SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ 504 २४९ कण (कण्) शब्दे । अनुस्वारे | १ चंकण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चंकण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चंकण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अचंकण्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ग्रामहि । ५ अचंकणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चंकणाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे चकणाम्बभूव चंकणामास । ७ चंकणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चंकणिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चंकणिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचंकणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । अनुनासिके तु चङ्कण्यते इ० एवं सर्वत्र । २५० कण (क्वण) शब्दे । १ चंक्रण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चंकण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चक्रण्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अचंकण्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचक्रणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चंकणाञ्चव वतुः वुः, विथ वथुः व, व विव विम, चक्रणाञ्चक्रे चक्रणामास । ७ चक्रणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चक्रणिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चक्रणिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचक्रणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । Jain Education International धातुरत्नाकर तृतीय भाग २५१ चण (चण्) शब्दे । अनुस्वारे | २ १ चंचण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चंचण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चंचण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अबंभण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचंचणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चंचणामास सतुः सुः सिथ सथुः स स सिव सिम चंचणाम्बभूव चंचणाञ्चक्रे । ७ चंचणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चंचणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चंचणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचंचणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । अनुनासिकेतु चञ्चयते एवं सर्वत्र । २५२ शोट (शोण) वर्णगत्योः । १ शोशोण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शोशोण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ शोशोण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अबभण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशोशोणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शोशोणामास सतुः सुः सिथ सथुः स स सिव सिम शोशोणाम्बभूव शोशोणाञ्चक्रे । ७ शोशोणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शोशोणिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ शोशोणिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशोशोणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy