SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 156 ७०३ होइङ् (होड्) अनादरे । १ जुहोडिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ जुहोडिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जुहोडिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजुहोडिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजुहोडिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् ि ष्वहि ष्महि । ६ जुहोडिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जुहोडिषाम्बभूव जुहोडिषामास । ७ जुहोडिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य महि । ८ जुहोडिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जुहोडिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अजुहोडिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ७०४ हिड्ङ् (हिण्ड्) गतौ च । १ जिहिण्डिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिहिण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिहिण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजिहिण्डिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिहिण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिहिण्डिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जिहिण्डिषाञ्चक्रे जिहिण्डिषामास । ७ जिहिण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिहिण्डिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिहिण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिहिण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ७०५ घिणुङ् (घिण्ण्) ग्रहणे । १ जिघिण्णिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिघिण्णिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिघिण्णिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, वै षावहै षामहै। षे ४ अजिघिण्णिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षावहि षामहि । ५ अजिघिण्णिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिघिण्णिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जिघिणिषाम्बभूव जिघिण्णिषामास । ७ जिघिण्णिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य धातुरत्नाकर तृतीय भाग महि । ८ जिघिण्णिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जिघिण्णिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिघिण्णिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७०६ घुणुङ् (घुण्ण्) ग्रहणे । १ जुघुण्णिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । जुघुण्णिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जुघुण्णिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। २ ४ अजुघुण्णिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अजुघुणिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जुघुणिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जुघुणिषाम्बभूव जुघुणिषामा । ७ जुघुण्णिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जुघुण्णिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जुघुण्णिषिष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजुघुणिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy