SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ 642 धातुरत्नाकर तृतीय भाग ८३१ प्रोग् (प्रोथ्) पर्याप्तौ। ८३३ मेग् (मेथ्) संगमे च। १ पोप्रोथ्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ मेमेथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पोप्रोथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ मेमेथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । यावर्ड ३ पाप्राथ्यताम् येताम् यन्ताम. यस्व येथाम यध्वम.. यै यावहै । ३ मेमेथ्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम. यामहै। यामहै। ४ अपोप्रोथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | | ४ अमेमेथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अमेमेथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अपोप्रोथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | वहि, ष्महि। ष्वहि, महि। | ६ मेमेथाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ पोप्रोथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पोप्रोथाञ्चके पोप्रोथामास । मेमेथाम्बभूव मेमेथामास । ७ पोप्रोथिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ७ मेमेथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मेमेथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पोप्रोथिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ मेमेथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ पोप्रोथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अमेमेथिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अपोप्रोथिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ___ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८३४ चदग् (चद्) याचने। ८३२ मिथग् (मिथ्) मेधाहिंसयोः। १ चाचयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मेमिथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ चाचद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मेमिथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाचद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ मेमिथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै यावहे यामहें। यामहै। ४ अचाचयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमेमिथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अमेमिथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाचदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ मेमिथाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ६ चाचदाम्बभूक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे मेमिथाम्बभूव मेमिथामास ! चाचदाञ्चक्रे चाचदामास ।। ७ मेमिथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | | ७ चाचदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मेमिथिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चाचदिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ मेमिथिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाचदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ____ष्यामहे। १० अमेमिथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाचदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy