SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया ( भ्वादिगण) ३ निनिदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अनिनिदिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अनिनिदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ८ निनिदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ निनिदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनिनिदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे निनिस्थाने निने इति ज्ञेयम् । ९०६ णेदृग् (नेद्) कुत्सासन्निकर्षयोः । १ निनेदिष ति तः न्ति, सि थः थ, निनेदिषामि वः मः । २ निनेदिषेत् ताम् यु:, : तम् त, यम् वम । ३ निनेदिषतु / तात् ताम् न्तु : तात् तम् त, निनेदिषाणि व ४ अनिनेदिषत् ताम् न् तम् त, म् अनिनेदिषाव म । ५ अनिनेदिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनेदिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, निनेदिषाञ्चकार निनेदिषाम्बभूव । ३ निनेदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षामहै। ६ निनिदिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे ६ निनेदिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, निनिदिषाम्बभूव निनिदिषामास । कृमहे, निनेदिषाम्बभूव निनेदिषामास । ७ ७ निनिदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि निनेदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । महि । ८ निनेदिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ निनेदिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनिनेदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७ निनेदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनेदिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनेदिषिष्य ति तः न्ति, सि थः थ, निनेदिषिष्यामि वः मः । (अनिनेदिषिष्याव म । १० अनिनेदिषिष्यत् ताम् न् : तम् तम आत्मनेपद १ निनेदिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ निनेदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । Jain Education International ४ अनिनेदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अनिनेदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । 211 षै षावहै ९०७ मिदृग् (मिद्) मेधाहिंसयो । १ मिमिदिषति तः न्ति, सि थः थ, मिमिदिषामि वः मः । २ मिमिदिषेत् ताम् यु:, : तम् त, यम् व म। ३ मिमिदिषतु /तात् ताम् न्तु तात् तम् त, मिमिदिषाणि व म। ४ अमिमिदिषत् ताम् न् : तम् त, म् अमिमिदिषाच म। ५ अमिमिदिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमिदिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमिदिषाम्बभूव मिमिदिषामास । ७ मिमिदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । मिमिदिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । १० अमिमिदिषिष्यत् ताम् नू : तम् तम ८ ९ मिमिदिषिष्यति तः न्ति, सि थः थ, मिमिदिषिष्या मि वः मः । (अमिमिदिषिष्याव-म। पक्षे मिमिस्थाने मिमे इति ज्ञेयम् । For Private & Personal Use Only १ मिमिदिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमिदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy