SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (अदादिगण) ॥ अथ अदादिगणः ॥ ९८३ प्सां (प्सा) भक्षणे । १ पाप्सायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ पाप्सायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पाप्सायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। ४ अपाप्सायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपाप्सायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । ६ पाप्सायाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे पाप्सायाम्बभूव पाप्सायामास । ७ पाप्सायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ पाप्सायिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पाप्सायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपाप्सायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९८४ भांक (भा) दीप्तौ । १ बाभायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बाभायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बाभायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अबाभायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अबाभायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । ६ बाभायाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे बाभायाम्बभूव वाभायामास । ७ बाभायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ बाभायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बाभायिष्यते ष्येते यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । Jain Education International १० अबाभायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९८५ यांक (या) प्रापणे । १ यायायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ यायायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ यायायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। 671 ४ अयायायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अयायायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ६ यायायाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे यायायाम्बभूव यायायामास । ७ यायायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ यायायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ यायायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयायायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९८६ वांक् (वा) गतिगन्धनयो: ओवें ४७ वद्रूपाणि । ९८७ ष्णांक् (स्त्रा) शौचे । ष्पौं ४८ वद्रूपाणि । ९८८ श्रांक् (श्रा) पाके। मैं ४४ वद्रूपाणि । ९८९ द्रांक् (द्रा) कुत्सितगतौ। मैं ३३ वदूपाणि । ९९० पांक (पा) रक्षणे । १ २ ३ पापायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पापायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | पापायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अपापायत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अपापायिष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । ६ पापायाम्बभूव वतुः वुः, विथ वधु व व विव विम, पापायाञ्चक्रे पापायामास । ७ पापायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy