SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ 510 २७४ णद (नद्) अव्यक्ते शब्दे । १ नानद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नानद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। याव ४ अनानद्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अनानदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ नानदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, नानाञ्चक्रे नानदामास । ७ नानदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नानदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नानदिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । २७५ ञिविदा (विद्) अव्यक्ते शब्दे । १ चेक्ष्विद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेक्ष्विद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चेक्ष्विद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अचेक्ष्विद्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचेक्ष्विदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि ष्महि । ६ चेक्ष्विदाञ्चक्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चेक्ष्विदाम्बभूव चेक्ष्विदामास । ७ चेविदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चेक्ष्विदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चेक्ष्विदिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेक्ष्विदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International २७६ नर्द (नर्द) शब्दे । १ नानद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नानर्धेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अनानद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अनानर्दिष्ट षाताम् षत, ष्ठाः षाथाम् दवम् ध्वम्, षि ष्वहि ष्महि । ६ नानर्दाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे नादम्बभूव नानर्दामास । धातुरत्नाकर तृतीय भाग ७ नानर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नानर्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नानर्दिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २७७ गर्द (नई) शब्दे । नर्द २७६ वदुपाणि । २७८ गर्द (गर्द) शब्दे । २ १ जागयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । जागर्धेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जागयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अजागत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अजागर्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ५. ६ जागर्दाम्बभूव वतुः वुः, विथ वधु व व विव विम, जागर्दाञ्चक्रे जागर्दामास । ७ जागर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जागर्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जागर्दिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजागर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy