________________
510
२७४ णद (नद्) अव्यक्ते शब्दे ।
१ नानद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नानद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै।
याव
४ अनानद्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि ।
५
५ अनानदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
६ नानदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, नानाञ्चक्रे नानदामास ।
७ नानदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नानदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नानदिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अनानदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि ।
२७५ ञिविदा (विद्) अव्यक्ते शब्दे ।
१ चेक्ष्विद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेक्ष्विद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चेक्ष्विद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है।
४ अचेक्ष्विद्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि ।
५ अचेक्ष्विदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि ष्महि ।
६ चेक्ष्विदाञ्चक्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चेक्ष्विदाम्बभूव चेक्ष्विदामास ।
७ चेविदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ।
८ चेक्ष्विदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
९ चेक्ष्विदिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अचेक्ष्विदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
Jain Education International
२७६ नर्द (नर्द) शब्दे ।
१ नानद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नानर्धेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
४ अनानद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
अनानर्दिष्ट षाताम् षत, ष्ठाः षाथाम् दवम् ध्वम्, षि ष्वहि ष्महि ।
६ नानर्दाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे नादम्बभूव नानर्दामास ।
धातुरत्नाकर तृतीय भाग
७ नानर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नानर्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ नानर्दिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अनानर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
२७७ गर्द (नई) शब्दे । नर्द २७६ वदुपाणि । २७८ गर्द (गर्द) शब्दे ।
२
१ जागयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । जागर्धेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जागयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है।
४ अजागत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि ।
अजागर्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि ।
५.
६ जागर्दाम्बभूव वतुः वुः, विथ वधु व व विव विम, जागर्दाञ्चक्रे जागर्दामास ।
७ जागर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जागर्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ जागर्दिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अजागर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
For Private & Personal Use Only
www.jainelibrary.org