________________
यडन्तप्रक्रिया ( क्रयादिगण)
यै
३ मरीमृद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है ।
४ अमरीमृद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अमरीमृदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि ।
६ मरीमृदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मरीमृदाञ्चक्रे मरीमृदामास ।
७ मरीमृदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ।
८ मरीमृदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ मरीमृदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अमरीमृदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१४३५ गुधश् (गुघ्) रोषे । गुधचू १०६६ वद्रूपाणि । १४३६ बन्धंश् (बन्घ्) बन्धने । बधि ६८८ वद्रूपाणि । १४३७ क्षुभश् (क्षुभ्) संचलने । क्षुभि ८७४ वरूपाणि । १४३८ णभश् (नभ्) हिंसायाम् । णभि ८७५ वद्रूपाणि । १४३९ तुभश् (तुभ्) हिंयासाम्। तुभि ८७६ वद्रूपाणि ।
१४४० खवश (खब्) भूतप्रादुर्भावे । वययोर्निरनुनासिकत्वे ।
१ चाखव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाखव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाखव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है।
यै
४ अचाखव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि ।
५ अचाखविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षिष्वहि ष्महि ।
६ चाखवामास सतुः सुः सिथ सथुः स स सिव सिम चाखवाञ्चक्रे चाखवाम्बभूव ।
७ चाखविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि ।
८ चाखविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
Jain Education International
९ चाखविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अचाखविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
तयोः सानुनासिकत्वे चौयँते । वस्यैव सानुनासिकत्वें चव्यते । यस्यैव सानुनासिकत्वे चाखौयते । १४४१ किशौश् (क्लिश) विबाधने । क्रिशिच् १९८१ वदूपाणि ।
१४४२ अशश् (अश्) भोजने । अशौटि १२१७ वद्रूपाणि । १४४३ विषश् (विष) विप्रयोगे । विषू ४८३ वद्रूपाणि । १४४४ प्रुषश् (प्रुष्) स्नेहसेचनपूरणेषु । प्रुष ४९१ वदूपाणि । १४४५ प्लुषश् (प्लुष) स्नेहसेचनपूरणेषु । प्लषू ४९२ वदूपाणि ।
१
२
३
745
१४४६ मुषश् (मुष्) स्तेये । मुष ४७३ वद्रूपाणि । १४४७ पुषश् (पुष्) पुष्टौ पुषं । ४९५ वद्रूपाणि ।
१४४८ कुषश् (कुष्) निष्कर्षे ।
चोकुष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोकुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | चोकुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
४ अचोकुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अत्रोकुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
६ चोकुषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चोकुषाम्बभूव चोकुषामास ।
७ चोकुषिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ।
८ चोकुषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
९
चोकुषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे ।
१० अचोकुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
For Private & Personal Use Only
www.jainelibrary.org