________________
यडन्तप्रक्रिया (अदादिगण)
॥ अथ अदादिगणः ॥ ९८३ प्सां (प्सा) भक्षणे ।
१ पाप्सायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ पाप्सायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पाप्सायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है।
४ अपाप्सायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अपाप्सायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि ।
६ पाप्सायाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे पाप्सायाम्बभूव पाप्सायामास ।
७ पाप्सायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि ।
८ पाप्सायिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
९ पाप्सायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अपाप्सायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
९८४ भांक (भा) दीप्तौ ।
१ बाभायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे ।
२ बाभायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ।
३ बाभायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
४ अबाभायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अबाभायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि ।
६ बाभायाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे बाभायाम्बभूव वाभायामास ।
७ बाभायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि ।
८ बाभायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ बाभायिष्यते ष्येते यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
Jain Education International
१० अबाभायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
९८५ यांक (या) प्रापणे ।
१
यायायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे ।
२
यायायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि |
३ यायायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै।
671
४ अयायायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अयायायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि ।
६ यायायाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे यायायाम्बभूव यायायामास ।
७ यायायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि ।
८
यायायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ यायायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अयायायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
९८६ वांक् (वा) गतिगन्धनयो: ओवें ४७ वद्रूपाणि । ९८७ ष्णांक् (स्त्रा) शौचे । ष्पौं ४८ वद्रूपाणि । ९८८ श्रांक् (श्रा) पाके। मैं ४४ वद्रूपाणि । ९८९ द्रांक् (द्रा) कुत्सितगतौ। मैं ३३ वदूपाणि । ९९० पांक (पा) रक्षणे ।
१
२
३
पापायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पापायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | पापायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,,
याव
यामहै।
४
अपापायत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि ।
५
अपापायिष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि ।
६ पापायाम्बभूव वतुः वुः, विथ वधु व व विव विम, पापायाञ्चक्रे पापायामास ।
७ पापायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि ।
For Private & Personal Use Only
www.jainelibrary.org