SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ -342 धातुरत्नाकर तृतीय भाग सामहि ४ अरिरिक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अबिभित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि षामहि। ५ अरिरिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अबिभित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ रिरिक्षाञ्चके क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे कृमहे, ६ बिभित्साम्बभूव वतः वः, विथ वथः व, व विव विम, रिरिक्षाम्बभूव रिरिक्षामास। बिभित्साञ्चक्रे बिभित्सामास। ७ रिरिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। । ७ बिभित्सिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम, य वहि ८ रिरिक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ रिरिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | बिभित्सिता" रौर: से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ बिभित्सिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अरिरिक्षिष्यत ष्येताम् ष्यन्त, ध्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अबिभित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये . पक्षे रिशंत् १४१४ वद्रूपाणि । ष्यावहि ष्यामहि। षिष्म। १४७५ विपी (विच्) पृथग्भावे। विजूकी ११४२ १ बिभित्सति त: न्ति, सि थः थ, बिभित्सामि वः मः। वदूपाणि। २ बिभित्सेत् ताम् युः, : तम् त, यम् व म। १४७६ युनूंपी (युज्) योगे। ३ बिभित्सतु/तात् ताम् न्तु, : तात् तम् त, बिभित्सानि व म। १ युयुक्षति त: न्ति, सि थ: थ, युयुक्षामि वः मः। ४ अबिभित्सत् ताम् न्, : तम् त, म् अबिभित्साव म। २ युयुक्षेत् ताम् युः, : तम् त, यम् व म । ५ अबिभित्सीत सिष्टाम सिषः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म। ३ युयुक्षतु/तात् ताम् न्तु, : तात् तम् त, ययक्षानि व मा ६ बिभित्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अयुयुक्षत् ताम् न्, : तम् त, म् अयुयुक्षाव म। कृम बिभित्साम्बभूव बिभित्सामास। ५ अयुयुक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ बिभित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ बिभित्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ युयुक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ बिभित्सिष्यति त न्ति सि थः थ. बिभित्सिष्यामि वः मः। कृम युयुक्षाम्बभूव युयुक्षामास। (अबिभित्सिष्याव म। ७ युयुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अबिभित्सिष्यत् ताम् न्, : तम् त म ८ युयुक्षिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ९ युयुक्षिष्यति त: न्ति, सि थः थ, युयुक्षिष्यामि वः मः।। १४७८ छिदंपी (छिद्) द्वधीकरणे । (अयुयुक्षिष्याव म। १ चिच्छित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। १० अयुयुक्षिष्यत् ताम् न्, : तम् त म २ चिच्छित्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ चिच्छित्सताम सेताम सन्ताम सस्व सेथाम सध्वम् सै १४७७ भिदंपी (भिद्) विदारणे । सावहै सामहै। १ बिभित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। । ४ अचिच्छित्सत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि २ तिभित्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । सामहि ३ बिभित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | ५ अचिच्छित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि सामहै। ष्वहि ष्महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy