________________
642
धातुरत्नाकर तृतीय भाग ८३१ प्रोग् (प्रोथ्) पर्याप्तौ।
८३३ मेग् (मेथ्) संगमे च। १ पोप्रोथ्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ मेमेथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पोप्रोथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ मेमेथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि ।
यावर्ड ३ पाप्राथ्यताम् येताम् यन्ताम. यस्व येथाम यध्वम.. यै यावहै । ३ मेमेथ्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम. यामहै।
यामहै। ४ अपोप्रोथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि |
| ४ अमेमेथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि
यामहि। यामहि।
५ अमेमेथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अपोप्रोथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि |
वहि, ष्महि। ष्वहि, महि।
| ६ मेमेथाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ पोप्रोथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पोप्रोथाञ्चके पोप्रोथामास ।
मेमेथाम्बभूव मेमेथामास । ७ पोप्रोथिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि।
७ मेमेथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।
८ मेमेथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पोप्रोथिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे।
९ मेमेथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ पोप्रोथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे |
ष्यामहे। ष्यामहे।
१० अमेमेथिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अपोप्रोथिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये |
___ष्यावहि ष्यामहि। ष्यावहि ष्यामहि।
८३४ चदग् (चद्) याचने। ८३२ मिथग् (मिथ्) मेधाहिंसयोः।
१ चाचयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मेमिथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।
| २ चाचद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मेमिथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।
३ चाचद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ मेमिथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै
यावहे यामहें। यामहै।
४ अचाचयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमेमिथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि
यामहि। यामहि। ५ अमेमिथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि |
५ अचाचदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि
ष्वहि, महि। ष्वहि, महि। ६ मेमिथाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे |
६ चाचदाम्बभूक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे मेमिथाम्बभूव मेमिथामास !
चाचदाञ्चक्रे चाचदामास ।। ७ मेमिथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। |
| ७ चाचदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मेमिथिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे।
८ चाचदिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ मेमिथिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाचदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे।
____ष्यामहे। १० अमेमिथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाचदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org