SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (चुरादिगण) 747 १४५३ मूत्रण (मूत्र) प्रस्रवणे। ७ चेचीकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् वम्, ध्वम् य १ मोमूत्र्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। वहि, महि। २ मोमूत्र्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ८ चेचीकिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ३ मोमूत्र्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ९ चेचीकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । यामहै। ४ अमोमूत्र्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि १० अचेचीकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्,। यामहि । शीकण (शीक्) आमर्षणे। ५ अमोमूत्रिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, ढ्वम् | १ शेशीक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। षि ष्वहि, महि। २ शेशीक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ६ मोमूत्राम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ३ शेशीक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै मोमूत्राञ्चके मोमूत्रामास । यावहै यामहै। ७ मोमूत्रिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ४ अशेशीक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि वहि, महि। यामहि । ८ मोमूत्रिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ५ अशेशीकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ९ मोमूत्रिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्वहि, पहि। ष्यामहे । ६ शेशीकाञ्चक्रे काते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे १० अमोमूत्रिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | शेशीकाम्बभूव शेशीकामास। ___ष्यावहि ष्यामहि। ७ शेशीकिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। १४५४ युजण् (युज्) संपर्चने। युजिच् ११६० वद्रूपाणि। ८ शेशीकिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १४५५ लीण् (ली) द्रवीकरणे लीड्ब् ११५५ वद्रूपाणि।। ९ शेशीकिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ११५६ मीण (मी) मतौ। मेंङ् १५५७ वद्रूपाणि। ___ष्यामहे । ११५७ प्रीगण् (प्री) तर्पणे। पृक् १०४५ वदूपाणि। १० अशेशीवियत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १४५८ धूग्ण (धू) कम्पने। धृग्ट् ११९६ वद्रूपाणि। ष्यावहि ष्यामहि। ११५९ वृगण (व) आवरणे। व्रीड्च् ११५७ वदूपाणि। १४६१ मार्गण (मार्ग) अन्वेषणे। ११६० जूण् (जू) व्योहानौ। ध्यचू १०५६ वदूपाणि। | १ मामान्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मामार्गयेत याताम् रन, थाः याथाम् ध्वम. य वहि महि। चीकण (चीक्) आमर्षणे। ३ मामार्गयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै १ चेचीक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ चेचीक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ४ अमामायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ३ चेचीक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | यामहि । यावहै यामहै। ५ अमामार्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ४ अचेचीक्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ष्वहि, महि। यामहि । ६ मामार्गामास सतुः सुः सिथ सथुः स स सिव सिम ५ अचेचीकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् मामार्गाशके मामार्गाम्बभूव । षि ष्वहि, महि। ७ मामार्गिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ६ चेचीकाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे महि। चेचीकाम्बभूव चेचीकामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy