Book Title: Samraicchakaha Part-1
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Catalog link: https://jainqq.org/explore/600007/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ EVT notyu में समस्त जो महावीरस्स याकिनीभहचरासून- परमगुणानुरागि- परमसत्यप्रिय-भगवी भिसूरिविरचिता समराइचकहा । 5 फ्र प्रेरक प. पू. आचार्यदेवश्री रुचकचन्द्रसूरीश्वरजी म. सा. शुकाक श्री जैन श्वे. मू. संघ, मंगळ पारेखनो खांचो शाहपुर, अमदाबाद, POVE Page #2 -------------------------------------------------------------------------- ________________ RE, 4x4, See E6 % % % % % %b5-%E5%E5 ---------- __ namotthu णं समणस्स भगवओ महावीरस्त याकिनीमहत्तरासूनु- परमगुणानुरागि-परमसत्यप्रिय-भगवच्छ्रीहरिभद्रसूरिविरचिता समराइचकहा । PresGREEKRECORRECTRESH सौराष्ट्रान्तर्गतवळाग्रामवास्तव्यपण्डितभगवानदासकृतसंस्कृतछायानुवादसहिता । [षड्भवात्मकः प्रथमो भागः ] प्रेरक : प. पू. आचार्यदेवश्री रूचकचन्द्रसूरीश्वरजी म. सा. प्रकाशक : मंगल पारेखनो खांचो श्री जैन श्वे. mU0 संघ, शाहपुर-अमदाबाद. वि. सं. 2038 प्रतय: 750 i. स. 1982 धीर सं. 2108 मूल्यं चत्वारिंशत् रूप्य्काः। FASCIENCIECCCCCCCCCCCCCCCCACANCE ACCOUNCA Page #3 -------------------------------------------------------------------------- ________________ // 2 // प्राप्तिस्थान : अध्यापक रतिलाल चीमनलाल देशी C/o. श्री सुध -भक्ति जैन धार्मिक पाशाळा मंगळ पारेखना खांचा, जैन देरासर शाहपुर, अमदावाद 5. पू. प्रात:स्मरणीय 1008 स्व. आ देवश्री विजय भक्तिसूरीश्वरजी म. सा. तथा तेओश्रीना शिष्यरत्न स्व. सरलवभावी पन्यासप्रवर पू. गुरुदेव श्री कनकविजयजी गणिवरश्रीना करकमलमां सादर अर्पण शिष्याणु चकविजय, मुद्रक : jaya'tilAla मणिलाल शाह, नवप्रभात प्रिन्टींग प्रेस, घीकांटा राड, अमदावाद-1 R ॥ 2 ॥ ainelibrary.org Page #4 -------------------------------------------------------------------------- ________________ // 2 // Jain Education pra kA za kI ya pa. pU. सूरि-pura'dara, गीता" मून्य आयाय देवश्री हिरभद्रसूरीधरजी महाराजता श्री जैन संध उपर अमाप उपकार छे. तेथी विरचित अनेक ग्रंथाए अनेक लोकोना जीवनमां अति आमूल-चूल परिवर्त्तन करेल छे. प्राकृत भाषामां तेओश्री विरचित समराच्चकहा नामे ग्रंथ पण कायाना कटु परिणामने समजावनार हेइ श्री जैन सधमां अनेक रीते आदरणीय छे. लगभग 50 वर्ष पूर्वे` 5. हीरालाल देवचंद तरफथी आनु' मुद्रणु थयेल, पण उपलब्ध प्रति छणु-शी* हेवाना कारणे तेनुं पुनः संस्करण जरूरी हाई पू. AcAya'deva श्री रूचकचंद्रसूरीश्वरजी महाराजाए ते माटे अमारा संधमां वात मूकेल. पू. म. श्रीना अमारा संघ उपर घणा उपकार हाई ते वात श्रीसधे सहर्ष स्वीकार करेल, जेना परिणामे आजे आ समराईचकहा-भा. 1 नुं प्रकाशन अमारा श्रीस तरफथी थई रहेल छे. जेना अमे अत्यानंद अनुभवीए छीए, ernational pa. pU. 1008 A. देवश्री भद्रंकरसुरीश्वरजी म. साहेबे ' उद्देआधन' लखी आपी अमारा उत्साहमां वधारा कर्यां छे. आ प्रकाशनमां सहयाग आपी जे भाग्यशाळीओए श्रुतभक्तिनो लाभ लीधा छे--ते अनुमोदनीय छे. आ प्रतिनुं मुद्रणकार्यं श्री नवप्रभात prInTIMga prese टूंक समयमां सुंदर रीते करी आपेल छे. प्रेस अंगेना कायनी सघळी जवाबदारी अध्यापक रतिलाल चीमनलाल दोशी-लुदरावाळाए काळजीपूर्वक करेल छे. शुद्धि तरफ पूरतुं लक्ष्य आपवा छतां दष्टिदोष, मुद्रण दोष आदिथी थयेल सुरिए बदल क्षमा याची विरमीए छीए, श्री मंगळ पारेखनो खांचा जैन श्वे. मूर्ति संध वती लालभाई चीमनलाल शाहु प्रमुख. ॥ 3 ॥ jainelibrary.org Page #5 -------------------------------------------------------------------------- ________________ से ही श्री अहं नमः छे किंचि उद्दबोधन मानव पूर्व जन्मोना शुभाशुभ संस्कारनी घेआडी के घणी संपत्तिने साथे laIne jame che ane te mUDInA आधारे आ जन्ममां नवे व्यापार शरू करे छे. तेमां कोई कमाईने कई गुमावीने परभवमां चाल्या जाय छेसर्व ने आ एक अनादि कम छे, तेथी कह्युं छे के जेम मेळे तीरथ मळे रे, जन वणजनी हाज, केई तोटे कई फायदो रे, लेई लेई निज घर जाय, संगी सुंदर बूझ म मुझे गमार " अन्य भवेनी अपेक्षाए मानवभव श्रेष्ट कह्यो छे, कारण के कमाणी करवानी अन्य सामग्री मानवने जे मळे छे तेवी अन्य कोईने मळती नथी. छतां एमां एकान्त नथी. श्रेष्ठ भव तेने गणाय के जे सारी एवी पुण्यनी मूडी साथे लाव्या होय अने तेथी पण श्रेष्ठतम तेने गणाय के ए पुण्यनी संपत्तिने सफळ करीने जन्म-मरणना चक्रावामांथी मुक्त थव जे प्रयत्नशील hoya. Jain Education Interational Page #6 -------------------------------------------------------------------------- ________________ परमात्मा अरिहंत देवनुं शासन आवी पुण्यनी मूडीने अने तेने सफळ करवानी शक्तिने तथा सामग्रीने पण आपे छे अने परंपराए अजरामर पण बनावे छे. तेथी अरिहंत शासननी आराधना ए मानवनुं श्रेष्ठ कर्तव्य बनी रहे छे. परमात्मा श्री अरिहंतदेवना शासननी आराधना एटले अनादिकाळथी आत्मानी साथे रहेला मह शत्रुनो पराभव करवाने अध्यात्मिक प्रयत्न, तेमां सफळ थवानुं शिक्षण अने तेना उपाय. आत्माना ज्ञान द्वारा ए बधुं पामी शकाय छे, जे पिते पिताने ज न जाणे ते शत्रु-मित्रने शी रीते जाणे? अने ते सर्व जाण्या विना माहथी छूटय शी रीते ? कह्युं che ke "HISjJAnama दुकौं, बारमज्ञान प्रवासे । तपसाऽप्यात्म-विज्ञान-हीनः छेत्तुं न शक्यते ॥ " आ आत्मान अरिहंत शासननी विधिपूर्वकनी आराधनाथी पामी शकाय छे. जैन शास्त्रो कहे छे के जीवमात्रने आ संसारमां त्रण कुटुंबे होय छे, एक पितानुं (ज्ञानादि गुणस्वरूप) आध्यात्मिक कुटुंब, बीजु ( राग-द्वेष-अज्ञानादि दोषरूप) मेहनुं कुटुंब, आ कुटुंब अनादि काळथी आत्मानी साथे होय छे अने एना कारणे ज जीवने संसार (सुख-दुःख, जन्म मरण. (आधि व्याधि उपाधि वगेरे ) होय छे. त्रीजुं प्रत्येक जन्ममां नवुं प्राप्त थतुं माता-पितादि स्वजन संबंधीएनुं बाह्य कुटुंब, आ बाह्य कुटुंबना सहकारथी पितानी मूडीना बळे आत्मगुणो द्वारा मोह कुटुंबने पराभव करी तेना बंधनमां फसेला पिताना आत्माने मुक्त करे तेने मिक्ष-या मुक्ति कहेवाय che. Jain Education anal A brary.org Page #7 -------------------------------------------------------------------------- ________________ A muktine उपाय समराईकहा नामना आ ग्रन्थमां अन्वय-व्यतिरेकथी (महा पराभवथी थता लाभ अने तेना बंधनथी थता गेरला द्वारा ) सुंदर रीते जणावे छे, तेथी एम कही शकाय के आ ग्रंथ मेहने पराभव करवानुं अमेघ शस्त्र छे अथवा आत्मानी संपत्तिने खजाने खेलवानी सफळ चावी छे. ग्रन्थकार महर्षिएटले स्याद्वादसंगी तत्वरंगी जैनशासन दिवाकर चौदसे चुंमालीश ग्रन्थरना प्रणेता श्रीमान हरिभद्र सूरीश्वरजी. तेओने ओळखाववा एटले सूर्यने ओळखाववा जेवुं गणाय, तेओश्रीए स्वजीवनमां अनुभवेला जैनशासनना परम रहस्यभूत तनुं पण तव आ ग्रंथमां गूंथीने भव्य जेने एक महान उपकार कर्यो छे. ' अग्निशमां अने गुणसेन बे मुख्य पात्रोना चरित्र द्वारा छे अने क्षमानुं वरूप, तेनी शक्तिओ, तेनां कारणे अने त्रिई तेनां फळ अति पण सरळ रीते समजाव्यां छे. उपलक्षणथी आत्माना स्वगुणोथी थता उपकारो अने महिना परिवार भूत विषय- 8 कषायादिने कटु विपाकने पण सुंदर रीते जणाव्या छे. अनादिकाळथी जीव अज्ञान अने मेहने वश बनी पिताने अने पोतानी संपत्तिने भूली जड-पौगलिक नाशवंत पदार्थोमां फसाईने पिताने अने पिताना सजातीय जीवने द्रोह करी रह्यो छे, वेर-विरोध करी रह्यो छे, अने राग-द्वेषादि शत्रुओने पोषी रह्यो छे जैन शासन तेने जडना बंधनथी छेडावी छे साथे मैत्री आदि संबंध करावीने क्रमशः सर्व दुःखेथी mukta kare che. Jain Education anal Page #8 -------------------------------------------------------------------------- ________________ पाणी पाणीमां एकरूप बनी जाय तेम प्रायः सर्व वस्तुओने सवभाव सजातीय साथे मळी जवानो छे. ए रीते जीवने पण मूळभूत स्वभाव जीवतरनी साथे मळी जवानो छतां मह (राग-द्वेषादि जडतर) तेने ज साथे वैर-विरोधादि करावी judo pADe che. तेना कटु विपाके केवा भयंकर छे ते आ ग्रन्थमां ग्रन्थकारे अग्निशमना भवभवना चरित्रद्वारा समजाव्युं छे, बीजी बाजु जीव जीवनी साथे मैत्री आदि सहानुभूति द्वारा केवां मधुर, सर्वजनहितकर अने परिणामे मुक्ति आपनारां सुखे पामे छे ते पण राजा गुणसेनना चरित्र द्वारा समजाव्युं छे. बनेनां चरित्रो वांचतां जैनशास्त्रोक्त उपादान अने निमित्तोने पारस्परिक संबंध के छे? अने ते संबंधमां तत्वार्थकार दशपूर्वधर पू. श्री उमास्वाति वाचकवरे जणावेल "पत्वरोबो कीवाना" वगेरे सूत्रो केवां सान्वर्थ छे ते स्पष्ट समजाय छे. दररररररर अग्निशमने आत्मा पिताना कुरूपना कारणे राज पुत्र गुणसेन तरफथी थती कदर्थनाओथी छूटवा माटे तापस बनीने ugra tapa kare che, pAchaLathI राजा बनेले गुणुसेन तेने वंदन करे छे, त्यां तेना तपनी उग्रता जाणीने गुणानुरागथी आगामी पारण पिताने त्यां करवा विनंति करे छे, अने एक महिनाना उपवास पछी एक ज दिवस, एक ज घेर, एक ज वार पारणुं करवाना उग्र नियमवाळे अग्निश गुरुना आदेशथी राजानी विनंतिने स्वीकारे छे. पछी पारणाना दिवसे राजभवनमां जवा छतां त्यां विन उपस्थित थतां आदर न थवाथी पाछा फरी तापस पुनः Jain Educatie n a tional W inelibrary.org Page #9 -------------------------------------------------------------------------- ________________ 8 | महिनाना उपवास करे छे, तापस पाछा जवानी जाण थतां पश्चात्ताप करते राजा पुनः तपवनमां जई क्षमा मागे छे अने पुनः बीजा पारणा प्रसंगे पधारवा विनंति करे छे. एम त्रण त्रण वार विनंति करवा छतां अने पारणा माटे राजभवनमां जवा छतां भवितव्यतादि कारणे विन उपस्थित थतां तापस पारणा विना ज पाछा फरे छे. राजाने पारणुं नहि थवाथी उत्तरोत्तर दुःख वधतुं जाय छे, तीव्र भावथी क्षमा मागे छे, पण तपथी हारेलो क्रोधवश पडेले तापस गुर्नादि तापसेए समजाववा छतां अने राजाए पगमां पडीने क्षमा मागवा छतां शांत थवाने बदले अधिक उग्र बनी राजने वैरी बनी जाय छे, त्यां सुधी के वैरने तीव्र अनुबंध करी प्रत्येक भवमां गुणसेनना जीवने मरणान्त कष्टो आपी तेने मारी नाखवानुं महापाप करे छे. परिणामे एक वखते उग्र तपस्वी तरीके राजादिथी पण पूजायेले ते आत्मा भवभव तिरस्कृत बनीने नरकादिनां कारमां कोने भेगवे छे. एम आत्मामां पडेले अहंकार, तेमांथी प्रगटेले क्रोध अने तेना योगे करे वैरानुबंध आत्मानी केवी आकरी दुर्दशा की करे छे, तेनुं 25ण चिन जणाव्युं छे. विशेषता ए छे के प्रत्येक मनुष्यभवमां अग्निशमने जीव गुणसेननी साथे परजन तरीके नहि पण प्रायः स्वजनरूपे मळे छे. (1) गुणसेन-अग्निशमां, एक राजा, बीज पुरोहित पुत्र पछी तापस. (2) सिंह अने आनंद (पिता-पुत्र रूप), (3) शिखी अने जलिनी (पुत्र--मातारूपे ), (4) धन अने धनश्री (पति-पत्नीरूपे), (5) जय अने विजय (बे सगा भाई रूपे) Jain Education a tional For Private & Personal use only linelibrary.org Page #10 -------------------------------------------------------------------------- ________________ 118 11 Jain Bucation I (6) धरणु अने लक्ष्मी ( पुनः 4-1ना रूपे), (7) सेन अने विषेण (काकाना पुत्र भाइरूपे ), (8) गुणचंद्र अने वाणुव्यंतर रूपे तथा (9) गुणुसेनने जीव समरदित्य अने अग्निशमांना जीव गिक्रिसेन नामे चंडाल अने छे, एम प्रत्येक मानवभवमां वैरी खने अग्निशमांने जीव गुणुसेनना आत्माने बाह्य वांक-गुन्हा विना ज पूवैरानुख धथी मरणात कष्टो आपीने नरकादिनां तीव्र दुःखा कमाय छे, त्यारे बीजी बाजु मैत्रीमादि उपशम भावने पामेलेआ गुणुसेनने जीव मरणान्त कष्टोमां पण समाधि केळवीने उपशमभावथी सद्दगतिएनां मधुर सुखा कमाय छे, परंपराए पण अग्निशमां संसाररूपी भयंकर अटवीमां रखडता थई जाय छे अने गुणुसेनना आत्मा मेहनेआ सर्वथा विजय करीने अनत अक्षय सहज सुखना भेगी भजामर बने छे. विशेषमां प्रत्येक भवाना तेओना वन प्रस ंगे प्रासंगिक कथाओ द्वारा पण राग अने वैराग्यनु, कषाय अने उपशम भावनुं, वैर अने मैत्रीनु' वगेरे स्वरूप एवु सुंदर वणुछ्यु छे के तेना वाचन-श्रवणथी पण आत्मा उपर लागेलु' मेहतु झेर उतरी जाय. आ रीते आ कथा भव्य वाने जेम मे!हाधीन बनीने उपकारीओने कथा तेमांथी मुक्त थवा गुणुसेननी जेम पण मार्गो बताव्ये che. ke peAtAnI आत्मकथा बनी जाय छे. कारण के भूतकाळमां आपणा जीवे पण अग्निशमांनी पण द्रोह करीने विविध क्रुतिओनां कारमां दुःखा भागळ्यां छे, तेम जणावीने आ उपशादि शुभ भावना आश्रय लैने जन्म-मरणनी विषम जाळमांथी मुक्त थवाना ॥ ओ ॥ ibrary.org Page #11 -------------------------------------------------------------------------- ________________ | 20 || आ रीते भव्यजीवना संवेग-निवेद गुणने प्रगटावती आ कथाने पुनर्मुद्रणरूपे जीर्णोद्धार करीने आचार्यश्री विजयरचकचंद्रसूरिजीए श्रुतज्ञाननी उपासना द्वारा श्रीसंघने एक सुंदर उपकार कर्यो छे. एम कहेवामां अतिशयोक्ति नहि गणाय. भव्य आ कथाना वाचन, श्रवण अने सम्यम् आराधनथी आ प्रयत्नने अने पोताना जीवनने पण सफळ करे ए अभिलाषा पूर्वक कंई अनुचित के शास्त्र विरुद्ध लखायुं होय तेने निझा मि दुपटुं दईने विरमुं छुं. 2038, भाद्रपद जैननगर उपाश्रय अमदावाद-7 ली. परमपूज्य आराध्यपाद गुरुदेव श्री. विजय मनोहरसूरि शिष्याणु भद्रंकर vijaya For Private & Personal use only Page #12 -------------------------------------------------------------------------- ________________ // 11 // पृष्ठ तो गुरु 2255 50 पंक्ति 1 5 6 13 1 13 8 3 9 अशुद्ध बुद्धं 0वायण0 कहान्ति विषय 0 महापुष0 लेह अथ शुक्रा तिण्ड0 निजम0 ताविह हवते शुद्ध 0बर्द्ध 0वायाण0 0कहत्ति विषयविष0 महापुरुष0 लेठु अर्थ * शुद्धिपत्रक * पृष्ठ 75 78 शुक्राऽऽनता तिदण्ड 0 निज0 तहाविहं हवन्तेण 84 93 94 95 95 99 105 111 113 120 पंक्ति 8 10 4 1 13 3 14 2 10 9 14 4 अशुद्ध 0 भिहा0 0वर्धित 0 0 सृन्न0 सोह रसे साहि 0भरपद्म0 बहु0 वीतरातः दाक्षिल्य0 नाभीति अणागो शुद्ध 0मिहा0 वर्धितच्छायम् 0 सुन्न0 सोहं सेन सोहाहिं वरपद्य0 वहु वीतराग0 दाक्षिण्य0 नामी इति अहगो ॥ / 11 / Page #13 -------------------------------------------------------------------------- ________________ // 12 // पृष्ठ 126 145 158 162 178 196 199 210 221 236 286 290 291 पंक्ति 15 1 6 6 1 3 3 5 5 14 3 12 6 अशुद्ध विकलिताश्च eya0 भम0 हारज्जिय0 एत्य ओ वीहेइ नरयवत्तं प्राविण स्तस्यै अवती 0 मालमाल 0 कयखम्भ शुद्ध विकल्पिताच ण eya0 भव हा - रञ्जिव एत्थ तओ बीइ नयरवत्तं प्राणि0 तस्यै अवतीर्णः माल कणयसम्म पृष्ठ 313 315 344 371 381 423 443 458 463 466 466 472 548 548 पंक्ति 13 5 13 2 1 8 12 14 9 9 13 2 10 14 अशुद्ध प्रेक्षित्वा कय शृणातु पढिस्सुय विहाराया0 हूतोऽमिति पमाता परित्यजैत 0 किमत भूतम0 0 मण्लानीव पचोणि 0 कृदृष्टप्त0 नित0 शुद्ध प्रेक्ष्य कथं शृणोतु डिस्सूर्य विहसिया 0 हूतोऽहमिति प्रभाता परित्यजैव0 किमनेन भूत0 मण्डलानीव परवोणि 0कृष्टदृप्त0 कुत्रचिच्च नितः वह ॥ 12 ॥ . Page #14 -------------------------------------------------------------------------- ________________ समराइच्च कहा याकिनीमहत्तरासूनु-परमगुणानुरागि-परमसत्यप्रिय-भगवत्-श्रीहरिभद्र सूखिररचिता-- समराइचकहा । ॥ 1 ॥ पणमह विजिअसुदुजय-निजिअसुरमणुअ-विसमसरपसरं । तिहुअणमङ्गलनिलयं वसहगैगयं जिणं उसहं ॥ परमसिरिवद्धमाण पणट्ठमाणं विसुद्धवरनाणं । गयजो जोईस सयंभुवं वद्धमाणं च ॥ सेसे चिय बावीसे जाइ-जरा-मरणबन्धणविमुक्के । तेलोकमत्थयत्थे तित्थयरे भावओ नमह ॥ प्रणमत विजितसुदुर्जय-निर्जितसुरमनुज-विषमशरप्रसरम् । त्रिभुवनमङ्गलनिलयं वृपभगतिगतं जिनम्-ऋपभम् ॥ परमश्रीवर्धमानं प्रनष्टमानं विशुद्धवरज्ञानम् । गतयोगं योगीशं स्वयंभुवं वर्धमानं च ॥ शेपांश्चैव द्वाविंशति जाति-जरा-मरणबन्धनविमुक्तान् । त्रैलोक्यमस्तकस्थान तीर्थकरान् भावतो नमत ॥ सम01 Page #15 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 2 ॥ UPRACTECARRESTERROREOGRAM उवणेउ मङ्गल वो जिणाण मुह्लालिजाल्स्ण्व्लिआ। तित्थपवत्तणसमए तिअविमुक्का कुसुमवुट्ठी ॥ देउ सुहं वो सुर-सिद्ध-मणुअवन्द्रेहि सायरं न्मिआ। तित्थयरवयणपतयविणिग्गया मणहरा वाणी ॥ अलं पवित्थरेण । मुणह सोअव्वाई, पसंसह पसंसणिज्जाइं, परिहरह परिहरिअघाई, आयरह आयरिअम्बाई । तत्थ सोअव्वाई नरा-'मर-सिवसुहजणयाइ अत्थसाराई । सव्वन्नुभासिआई भुवणम्मि पइट्ठिअजसाई ॥ ताई चिय विबुहाणं पसंसणिज्जाई तह य जाइं च । तेहि चिय भणिआई सम्मत्त-नाण-चरणाई ॥ परिहरिअव्वाई तहा कुगईबासस्स हेउभूआई । मिच्छत्तमाइआई लोगविरुद्धाई य तहेव ॥ आयरिअव्वाई अणिस्सिएण स्म्म्त्त्-नान्न्-च्र्न्नाई। दोगच्चविउडणाई चिन्ताम्न्निर्य्न्न्भूआई॥ एत्थ पुण अहिगारो ता सोअव्वेहि पत्थुअपवन्धे । सव्वन्नुभासिआई सोअब्बाइं ति भणियमिणं ॥ उपनयतु मङ्गलं वो जिनानां मुखराऽलिजालसंवलिता । तीर्थप्रवर्तनसमये त्रिशविमुक्ता कुसुमवृष्टिः । ददातु सुखं वः सुर-सिद्ध-मनुजवन्द्रः साइरं नता । तीर्थकर बदनपङ्कजविनिर्गता मनोहरा बाणी । / अलं प्रविस्तरेण । शणुत श्रोतव्यानि, प्रशंसत प्रशंसनीयानि, परिहरत परिहर्तव्यानि, आचरत आचरितव्यानि । तत्रश्रोतव्यानि नरा-'मर-शिवसुखजनकानि अर्थसाराणि । सर्वज्ञभाषितानि भुवने प्रतिष्ठितयशांसि ॥ तान्येव विबुधानां प्रशंसनीयानि तथा च यानि च । तैरेव भणितानि सम्यक्त्व-ज्ञान-चरण नि । परिहर्तव्यानि तथा कुगतिवासस्य हेतुभूतानि । मिथ्यात्वादिकानि लोकविरुद्धानि च तथैव । आचरितव्यानि अनिश्रितेन सम्यक्त्व-ज्ञान-चरणानि । दौगत्यविकुछ नानि चिन्तामणिरत्नभूतानि । / Page #16 -------------------------------------------------------------------------- ________________ भूमिया समराइच्च कहा RECALCIRCIE ॥ 3 // // 3 // वोच्छं तप्पडि युद्धं भवियजणाणन्दयारिणिं परमं । संखेवो महत्थं चरिअहं तं निसामेह ॥ तत्थ य 'तिविहं कहावत्थु' ति पुव्यायरियपवाओ । तं जहा-दि, दिव्यमाणुसं, माणुसं च । तत्थ दिव्वं नाम जत्थ केवलमेव देवचरिअं वणिज्जाइ । दिव्यमाणुसं पुण जत्थ दोण्हं पि दिव्यमाणुसाणं । माणुसं तु जत्थ केवलं माणुसचरियं ति । एत्थ सामनओ चत्तारि कहाओ हवन्ति । तं जहा-अत्थकहा, कामकहा, धम्मकहा, संकिण्णकहा य । तत्थ अत्थकहा नाम, जा अत्थोवायणपडिबद्धा, असि-मसि-कसि-वाणिज-सिप्पसंगया, विचित्तधाउवायाइपमुहमहोवायसंपउत्ता, साम-भेय-उपप्पयाण-दण्डाइपयत्थविरइआ सा अत्थकह ति भण्णइ । जा उण कामोवायाण विसया, वित्त-वपु-व्यय-कला-दविखण्णपरिगया, अणुरायपुलइअपडिवत्तिजोअसारा, दुईबावार-रमियभावाणुवत्तणाइपयत्थसंगया सा कामकह त्ति भण्णइ । जा उण धम्मोवायाणगोयरा, खमा-मद्दव-'जव अत्र पुनरधिकारस्तावन श्रोतव्यैः प्रस्तुतप्रबन्धे । सर्वज्ञभाषितानि श्रोतव्यानीति भणितगिदम् । / वक्ष्ये तत्प्रतिबद्धां भव्यजनानन्दकारिणीं परमाम् । संक्षेपतो महार्थी चरितकथां तां निशाम्थत । / तत्र च 'त्रिविध कथावस्तु' इति पूर्वाचार्यप्रबादः । तद्यथा-दिव्यम् , दिव्यमानुषम् , ग नुवं च । सन्त्र दिव्यं नाम यत्र केवलमेव देवचरितं वर्ण्यते । दिव्यम नुपं पुनः स्त्र द्वयोरपि दिव्यमानुषयोः (चरितम्) / मानुषं तु रत्र केबल मानुषचरितमिति । अत्र सामान्यतः चतस्रः कथा भवन्ति । तद्यथा-अर्थकथा, कामकथा, धर्मकथा, संकीर्णकथा च । तत्र अर्थकथा नाम था अर्थोपादानप्रतिबद्धा, असि-मपी-कृषि-वाणिज्य-शिल्पसंगता, विचित्रधातुवादादिप्रमुखमहोपायसंप्रयुक्ता, साम-भेदो-पप्रदान-पण्डादिपदार्थविरचिता सा 'अर्थकथा' इति भण्यते । या पुनः कामोपादानविपया, वित्त-वपु-र्वयः-कला-दाक्षिण्यपरिगता, अनुरागपुलकितप्रतिपत्तियोगसारा, दूतीव्यापाररतभावानुवर्तनादिपदार्थसंगता सा 'कामकथा' इति भण्यते । या पुनर्धर्मोपादानगोचरा, क्षमा-मार्दवा-'ऽर्जव-मुक्ति-तपः-संयम--satya N CERGREGAR Jain Education U-220 elibrary.org Page #17 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 4 ॥ मुत्ति-तव-संजम-सच्च-सोया-'ऽकिंचन-बंभचेरपहाणा, अणुव्यय-दिसि-देसा-'णत्थदण्डविरई-सामाइय-पोसहोववासो-वभोगपरिभोगा-'तिहिसंविभागकलिया, अणुकम्पा-'कामनिज्जराइपयत्थसंपउत्ता सा धम्मकह त्ति । जा उण तिवग्गोवायाणसंबद्धा, कव्वकहा-गन्थत्थवित्थरविरइया,लोइय-वेयसमयपसिद्धा,उयाहरण-हेउ-कारणोववेया सा संकिण्णकह त्ति वुचै । एयाणं च कहाणं तिविहा सोयारो हवन्ति । तं जहा-अहमा, मज्झिमा, उत्तम ति । तत्थ जे कोह-माण-माया-लोह-समाच्छाइयमई, परलोयदंसणपरंमुहा, इहलोगपरमत्थदंसिणो, निरणुकम्पा जीवेसु, ते तहाविहा तामसा अहमपुरिसा दुग्गइगमणकन्दुजयाए, सुगैपडिवक्खभूयाए, परमत्थी अणत्थबहुलाए अत्थकहाए अणुसजन्ति । जे उण सदाइविसयविसमोहियमणा,भावरिउ-इन्दियाणुकूलवत्तिणो, अभावियपरमत्थमग्गा, 'इमं सुन्दरं, इमं सुन्दरयरं' ति सुन्दरासुन्दरेसु अविणिच्छियमई, ते रायसा मज्झिमपुरिसा बुहजणोबहसणिज्जाए, विडम्बणमेत्तपडि-शौचा-'ऽकिञ्चन्य-ब्रह्मचर्यप्रधाना, अनुव्रत-दिगू-देशा-'नर्थदण्डविरति-सामायिक-पौषधो-पवासो-पभोग-परिभोगा-'तिभिसंविभागकलिता, अनुकम्पा-'कामनिर्जरादिपदार्थसंप्रयुक्ता सा 'धर्मकथा' इति (भण्यते) / या पुनरिवर्गोपादानसंबद्धा, काव्य-कथा-ग्रन्थार्थवि. स्तरविरचिता, लौकिक-वेदसमयप्रसिद्धा, उदाहरण हेतु-कारणोपेता सा 'संकीर्णकथा' इति उच्यते । एतासां च कथानां त्रिविधाः श्रोतारो भवन्ति । तद्यथा-अधमाः, मध्यमाः, उत्तमा इति । तत्र ये क्रोध-मान-माया-लोभसमाच्छादितमतयः, परलोकदर्शनपराङ्मुखाः, इहलोकपरमार्थदर्शिनः, निरनुकम्पा जीवेषु, ते तथाविधाः तामसा अधमपुरुषाः दुर्गतिगमन कन्दोद्यतायाम् , सुगतिप्रतिपक्षभूतायाम् , परमार्थतः अनर्थबहुलायाम्-अर्थकथायाम्-अनुपजन्ति । ये पुनः शब्दादिविषयमोहितमनसः, भावरिपु-इन्द्रियानुकूलवर्तिनः, अभावितपरमार्थमार्गाः, 'इदं सुन्दरम्' 'इदं सुन्दरतरम्' इति सुन्दराऽसुन्दरेपु अविनिश्चितमतयः, ते राजसा मध्यम पुरुषा बहुजनोपहसनीयायाम् , 1 कन्दं (दे) दृढम् Jain Educativ ational D inelibrary.org Page #18 -------------------------------------------------------------------------- ________________ samarAiccakahA // 5 // 2 Jain Education बद्धाए, इह परभवे य दुक्खसंबड्डिया ए कामकहाए अणुसज्जन्ति । जे उण मणगं सुन्दरयरा, सावेक्खा उभयलोएम, कुसला ववहारनयमणं, परमत्थओ सारविनागरहिया, खुद्दभोएस अवहुमाणिणो, अवियण्हा उदारभोगाणं, ते किंचि सत्तिया मज्झिमपुरिसा चैव आसयविसेसओ सुगै - दुग्गइवत्तिणीए, जीव-लोगस भावविन्भमाए, सयलरसनीसन्दसंगयाए, विविह भावपसूइनिबन्धणाए संकिण्णकहाए अणुसज्जन्ति । जे उण जाइ-जरा-मरणजणियवेरग्गा, जम्मन्तरम्मि वि कुसल भावियमई, 'निव्विण्णा कामभोगाण, मुकपाया पावलेवेण, विश्नायपरमपय सरुवा, आसन्ना सिद्धिसंपत्तीए, ते सत्तिया उत्तिमपुरिसा सग्ग-निव्वाणसमारुहणवत्तिणीए, बुहजण पसं सज्जिए, सयलकहासुन्दराए, महापुरिस सेवियाए धम्मकहाए चैव अणुसज्जन्ति ॥ ओ अहं पीयाणि दिव्य - माणुसरत्थुरायं धम्मक चेव कित्तैस्लामि । भणियं च अकयपरोवयारनिरएहिं, उवलद्धपरमपयविडम्बनमात्र प्रतिबद्धायाम्, इह परभवे च दुःखसंवर्धिकायां कामकथायाम् अनुपजन्ति । ये पुनर्मनाक सुन्दरतराः, सापेक्षा उभयलोह्य् कुशला व्यवहारनयमतेन परमार्थतः सारविज्ञानरहिताः, क्षुद्रभोगेषु अबहुमानिनः, अवितृष्णा उदारभोगानाम्, ते किञ्चित् साविक मध्यम पुरुपश्चैइव आशयविशेषतः सुगति-दुर्गतिवर्तिन्याम् जीवलोकस्वभावविभ्रमायाम्, सकलरसनिन्दुसंगतायाम्, विविधभावप्रसूतिनिबन्धनायां संकीर्णकथायाम् - अनुयजन्ति । ये पुनर्जाति-जरा-मरणजातवैराग्याः, जन्मान्तरेऽपि कुशलभावितमतयः, निर्विण्णाः कामभोगेभ्यः, मुक्तप्रायाः पापलेपेन, विज्ञातपरमपदस्वरूपाः आसन्नाः सिद्धिसंप्राप्त्याः ते साविका उत्तमपुरुष: स्वर्ग-निर्वाणसमारोहणवर्तिन्याम्, बहुजन प्रशंसनीयायाम्, सकलकथा सुन्दरायाम्, महापुषसेवितायां धर्मकथायामेव अनुषजन्ति ॥ tatoshamapi इदानीं किय- मानुषवस्तुगतां धर्मकथामेव कीर्त्तयिष्यामि । भणितं च अकृतपरोपकारनिरतैः, उपलब्धपरमपदमार्गैः, सम1 निव्विण्णकामभोगा ka tional भूमिया 11411 nelibrary.org Page #19 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 6 ॥ मग्गेहिं, समतिण-मणि-मुत्त-लेड-कञ्चणेहिं सासयसिवसोक्खवद्धराएहिं धम्मसत्ययारेहि धम्मेण कुलपसूई धम्मेण य दिव्वरुवसंपत्ती । धम्मेण घणसमिद्धी धम्मेण सुवित्थडा कित्ती ॥ धम्मो मङ्गलमौलं भसहमौलं च सव्वदुक्खाणं । धम्मो बलमवि विउलं धम्मो ताणं च सरणं च ॥ किं जंपिएण बहुणा ? जं जं दीसह समत्थजियलोए । इन्दिय-मणाभिरामं तं तं धम्मफलं सव्वं ॥ भीमम्मि मरणकाले मोत्तृणं दुक्खसंवित्तं पि । अत्थं देहं सयणं धम्मो च्चिय होइ सुसहाओ ॥ पावे य सुरलोयं तत्तो वि सुमाणुसत्तणं धम्मो । तत्तो दुक्खविमोक्खं सासयसोक्खं लहु मोक्खं ॥ तं कुण जाणमाणो, जाणइ य सुणेइ जो उ मज्झत्थो । कुसलो य धम्मियाओ कहाउ सन्वन्तुभणियाओ ॥ तापमं धम्मगुणं पडुच्च चरिये अहं पवक्खामि । आराहगे - यराणं गुणदोसविभावणं परमं ॥ तृणमणिमुक्ता-लेष्टु-क. चनैः शाश्वत शिव सौख्य बद्धरागैर्धर्मशास्त्रकारैः Jain Education ional - धर्मेण कुलप्रसूतिः, धर्मेण च दिव्यरूपसंप्राप्तिः । धर्मेण धनसमृद्धिः धर्मेण सुविस्तृता कीर्तिः ॥ धर्मो मङ्गलम तुलम्, औषधमतुलं च सर्वदुःखानाम् । धर्मो बलमपि विपुलं धर्मः त्राणं च शरणं च ॥ किं जल्पितेन बहुना ? रद् दृश्यते समस्तजीवलोके । इन्द्रिय-मनोऽभिरामं तत् तद् धर्मफलं सर्वम् । / भीमे मरणकाले मुक्त्वा दुःखसमर्जितमपि । अथ देहं स्वजनं, धर्मश्चैव भवति सुसहायः ॥ प्रापयति च सुरलोकम्, ततोऽपि सुमनुष्यत्वं धर्मः । ततो दुःखविमोक्षं शाश्वतसौख्यं लघु मोक्षम् ॥ तं करोति जानन् जानाति च शृणोति यस्तु मध्यस्थः । कुशलश्च धार्मिकीः कथाः सर्वज्ञभणिताः ॥ भूमिया ॥ 6 ॥ elibrary.org Page #20 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 7 ॥ नवपुव्वभवनिबद्धं संवेगकरं च भव्यसत्ताणं । चरियं समराइच्चस्स 'वन्तिरन्नो मुणह वोच्छं ॥ एत्थं बहुया उ भवा दोण्ह वि उवओगिणो न ते सव्वे । नवसु परोप्परजोगो जत्तो संखा इमा भणिया ॥ जह तेणेव भगवया गिरिसेणुवसग्गसहणपज्जन्ते । संजायकेवलेणं सिहं वेलंधर मुरस्स । / मुणिचन्दस्स य रन्नो देवीण य नम्मयापहाणाणं । संखेवेण फुडत्थं अहमवि तं संपवक्खामि ॥ भगियं च puvAyariehiM"guNaseNa-अग्गिसम्मा सीहा-'ऽणन्दा य तह पिया-उत्ता। सिहि-जालिणि मार-मुया धण-धणसिरिमो य पि-भ्ज्जा। जय-विजया य सहोयर धरणो लच्छी य तह पई-भज्जा । सेण-विसेणा पित्तिय-उत्ता जम्मम्मि सत्तमए । गुणचन्द-वाणमंतर समराइच्च गिरिसेगपाणो उ । एक्कस्स तओ मोक्खो बीयस्स अगन्तसंसारो ॥ तस्मात् प्रथमं धर्मगुणं प्रतीत्याहं चरितं प्रवक्ष्यामि । आराधके-तराणां गुण-दोषविभावनं परमम् । / नवपूर्वभवनिबद्धं संवेगकरं च भव्यसत्त्वानाम् । चरितं समरादित्यस्य अवन्तीराजस्य शृणुत वक्ष्ये ॥ अत्र बहुकास्तु भवाः द्वयोरपि उपयोगिनो न ते सर्वे । नवसु परस्परयोगो यतः संख्या इयं भणिता । / यथा तेनैव भगवता गिरिसेनोपसर्गसहनपर्यनो । संजातकेवलेन शिष्ट वेलंधरसुरस्य । / मुनिचन्द्रस्य च राज्ञः देवीनां च नर्मदाप्रधानानाम् । संक्षेपेण स्फुटार्थम् , अहमपि तं संप्रवक्ष्यामि । / भणितं च पूर्वाचाथ:"गुणसेन-अग्निशर्माणौ सिंहाऽऽनन्दौ च तथा पितृ-पुत्रौ । शिखि-जालिन्यो भातृ-सुते धन-धननियों च पति-भार्ये । जय-विजयौ च सहोदरौ धरणो लक्ष्मीश्च तथा पति-भार्ये । सेन-विसेनौ पितृव्य-पुत्रौ जन्मनि सप्तमके । गुणचन्द्र-वानव्यन्तरौ समरादित्यः गिरिसेनप्राणस्तु । एकस्य ततो मोक्षः द्वितीयस्य अनन्तसंसारः ॥ SCRECRRRRRRAM Jain Education Lional Mehelibrary.org Page #21 -------------------------------------------------------------------------- ________________ E समराइच्च कहा ॥ 8 ॥ %ERROREGAON नगराइ-खिईपैटुं जयौर-कोसंवि-मुसम्मनयरं च । कायन्दी मायन्दी चम्पा ओझा य उज्जेणी ॥ गुणसेगस्सुववाओ सोहम्म-सणंकुमार-बम्भेसु । मुक्का-'ऽणया-'ऽरणेसुं गेवेज्जा-'णुत्तरेसुं च ॥ इयरस्स उ उववाओ विज्जुकुमारेसु होइ नायव्यो । सेसो अणन्तरो उण रयणाईसुं अहक्कमसो ॥ सागरमेगं पञ्च य नव-पण्णरसेव तह य अट्ठारा । वीसं तीसं तेत्तीसमेव पढमस्त देवेसु ॥ देवेसु sar3अपलियं सागरतिय सत्त दस य सत्तरस । बाबीसं तेत्तीसं बीयस्स ठिई उ न्रेसु"॥ एवमेयाओ चरियसंगहणिगाहाओ । संपयं एयासिं चेव गुरूवएसाणुसारेणं वित्थरेणं भावत्थो कहिज्जैनगरादि-क्षितिप्रतिष्ठम् , जयपुर-कौशाम्बी-सुशर्मनगरं च । काकन्दी माकन्दी चम्पा अयोध्या च उज्जयिनी । / गुणसेनस्योपपातः, सौधर्म-सनत्कुमार-ब्रह्मेषु । शुक्रा-'ऽरणेषु प्रैवेयकाऽनुत्तरेषु च ॥ इतरस्य च उपपातः विद्युत्कुमारेषु भवति ज्ञातव्यः । शेषोऽनन्तरः पुना रत्नादिषु यथाक्रमशः । / सागरमेकं पञ्च च नव पञ्चदशैव तथा पाष्टादश । विंशतिः, त्रिंशत् , त्रयस्त्रिंशद् एव प्रथमस्य देवेषु । / देवेषु सार्धपल्यम् , सागरत्रिक सप्त दश च सप्तदश । द्वाविंशतिः, त्रयस्त्रिंशद् द्वितीयस्य स्थितिस्तु नरकेषु" / / एवमेताः चरितसंग्रहणीगाथाः । सांप्रतवासां चैव गुरूपदेशानुसारेण विस्तरेण भावार्थः कथ्यते1 अद्धपलियं ka Jain Educatio n al linelibrary.org 19 Page #22 -------------------------------------------------------------------------- ________________ पढमो भ्वो। द पढमो भवो राइच्चकहा ॥ 9 ॥ ॥ 9 ॥ अत्थि इहेब जम्बुद्दीवे दीवे, अवरविदेहे वा से, उत्तुंगधवलपागारमण्डियं, नलिणिवणसंछनपरिहासणाहं, सुविभत्ततियचउक्क-चच्चरं भवणेहिं जियसुरिन्दभवणसोहं खीपइट्ठियं नाम नयरं । जत्थ विलयाउ कमलाई कोइलं कुवलयाई कलहंसे । वयणेहि जंपिएण य नयणेहि गईहि य जिणन्ति । / जत्थ य नराण बसणं विज्जासु, जसम्मि निम्मले लोहो। पावेसु सया भीरुतणं, च धम्मम्मि धणबुद्धी ॥ तत्थ य राया संपुण्णमण्डलो मयकलङ्कपरिहीणो । जणमणनयणाणन्दो नामेणं पुण्णचन्दो त्ति ॥ अन्तेउरप्पहाणा देवी नामेण कुमुइणी तस्स । सइ वड्डियविसयसुहा इट्टा य रै व्ध मयणस्स ॥ अस्ति इहैव जम्बूद्वीपे द्वीपे, अपरविदेहे वर्षे, उत्तुङ्गधवलप्राकारमण्डितम् , नलिनीवनसंछन्नपरिखासनाथम् , सुविभक्तत्रिक-चतुष्कचत्वरम् , भवनैर्जितसुरेन्द्रभवनशोभं क्षितिप्रतिष्ठितं नाम नगरम् । यत्र वनिताः कमलानि कोकिलां कुवलयानि कलहंसान् । बदनैः जल्पितेन च नयनैः गतिभिश्च जयन्ति । स्त्र च नराणां व्यसनं विद्यासु, यशसि निर्मले लोभः । पापेषु सदा भीरुत्वं च धर्म धनबुद्धिः ॥ तत्र च राजा संपूर्णमण्डलो मृग(मद)कलङ्कपरिहीणः । जनमनो-नयनानन्दो नाम्ना पूर्णचन्द्र इति ॥ अन्तःपुरप्रधाना देवी नाम्ना कुमुदिनी तस्य । सदा वर्धितविषयसुखा इष्टा ca ratiriva madanasya // CECHASSAGES Jain Education tonal W inelibrary.org Page #23 -------------------------------------------------------------------------- ________________ R पढमोभवो मराइच्चकहा ॥ 10 ॥ ॥ 10 // ताण य सुओ कुमारो गुण सेणो नीम गुणगणाइण्णो । बालत्तणो वंतरसुरो ब्ध केलिप्पिओ , न्न्व्र्-॥ तम्मि य नयरे अतीव सयलजणबहुमओ, धम्मसत्यसंघायपाढओ, लोगववहार-नीइकुसलो, अप्पारम्भ-परिग्गहो, जन्नदत्तो नाम पुरोहिओ त्ति । तस्स य सोमदेवागब्भसंभूओ, महल्लतिकोणुत्तिमङ्गो, आपिङ्गलबट्टलोयणो, ठाणमेत्तोबलक्खियचिविडनासो, बिलमेत्तकण्णसनो, विजियदन्तच्छयमहल्लदसणो, बंकसुदीहरसिरोहरो विसमपरिहस्सबाहुजुयलो, ऐमडहवच्छत्थलो, कविसमलम्बोयरो, एकपासुन्नयमहरूलवियडकडियडो, विसमपैडिऊरुजुयलो, परिथूलकढिणहस्सजङ्घो, विसमवित्थिण्णचलणो, हुयवहसिहाजालपिङ्गकेसो, अग्गिसम्मो नाम पुत्तो त्ति । तं च कौहल्लेण कुमारगुणसेणो पहयपडपडह-मुइङ्ग-वंस-कंसा-लयप्पहाणेण महया तूरेण नयरजणमज्झे सहत्थतालं हसन्तो नचावेइ, रासहम्मि आरोवियं, पहबहुडिम्भविन्दपरिवारियं, छित्तरमयधरियपोण्डरीयं, मणहरुत्तालवजन्तडिण्डिम, आरोवियमहारायसई, बहुसो रायमग्गे सुतुरियतुरियं हिण्डावेइ । एवं च पैदिणं कयन्तेणेव तेण कयत्थि तयोश्च सुतः कुमारो गुणसेनो नाम गुणगणांकीर्णः । बालत्वतः व्यन्तरसुर इव केलिप्रियः, नबरम् ॥ ____ तस्मिंश्च नगरे अतीव सकलजनबहुमतः, धर्मशास्त्रसंघातपाठकः, लोकव्यवहार-नीतिकुशलः, अल्पारम्भ-परिग्रहो यज्ञदत्तो नाम पुरोहित इति । तस्य च सोमदेवागर्भसंभूतः, महात्रिकोणोत्तमाङ्गः, आपिङ्गलवृत्तलोचनः, स्थानमात्रोपलक्षितचिपिटनासः, बिलमात्रक पज्ञः विजित इन्तच्छदमहादशनः, वक्रसुदीर्घशिरोधरः, विषमपरिह्रस्वबाहुयुगलः, अतिलघुवक्षःस्थलः, बक्रविषमलम्बोदरः, एकपाश्र्योनतमहाविकटकटीतटः, विषमप्रतिष्ठितोरुयुगलः, परिस्थूलकठिनहरखजङ्घः, विषमविस्तीर्णचरणः, हुतवहशिखाजालपिङ्गकेशः, अग्निशर्मा नाम पुत्र इति । तं च कुतूहलेन कुमारगुणसेन. प्रहतपटुपटह-मृङ्ग-वंश-कांस्यक-लयप्रधानेन महता तूर्येण नगरजनमध्ये सहस्तताल हसन् नर्तयति, रासमें आरोपितम् , प्रहष्टबहुडिम्भवृन्दपरिवारितम् , जीर्णशूर्पमयधृतपुण्डरीकम् , मनोहरोत्तालवाद्यमानडिण्डिमम् , Jain Educati o nal For Private & Personal use only Minelibrary.org Page #24 -------------------------------------------------------------------------- ________________ umarAicca kahA // 11 // Jain Educatio jjantassa tassa वेरग्गभावणा जाया । चिन्तियं च णेण ॥ बहुजणाधिकारया उवसणिज्जा य सव्वलोयस्स । पुर्विच अकयमुपुण्णा सहन्ति परपरिभवं पुरिसा ॥ जै ता न कओ धम्मो सप्पुरिसनिसेविओ अहन्नेणं । जम्मन्तरम्मि धणियं सुहावहो मूढहियपणं ॥ for पि फलविवागं उगं ठुट्टणमकयपुण्णाणं । परलोयबन्धुभूयं करेमि मुणिसेवियं धम्मं ॥ जम्मन्तरे विजेणं पावेमि न एरिसं महाभीमं । सयलजणोहसणिज्जं विडम्बणं दुज्जणजणाओ ॥ एवं च चिन्तिय पवनवेरग्गमग्गो निग्गओ नयराओ । पत्तो य मासमेत्तेण कालेण तव्विसमसन्धिसंठियं, बौल- चम्पगासोग - पुन्नाग- नागाउलं, पसन्तमय - मया हिवपमुहविरुद्धसावयगणं, सुरहिहविगन्धगन्भिणुद्दामधूनपडलं, विमलसलिलगिरिणईआरोपितमहाराजशब्दम्, बहुशो राजमार्गे सुत्वरितत्वरितं हिण्डयति । एवं च प्रतिदिनं कृतान्तेनेव तेन कदर्थ्यमानस्य तस्य वैराग्यभावना जाता । चिन्तितं चानेन - बहुजनधिकारता उपहसनीयाश्च सर्वलोकस्य । पूर्वमकृतसुपुण्याः सहन्ते परपरिभवं पुरुषः । यः तावद् न कृतो धर्मः सुपुरुपनिषेवितोऽधन्येन । जन्मान्तरे गाढं सुखावहो मृढहृदयेन ॥ इदानीमपि फलविपाकमु दृष्ट्वाऽकृतपुण्यानाम् । परलोकबन्धुभूतं करोमि मुनिसेवितं धर्मम् ॥ जन्मान्तरेऽपि येन प्राप्तोसि नैतादृशीं महाभीमाम् । सकलजनोपहसनीयां बिडम्बनां दुर्जनजनात् ॥ एवं च चिन्तयित्वा प्रपन्नवैराग्यमार्गो निर्गतो नगरात् प्राप्तश्च मासमात्रेण कालेन तद्विषयसंधिसंस्थितम्, बकुल- चम्पकाशोकपुन्नाग-नागाकुलम्, प्रशान्तमृग- मृगाधिपप्रमुखविरुद्धश्वापद्गणम्, सुरभिहविर्गन्धगर्भितोदाम धूमपटलम् विमलसलिलगिरिनदीप्रसाधि national पढमो भवो ॥ 11 ॥ nelibrary.org Page #25 -------------------------------------------------------------------------- ________________ पढमो भवो मराइच्च-5 कहा ॥ 12 ॥ साहियवियड पेरन्तं, तावसजणजणियहिययपरिओसं सुपरिओसं नाम तवोवणं ति। संपाविऊण य तओ दीहद्धाणपरिखेइयसरीरो । वीसमिऊण मुहत्तं तवोवणं अह पविहो सो ॥ दिट्ठो य तेण वक्कल-वियडजडा-'जिण-तिण्डधारी य । भूइरयकयतिपुण्डो आसन्नकमण्डलू सोमो ॥ भिसियाए सुहनिसण्णो कयली हरयन्तरम्मि झाणगओ । परिवत्तेन्तो दाहिणकरेण रुद्दक्खमालं ति ॥ मन्तक्खरजवणेण य ईसि विय्ल्न्त्क्न्न्त्थुत्थुद्दो। नासाए निमियदिट्ठी विन्निवारिय्सेस्वावारो॥ अयसिमयजोगपट्टयपमाणसंगयकयासणविसेसो । तावसकुलप्पहाणो अज्जवकोडिण्णनामो ति । / पिच्छि ऊण य हरिसवसुल्लसियरोमश्वेणं, धरणिनिमियजाणुकरयलेणं, उत्तिमङ्गेणं पुणो पुणो पहयखीतलेण 'अहो ! धन्नो, अहो! धन्नो' त्ति भणमाणेणं पण मिओ तेणं । तेण वि य तंतहा पेच्छि ऊण अतिहिबहमाणकरणलालसेण जाणजोगं पमोत्तणं सागयविकटपर्यन्तम् , तापसजनजनितहृदयपरितोषं सुपरितोषं नाम तपोवनमिति । संप्राय च ततो दीर्घाध्वपरिखेदितशरीरः । विश्रम्य मुहूतं तपोवनमथ प्रविष्टः सः ॥ दृष्टश्च तेन वल्कल-विकटजटा-'जिन- त्रिधारी च । भूतिर जस्कृतत्रिपुण्डः आसन्नकमण्डलुः सोमः ॥ वृषिकायां (कुशासने ) सुखनिषण्णः कदलीगृहान्तरे ध्यानगतः । परिवर्तयन् दक्षिणकरेण रुद्राक्षमालामिति । / मन्त्राक्षरजपनेन च ईषद् विचलत्कण्ठोष्ठपुटः । नासायां स्थापितदृष्टिः विनिवारितशेषव्यापारः । अतसीमययोगपट्टकप्रमाणसंगतकृतासनविरे.पः । तापसकुलप्रधानः आजवकौण्डिन्यनामेति । / प्रेक्ष्य च हर्षवशोल्लसितरोमाञ्चेन, धरणीस्थापितजानुकरतलेन, उत्तमाङ्गेन पुनः पुनः प्रहतक्षितितलेन 'अहो ! धन्यः, अहो! धन्यः' CCESAMACHERECRUICE 1 पावनामाता Jain Educatio n For Private & Personal use only nelibrary.org Page #26 -------------------------------------------------------------------------- ________________ SS padamo समराइच्चकहा ॥ 13 ॥ वयणपुरस्सरं 'अहो ! आसणं आसणं' ति भणमाणेणं भुम्निओ। तो उडयङ्गणनिसेवितावसकुमारोवणीए इसिणा य 'उवविससु एत्थ' ति भणिओ सविणयं उबविट्ठो विट्ठरे त्ति । पुच्छि भो य इसिणा-'कुओ भवं आगओ?' ति । तओ तेण सवित्थरो निवेइओ से अत्तणो वुत्तन्तो । भणिओ य इसिणा-वच्छ ! पुवकयकम्मपरिणैवसेणं एवं परिकिलेसभाइणो जीवा हवन्ति । ता नरिन्दावमाणपीडियाणं, दारिद्ददुक्खपरिभूयाणं, दोहग्ग-कलकदूमियाणं, इट्टजणविओगदहणतत्ताण य एयं परं इह-परलोयमुहावहं परमनिब्बुइट्ठाणं ति । एत्थ पेच्छन्ति न सङ्गकयं दुक्खं अवमाणणं च लोगाओ। दोग्गइपडणं च तहा वणवासी सबहा धना ॥ एवमणुसासिएण भणियं अग्गिसम्मेणं-भगवं ! एवमेयं, न संदेहो त्ति । तो जै भयवओ ममोवरि अणुकम्पा, उचिओ वा अहं एयस्स वय विसेसस्स, ता करेह मे एयवयप्पयाणेणाणुग्गहं ति । इसिणा भणिय-वच्छ ! वेरग्गमग्गाणुगओ तुम ति करेमि अणुग्गहं, इति भणता प्रणतस्तेन । तेनाऽपि च ते तथा प्रेक्ष्य अतिथिबहुमानकरणलालसेन ध्यानयोग प्रमुच्य स्वागतबचनपुरस्सरम् 'अहो ! आसनम् आसनम्' इति भणता बहुमानितः । तत उटजाङ्गणनिषेवितापसकुमारोपनीते ऋषिगा च 'उपविश अत्र' इति भणितः सदिनयम् उपविष्टो विष्टरे इति । पृष्ट ऋषिणा-'कुतो भवान् आगतः' ? इति । ततस्तेन सविस्तरो निवेदितस्तस्य आत्मनो वृत्तान्तः । भणितश्च ऋषिणा-वत्स ! पूर्वकृतकर्मपरिणतिवशेनैवं परिक्लेशभाजिनो जीवा भवन्ति । तस्माद् नरेन्द्रापमानपीडितानाम् , दारिद्रयदुःखपरिभूतानाम् , दौर्भाग्य-कलङ्कदूनानाम् , इष्टजनवियोगदहनतप्तानां चैतत् परं इह-परलोकसुखावह परमनिर्वृतिस्थानमिति । अत्र प्रेक्षन्ते न संगकृतं दुःखम् , अवमाननं च लोकात् । दुर्गतिपतनं च तथा वनवासिनः सर्वथा धन्याः ॥ एवमनुशासितेन भणितमग्निशर्मणा-भगवन् ! एवमेतत् , न संदेह इति । तस्माद् यदि भगवतो ममोपरि अनुकम्पा, उचितो वा अहं sama02 Je V Educatio n ational inelibrary.org Page #27 -------------------------------------------------------------------------- ________________ समराइच्च- पढमो भर कहा 4 ॥ 14 ॥ को अन्नो एयस्स उचिओ त्ति । तओ ऐकन्तेसु कैवयदिणेसु संसिऊण य सवित्थरं निययमायारं,पसत्थे तिहि-करण-मुहुत्त-जोग- लग्गे दिन्ना से तावसदिक्खा । महापरिभवजणियवेरग्गाइसयभाविएण याणेण तम्मि चेव दिक्खादिवसे सयलतावसलोयपरियरियगुरुसमक्खं कया महापइन्ना । जहा-जावज्जीवं मए मासाओ मासाओ चैव भोत्तव्यं, पारणगदिवसे य पढमपविटेणं पढमगेहाओ चेव लाभे वा अलाभे वा नियनियध्वं, न गेहन्तरमभिगन्तव्वं ति । एवं च कयपइन्नस्स तस्स, जहाकयं पइन्नमणुपालिन्तस्स ऐक्कन्ता बहवे पुचलक्खा । तवोवणासनवसन्तौरनिवासिणो य लोयस्स गुणराइणो जाओ तं पइ अईव भत्तिबहुमायो । अहो ! अयं महातवस्सी इहलोयनिप्पिवासो, सरीरे वि दढमप्पडिबद्धो, एयस्स सफलं जीवियं ति । भणियं च-- जणपक्खवायबहुमाणिणा वि जत्तो गुणेसु कायव्यो । आवजन्ति गुणा खलु अबुहं पि जणं अमच्छरियं ॥ एतस्य व्रतविशेषस्य, तस्मात् कुरु मम एतद्बतप्रदानेन अनुग्रहमिति । ऋषिणा भणितम्-वत्स ! वैराग्यमार्गानुगतस्त्वमिति करोमि अनुग्रहम् , कोऽन्य एतस्य उचित इति । ततोऽतिक्रान्तेषु कतिपयदिनेषु शंसित्वा च सविस्तरं निजकमाचारम् , प्रशस्ते तिथि-करणमुहूर्त-योग-लग्ने दत्ता तस्य तापसदीक्षा । महापरिभवजनितवैराग्यातिशयभावितेन चानेन तस्मिन्नेव दीक्षादिवसे सकलतापसलोकपरिकरितगुरुसमक्ष कृता महाप्रतिज्ञा । यथा--यावज्जीवं मया मासाद् मासाद् एव भोक्तव्यम् , पारणकदिवसे च प्रथमप्रविष्टेन प्रथमगेहाद् एव लाभे वाऽलाभ वा निवर्तितव्यम् , न गेहान्तरमभिगन्तव्यमिति । एवं च कृतप्रतिज्ञस्य तस्य यथाकृतां प्रतिज्ञामनुपालयतो' तिक्रान्तानि बहूनि पूर्वलक्षाणि । तपोवनासन्नवसन्तपुरनिवासिनश्च लोकस्य गुणरागिणो जातस्तं प्रति अतीव भक्ति-बहुमानः अहो ! अयं महातपस्वी इहलोकनिष्पिपासः, शरीरेऽपि दृढमप्रतिबद्धः, एतस्य सफलं जीवितमिति । भणितं च जनपक्षपातबहुमानिनाऽपि यत्नो गुणेषु कर्तव्यः । आवर्जयन्ति गुणाः खलु अबुधमपि जनममात्सर्यम् । / Jain Education ational Albelibrary.org Page #28 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 15 ॥ इओ पुण्णचन्दो राया कुमारगुण सेणं कयदारपरिग्गहं रज्जे अभिसिञ्चिऊण सह कुमुइणीए देवीए तवोवणवासी जाओ। सो य कुमारगुण सेणो अणेय सामन्तपणिवैयचलणजुयलो, निज्जियनियमण्डलाहियाणेगमण्डलो, दसदिसि विसट्टनिम्मलविस्सुयजसो, धम्म-त्थ- कामलक्खणतिवग्गसंपायणरओ महाराया संवृत्तो त्ति । अम्नया य कालकमेणेव जहासुहं सयलजण सलाहणिज्जं सह वसंतसेणार महादेवीए रज्जसोक्खं अणुहवन्तो आगओ वसन्तौरं, पविट्ठो य महामङ्गलोवयारेणं, पूजिओ य पौरेर्हि, गओ समं तेर्हि पाउसलीलावलम्बि सोहियं विमाणच्छन्दयं नाम पासायं । जत्थ मेहदुद्दिणच्छायाणुवारिणीओ बहलकालागरुधूमसंतईओ, soyAmafits for विहायन्ति रणावलीओ, जलधाराओ त्रिव दीसंति मुत्तावलीओ, बलायापन्तियाओ विव विहायन्ति चमरपन्तियाओ, इन्दाउदच्छायावहारिणीओ पलम्बियाओ पट्टसूयमालाओ, गन्धोयगावसेयसुरभिगन्धा भूमिभागा, रुण्टन्तमहुयरकुलाउलावण्णा पुप्फोवयारा । किंबहुना जंपिणं ? इतच पूर्णचन्द्रो राजा कुमारगुणसेनं कृतदारपरिग्रहं राज्येऽभिषिच्य सह कुमुदिन्या देव्या तपोवनवासी जातः । स च कुमारगु णसेनोऽनेकसामन्तप्रणिपतितचरणयुगलः निर्जितनिजमण्डलाधिकानेकमण्डलः दशदिशि विकसितनिर्मलविश्रुतयशाः, धर्मार्थ- कामलक्षण त्रिवर्गसंपादनरतो महाराजः संवृत्त इति । अन्यदा च कालक्रमेणैव यथासुखं सकलजनश्लाघनीयं सह वसन्तसेनया महादेव्या राज्यसौख्यमनुभवन् आगतो वसन्तपुरम्, प्रविष्टश्च महामङ्गलोपचारेण, पूजितश्च पौरैः, गतः समं तैः प्रावृड्लीलावलम्बिशोभितं विमानच्छन्दकं नाम प्रासादम् । यत्र मेघदुर्दिनच्छायानुकारिण्यो बहलकालागुरुभूमसंततयः, सौदामिन्य इव विभान्ति रत्नावलयः, जलधारा इव दृश्यन्ते मुक्तावल्यः, बलाकापङ्गक्तय इव विभान्ति चामरपक्तिकाः, इन्द्रायुधच्छायापहारिण्यः प्रलम्बिताः पट्टांशुकमालाः, गन्धोदकावसेकसुरभि - गन्धा भूमिभागाः, रटन्मधुकरकुलाकुलावतीर्णाः पुष्पोपचाराः । किं बहुना jalpitena ? Jain Educatiational पढमो भ ॥ 15 ॥ inelibrary.org Page #29 -------------------------------------------------------------------------- ________________ समराइच्च पढमो भवं ॥ 16 ॥ ॥ 16 // पुरिसाण मोहनिदासुत्ताण वि सिमिणय पित्र कहेइ । पुदि कयाण वियडं फलं च जो भागधेयाणं । / तत्थ य जहाणुरूवं पौरजणं सम्माणेऊण विसज्जिएमु तेसु, विविहणाडय-च्छन्द-नट्टियाइणा मणहरेण विणोएण विगमि- | ऊण तं अहोरतं,बीयदिवसम्मि य संपाइयसयलगोसकिञ्चो उचियवेलाए चेव निग्गओ वाहियालि । परिवाहिया य तेणं बहवे वल्हीय -तुरुक-बज्जराइया आसा । तजणियखेयावणनिमित्तं च उवविट्ठो वाहियालोतडनिवितु सहस्सम्बवणुजाणे । एत्थन्तरम्मि गहियनारङ्गकढिणया आगया दुवे ताव्स्कुमार्या। दिट्ठो य णेहि राया, अभिनन्दिओ य ससमयपसिद्धाए आसीसाए । अब्भुटाणासणपयाणाइणा उवयारेण बहुमनिया य राइणा । भणियं च णेहि-महाराय ! मुगिहीयनामधेएण अम्हे कुलवइणा भवओ चौरासमगुरुस्स, सुकयधम्माधम्मवक्त्थस्स सरीरपौत्तिपरियाणणनिमित्त पेसिया । एवं सोऊण संपयं तमं पमाणं ति । राइणा भणियं-कहिं सो भयवं कुलवै ति । तेहिं भणियं-इओ नाइद्रे सुपरिओसनामे तवोवणे त्ति । तओ य सो राया भत्ति-कउगेहिं गओ तं तवोवणं ति । पुरुषाणां मोहनिद्रासुप्तानामपि स्वप्नमिव कथर ति । पूर्व कृतानां विकट फलं च यो भागधे यानाम् । / तत्र च यथानुरूपं पौरजनं समान्य, विसर्जितेषु तेषु विविधनाटक-च्छन्द-नर्तिता दिना मनोहरेण विनोदेन विगम्य तद् अहोरात्रम् , द्वितीयदिवसे च संपादितसकलगोस (प्रभात) कृत्यः उचितबेलायां चैव निर्गतो वाह्यालिम् । परिवाहिताश्च तेन बहवो बाल्हीक-तुरुष्कबजरादिका अश्वाः । तज्जनितखेदापनयननिमित्तं च उपविष्टो वाह्य लीत-निविष्टे सहस्रामवनोद्याने । अत्रान्तरे गृहीतनारङ्गकठिनको आगतौ द्वौ ताप्स्कुमार्को। दृष्टश्च आभ्यां राजा, अभिनन्दितश्च स्वसमयप्रसिद्धथा आशिषा । अयुत्थानासनप्रदानादिनोपचारेण बहुमानितौ च राज्ञा । भणितं चाभ्याम्-महाराज ! सुविहितनामधेयेन आवां कुलपतिना भवतः चतुराश्रमगुरोः सुकृतधर्माऽधर्मव्यवस्थस्य अश्वक्रीइनस्थानम् । ASIAS Jain Educatikational ainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 17 ॥ | दिवा य तेणं तत्थ बहवे तावसा कुलबई य । तओ संजायसंवेगेणं जहारिहमभिवन्दिया । उवविट्ठो कुलवैसमीवे, ठिओ य तेण सहापटमो भयो धम्मकहावाबारेण कंचि कालं । तओ भणिओ य णेण सविणयं पणमिऊण भयवं कुलवई । जहा करेहि मे पसायं सयलपरिवारपरिगओ मम गेहे आहारगहणेणं । कुलवइणा भणियं-वच्छ ! एवं । किं तु एगो अग्गिसम्मो नाम महातावसो, सो य न पैदियह भुञ्जइ, किंतु ॥ 17 ॥ मासाओ मासाओ, तत्थ वि य पारणगदिवसे पढमपविट्ठो पढमगेहाओ चेव लाभे वा अलाभे वा नियत्तै, न गेहन्तरमुवगच्छइ । तातं महातवस्सि मोत्तूण पडिवन्ना ते पत्थणा । राइणा भणिय-भगवं ! अणुगिहीओ म्हि । अह कहिं पुण सो महातावसो ? पेच्छामि गं ताव, करेमि तस्स दरिसणेण अप्पाणं विगयपावं । कुलबैणा भणियं-वच्छ ! एयाए सहयारवीहियाए हेहा झाणवरगओ चित्त्त्ति। तओ सो राया ससंभन्तो गओ सहयारवीहियं । दिडो य तेण पउमासणोवविट्ठो, थिरधरियनयणजुयलो, पसन्तविचित्तचित्तवावारो, शरीरप्रवृत्तिपरिज्ञाननिमित्तं प्रेषितौ । एवं श्रुत्वा सांप्रतं त्वं प्रमाणमिति । राज्ञा भणितम्-कुत्र स भगवान् कुलपतिः ? इति । ताभ्यां भणितम्-इतो नातिदूरे सुपरितोषनाम्नि तपोवने इति । ततश्च स राजा भक्ति-कौतुकाभ्यां गतस्तत् तपोवनमिति । दृष्टाश्च तेन तत्र बहवस्तापसाः, कुलपतिश्च । ततः संजातसंवेगेन यथामभिवन्दिताः । उपविष्टः कुलपतिसमीपे, स्थितश्च तेन सह धर्मकथाव्यापारेण कंचित् कालम् । ततो भणितश्चानेन सविनयं प्रणम्य भगवान् कुलपतिः । यथा कुरु मम प्रसाद सकलपरिवारपरिगतो मम गेहे आहारग्रहणेन । कुलपतिना भणितम्-वत्स ! एवम् । किन्तु एकोऽग्निशर्मा नाम महातापसः, स च न प्रतिदिवसं भुङ्क्ते, किन्तु मासाद् मासात् , तत्राऽपि च पारणकदिवसे प्रथमप्रविष्टप्रथमगेहाद् एव लाभे वाऽलाभे' वा निवर्तते, न गेहान्तरमुपगच्छति । तस्मात् तं महातपस्विनं मुक्त्वा प्रतिपन्ना तब प्रार्थना । राज्ञा भणितम्-भगवन् ! अनुगृहीतोऽस्मि । अथ कुत्र पुनः स महातापसः ? प्रेक्षे तं तावत् , करोमि तस्य दर्शनेन आत्मानं विगतपापम् । कुलपतिना भणितम्-वत्स ! एतस्यां सहकारवीथिकायां अधस्ताद् ध्यानवरगतस्तिष्ठति । tata. Jain Educatic a tional Mainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ samarAiccakahA // 18 // Jain Education किंपि तहाविहं झाणं झायन्तो अग्गिसम्मतावसो त्ति । तओ राइणा हरिसवसपयट्टन्त पुलएण पणमिओ । तेण वि य आसीसाए सबहुमाणमेवाहिन्दिओ, 'सागयं ते' भगिऊण 'उवविसाहि' त्ति संलत्तो । उवविसिऊण सुहासणत्येण भणियं राइणा-भयवं ! किं ते इमस्स महादुकरस्स तवचरणवसायस्त कारणं ? / अग्गिसम्मतावसेण भणियं भो महासत्त ! दारिद्ददुक्खं, परपरिहयो, विरूवया, तहा महारायपुत्तो य गुणसेणो नाम कल्याण मित्तो त्ति । तओ संजायनियनामासंकेण भणियं राइणा - स्यवं ! चिट्ठौ ताव दारिद्ददुक्खाइयं ववसायकारणं, अह कहं पुण महारायत्तो गुणसेणो नाम कल्लाणमित्तोति । अग्गिसम्मतावसेण भणियं - महासत्त ! एवं कल्लाणमित्तो । सुण- जे होन्ति उत्तमनरा धम्मं सयमेव ते पत्रज्जन्ति । मज्झिमपयई संचोइया उन कयाइ वि जहन्ना ॥ स राजा संभ्रान्तो गतः सहकार वीथिकाम् दृष्टश्च तेन पद्मासनोपविष्टः स्थिरवृतनयनयुगलः प्रशान्त विचित्रचित्तव्यापारः, किमपि तथाविधं ध्यानं ध्यायन् अनिशर्मतापस इति । ततो राज्ञा हर्पवशप्रवर्तमानपुलकेन प्रणतः । तेनाऽपि च आशिषा बहुमानमेव अभिनन्दितः, 'स्वागतं तव' णित्वा 'उपदिश' इति संलपितः । उपविश्य सुखासनस्थेन भणितं राज्ञा-भगवन्! किं तव अस्य महादुष्करस्य तपश्चरणव्यवसायस्य कारणम् ? | अग्निश्मतापसेन भणितम् - भो महासत्त्व ! दारिद्र्यदुःखम् परपरिभवः, विरूपता, तथा महाराजपुत्रश्च गुणसेनो नाम कल्याणमित्रम् इति । ततः संजातनिजनामाऽऽशङ्केन भणितं राज्ञा - भगवन् ! तिष्ठतु तावद् दारिद्र्यदुःखादिकं व्यवसाय कारणम्, अथ कथं पुनर्महाराजपुत्रो गुणसेनो नाम कल्याणमित्रम् - इति । अग्निशर्मतापसेन भणितम् - महासत्त्व ! एवं कल्याणमित्रम् । शृणु-- भवन्ति उत्तम धर्म स्वयमेव ते प्रपद्यन्ते । मध्यमप्रकृतयः संचेओदितास्तु न कदाचिदपि जघन्याः ॥ ational 1 पयड pu0 क पढमो भवो ॥ 18 ॥ inelibrary.org Page #32 -------------------------------------------------------------------------- ________________ समराइच्च पढमो भवो कहा ॥ 19 ॥ ॥ 19 // SORR चोएइ य जो धम्मे जीवं विविहेण केणै नएण । संसारचारयगय सो नणु कल्लाणमित्तो त्ति । / तो राइणा कुमारवुत्तन्तं सुमरिऊण भणिय लज्जावणयवयणेण-भय ! कहं पुण तुम तेण तेलोकबन्धुभूए धम्मे चोइओ ? / अग्गिसम्मतावसेण भणिय-भो महासत्त ! नानाविहाओ, चोयणाओ, ता कहंचि निमित्तमेतेणं चेव चोइओ म्हि । तओ राइणा चिन्तियं । अहो ! से महाणुभावया, परिभवो वि याणेणोवयारचोयण त्ति घिओ'| परपरिवायं च परिहरन्तो सुद्धसहावत्तणो न तं पि मन्नेइ ! अहो ! दारुणं अफज्ज मए पावक्रम्मेणाणुचिट्ठियं । ता कहेमि से अकज्जायरण कलकूदू सियं अप्पाणं । एवं चिन्ति ऊण जंपियमणेण-भयवं ! अहं सो महापात्र कम्मयारी तुह हिययसंतावयारी अगुण सेणो त्ति । अग्गिसम्मतावसेण भणियं-भो महाराय ! सागयं ते । कह तुम अगुणसेगो ? जेण तए पर पण्डजीवियमेत्तविहवो अहं ईइसिं तबविभूइं पावित्री त्ति । राइणा भणियं-अहो! चोदसति च यो धर्भ जीवं विविधन केनचिद् नयेन । संसारचारकगतं स ननु कल्याणमित्रम् -इति । / ___ततो राज्ञा कुमारवृत्तान्तं स्मृत्वा मणितं लजाबनवबर्3हनेन-भगवन् ! कथं पुनस्त्वं तेन त्रैलोक्यबन्धुभूते धर्मे चोदितः ? / अग्निशर्मतापसेन भणितम्-भो महासत्त्व ! नानाविधातश्चोदनातः, तस्मात् कथंचिद् निमित्तमात्रेण एत चोदितोऽस्मि । प्रतो राज्ञा चिन्तितम् । अहो ! अस्य महानुभावता, परिभवोऽपि चानेन उपकारचोदनेति गृहीतः । परपरिवाद च परिहरन् शुद्धस्वभावत्वाद् न तमपि मन्यते । अहो ! दारुणमकार्य मया पापकर्मणाऽनुष्ठितम् । तस्मात् कथयामि तस्य अकार्याचरणकलङ्कषितमात्मानम् । एवं चिन्तरित्वा जल्पितमनेन-भगवन् ! अहं स महापापकर्मकारी तव हृदयसंतापकारी अगुणसेन इति । अग्निशमतापसेन मणितम्-भो महाराज ! स्वागतं तव । कथं त्वमगुणसेनः, येन त्वया परपिण्डजीवितमात्रविभवः अहं ईदृशीं तपोविभूतिं प्रापित इति । राज्ञा भणितम्-अहो ! 1 परिहवे वि क । 2 गहिया क । 3 णुडियं क । 4 संपाविओ ka RROROCER Jain Educat nelibrary.org Page #33 -------------------------------------------------------------------------- ________________ मराइच्च नो s कहा ॥ 20 ॥ ओग्गिओर्नो ते महाणुभावया । किंवा तपस्सिजणो पियं वज्जिय अन्नं भणिउं जाणइ ? | ने य मियङ्कबिम्बाओ अङ्गारखुट्टीओ पडन्ति । ता अलंपदमो भयो । एइणा । भय ! कया ते पारणगं भविस्सइ ? / अग्गिसम्मेण भणियं-महाराय ! पश्चर्हि दिणेहिं । राइणा भणिय-भयवं ! जै ते नाईच उवरोहो, ता काययो मम गेहे पारणएणं पसाओ । विनाओ य मए कुलवइणो सयासाओ तुज्झ पइन्नाविसेसो, अओ अणागयं पत्थेमि त्ति । अग्गिसम्मेण भणिय-महाराय ! आगच्छौ ताव सो दियहो, को जाणइ अन्तरे किंपि भविस्सइ । अवि य ॥ 20 ॥ पयं करेमि एण्हि एयं काऊण पुण इमं कल्लं । काहिमि को णु मन्नद, सुविणयतुल्लम्मि जियलोए ? ॥ अन्नं च महाराय ! धी जियलोयसहावो जहियं नेहाणुरायकलिया वि । जे पुचण्हे दिवा, ते अवरण्हे न दीसन्ति ॥ ता महाराय ! आगच्छौ ताव सो दियहो त्ति । राइणा भणियं-भयवं ! विग्धं मोत्तण संगच्छह । अग्गिसम्मतावसेण भणियंका तब महानुभावता, किं वा तपस्विजनः प्रियं बजयित्वा अन्य भणितुं जानाति । न च मृगाबिम्बाद अङ्गारवृष्टयः पतन्ति । तस्मात अलमेतेन । भगवन् ! कदा तब पारणकं भविष्यति ? अग्निशर्मणा भणितम्-महाराज ! पञ्चभिदिनः राज्ञा भणितम्-भगवन् ! यदि तव नातीव उपरोधः, तस्मात कर्तव्यो मम गेहे पारणकेन प्रसावः । विज्ञातश्च मया कुलपतेः सकाशात् तब प्रतिज्ञाविशेषः, अतोऽनागतं प्रार्थयामीति । अग्निशर्मणा मणितम्-महाराज ! आगच्छतु तावत् स दिवसः; को जानाति अन्तरे किमपि भविष्यति । अपि च एतत् करोगि इदानीं एतत् कृत्वा पुनरिदं कल्यम् । करिष्यामि, को नु मन्यते स्वप्नकतुल्ये जीवलोके ? ॥ अन्यच्च महाराज! धिग जीवलोकस्वभावम् , यत्र स्नेहानुरागकलिता अपि । ये पूर्वाह्न दृष्टाः तेऽपराहे न दृश्यन्ते । / 1 na hi ka Jain Educa t ional R ainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ उमराइच्चकहा ॥ 21 ॥ ते जै एवं निब्बन्धो, ता एवं पडिवन्ना ते पत्थणा । तओ राया पणमिऊण हरिसवस पुलैयङ्गो कंचि वेलं गमेऊण पविट्ठो नयरं । कया कुलवणो सपरिवारस्स भत्तिविभवाणुरूवा पूया । ऐकन्तेसु य पञ्चसु दिणेसु पारणगदिवसे पढमं चैव पविद्वो अग्गिसम्मतावसो पारणनिमित्तं यगेति । तम य दियहे कहंचि राइणो गुण सेणस्स अतीव सीमवेयणा समुपपन्ना । तओ आउलीहूयं सव्वं चैव रायउलं, पविट्ठा य तत्थ वेज्जसत्थविसारया वेज्जा, उग्गाहेन्ति नाणा विहाओ चिगिच्छासंहियाओ, पीसिज्जन्ति बहुविहाई ओसहाई, दिज्जन्ति सिंरखेयावहारिणो विचित्तरयणलेवा । किंकायन्त्रमूढा उवहसिय सुकबहस्स बुद्धिविहवा वि मन्तिणो । पत्थुयं पुरोहिएहिं मन्तगभिणाहुइयाणसारं सन्तिकम्मं । तहा मिलाणसुरहिमल्लदामसोहं, सुवण्णगवियलियङ्गरायं, बाहजलधोयकबोलपत्तलेहं, करयलपणामियपव्वायवयणपङ्कयं, उब्विग्गमन्तेउरं । तहा विरक्तकन्दुयकील, परिचत्तचित्तयम्मवावारं, विश्यगीयनच्चणारम्भं, अवहत्थिय भूसणकलावं, तस्मात् महाराज ! आगच्छतु तावत् स दिवस इति । राज्ञा भणितम् ! विघ्नं मुक्त्वा संगच्छन्ताम् । अग्निशर्मतापसेन भणितम्यदि एवं तव निर्बन्धः तस्माद् एवं प्रतिपन्ना तव प्रार्थना । ततो राजा प्रणम्य हर्षवशपुलकिताङ्गः कांचिद् वेलां गमयित्वा प्रविष्टो नगरम् । कृता कुलपतेः सपरिवारस्य भक्तिविभवानुरूपा पूजा । अतिक्रान्तेषु च पञ्चसु दिनेषु पारणकदिवसे प्रथममेव प्रविष्टोऽग्निशर्मतापसः पारणकनिमित्तं राजगेहमिति । तस्मिंश्च दिवसे कथंचिद् राज्ञो गुणसेनस्य अतीव शीर्षवेदना समुत्पन्ना । तत आकुलीभूतं सर्वमेव राजकुलम् । प्रविष्ठा च नररार द्याः उद्ग्राहयन्ति नानाविधाः चिकित्सा संहिताः पिष्यन्ते बहुविधानि औषधानि दीयन्ते शिरः खेदापहारिणो विचित्ररत्नलेपाः । किंकर्तव्यमूढा उपहसितशुक्र - बृहस्पतिबुद्धिविभवा अपि मन्त्रिणः । प्रस्तुतं पुरोहितैः मन्त्रगर्भिताऽऽहुतिप्रदानसारं शान्तिकर्म । तथा म्लानसुरभिमाल्यदामशोभम्, सुवर्णका व्यविचलिताऽङ्गरागम्, बाष्पजलधौत1 सिरो क 2 0 गन्धड्ढ0 ka । Jain Education national पढमो भवो ॥ 21 ॥ ainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ पमराइच्चकहा ॥ 22 ॥ दुम्मणविमणं कन्नयन्तेउरं । वैतजद्विनिमियविच्छायमुहसोहा य पडिहारा, रन्नो वेयणाइसयसूयगा दुम्मणा maDahau~cuiyA, परिचनिययवावारा विचित्ता सूयगारप्पमुहा निओगकारिणो त्ति । तओ सो अग्गिसम्मतावसो एवंविहे रायकुले कंचि वेलं गमेऊण वयमेणाविवि अकपडिवत्ती निग्गओ रायगेहाओ ति । निग्गन्तूण गओ तवोवणं, दिट्ठो य तावसेहिं, भणिओ य तेहिं- भयवं ! अपारगो विपरिमिलाणदेहो लक्खिज्जसि, ता किं न कथं पारणयं ? न पविट्ठो इयाणि तत्थ रन्नो गुणसेणस्स गेहं ? ति । अग्गसम्मता सेण भणियं पविट्ठो अहं नरिन्दगेहूं, किंतु सो नृणं अपडसरीरो राया, जओ उच्चिग्गपरियणं सव्वं चेव तं मए गेहमचलोइयं, तओ अहं तं तहाविहं दट्टमस हंतो लहुं चैव निग्गओ त्ति । तावसेहिं भणियं को संदेहो, दढमपडसरीरो राया, अन्नहा कह कपोलपत्रलेखम्, करतलप्रणामितम्लानवः नपङ्कजम्, उद्विग्नम् - अन्तःपुरम् । तथा विरक्तकन्दुकक्रीडम्, परित्यकचित्रकर्मव्यापारम् विरतगीत - नर्तनाऽऽरम्भम्, अपहरिततभूषणकलापम्, दुर्मनोविमनः कन्यकान्तःपुरम् । वेत्रयष्टिस्थापित- विच्छायमुखशोभाश्च प्रतीहाराः, राज्ञो वेदनातिशयसूचकाः, दुर्मनसो लघुकञ्चुकिनः परित्यक्तनिजकव्यापाराः विचित्रा: सूपकारप्रमुखा नियोगकारिण इति । ततः सोऽग्निशर्मा एवंविधे राजकुले कांचिद् वेलां गमयित्वा वचनमात्रेणाऽपि केनापि अकृतप्रतिपत्तिर्निगतो राजगेहादिति । निर्गत्य गतस्तपोवनम् दृष्टश्च तापसैः, भणितच तैः-भगवन्! अकृतपारण इव परिम्लानदेहो लक्ष्यसे, तस्मात् किं न कृतं पारणकम् ? न प्रविष्ट इदानीं तत्र राज्ञो गुणसेनस्य गेहम् ? इति । अग्निशर्मतापसेन भणितम् - प्रविष्टोऽहं नरेन्द्र गेहम्, किन्तु स नूनम् - अपटुशरीरो राजा, यत उद्विग्नपरिजनं सर्वमेव तद् मया गेहमवलोकितम्, ततोऽहं तत् तथाविधं द्रष्टुमसहमानः लब्बेव निर्गत इति । तापसैर्भणितम्-कः संदेहः, दृढम् - अपटुशरीरो राजा, अन्यथा कथं tAdRiyAM तपस्विजनभक्त्यां भगवतः पारणकं ज्ञात्वा स्वयमेव दत्तावधानो न I 3 1 जेडि0 ka Jain Educationational पढमो भवो ॥ 22 ॥ inelibrary.org Page #36 -------------------------------------------------------------------------- ________________ पदमो भवो कहा ॥ 23 ॥ & तारिसीए तवस्सिजणभत्तीए भयवओ पारणगं मुणेऊण सयं चेव दत्तावहाणो न होइ ? / अन्नं च-अईव भगवओ उवरि भत्तिबहुमाणो समराइच्च तस्स नरवैस्स, जेण कुलवैसमक्खं बहुयं सब्भूयगुणकित्तणं तेण कयं आसि । अग्गिसम्मतावसेण भणिय-आरोग्गं से हवौ गुरुयणपूयगस्स, किं मम आहारेणं ति । पडियन्नो मासोववासवयं ॥ इओ य राइणा गुणसेणेणं उवसन्तसीसवेयणेणं पुच्छिओ प्रिय्न्नो। अज्ज तस्स महातवस्सिस्स पारणगदियहो, तो सो आगओ, पूडओ वा केणै न वत्ति? / तेहिं संलत्तं-महाराय ! आगओ आसि, ॥ 23 ॥ किंतु तुह सीसवेयणाजणिअहियजसंतावपरिचत्तनिययकज्जवावारे परियणे न केणै संपूइओ पुच्छिओ वा । अमुणियवुत्तन्तो य विचित्तं ते परियणमवलोइऊण कंचि कालं गमेऊण उब्धिग्गो विय निग्गओ रायगेहाओ ति । राइणा भणियं-अहो ! मे अहन्नया, चुक्को । वि महालाभस्स, संपत्तो य तवस्सिजणदेहपीडाकरण महन्तं अणत्यं ति । एवं विलविऊणं बीयदियहे पहायसमए चेव गओ तबोभवति । / अन्यच-अतीव भगवत उपरि मक्तिबहुमानः तस्य नरपतेः, येन कुलपतिसमक्षं बहुकं सद्भुतगुणकीर्तनं तेन कृतमासीत् । अग्निशम तापसेन भणितम्-आरोग्यं तस्य भवतु गुरुजनपूजकस्य, कि मम आहारेण इति प्रतिपन्नो मासोपवासवतम् । इतश्च राज्ञा गुणसेनेन उपशान्तशीर्षवेदनेन पृष्टः परिजनः । अद्य तस्य महातपस्विनः पारणकदिवसः, ततः स आगतः, पूजितो वा केनचिद् न वा ? इति । तैः संलपितम्-महाराज ! आगत आसीत् , किन्तु तव शीर्षवेदनाजनितहृदयसंतापपरित्यक्तनिजककार्थव्यापारे परिजने न संपूजितः, पृष्टो वा । अज्ञातवृत्तान्तश्च विचित्रं तव परिजनमवलोक्य कंचित् कालं गमयित्वा उद्विग्न इव निर्गतो राजगेहादिति । राज्ञा भणितम्-अहो ! मम अधन्यता, भ्रष्टोऽस्मि महालाभात् , संप्राप्तश्च तपस्विजनदेहपीडाकरणेन महान्तमनर्थमिति । एवं विलप्य द्वितीयदिवसे प्रभातसमये एव गतस्तपोवनम् । दृष्टाश्च तेन कुलपतिप्रमुखा बहवः तापसाः, लज्जा-विनयावनतोत्तमाङ्गेन प्रणताश्चानेन 1 महालाहस्स ka Jain Education remational Www.jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ // 24 // 6 समराइच-4 वणं । दिवा य तेण कुलवैप्पमुहा बहवे तावसा, लजा-विणओणयौत्तिमङ्गेण पणमिया य णेणं विहिणा । अहिणन्दिओ य आसीकहा साए कुलवैप्पमुहेहिं सव्वतावसे हिं । 'उबविससु महाराय ! सागयं ते' भणिओ य कुलवइणा । तओ राया अवणयौत्तिमङ्गो, सविसेस लज्जामन्थरो, विमुक्कदीइनीसासं उवविट्ठो कुलवैस्स पुरओ । तं च तहा विचित्तं रायाणं दट्टणं भणियमणेणं-वच्छ ! उबिग्गो ॥ 24 ॥ विय लक्खीयसि, ता कहेहि मे उव्वेयकारण, जै अकहणीयं न होइ । राइणा भणियं-अस्थि भगवओ वि नाम अकहणीयं । अन्नं 5 च-अकहणी यवत्थुविसउब्बिग्गस्स न जुत्तं तवोवणागमणं । कुलवइणा भणियं-साहु वच्छ ! साहु, उचिओ ते विवेगो, ता किं-उव्वेयकारणं ति ? / राइणा भणिय-भगवओ आण त्ति करिय कहीयै अन्नहा कहं ईइस निसंसचरियं कहिउं पारियै ? / कुलवइणा भणियं वच्छ ! सव्यस्स जणणीभूओ खु होइ तवस्सिजणो । तओ का तं पइ लज्ज त्ति । ता कहेउ भवं, जेण मुणियवुत्तन्तो भविय केणै uvAeNa'vaNemi तं उन्वेयं ति । राइणा भणिय-भय ! जै एवं, ता सुणसु । एस अग्गिसम्मतावसो पढमं चेव मम मन्दपुविधिना । अभिनन्दितश्च आशिषा कुलपतिप्रमुखैः सर्वतापसैः । 'उपविश महाराज ! स्वागतं तव' भणितश्च कुलपतिना । ततो राजा अवनतोत्तमाङ्गः सविशेषलज्जामन्थरः, विमुक्तीर्घनिःश्वासम्-उपविष्टः कुलपतेः पुरतः । तं च तथा विचित्रं राजानं दृष्ट्वा भणितमनेन-वत्स ! उद्विग्न इव लक्ष्यसे, ततः कथय मम उद्वेगकारणम् , यदि अकथनीयं न भवति । राज्ञा भणितम्-अस्ति भगवतोऽपि नाम अकथनीयम् ? / अन्यच्च-अकथनीयवस्तुविषयोद्विग्नस्य न युक्तं तपोवनागमनम् । कुलपतिना भणितम्-साधु वत्स ! साधु, उचितस्ते विवेकः, ततः किम्-उद्वेगकारणम् ? इति । राज्ञा भणितम्-भगवत आज्ञा इति कृत्वा कथ्यते, अन्यथा कथम्-ईदृशं नृशंसचरितं कथयितुं पार्यते ? / कुलपतिना भणितम्-वत्स ! सर्वस्य जननीभूतः खलु भवति तपस्विजनः । ततः का तं प्रति लज्जा इति । तस्मात् कथयतु भवान् , येन ज्ञातवृत्तान्तो भूत्वा केनचिद् उपायेन अपनयामि तम्-उद्वेगमिति । राज्ञा भणितम्-भगवन् ! यद्येवम् , 64562-%2- 6 SECONOCEARCANCEL Page #38 -------------------------------------------------------------------------- ________________ पढमो भवो समराइच्च कहा ॥ 25 ॥ ॥ 25 // COM ण्णस्स, असमिक्खियकारिणो, असरिसजणसरिसायरणनिरयस्स संबन्धिणा निव्वेएण तावसो संवुत्तो । एयस्स पवन्नुत्तमवयस्स वि तं मए असरिसजणायरणं न परिचत्तं ति दनधिग्गो म्हि । कुलबहणा भणिय-वच्छ ! जै एवं, ता अलं संतप्पिएणं, किं कारणं । जै तुह संबन्धिणा कारणेण तावसो संवुत्तो, ता तुम चेव इमस्स धम्मपवत्तगो कल्लाणमित्तो तिः किमुव्विग्गो सि ? / न यावि एहि तुह परलोयभीरुणो, अहिगयधम्मसत्थस्स किंपि असज्जणायरणं संभावेमि । किं वा से कयमियाणि निवेएहि मे। राइणा भणियं -भयवं ! इयाणि ताव एवं उवणिमन्तिऊण मासपारणयपविट्ठस्स सीसवेयणाभिभूएण पमायओ अणि उत्तपरियणेणं आहारन्तरायकरणेणं कयं से धम्मन्तरायं ति । कुलवइणा भणियं-वच्छ ! जं किंचि एयं, न तुम एत्थ अवरज्झसि । न तिब्बवेयणाभिभूया पुरिसा कज्जमकज्ज वा वियाणन्ति । न य तस्स आहारन्तरायकरणेणं धम्मन्तरायं हवै, अवि य तवसंपया । ता अलमुब्वेगेणं ति । राइणा भणियंभय ! जाव तेण महाणुभावे मम गेहे आहारगहण न कयं, ताव कहमुम्वेवो अवेइ ? / कुलवइणा भणियं-वच्छ ! इयाणि से अविततः शृणु । एषोऽग्निशर्मतापसः प्रथममेव मम मन्दपुण्यस्य, असमीक्षितकारिणः असदृशजनसदृशाचरणनिरतस्य संबन्धिना निदेन तापसः संवृत्तः ! एतस्य प्रपन्नोत्तमव्रतस्याऽपि तद् मया असदृशजनाचरणं न परित्यक्तमिति दृढम् उद्विग्नोऽस्मि । कुलपतिना भणितम्-वत्स ! यद्येवम् , ततोऽलं संतप्तेन, किं कारणं । यदि तव संबन्धिना कारणेन तापसः संवृत्तः, ततस्त्वमेव अस्य धर्मप्रवर्तकः कल्याणमित्रम्-इति, किम्-उद्विग्नोऽसि ? न चाऽपि इदानीं तव परलोकभीरोः, अधिगतधर्मशास्त्रस्य किमपि असज्जनाचरणं संभावयामि । किं वा तत् कृतमिदानी निवेदय मे । राज्ञा भणितम्-भगवन् ! इदानीं तावद् एतम्-उपनिमन्त्र्य मासपारणकप्रविष्टस्य शीर्षवेदनाऽभिभूतेन प्रमादतोऽनियुक्तपरिजनेन आहारान्तरायकरणेन कृतस्तस्य धर्मान्तराय इति । कुलपतिना भणितम्-वत्स ! यत् किंचिद् एतत् , न त्वम्-अत्र अपराध्यसि । न तीव्रवेदनाभिभूताः पुरुषाः कार्यमकार्य वा विजानन्ति । न च तस्य आहारान्तरायकरणेन धर्मान्तरायो सम03 मान 7Educat inelibrary.org Page #39 -------------------------------------------------------------------------- ________________ समराइच्च कहा - ॥ 26 ॥ HORORSCOSMOCRACRORE ग्घेण जे पारणगं भविस्सइ, तहिं ते गेहे आहारगहणं करिस्सइ त्ति । तओ कुलवईणा सदाविभो अग्गिसम्मतावसो । सबहुमाणं हत्थे |पढमो भवं गिहिऊण भणिओ य णेण-वच्छ ! जं तुमं अकयपारणगो निग्गओ नरिन्दगेहाओ, एएणं दढं संतप्पइ राया । कल्लं च एयस्सर अईव सीसवेयणा आसि, अओ वेयणापरव्वसेण न तुम पडियघिओ त्ति न एस अवरज्झइ । भणियं च णेण 'जाव मम गेहे ॥ 26 ॥ अग्गिसम्मतावसेण आहारगहणं न कयं, न ताव मे उव्वेवो अवेइ' / अओ इण्हिं संपत्तपारणगकालेण भवया अविग्घेण मम वयणाओ नरिन्दवहमाणओ य एयस्स गेहे पारणगं करियव्वं ति । अग्गिसम्मतावसेण भणिय-भय ! जं तुम्भे आणवेह । अकारणे संतप्पइ राया, जओ न किंचि मे परलोयविरुद्धमणुचिट्टियमणेणं ! तओ राया 'अहो ! से महाणुभावय त्ति कलिऊण पणमिऊण तवस्सिजणं च कंचि वेलं पज्जुवासिय पविट्ठो नयरं । भवति, अपि च तपःसंपदा । ततोऽलम्-उद्वेगेनेति । राज्ञा भणितम्-भगवन् ! यावत् तेन महानुभावेन मम गेहे आहारग्रहणं न कृतम् , तावत् कथमुद्वेगोऽपैति ? / कुलपतिना भणितम्-वत्स ! इदानीं तस्य अविध्नेन यत् पारणकं भविष्यति, तदा तव गेहे आहारग्रहणं करिष्यतीति । ततः कुलपतिना शब्दायितः अग्निशर्मतापसः । स बहुमान हस्ते गृहीत्वा भणितश्चानेन-वत्स ! यत् त्वमकृतपारणको निर्गतो नरेन्द्रगेहात्, एतेन दृढं संतप्यते राजा । कल्यं चैतस्य अतीव शीर्षवेदना आसीत् , अतो वेदनापरवशेन न त्वं प्रत्यर्षित इति; नैपोऽपराध्यति । भणित चानेन 'यावद् मम गेहे अग्निशमतापसेन आहारग्रहणं न कृतं, न तावत् मम उद्धगोडपैति' / अत इदानीं संप्राप्तपारणककालेन भवताऽविघ्नेन मम वचनाद् नरेन्द्रबहुमानतश्च एतस्य गेहे पारणकं कर्तव्यमिति । अग्निशर्मतापसेन भणितम्-भगवन् ! यद् यूयम्-आज्ञापयत । अकारणे संतप्यते राजा, रतो न किंचिद् मम परलोकविरुद्धमनुष्ठितमनेन । 1 पडियग्गिओ ka Jain Educatio n al Kallinelibrary.org Page #40 -------------------------------------------------------------------------- ________________ पढमो भ समराइच्च-4 कहा ॥27॥ ऋ पुणो य कालक्कमेण राइणो विसयसुहमणुहवन्तस्स, अग्गिसम्मस्स य दुक्करं तवचरणविहिं करेन्तस्स समैक्वन्तो मासो त्ति । एत्थन्तरम्मि य संपत्ते पारणगदिवसे निवेइयं से रन्नो विक्खेवागएहि निययपुरिसेहिं । जहा-महाराय ! ऐविसमपरकमगब्वियं, विसमदोणीमुहप्पविटुं, अकयपरिरक्खणोवायं अप्पमत्तेण माणहङ्गनरवडणा, इहरहा विसयविणासमवलोइ ऊण, वीरचरियमवलम्बिय, वीसत्थमुत्तेसु नरिन्दपाइक्केसु, जाए अडरत्तसमए, अत्थमिए रयणिवहूपिययमे तेलोकमङ्गलपईवे मियः सयलबलसहिएणमवक्खन्दं दाऊण ऐपमत्तं ते विणिज्जियं सेन्नं । संपइ देवो पमाणं ति । तओ राइणा एवं सुसहं वयणमायण्णिऊण कोवाणलजलियरत्तलोयणेणं, विसमफुरियाहरेणं, निद्दयकराभिहयधरणित्रटेणं अमरिसबसपरिक्खलन्तवयणेणं समाणत्तो प्रिय्न्नो। जहा-देह तुरियं पयाणयपडहं, सज्जेह दुजयं करिवलं, पल्लाणेह दप्पुर्धरं आससाहणं, संजत्तेह धय-मालोवसोहियं सन्दततो राजा ' अहो ! ! तस्य महानुभावता' इति कलथित्वा, प्रणम्य तपस्विजनं च कांचिद् वेलां पर्युपास्य प्रविष्टो नगरम् । पुनश्च कालक्रमेण राज्ञो विषयसुखमनुभवतः, अग्निशर्मणश्च दुष्करं तपश्चरणविधिं कुर्वतः समतिक्रान्तो मास इति । अत्रान्तरे च संप्राप्त पारणकदिवसे निवेदितं तस्य राज्ञो विक्स्सेपाग्तैनिज्क्पुरुस्सैः। यथा-महाराज ! अतिविषमपराक्रमगर्वितम् , विषमद्रोणीमुखप्रविष्टम् । अकृतपरिरक्षणोपायम्-अप्रमत्तेन मानभङ्गनरपतिना, इतरथा विषयविनाशमवलोक्य, वीरचरितमवलम्ब्य, विश्वस्तसुप्तेषु नरेन्द्रपदातिषु याते अर्धरात्रसमये अस्तमिते रजनीवधूप्रियतमे त्रैलोक्यमङ्गलप्रदीपे मृगाके सकलबलसहितेन अवस्कन्दं दत्त्वा अतिप्रमत्तं तव विनिर्जितं सैन्यम् । संप्रति देवः प्रमाणमिति । ततो राज्ञा एतत् सुदुःसहं वचनमाकर्ण्य कोपानलज्वलितरक्तलोचनेन, विषमस्फुरिताधरेण निर्दयकराभिहतधरणीपृष्ठेन, अमर्पवशपरिस्खलद्वचनेन समाज्ञप्तः परिजनः । यथा-दत्त त्वरितं प्रयाणकपटहम् , सज्जयत दुर्जयं करिवलम् , पर्याणयत दपोंडुरं अश्वसाधनम् , संयात्रयत ध्वज-मालोपशोभितं स्यन्दननिवहम् , प्रवर्तयत नानाप्रहरणशालि पदातिसैन्यमिति । ANSAR EAMSECREEK Page #41 -------------------------------------------------------------------------- ________________ मराइच्च कहा ॥ 28 ॥ निव, पट्टावे नाणापहरणसालिणं पाइक सेन्नं ति । तओ नरवैसमाएसाणन्तरमेवायण्णिय पयाणयपडहसद्दं, करिवरविरायन्त मेहजालं, ऊसियधय- चमर - छत्तसंघाय बलायपरिययं, निसियकरवाल - कोन्तसोयामणिसणाहं, सङ्घ - काहलातूरनिग्घोसगज्जियश्वपूरिय दिसं, अयालदुद्दिणं पिव समन्तओ वियम्भियं नरिन्दसाहणं ति । एत्थन्तरम्मि य रहबरारूढे नरिन्दगुण सेणे, ठाविए पुरओ सलिलयौ अरेकलसे, पहए जयसिरिसमुप्फालए मङ्गलतूरे, पढन्तेसु, विविहमङ्गलाई वैन्दिवन्द्रेस, अग्निसम्मतावसो पारणगनिमित्तं अस् । तम्मि महाजणसमुदए आउलीहूए नरिन्दनिग्गमूणनिमित्तं पहाणपरियणे न केणै समुवलक्खिओ त । तओ कंचि वेलं गमेऊण दरियकरि-तुरयसंघायचमढणभीओ निग्गओ नरवैगेहाओ । एत्यन्तरम्मि य गहियस कुच्छा एहिं, मुणियजोइससत्थपरमत्थेहिं भणियं jor3असिए हिं-देव ! पसत्थं मुहुत्तं, निग्गच्छति । राइणा भणियं-अज्ज तस्स अग्गिसम्मतावसस्स पारणगदिवसो, पडिवन्नं च तेण कुलवैवयणाओ मम गेहे आहारगहणं कायन्त्रं ति । ता आगच्छ ताव सो महाणुभावो । तओ ततो नरपतिसम देशानन्तरमेव आकर्ण्य प्रयाणकपट शब्दम् करिवरविराज मेघजालम्, उच्छ्रिनध्वज-वामर-छत्रसंघातबलाकापरिंगतम्, निशितकरवाल - कुन्तसौदामिनीसनाथम् शङ्ख- काहलतूरनिर्घोषगर्जितश्वपूरितदिशम्, अकालदुर्दिनमिव समन्ततो विजृम्भितं नरेन्द्रसाधनमिति । अत्रान्तरे च रथवरारूढे नरेन्द्रगुणसेने, स्थापिते पुरतः सलिलपूर्ण कनककलशे, प्रहृते जयश्रीसमुत्फालके मङ्गलतूर्ये, पठत्सु विविधमङ्गलानि वन्दिवृन्देषु, अग्निशर्मनापसः पारणकनिमित्तं प्रविष्टो नरेन्द्रगेहमिति । ततस्तस्मिन् महाजनसमुदये आकुलीभूते नरेन्द्रनिर्गमननिमित्तं प्रधानपरिजनेन केनचित् समुपलक्षित इति । ततः कांचिद् वेलां गमयित्वा करितुरगसंघातावमर्दनभीतो निर्गतो नरपतिगेहात् ! अत्रान्तरे च गृहीतशङ्कुच्छायैः ज्ञातज्योतिशास्त्रपरमार्थैः भणितं ज्योतिपिकैः देव ! प्रशस्तं 1. बन्दिविंदे क पढमो भवो ॥ 28 ॥ www.ainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ पढमो भवो मराइच्चकहा ॥ 29 ॥ ॥ 29 // तं कयभोयणविहाणं पणमिऊण गमिस्सामो । तओ आसन्नवत्तिणा भणियं कुलपुत्तएण-देव ! सो खु महाणुभावो संपयं । चेव पविसिऊण दरियकरि-तुरयसंघायचमढणभीओ निग्गओ राय्गेहाओ। अज वि य न नयरामओ निग्गच्छइ तितक्केमि । तओ एयमायण्णिऊण ससंभन्ती राया पयट्टो तस्स मग्गे, दिहो य गेण नयराओ निग्गच्छन्तो अगिगसम्मतावसो । तओ ओयरिऊण रहबराओ, भत्तिनिब्भरं निवडिऊण चलणेमु विनत्तो सबहुमाणं । भयवं ! करेह पसायं, विणियत्तमु त्ति । अहमभिप्पेए वि गमणे तुह चेवागमगमणुषालेन्तो एत्तियं वेलं ठिओ म्हि, जाव तुमं पविसिऊण मम गेहं अलक्खिओ चेव मे पहाणपरियणेण निग्गओ सि, ता नियत्तम् त्ति । अग्गिसम्मतावसेण भणिय-महाराय ! वीयवुत्तन्तो चेव मे तुम पइन्नाविसे सस्सः ता अलं ते इमिणा ववसारणं । सच्चपइन्ना खु तवस्सिणो हवन्ति, निविसेसा य लाभालाभेसु । राइणा भणिय-भयव ! लजिओ म्हि इमिणा पमायचरिमुहूर्तम् , निर्गच्छेनि । राज्ञा भणितम्-अद्य तस्थ अग्निशमतापसस्य पारणकदिवसः, प्रतिपन्नं च तेन कुलपतिवचनाद् मम गेहे आहारग्रहणं कर्तव्यमिति । तत आगच्छतु तावत् स महानुभावः ततस्तं कृतभोजनविधानं प्रणम्य गमिष्यामः । तत आसन्नव निना भणितं कुलपुत्रकेण-देव ! स खल महानुभावः सांप्रतं चैव प्रविश्य दृप्तकरि-तुरगसंघातावसनभीतो निर्गतो राजगेहात् । अद्याप च न नगराद् निर्गच्छति इति तर्कयामि । तत एतद् आकर्थ ससंभ्रान्तो राजा प्रवृत्तस्तस्य मार्गे, दृप्रश्चानेन नगराद् निर्गच्छन् अग्निशमतापसः । तत अवतीर्थ रथवराद् भक्तिनिभर निपत्य चरणयोविज्ञप्तः सबहुमानम् । भगवन् ! कुरुत प्रसादम् , विनिवर्तस्व इति । अहमभिप्रेतेऽपि गमने तवैव आगमनम्-अनुपाल यन् एतावती वेलां स्थितोऽस्मि, यावत् त्वं प्रविश्य मम गेहम्-अलक्षित एव मम प्रधानपरिजनेन निर्गतोऽसि, ततो निवर्तस्व इति । अग्निशर्मतापसेन भणितम्-महाराज ! विदितवृत्तान्त एवं मम त्वं प्रतिज्ञ विशेष 1. maggato ka Jain Education ona For Private & Personal use only dinelibrary.org Page #43 -------------------------------------------------------------------------- ________________ samarAiccakahA // 30 // Jain Education एणं, तुह तिव्वतवजणियसरीरपीडाओ त्रि मे अहिया सरीरपीडा, दर्द दहै में संतावागलो, पणस्तर विय मे हिययं, अक्खिप्पर य मेवाणी, महापात्रकम्मकारिणं च मन्नेमि अप्पाणं; ता सयलदुहियसत्तबन्धुभूओ, अकारणवच्छलो भयवं तुमं चैव मे इमस्स दुक्खस्स उवसमोवायं चिन्तेहि । अगिसम्मताय सेण चिन्तियं । अहो ! से महारायस्स महाणुभावया । अकयपारणगेण मए एत्तियं खिज्जइति । अहो ! से गुरुयणसुस्साणुराओ । ता न जाव मए एयस्स गेहे पारणयं कयं न ताव एस सत्यो होइ ति चिन्ति ऊण भणियं च तेण - महाराय ! अनिमित्तं ते दुक्खं । तहावि एयरस इमो उव्स्मोवाओ। अविग्वेण संपत्ते पारणगदिवसे पुणो वि तुह 'चे हे आहारगहण करेस्सामि त्ति पडिवन्नं मए, ता मा संतप्पसु ति । तओ धरणिनिहियजाणु-करयलेणं भणियं राहणाभवं ! सुटु मुणिओ इमस्स दुक्खस्स उवसमोवाओ । अहवा विमलनाणनयणो चैव तवस्तिजणो होइ, किं वा न याणैति ? / ता स्यः ततोऽलं तवानेन व्यवसायेन । सत्यप्रतिज्ञाः खलु तपस्विनो भवन्ति, निर्विशेषाश्च लामा-लाभेषु । राज्ञा भणितम्-भगवन् ! लज्जितोष्स्मि अनेन प्रमादचरितेन, तब तीव्रतपोजनितशरीरपीडातोऽपि मम अधिका शरीरपीडा, दृढं दहति मां संतापाऽनलः, प्रणश्यति इव मम हृदयम् आक्षिप्यते च मम वाणी, महापापकर्मकारिणं च मन्ये आत्मानम् ; ततः सकलदुःखितसत्त्वबन्धुभूतः, अकारणवत्सलध भगवान् त्वमेव मम अस्य दुःखस्य उपशमोपायं चिन्तय ! अग्निशर्मतापसेन चिन्तितम् । अहो ! अस्य महाराजस्य महानुभावता । अकृतपारणकेन मया एतावत् विद्यते इति । अहो ! अस्य गुरुजनशुश्रूषानुरागः । ततो न यावद् मया एतस्य गेहूं पारण कृतम्, न तावद् एप स्वस्थो भवतीति चिन्तयित्वा भणितं च तेन महाराज ! अनिमित्ते एव दुःखम् । तथापि एतस्य अयम्-उपशमोपायः । अविनेन संप्राप्ते पारणकदिवसे पुनरपि तथैव गेहे आहारग्रहणं करिष्यामि इति प्रतिपन्नं मया । ततः मा तप्यस्वेति । ततो धरणीनिहितजानुक रतन भणितं राज्ञा-भगवन् ! सुष्टु ज्ञातः अस्य दुःखस्य उपशमोपायः । अथवा विमलज्ञाननयन एवं tapasvijano bhavati, onal पढमो भवो ॥ 30 ॥ nelibrary.org Page #44 -------------------------------------------------------------------------- ________________ पढमो भवं समराइच्च कहा ॥ 31 ॥ ॥ 31 // अणुगिहीनो म्हि । सरिसं इमं तुह अकारणवर ल्याए। ता गच्छ तुम तबोवणं । अहं पुण न सक्कुणोमि पञ्चग्गपमायकलङ्कसिओ भगवन्तं कुलबैमवलोइङ ति । एवं भणिय पणमिऊण य अग्गिसम्मतावसं नियत्तो राया । 'न मए इयाणिं गन्तव्यं' ति कलिऊण विसजिओ य तेणं माणभङ्गस्स उवरि विक्खेवो । अग्गिसम्मो विय गन्तूण तवोवणं,निवेइऊण कुलवणो जहावित्तं वुत्ततं, 'वच्छ ! साहु kaya'ti अहिणन्दिओ य कुलबैणा पवन्नो वयवि सेसं ति । अणुदियहं च पवडमाणसंवेगेण राइणा सेविज्जन्तस्स तस्स समैच्छिओ मासो, पत्तो य रनो मणोरहसएहिं पार्न्न्य्दिय्हो। तम्मि य पारणयदियहे राइणो गुणसेणस्स देवी वसन्त सेणा दारयं पसूय ति। निवेइयं च राइणो हरिसक्सेण पफुल्लवयणपङ्कयाए सपरितोसं पडिहारीए-महाराय ! देवी बसन्तसेणा तुम्हाणं अब्भुदयनिमित्तं पयाणं भागवेएहिं मुहंसु हेणं दारय पसूय त्ति । तओ राइणा पुत्तजम्मब्भुदयसंजायरोमश्चण दाऊण पडिडारीए कडय-केअर-कण्णालङ्काराइयं अङ्गाभरणं, दिन्ना समाणत्ती । वसुंधरे ! समाइसमु णं मम वयणाओ जहासन्निहिये पडिहारे । जहा-मोयावेह कालघण्टापओएण किंवा न जानाति ? इति । नतोऽनुगृहीतोऽस्मि । सदृशं इदं तव अकारणवत्सलतायाः । ततो गच्छ त्वं तपोवनन् । अहं पुनः न शक्नोमि प्रत्याप्रमादकलङ्कदूपितो भगवन्तं कुलपतिमवलोकितुम्-इति । एवं भणित्वा प्रणम्ग च अग्निशमतापस च निवृत्तो राजा । 'न मा इमानी गन्तव्यम्' इति कलपित्वा विसर्जितश्च तेन मानभङ्गस्य उपरि विक्षेपः । अग्निशर्माऽपि च गत्वा तपोवनन् , निवेद्य कुलपतये यथावृत्तं वृत्तान्तम् , 'वत्स ! साधु कृतम् , इति अभिनन्दितश्च कुलपतिना प्रपन्नो-वतविशेषमिति । अनुदिवस च प्रवर्धमानसंवेगेन राज्ञा सेव्यमानस्य तस्य समतिक्रान्तः मासः, प्राप्तश्च राज्ञो मनोरथशतैः पारणकदिवसः । तस्मिंश्च पारणकदिवसे राज्ञो गुणसेनस्य देवी वसन्तसेना दारकं प्रसूतेति । निवेदितं च राज्ञो हर्षवशेन प्रफुल्लबदनपङ्कजया सपरितोपं प्रतिहार्या-महाराज ! देवी वसन्तसेना युष्माकम्-अभ्युदयनिमित्तम् , प्रजानां भागधेयैः सुखसुखेन दारकं प्रसूतेति । ततो राज्ञा पुत्रजन्माभ्युदयसंजातरोमा GESCHOSSOSSOS Page #45 -------------------------------------------------------------------------- ________________ 'मराइच्च पढमो भवो कहा ॥ 32 ॥ RECEOCT // 32 // मम रज्जे सधवन्धणाणि, दनावेह घोसणापुचयं अणवेक्खियाणुस्वं महादाणं, विसज्जावेह जियसत्तुप्पमुहाणं नरवईणं मम पुत्तजम्मपौत्ति, निवेएह देवीपुत्तजम्मभुदयं पौराणं, कारावेह अयालच्छणभूयं नयरमहसवं ति । समाइट्टा य तीए जहाइटुं पडिहारा । अणुचिट्टियं च रायसासणं पडिहारे । अवि य कारावियं च तेहि तूरखुप्पुण्ण दसदिसाभोयं । उन्नामिएक्ककरयलनचन्तविलासिणिसमूह ॥ अन्तेउरियाहीरन्त पुण्णवत्त्तरीयबरपोतं । सविसेसपसाहियसमिलन्तरामायणाइण्णं ॥ पिट्ठागयमुट्ठिपहारभीरुरामाविमुक्कसिकारं । मयवसविलासिणीजणनच्चाविजन्तकठचुइयं ॥ मुबन्तकरप्फालियतालायरमुरयमहुरनिग्घोस । दाणपरितुटबहुबन्दिवन्द्रौग्घुटजयसई ॥ चन दत्त्वा प्रतिहाथै कटक-केयूर-कर्णालङ्कारादिकम्-अङ्गाभरणम् , इत्ता समाज्ञप्तिः । वसुंधरे । समादिश मम बचनाद् यथासंनिहितान् प्रतीहारान् , यथा-मोवथत काल याप्रयोगेण मम राज्ये सर्वबन्धनानि, दापयत घोषणापूर्वकम्-अनपेक्षितानुरूपं महादानम् , विसर्जयत जितशत्रुप्रमुखानां नरपतीनां मम पुत्रजन्मत्रवृत्तिम् , निवेदयत देवीपुत्रजन्माभ्युदयं पौराणाम् , कारयत अकालक्षणभूतं नगरमहोत्सवमिति । समादिष्टाश्च तया यथादिष्टप्रतीहाराः । अनुचेष्टितं च राजशासनं प्रतीहारैः । अपि च कारितं च तैः तृयश्व उत्पन्न शदिशाभोगम् । उन्नामितैककरतलनृत्यमानविलासिनीसमूहम् । / अन्तःपुरिकाहिरमाणपूर्णपात्रोत्तरीययरपोतम् (2) / सविशेषप्रसाधितसम्मीलदामाजनाकीर्णम् । / pRAgASTiprahArabhImarAmAvigulsItkAram / madavazavilAsinIjananaya'mAnakaJcukikam // 1 vanutta0 kha0 ga R RC-% O COG Jain Education Interational Page #46 -------------------------------------------------------------------------- ________________ राइच्चकहा । 33 ॥ नच्चन्तमडवामण चेडीहासिज्जमाणनरनाहं । बद्धावाणयनिवहं बद्धावणयं मणभिरामं ॥ लापढमो भवो पवत्तो य वसन्तौरे नयरे महामहसबो । एवंविहे य देवीपुत्तजम्मभुदयाणन्दिए महापमत्ते सह राइणा रायपरियणे अग्गिसम्मतावसो पारणगनिमित्तं रायउलं पविसिऊण वयणमेत्तेणावि केणै अकयपडिवत्ती असुहकम्मोदएणं अट्टज्झाणदृसियमणो लहुं चेव ॥ 33 ॥ निग्गो। चिन्तियं च णेणं-अहो ! से राइणो आबालभावओ चेव असरिसो ममोवरि वेराणुबन्धो त्ति । पेच्छह से ऐणिगृढायारमाचरियं, जेण तं तहा मम समक्खं मणाणुकूलं जंपिय करणेण विवरीयमायरै ति चिन्तयन्तो सो निग्गओ न्य्राओ। एत्थन्तरम्मि य अन्नाणदोसेणं अभावियपरमत्थमगत्तण य गहिओ कसाएहिं, अवगया से परलोयवासणा, पणट्ठा धम्मसद्धा, समागया सयल दुक्खतरुवीयभूया अमेत्ती, जाया य देहपीडाकरी अतीव बुभुक्खा । आकरिसिओ बुभुक्खाए । तओ अपमाणकरास्फालिततालादरमुरजमधुरनि?पम् । दानपरितुष्टबहुबन्दिवृन्दउद्घुष्ट जयशब्दम् । / नृत्यमानलघुवामनचेटीहास्यमाननरनाथम् । बद्धाऽऽपानकनिवह वर्धापनकं मनो भिरामम् । / प्रवृत्तश्च वसन्तपुरे नगरे महामहोत्सवः । एवंविधे च देवीपुत्रजन्माभ्युदयानन्दिते महाप्रमत्ते सह राज्ञा राजपरिजने अग्निशर्मतापसः पारणकनिमित्तं राजकुलं प्रविश्य वचनमात्रेणाऽपि केनाऽपि अकृतप्रतिपत्तिः अशुभकर्मो वेन आर्तध्यानदृषितमना लव्वेव निर्गतः । | चिन्तितं चानेन-अहो! तस्य राज्ञ आबालभावात् चैव असदृशो ममोपरि वैरानुबन्ध इति । प्रेक्षध्वं तस्य अतिनिगूढाचरितम् , येन तन् तथा मम समक्षं मनोऽनुकूलं कथयित्वा करणेन विपरीतमाचरतीति चिन्तयन् स निर्गतो नगरात् । अत्रान्तरे च अज्ञानदोपेण अभावितपरमार्थमार्गत्वेन च gRha'taH कपार्थः, अपगता तस्य परलोकवासना, प्रनष्ठा धर्मश्रद्धा, समागता सकलदुःखतरुवीजभूता अमैत्री, जाता च देहपीडाकारी अतीव बुभुक्षा ! आकृष्टो बुभुक्षया । tata : - Jan Education anal pelibrary.org Page #47 -------------------------------------------------------------------------- ________________ मिराइच्च CAREE पढमो भवो कहा ॥ 34 ॥ ॥ 34 // पढमपरीसहवइएण तेण अन्नाणकोहवसरणं । घोरं नियाणमेयं पडिवन्नं मूढहियएणं ॥ जै होज्ज इमस्स फलं मए सुचिण्णस्स वयवि सेसस्स । ता एयस्स वहाए पैजम्मं होज मे जम्मो ॥ न कुणै पणईण पियं जो पुरिसो विप्पियं च सत्तूणं । किं तस्स जणणिजोब्वणविउडणमेत्तेण जम्मेणं? ॥ सत्तू य एस राया मम सिसुभावाउ चेव पावो त्ति । अवराहमन्तरेण वि, करेमि तो विप्पियमिमस्स ॥ इय काऊण नियाणं अप्पडिकन्तेण तस्स ठाणस्स । अह भावियं सुबहुसो कोहाणलजलियचित्तेण ॥ एत्थन्तरम्मि पत्तो एसो तबोवणं । अणेयवियप्पणियकुचिन्तासंधुक्कियपवडूमाणकोहाणलो य कुलबई सेसतावसे य परिहरिऊण अलक्खिओ चेव गओ सहयारवी हियं, उवविठ्ठो य विमलसिलाविणिम्मिए चाउरन्तपीढे त्ति । अणुसयव सेण पुणो वि चिन्तिउमारद्धो । अहो ! से राइणो ममोवरि पडिणीयभावो । कहं सव्वतावसमज्झे अहं से ओहसणिज्जो ति? / जेण में पैनाविसेसं नाऊण प्रथमपरीपहपतितेन तेन अज्ञान-क्रोधवशगेन । घोरं निदानमेतत् प्रतिपन्नं मूढहृदयेन । / यदि भवेद् अस्य फलं मया सुचीर्णस्य व्रतविशेषस्य । तस्माद् एतस्य वधाच प्रतिजन्म भवतु मम जन्म । / न करोति प्रणयिनां प्रियम् , यः पुरुषः विप्रियं च शत्रणाम् । कि तस्य जननीयौवनविकुटनमात्रेण जन्मना ? ॥ शत्रुश्चैष राजा मम शिशुभावात् चैव पाप इति । अपराधमन्तरेणाऽपि करोमि ततः विप्रियमस्य ॥ इति कृत्वा निदानम्-अप्रतिक्रान्तेन तस्य स्थानस्य । अथ भावितं सुबहुशः क्रोधानलज्वलितचित्तेन ॥ अत्रान्तरे प्राप्त एष तपोवनम् , अनेकविकल्पजनितकुचिन्तासंदीप्तप्रवर्धमानक्रोधानलश्च कुलपतिम् , शेषतापसांश्च परिहत्य अलक्षित एवं गतः सहकारवीविकाम् , उपविष्टश्च विमलशिलाविनिर्मिते चतुरन्तपीठे इति । अनुशयवशेन पुनरपि चिन्तयितुमारब्धः RECSAA Jain Education I onal nelibrary.org Page #48 -------------------------------------------------------------------------- ________________ पढमो भवो समराइच्च कहा ॥ 35 ॥ नियडिबहलो तहा तहोवणिमन्तिय असंपाडणेण पारणयस्स किल में खलीकरेइ नि । तं मूढो खु सो राया कि मे एयावत्यगयस्स खलीकरीयै । तहा अणाहाणं, दुब्बलाणं, परपरिहयाणं च सत्ताणं कयन्तेणेव विणिवाइयाणं जा खलियारणा, न सा माणिणो माणमापूरेइ त्ति, विसेसओ समसत्त-मित्ताणं परलोयवावारनिरयाणं तेवस्सीणं ति । अहवा अपरिचत्ताहारमेत्तसङ्गस्स मे एदहमेत्ता कयत्थण त्ति । ता अलं मे जावजीवं चेव परिहवनिमित्तेणं आहारेणं ति गहियं जावज्जीवियं महोववासवयं ॥ एत्यन्तरम्मि य परिचत्तनिययवागारो असुहज्झाणसियमणो, तवपरिक्खीणदेहो, di@o तत्थ ताबसेहिं । भणियं च तेहिं-भयवं ! ऐपरिक्खीणदेहो, असंपावियकुसुमविलेवणोक्यारो लक्खिजसि, ता किं इयाणि पि ते न संजायं पारणयं ति ? / अग्गिसम्मतावसेण भणियं-'न संजायं' ति । तावसेहि भणिय-'कह न संजाय ? किन पविठ्ठो तस्स राइणो गुणसेणस्स गेहं ? / अग्गिसम्मतावसेण भणियं-'पविट्ठो । तावसेहि अहो ! तस्य राज्ञो ममोपरि प्रत्यनीकभावः । कथं सर्वतापसमध्ये अहं तस्य उपहसनीय इति ? येन मम प्रतिज्ञाविशेष ज्ञात्वा निकृतिबहुलः, तथा तथा उपनिमन्त्र्य असंपादनेन पारणकस्य किल मां खलीकरोति इति । तद् मूढः खलु स राजा किं मम एतद्वस्थागतस्य खलीकरोति । तथा अनाथानाम् , दुर्बलानाम् , परपरिभूतानां च सत्त्वानां कृतान्तेनेव विनिपातितानां या खलीकारणा, न सा मानिनो मानमापूरयति इति, विशेषतः समशत्रु-मित्राणां परलोकव्यापारनिरतानां तपस्विनामिति । अथवा अपरित्यक्ताहारमात्रसंगस्य मम एतावन्मात्रा कदर्थनेति, ततोऽलं मम यावज्जीवमेव परिभवनिमित्तेन आहारेणेति गृहीतं यावज्जीवितं महोपवासव्रतम् । / अत्रान्तरे च परित्यक्तनिजव्यापारः, अशुभध्यानदूषितमनाः, तपःपरिक्षीणदेहः, दृष्टस्तत्र ताप्स्ः। भणितं च तैः-भगवन् ! अतिपरिक्षीणदेहः, असंप्राप्तकुसुमविलेपनोपचारो लक्ष्यसे, ततः किमिदानीमपि तव न संजातं पारणकम्-इति । अग्निशर्मतापसेन bhaNitam'na संजातम्' इति । तापसभणितम्-' कथं न संजातम् ? किं न प्रविष्टस्तस्य राज्ञो गुणसेनस्य गेहम् ? / अग्निशमतापसेन भणितम् CCCAREER Page #49 -------------------------------------------------------------------------- ________________ पढमो भवो समराइच्च कहा ॥ 36 ॥ ॥ 36 // MOR भणिय-'ता कहं ते न संजायं' ति ? / तेण भणियं-बालभावाओ चेव मे सो राया अणवरदवेरिओ खलियारिओ अहं तेण पुच्विं । मए पुण न जाणिओ, अवगओ से इयाणि वेराणुबन्धो । विणीओ विव लक्खिज्जइ, जाव मिच्छाविणीयस्स न से वेराणुबन्धो अवेइ; जेणोवहासबुद्धीएम उवणिमन्तिऊणं अणज्जविलसिएणं चेव तेहिं तेहिं मायापयारेहि चेव किल में परिहवै ति । अजं च तेण वियाणिऊण मम पारणगदिवसं सहसा चेव काराविओ pmoo। to अहं पविसिऊणं रायगेहं अबहुमाणिओ चेव मुणियनरिन्दपरिवाराभिप्पाओ । लहुं चेव निग्गओत्ति । तओतावसेहिं भणियं-भयवं ! न एवं तवस्सिजणवच्छले नरिन्दगुणसेणे संभावियै, अहवा विचित्तसन्धिणो हि पुरिसा हवन्ति, किं वा न संभावियै ? नत्थि अविसओ कसायाणंति भणिऊण निवेइयं तेहिं अच्चुब्बिग्गेहिं कुलवइणो । जहा-भयवं! न तस्स अग्गिसम्मतावसस्स इमिणा बुत्तन्तेण संपयं पि पारणयं संवुत्तं ति । तओ ससंभन्तो तुरियमागओ अग्गिसम्मसमीवं कुलबई । संपूइओ य तेण अग्गिसम्मेण जहाणुरूवेणावयारेणं । तओ तेण भणियं-पच्छ ! कहमियाणि पि ते न संजायं पारणयं ति ? / अहो ! 'प्रविष्टः । तापसैभणितम्-'ततः कथं तव न संजातम्' इति ? / तेन भणितम्-बालभाव देव मम स राजा अनपराद्धवैरिकः, खलीकारितश्चाहं तेन पूर्वम् । मया पुनर्न ज्ञातः, अवगतस्तस्य इहानी वैरानुबन्धः । विनीत इव लक्ष्यते, यावद् मिथ्याविनीतस्य न तस्य वैरानुबन्धः अपैति, येनोपहासबुद्धया माम्-उपनिमन्व्य अनार्यविलसितेनैव तैः तैः मायाप्रकारैरेव किल मां परिभवतीति । अद्य च तेन विज्ञाय मम पारणकदिवसं सहसा एव कारितः प्रमोदः । ततोऽहं प्रविश्य राजगहम् , अबहुमानित एव ज्ञातनरेन्द्रपरिवारामिप्रायः लव्वेव निर्गत इति । ततस्तापसभणितम्-भगवन ! नैव तपस्विजनवत्सले नरेन्द्रगुणसेने संभाव्यते, अथवा विचित्रसंधयो हि पुरुषा भवन्ति, किं वा न संभाव्यते ? ! नास्ति अविषयः कपायाणमिति भणित्वा निवेदितं तैरत्युद्विग्नः कुलपतये । यथा-भगवन् ! न तस्य अग्निशर्मतापसस्य अनेन वृत्तान्तेन सांप्रतमपि पारणकं संवृत्तमिति । ततः ससंभ्रान्तः त्वरितमागतः अग्निशर्मसमीपं कुलपतिः, संपूजितश्च NSARE%% Jain Educationaldational S inelibrary.org Page #50 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 37 ॥ सम0 4 से असरिससमायरणं राइणो गुणसेणस्स । अग्गिसम्मतावसेण भणियं भयवं ! पमाइणो चेव रायाणो हवन्ति, को वा तस्स दोसो ? मम चैवापरिचत्ताहारमेत्तसङ्गस्स एस दोसो, जेण तस्स वि गेहं पविसामि ति । परिचत्तो य मए संपयं जावज्जीवाए चैव सयलपरिहववीयभूओ एद्दहमेत्तो वि सङ्गो । अओ विनवेमि भयवन्तं एयम्मि अत्ये; नाहमन्नहा आणवेयन्त्रोति । कुलवइणा भणियं वच्छ ! जै परिचत्तो आहारो, गओ इयाणि कालो आणाए । सच्चपन्ना खु तवस्तिणो हवन्ति । किं तु तुमए नरिन्दस्स उवरिं कोवो न कायव्वो । जओ "सव्वं पुचयाणं कम्माणं पावर फलविवागं । अवराहेसु गुणेमु य निमित्तमित्तं परो होइ" ॥ एवमणुसासिऊणं पडियारगे तावसे निरूविय गओ कुलवई । इओ य राइणा गुण सेणेणं तहा अयालच्छण सोक्खमणुहवन्ते तेन अग्निशर्मणा यथानुरूपेणोपचारेण ! ततस्तेन भणितम् - वत्स ! कथमिदानीमपि तव न संजातं पारणकम् - इति ? ! अहो ! तस्य असदृशसमाचरणं राज्ञो गुणसेनस्य । अग्निशर्मतापसेन भणितम्-भगवन् ! प्रमादिन एव राजानो भवन्ति, को वा तस्य दोषः ? मम एव अपरित्यक्ताहारमात्रसंगस्य एष दोष:, येन तस्यापि गेहं प्रविशामि इति । परित्यक्तञ्च मया साम्प्रतं यावज्जीवमेव सकलपरिभवबीजभूत एतावन्मात्रोऽपि sNgH। ato विज्ञपयामि भगवन्तम् - एतस्मिन्नर्थे, नाहमन्यथा आज्ञापयितव्य इति । कुलपतिना भणितम् - वत्स ! यदि परित्यक्त आहारः, गत इदानीं काल आज्ञायाः । सत्यप्रतिज्ञाः खलु तपस्विनः भवन्ति । किं तु त्वया नरेन्द्रस्य उपरि कोपो न कर्तव्यः । यतः सर्व पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं paro bhavati ॥ 9. save ka kha 10 Jain Education national पढमो भव ॥ 37 ॥ Minelibrary.org Page #51 -------------------------------------------------------------------------- ________________ -959 पदमोभा समराइच्च-16 परियणे ऐक्वन्ताए पारणगवेलाए मुमरियं, जहा पारणयदिवसो खु अज्ज तस्स महातवस्सिरस । अहो ! मे अहम्नया, न संपन्न कहा चेव महातवस्सिस्स पारणयं ति तक्केमि । पुच्छिओ य णेण जहासन्निहिओ परियणो । किं सो महाणुभावो तावसो अज्ज इहा गओ न व ति? / तओ तेण निउणं गवेसिऊणं निवेइयं-देव ! आगओ आसि, किं तु देवीपुत्तजम्मब्भुययाहिणन्दिए ऐपमत्ते ॥ 38 ॥ परियणे न केणै उवचरिओ त्ति तओ लहुं चेव निग्गो। राइणा भणियं-अहो! मे पावपरिणई । तस्स महातवस्सिस्स धम्मन्तरायकरणेणं देवीपुत्तजम्मब्भुययं पि आवयं चेव समत्थेमि । सबहा न मन्दपुण्णाणं गेहेसु वसुहारा पडन्ति । न य पमायदोसदसिओ अहं उदन्तनिमित्तं पि से पारेमि मुहमवलोइउं । ता गच्छ, भो सोमदेवपुरोहिय ! ममाविनायपरियणभावो चेव गवेसिऊण तस्स महातवस्सिस्स वुत्तन्तं किं तेण ववसिय ? ति लहुं निवेएहि आसङ्कै विय मे हिययं । एवं च समाणत्तो सोमदेवपुरोहिओ गओ त्बोव्न्न्ण्। ___एवमनुशास्य प्रतिचारकान् तापसान् निरूप्य गतः कुलपतिः । इतश्च राज्ञा गुणसेनेन तथा अकालक्षणसौख्यमनुभवति परिजने अतिक्रान्तायां पारणकवेलायां स्मृतम् , यथा पारणकदिवसः खलु अद्य तस्य म्हात्प्स्विन्ः। अहो! मम अधन्यता, न संपन्नमेव महातपस्विनः पारणकमिति तर्कयामि । पृष्टश्चानेन यथासंनिहितः परिजनः । किं स महानुभावः तापसः अद्य इह आगतो न वा इति ? / ततस्तेन निपुणं गवेषयित्वा निवेदितम्-देव ! आगत आसीत् , किं तु देवीपुत्रजन्माभ्युदयाभिनन्दिते अतिप्रमत्ते परिजने न केनचिद् उपचरित इति; ततो लम्वेव निर्गतः । राज्ञा भणितम्-अहो ! मम पापपरिणतिः । तस्य महातपस्विनो धर्मान्तरायकरणेन देवीपुत्रजन्माभ्युदयमपि आपदं चैव समर्थयामि । सर्वथा न मन्दपुण्याना गेहेषु वसुधाराः पतन्ति । न च प्रमाइदोपदूषितः अहम् उदन्तनिमित्तमपि तस्य पारयामि मुखमवलोकितुम् 'ततो गच्छ भोः सोमदेव पुरोहित ! ममाऽविज्ञातपरिजनभाव एव गवेषयित्वा तस्य 8 महातपस्विनो वृत्तान्तम् 'किं तेन व्यवसितम् ?' इति लघु निवेदय, आशङ्कते इव मम हृदयम् । एवं च समाज्ञप्तः somadevapurohito banakara Jain Educatioc ational linelibrary.org Page #52 -------------------------------------------------------------------------- ________________ समराइच्च दापढमोः कहा ॥ 39 ॥ दिट्टो तेण बहुतवस्सिजणपरिवारिओ, गिरिणईतडासननिविट्ठमण्डवगओ,दीहरकुसरैयसत्थरोवविट्ठो, अमरिससाढत्तरायकहावावडो अग्गिसम्मतावसो त्ति। पणमिओ विणओणयौत्तिमङ्गेणं सोमदेवेणं । तेणं चिय आसीसापुव्वयं 'सागयं ति भणिऊण 'उवविससु' त्ति आइत्तो। उवविठ्ठो सोम्देव्पुरोहिओ। भणियं च णेण-भय ! ऐपरिक्खीणदेहो लक्खिज्जसि, ता किमेयं ति?| अग्गिसम्मतावसेण भणिय-निरीहाणं, अन्नओ समासाइयवित्तीणं अङ्गं चेव किसं तवस्सीणं ति । सोमदेवेण भणियं-एवं एय, निरीहा चेव तवस्सिणो हबन्तिः किं तु धण-धन-हिरण-सुवण्ण-मणि-मोत्तिय-प्पवाल-दुप्पय-चउप्पएमु, न उण धम्म-काओवयारगे आहारमेत्ते वि। न य ईइसा एत्थ लोया, जे तुमए वि सरिसाणं मुत्तिमग्गपवनाणं, अविसेससत्तु-मित्ताणं, समतण-मणि-मुत्त-कश्चणाणं, संसारजलहिपोयाणं आहारमेत्तं पि न देन्ति त्ति । अग्गिसम्मतावसेण भणियं-सच्चमेयं, न एयारिसा एत्थ लोया मोत्तण नरिन्दगुणसेणं ति । सोमदेवेण भणियं-भयवं ! किं कयं नरिन्दगुण सेणेण ? / धम्मपरो खु सो राया सुणीयै ति । अग्गिसम्मतावसेण भगतस्तपोवनम् । दृष्टस्तेन बहुतपस्विजनपरिवारितः, गिरिनदीतटाऽऽसन्ननिविष्टमण्डपगतः, दीर्घकुशरचितस्रस्तरोपविष्टः, अमर्षवशाऽऽरधराजकथाव्यापृतः अग्निशर्मतापस इति । प्रगतः विनयावनतोत्तमाङ्गेन सोमदेवेन । तेन एव आशीःपूर्वकम् 'स्वागतम्' इति भणित्वा "उपविश' इति आदिष्टः । उपविष्टः सोमदेवपुरोहितः । भणितं चानेन-भगवन् ! / अतिपरिक्षीणदेहो लक्ष्य से, ततः किमेतद् इति ? / अग्निशर्मतापसेन भणितम्-निरीहाणाम् , अन्यतः समासादितवृत्तीनाम्-अङ्गमेव कृशं तपस्विनाम्-इति । सोमदेवेन भणितम्-एवमेतत् , निरीहा एव तपस्विनो भवन्ति, किं तु धन-धान्य-हिरण्य-सुवर्ण-मणि-मौक्तिक-प्रबाल-द्विपद-चतुष्पदेषु, न पुनः धर्म-कायोपकारके आहारमात्रेऽपि । न च ईशा अत्र लोकाः, ये युष्माकमपि सदृशानां मुक्तिमार्गप्रपन्नानाम् , अविशेषशत्रु-मित्राणाम् , समतृणमणि-मुक्ता-काश्चनानाम् , संसारजलधिपोतानाम्-आहारमात्रमपि न ददति इति । अग्निशर्मतापसेन भणितम्-सत्यमेतत् , न एतादृशा Page #53 -------------------------------------------------------------------------- ________________ समराइच्च पढमो भवं ॥ 40 ॥ ॥ 40 // णियं-को अन्नो धम्मपरो, जो विणिज्जियनियमण्डलो वि तवस्सिजणं पसझं वावाएइ ति । सोमदेवेण चिन्तिय-परिकुविओ खु 4 एसो तावसो । जहा यदीहरकुसरैयसत्थरोवविट्ठो लक्खि जै, तहा नरिन्दनिव्वेएणं चेवाणेण पडिवनमणसणं भवे । पुच्छि जन्तो य एसो असोयव्वं सामिपरिवायं गेण्हइ । ता अन्नो चेव उवलहिय वुत्तन्तं सामिणो निवेएमि त्ति । पणमिऊण तं निग्गओ सोम्देवो। पुच्छिओ य णेणं कुसकुसुमवावडग्गहत्थो, अभिसेयकामो, गिरिनई समोयरन्तो तावसो । भयब ! किं पडिवन्नं अग्गिसम्मतावसेण ? / तेण वि य बाहजलभरियमन्थरनयणेणं सवित्थरमाइक्खियं तयणुटाणं । गओ सोमदेवो, निवेइयं च णेणं जहोवलद्धं राइणो । तओ राया अहिययरजायनिव्वेओ, चिन्ताभारनिस्सहं अङ्गं धरमाणो, सयलन्तेउर-प्पहाणपरियणपरिवारिओ पाइको चेव अग्गिसम्मपचायणनिमित्तं पयट्टो तवोवणं । संपत्तो रायहंसो व्व कलहंसियपरिवारिओ तबोवणासन वित्थिष्ण गिरिनैपुलिणं एत्यन्तरम्मि य अत्र लोकाः मुक्त्वा नरेन्द्रगुणसेनम्- इति । सोमदेवेन भणितम्-भगवन् ! किं कृतं नरेन्द्रगुणसेनेन ? धर्मपरः खलु स राजा श्रूयते इति । अग्निशर्मतापसेन भणितम्-कोऽन्यो धर्मपरः, यो विनिर्जितनिजममण्डलोऽपि तपस्विजनं प्रसह्य व्यापादयति इति । सोमदेवेन चिन्तितम्-परिकुपितः खलु एप तापसः । यथा च दीर्घकुशरचितस्रस्तरोपविष्टो लक्ष्यते, तथा नरेन्द्रनिदेन एव अनेन प्रतिपन्नम् अनशनं भवेत् । पृच्छ थमानश्च एष अश्रोतव्यं स्वामिपरिवादं गृह्णाति । ततोऽन्यत एव उपलभ्य वृत्तान्तं स्वामिने निवेदयामि इति । प्रणम्य तं निर्गतः सोमदेवः । पृष्टश्च अनेन कुशकुसुमव्यापृताग्रहस्तः अभिषेककामः, गिरिणही समवतरन् तापसः । भगवन् ! किं प्रतिपन्नम्-अग्निशर्मतापसेन ? / तेनाऽपि च बाष्पजलभृतमन्थरनयनेन सविस्तरम्-आख्यातं तदनुष्ठानम् । गतः सोमदेवः, निवेदितं च तेन यथोपलब्धं राज्ञे । ततो राजा अधिकतरजातनिर्वेदः चिन्ताभारनिस्सहम्-अङ्गं धरन् सकलान्तःपुर-प्रधानपरिजन-परिवारितः पदातिरेव अग्निशर्मप्रत्यायननिमित्तं प्रवृत्तस्तपोवनम् । संप्राप्तो राजहंस इव कलहंसिकापरिवारितः तपोवनासन्नं विस्तीर्ण गिरणदीपुलि Jain Educat i onal Nainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ samarAiccakahA // 41 // 11 Jain Education मुणियनरिन्दागमणेणं, पफुल्लवयणपङ्कएणं राइणो आगमणमग्गिसम्मतावसस्स निवेश्यं मुणिकुमारएणं । तओ अग्गिसम्मताव सेण कोहजलणपज्ज लियसरीरेणं सदाविओ कुलाई, लङ्घिऊण जहोचियमुवयारं निठुरं भणिओ-भो ! भो ! न पारेमि एयस्स अकारणवेरिणो नरिन्दाहम मुहमवलोइउं, ता जं किंचि भणिय वाहिरओ चेत्र विसज्जेहि एयं । कुलवइणा चिन्तियं-अवहरिओ खु एसो कसा एहिं । तओ जुत्तं चैव ताव पञ्चगकसायद सियचित्तस्स नरिन्ददंसणं परिहरिउ ति गओ नशहिदसम्मुहं येवं भूमिं कुलवई । दिट्ठो य णेण परिमिलादे हो सपरिवारो राया । पणमिओ य सविणयं सपरिवारेणं राइणा । अहिणन्दिओ य आसीसाए कुलचणा, भणिओ य ण - महाराय ! एहि एयाए चम्बगत्रीहियाए उवविसम्ह । राइणा- भणियं - 'जं भयवं आणवेइ' / गया चम्पगवीहियं । उवविट्ठो विमलसिलानिविट्टे कुसासणे कुलवई, पुरओ य से धरणीए चैव सपरिवारो राम्रा । तओ कुलवणा भणियं - महाराय ! कीस इयाणिं सकलत्तपरिवारेणं अणुचियं एवहमेतं भूमिं चरणागमणमणुचिट्ठियं ? / राइणा भणियं भयवं ! अणुचियकारिणो चेत्र अम्हे, नम् । अत्रान्तरे च ज्ञातनरेन्द्राऽऽगगनेन, प्रफुलबदनपङ्कजेन राज्ञ आगमनम् - अग्निर्मतापसाय निवेदितं मुनिकुमारकेण । S तापसेन क्रोधज्वलनप्रज्वलितदशरीरेण शब्दायितः कुलपतिः लङ्घित्वा यथोचितम् - उपचारं निष्ठुरं भणितः भो ! भो ! न पारयामि ( शक्नोमि ) एतस्य अकारणवैरिणो नरेन्द्राथमस्य मुखमवलोकितुम् । ततो यत् किचिद् भणित्वा बहिष्ट एव विसर्जय एनम् । कुलपतिना चिन्तितम्-अपहृतः । खलु एषः कषायैः । ततो युक्तमेव तावत् प्रत्ययकपायदूपित चित्तस्य नरेन्द्रदर्शनं परिहर्तुमिति गतो नराधिपसम्मुख स्तोकां भूमिं कुलपतिः । दृष्टश्च तेन परिम्लानदेहः सपरिवारो राजा । प्रणतश्च संविनयं सपरिवारेण राज्ञा । अभिनन्दितच आशिपा कुलपतिना, भणितश्च तेन - महाराज ! एहि एतस्यां चम्पकवीथिकायाम् उपविशामः ! राज्ञा भणितम् - यद् भगवन् आज्ञापयति' / गताः चम्पकवीथिकाम् । उपविष्टः विमलशिलानिविष्टे कुशासने कुलपतिः पुरतश्च तस्य धरिण्यामेव सपरिवारो राजा । ततः कुलपतिना पढमो भवो ॥ 41 ॥ nelibrary.org Page #55 -------------------------------------------------------------------------- ________________ समराइच्च कद्दा पढमा भवो ॥ 42 ॥ ॥ 42 // -ROCOCCAREEREMOR-LOCAL अहवा मएजारिसाणं पुरिसाहमाणं इमं चेवोचियं, जं महातवस्सिनणस्स पमायओ वावायणेण धम्मन्तरायकरणं ति । ता किं एइणा । अणिव्वडियहिययसम्भावेण निय्द्दीम्न्तिएन्न्?| भय ! कहिं पुण सो महाणुभावो अग्गिसम्मतावसो ? पणमामि तं, सोहेमि तस्स दसणेण पावकम्मकारिणं अप्पाणं ति । कुलवइणा भणियं-महाराय ! मा एदहमेत्तं संतप्पसु त्ति । ण एएण तुह निब्बेएणमणसणं कयं तिः किं तु कप्पो चेवायं तवस्सिजणम्स, जं चरिमकालम्मि अणसणविहिणा देहपरिच्चयणं ति । राइणा भणियं-भय ! किंबहुणा मन्तिएण ? पेच्छामि ताव तं महाणुभावं । कुलबैणा भणिय-महाराय ! अलमियाणिं ताव तस्स देसणेणं । झाणवाबडो खु सो, ता किं से अहिप्पेयकजन्तरापणं ? / गच्छ तुमं नयरिं, पुणो कहिंचि पेक्खेजसु ति। तओ 'जं भयवं आणवेइ, पुणो आगच्छिस्सामि' त्ति भणिऊण अञ्चन्त दुम्मणो उटिओ राया, पणमिऊण कुलबैं पयट्टो नयरिं । तओ एक्केणं साणुकोसेणं च बालतावसकुमारेणं अणुभणितम्-महाराज ! कस्माद् इदानीं सकलत्रपरिवारेण अनुचितम्-एतावन्मात्री भूमि चरणागमनम्-अनुष्ठितम् ? / राज्ञा भणितम्भगवन् ! अनुचितकारिण एव वयम् , अथवा मादृशानाम् (?) पुरुषाधमानाम्-इदमेव उचितम् , यद् महातपस्विजनस्य प्रमावतो व्यापादनेन धर्मान्तरायकरणम्-इति । ततः किमेतेन अनिवृतहृदयसद्भावेन (स्वभावेन) निकृतिमन्त्रितेन ? / भगवन् कुत्र पुनः स mhaanubhaavo'gnishmtaapsH| प्रणमामि तम् , शोधयामि तस्य दर्शनेन पापकर्मकारिणम्-आत्मानम्-इति । कुलपतिना भणितम्-महाराज ! मा एतावन्मानं संसप्रस्व इति । न एतेन तव निदेन अनशनं कृतम्-इति; किं तु कल्प एव अयं तपखिजनस्य, रत् चरमकाले अनझनविधिना देहपरित्यजनम्-इति । राज्ञा भणितम्-भगवन् ! किं बहुना मन्त्रितेन ? प्रेक्षे तावत् तं महानुभावम् - कुलपतिना भणितम्-महाराज ! अलमिदानीं तावत् तस्य दर्शनेन । ध्यानव्यापूतः खलु सः, ततः किं तस्य अभिप्रेतकार्यान्तरयेण ? / गच्छ त्वं नगरीम् , पुनः कुत्रचित् प्रेक्षस्व इति । ततः 'यद् भगवान् आज्ञापयति, पुनरागमिष्यामि' इति भणित्वा अत्यन्तदुर्मना उत्थितो राजा । प्रणम्य Jan Educa Glinelibrary.org Page #56 -------------------------------------------------------------------------- ________________ पढमो भवं समराइच्चकहा ॥ 43 ॥ ॥ 43 // ARRRRRRRRRRECTOR गच्छि ऊण थेवभूमिमायं निवेइओ से अग्गिसम्माभिप्पाओ त्ति । तओ राइणा चिन्तियं-किमिह पुणागमणेणं? जै परं कुलबई A. यासे पाडिज्जइ । ता न जुत्तं ममेहं नयरे वि चिटिउं, मा से महाणुभावस्स तस्स असोयव्वं पि अवरं सुणिस्सं ति एवं cintayanto patto vsnturN| पुच्छिया णेणं संवच्छरिया 'कया अम्हाण खीपैट्टियगमणदियहो परिसुज्झइ' ति?| तेहिं च निच्चं तकम्मवावडत्तणेणोवलद्धसोहणदिणेहि विनत्तं-'महाराय ! कल्लं चेव परिसुज्झइऽत्ति । तओ राइमा समाणत्तो परियणो ऽपयट्टह लहुं kallaM'ti । तओ vii यदियहे महया चडयरेण निग्गओ राया : अणवरयपयाणएहिं च पत्तोमासमेत्तेण कालेण खीपैद्रियं । ती ऊसियविचित्त के उनिवहं, विविहकयहट्ट सोहं, सोहियसपुप्फोवयाररायमगं, धवलियपासायमालोवसोहिय, महाविभूईए पविठ्ठो नयरं, तत्थ वि य तोरणनिम्मियवन्दणमालं, सविसेससंपाइयमहोवयारं सव्वओभई नाम पासायं । तत्थ य तम्मि चेव दियहे आगओ मासकप्पविहारेण अहा. कुलपति प्रवृत्तो नगरीम् तत एकेन सानुक्रोशेन च बालतापसकुमारेण अनुगम्य स्तोकभूमिभाग निवेदितस्तस्य अग्निशर्माऽभिप्राय इति । ततो राज्ञा चिन्तितम्-किमिह पुनरागमनेन ? यदि परं कुलपतिः आयासे पात्यते । ततो न युक्तं मम इह नगरे अपि स्थातुम् , अथ मा महानुभावस्य तस्य अश्रोतव्यमपि अपरं श्रोष्यामि इति एवं चिन्तयन् प्राप्तो वसन्तपुरम् । पृष्टाश्च तेन सांवत्सरिकाः 'कदा अस्माकं क्षितिप्रतिष्ठितगमनविसः परिशुध्र,ति' इति ? / तैश्च नित्यं तत्कर्मव्यापृतत्वेन उपलब्धशोभनदिनैः विज्ञप्तम् -'महाराज! कल्यमेव परिशुधपति' ततो राज्ञा समाज्ञाः परिजनः 'प्रवर्तव्यं लघु कल्यम्' इति । ततो द्वितीय दिवसे महता चटकरण निर्गतो राजा । अनवरतप्रयाणेश्च प्राप्तो मासमात्रेण कालेन क्षितिप्रतिष्ठितम् । तत उच्छ्निविचित्रकेतुनिवहम् , विविधकृतहट्टशोभम् , शोभितसपुपोपचारराजमार्गम् , धवलितप्रासादमालोपशोभितम् , महाविभूत्या प्रविष्टो नगरम् , तत्राऽपि च तोरणनिर्मितवन्दनमालम् , सविशेषसंपादितमहोपचारम् , सर्वतोभद्रं नाम प्रासादम् । तत्र च तस्मिंश्चैव दिवसे आगतः मासकल्पविहारेण यथासंचमं विहरन् शिष्यग Page #57 -------------------------------------------------------------------------- ________________ समराइच्च-I पढमो भवो कहा ॥ 44 ॥ ॥ 44 // 2RRRRRRRRE संजमं विहरन्तो सीसगणसंपरिबुडो, संपुण्णदुवालसङ्गी, ओहि-मणनाणाइसयजुत्तो, सव्वङ्गसुन्दराहिरामो, पहमजोव्वणसिरीसमद्धा- सियसरीरो, मण्डणमिव वसुमईए, आणन्दो व्य सयलजणलोयणाणं, पञ्चाएसो व्य धम्मनिरयाणं, निलओव्य परमधन्नयाए, ठाणमिव आदेयभावस्स, कुलहरं पिय खन्ती e, आगरो इव गुणरयणाणं, विवागसव्वस्सभिव कुसलकम्मस्स, महामहन्तनिववंससंभूओ विजयसेणो नाम आयरिओ ति । सो य असोयदत्त से द्विपडिबद्धे, जिणाययणमण्डिए अणुघ्नविय ओग्गहं ठिओ असोयवणुज्जाणे । जत्थ नीइबलिया विव नरवई दुल्लह विवरा सहबारा, परकलत्तदंसगभीया विव सप्पुरिसा अहोमुहटिया वावीतडपायवा, विणिवडियसप्पुरिसचिन्ताओ विव अडालविडालाओ ऐत्तयलयाओ दरिद्द-कामिहिययाई पिव समन्तओ आउलाई लयाहराई, विसयपसत्ता विव पासण्डिणो न सोहन्ति लिम्बपायया, नववरगा, विव कुमुम्भर तनिवसणा विरायन्ति रत्तासोया, किं बहुणा ? जत्थ मणोरहा विव जीवलोयस्स बत्तन्ता उजान्न्वाया। तहा हिमगिरिसिहराई पिव उत्तुङ्गधवलाई जिन्नाय्य्न्नाई। तत्थ य बहुफासुए भूमिभाए णसंपरिवृतः, संपूर्णद्वादशाङ्गी, अवधि-मनोज्ञानातिशययुक्तः सर्वाङ्गसुन्दराभिरामः, प्रथमयौवनश्रीसमध्यासितशरीरः, मण्डनभिव वसुमत्याः आनन्द इव सकलजनलोचनानाम् , प्रत्यादेश इव धर्मनिरतानाम् , निलय इव परमधन्यतायाः, स्थानमिव आदेयभावस्य, कुलगृहमिव क्षान्त्याः, आकर इब गुणरत्नानाम् , विपाकसर्वस्वमिव कुशलकर्मणः, महामहानृपवंशसंभूतो विजयसेनो नाम आचार्य इति । स च अशोकर तष्ठिप्रतिबद्धे जिनादरानमण्डिते अनुज्ञाप्य अवग्रहं स्थितः अशोकवनोद्याने । यत्र नीतिवलिता इव नरपतयो दुर्लभविवराः सहकाराः, परकलनःशनभीता इव सत्पुरुषाः अधोमुखस्थिता वापीतटपादपाः, विनिपतितसत्पुरुषचिन्ता इव अतालविताला अतिमुक्तकलताः, दरिद्र-कामिहृदयानि इव समन्तत आकुलानि लतागृहाणि, विषयप्रसका इव पाखण्डिनो न शोभन्ते निम्बपादपाः, नववरका इव कुसुम्भरक्तनिवसना विराजन्ते रक्ताऽशोकाः, कि बहुना ? यत्र मनोरथा इव जीवलोकस्य बहुवृत्तान्ता उद्यानपादपाः । Jain Educational ational S ainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ पढमो भवो राइच्च-3 कहा ॥ 45 ॥ 145 ॥ ARRICS अहासंजमं सो भयवं चरणकरणनिरओ परिवसई । इओ य राइणा गुणसेणेणं अत्थाइयागएणं पुच्छियं । केण भे अज्ज इह अच्छेश्यभूयं किंचि vatthu dirse ti ? to uvaladdhavi- | जयसेणायरिएण पणमिऊण रायाणं भणियं कल्लाणएणं-महाराय ! दिटुं मए अच्छेरयं । राइणा भणियं-कहेहि, किं तयं ति ? / कल्लाणएण भणियं-इह असोगदत्तसेद्विपडिबद्धे अपोयवणुज्जाणे सयलदट्टव्वदंसणमहसवो,लायण्णजोण्हापवाहपम्हलियचउदिसाभोओ सयलकलासंगओ विय मयलच्छणो, पढमजोव्वणत्थो वि वियाररहिओ, विणिज्जियकुसुमबाणो वि तवसिरिनिरओ, परिचत्तसव्वसङ्गो वि सयलजणोक्यारी, मुत्तिमन्तो विव भयवं धम्मो, दिट्ठो मए गन्धारजणवयाहिवस्स समरसेणस्स नत्तुओ, लच्छिसेणस्स पुत्तो पडिवनसमणलिङ्गो विजयसेणो नाम आयरिओ त्ति । तओ राइणा भणियं-अहो ! तुमं कयपुण्णो, पावियं तए फलं लोयणाणं । तथा हिमगिरिशिखराणि इव उत्तुङ्गघवलानि जिनायतनानि । तत्र च बहुप्रासुके भूमिभागे यथासंयम स भगवान् चरणकरणनिरतः परिवसति । ___ इतश्च राज्ञा गुणसेनेन आस्थानिकागतेन पृष्टम् । केन भवता अद्य इह आश्चर्यभूतं किंचिद् वस्तु दृष्टम्-इति ? / तत उपलब्धविजयसेनाचार्येण प्रणम्य राजानं भणितं कल्याणकेन-महाराज ! दृष्टं मया आश्चर्यकम् । राज्ञा भणितम्-कथय, किंतत् - इति । कल्याणकेन भणितम्-इह अशोकदत्तवेष्ठिप्रतिबद्ध अशोकवनोद्याने सकलद्रष्टव्यदर्शनमहोत्सवः, लावण्यज्योत्स्नाप्रवाहपश्मलितचतुर्दिशा भोगः, सकलकलासंगत इव मृगलाञ्छनः प्रथमयौवनस्थोऽपि विकाररहितः विनिर्जितकुसुमबाणोऽपि तपःश्रीनिरतः, परित्यक्तसर्वसंगोऽपि सकलजनोपकारी, मूर्तिमान इव भगवान् धर्मः, दृष्टो मया गान्धारजनपदाधिपस्य समरसेनस्य नप्तृकः, लक्ष्मीसेनस्य पुत्रः प्रतिपन्नश्रमणलिङ्गो विजयसेनो नाम आचार्य इति । ततो राज्ञा भणितम्-अहो ! त्वं कृतपुण्यः, प्राप्तं त्वया फलं लोचनानाम् । ahamapi ACCOURTER Jain Education alona nelibrary.org Page #59 -------------------------------------------------------------------------- ________________ marAiccakahA // 46 // Jain Educatio अहं पिणं भयवन्तं मोत्तूणमन्तरायं सुए वन्दिस्सामिति । ऐकन्ताए रयणीए कयसयलगोसकियो राया गओ तमुज्जाणं । दिट्ठो अयसमणपरियरिओ, संपुण्णसारयससि व्व तारेयणपरिवुडो विजय सेणायरिओ । तओ हरिसुभिन्नपुलएण, आणन्दवाहजलभरियलोयणेणं, धरणिनिहित्तजाणुकरय लेणं सविणयं पणमिओ अणेण । दिन्नो य से गुरुणा विसारीरमाणसाणेगदुक्खविउडणी, सासयसिवसोक्खतरुवीयभूओ धम्मलाभो त्ति । तओ अट्ठारससीलङ्गसहस्सभारवहे, सिद्धिबहू निव्भराणुराय समागमचिन्ता दुब्बले सेससाहु वन्दिऊण उवविट्ठो गुरुस्मीवे। विम्हिओ य तस्स रूव-चरिएहिं । भणियं च णेण भयवं ! किं ते सयलसं पुण्ण मणोरहस्सावि इसे निव्वेयकारणं ? जेण इओ तओ ससम्भमनिवडन्तनरिन्दमौलिमणिप्पभा विसरविच्छुरियपायवीढं रायलच्छि उज्झिय इमं इस इलोयनिवासं वयविसेसं पडिवन्नो सित्ति । विजयसेणेण भणियं महाराय ! संसारम्मि वि निव्वेयकारणं पुच्छसि ? | न सुलहमेत्थ निव्वेयकारणं । सुण भगवन्तयं श्वो वन्दिष्ये इति । अतिक्रान्तायां रजन्यां कृतसकलगोसकृत्यः राजा गतः तद् उद्यानम् । दृष्ट अनेकश्रमणपरिकरितः संपूर्णशारदशशी इव तारजन (गण) परिवृतः विजयसेनाचार्यः ततो हर्षोद्भिन्नपुलकेन, आनन्द बाष्पजलभृत लोचनेन धरणिनिक्षिप्तजानुकरतलेन सविनयं प्रणतोऽनेन । दत्तश्च तस्मै गुरुणाऽपि शारीर- मानसाऽनेकदुःखविकुटनः शाश्वतशिवसौख्यतरुवीजभूतः धर्मलाभ इति । ततः अष्टादशशीलाङ्गसहस्रभारवहान्, सिद्धिवधूनिर्भरा 'नुरागसमागम चिन्ता दुर्बलान् शेषसाधून् वन्दित्वा उपविष्टः गुरुसमीपे । विस्मितश्च तस्य रूप-चरितैः भणितं च तेन भगवन् ! किं तव सकलसंपूर्णमनोरथस्याऽपि ईदृशं निर्वेदकारणम् ? येन इतस्ततः ससंभ्रमनिपतन्नरेन्द्रमौलिमणिप्रभाविस र विच्छुरित पादपीठां राजलक्ष्मीं त्यक्त्वा इम् - ईदृशम् - इहलोकनिष्पिपासं व्रतविशेषं 1 तारा0 क ख । 2 संपाडिय0 ka kha ational पढमो भव ॥ 46 ॥ ainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ पढमो भवो मराइच्चकहा ॥ 47 ॥ ॥ 47 // नारय-तिरिय-जरा-'मरभवेसु हिण्डन्तयाण जीवाणं । जम्म-जरा-मरणभए मोत्तूण किमस्थि किंचि मुहं ? ॥ किं अत्थि नारगो वा तिरिओ मणुओ सुरो व संसारे । सो कोइ जस्स जम्मण-मरणाई न होन्ति पावाई ? ॥ तेहि गहियाण य कहं होइ रई हरिणतणयाणं व । कूडयपडियाण ददं वाहेहि विलुप्पमाणाणं । / सम्वेसिं सत्ताणं खणिय पि हु दुक्खमेत्तपडियारं । जा न करेइ नणु सुहं लच्छी को तीए पडिबन्धो ? ॥ केण ममेत्थुप्पत्ती कहिं इओ तह पुणो वि गन्तव्वं । जो एत्तियं पि चिन्तेइ एत्थ सो को न निविण्णो ? ॥ अन्नं च-एत्थ महाराय ! महासमुहमज्झगयं रयणमिव चिन्तामणिसंनिभं दुल्लभं माणुसत्तणं, तहा खरपवणचालियकुसग्गजलविन्दचञ्चलं जीवियं, कुवियभुयङ्गभीसणफणाजालसन्निहा य कामभोगा, सरयजलहर-कामिणीकडक्ख-गयकण्ण-विज्जुचञ्चला य प्रतिपन्नोऽसि इति । विजयसेनेन भणितम्-महाराज ! संसारेऽपि निर्वेदकारणं पृच्छसि । ननु सुलभमत्र निर्वेदकारणम् । शृणु नारक-तिर्यग्-नरा-'मरभवेषु हिण्डमानानां जीवानाम् । जन्म-जरा-मरणभयानि मुक्त्वा किमस्ति किंचित् सुखम् ? / क्रिमस्ति नारको वा तियेडू मनुजः सुशे वा संसारे । स कोऽपि यस्य जनन-मरणानि न भवन्ति पापानि । / तैगृहीतानां च कथं भवति रतिहरिणतनयानामिव । कूटकपतितानां दृढं व्याधैविलुप्यमानानाम् । / सर्वेषां सत्त्वानां क्षणिकमपि खलु दुःखमात्रप्रतीकारम् । या न करोति ननु सुखं लक्ष्माः कस्तस्यां प्रतिबन्धः 1 ॥ केन ममाऽत्रोत्पत्तिः कुत्र इतस्तथा पुनरपि गन्तव्यम् । य एतावद् अपि चिन्तयति अत्र स को न निविण्णः ? ॥ अन्यच्च-अत्र महाराज ! महासमुद्रमध्यगतं रत्नमिव चिन्तामणिसंनिभं दुर्लभ मनुष्यत्वम् , तथा खरपवनचालितकुशाग्रजलबिन्दुचञ्चलं जीवितम् , कुपितभुजङ्गभीषणफणाजालसन्निभाश्च कामभोगाः, शारदजलधर-कामिनीकटाक्ष- गजकर्ण-विद्युच्चञ्चला च ऋद्धिः, RECASALALASAALAALCREAM Jain Education manational Page #61 -------------------------------------------------------------------------- ________________ पढमो भवो कहा ॥ 48 ॥ 48 ॥ t, अकयमुहतव-चरणाणं च दारुणो तिरियनारएम विवागो त्ति । अवि य भय-रोग-सोग-पियविप्पओगबहुदुक्खजलणपज्जलिए । नडपेच्छणयसमाणे संसारे को धिई कुणै ? ॥ सइ सासयम्मि ठाणे तस्सोवाए य परममुणिमणिए । एगन्तसाहगे सुपुरिसाण जत्तो तहिं जुत्तो॥ 8 ॥ एवं च, महाराय ! संसारो चेव मे निव्वेयकारणं । तहबि पुण निमित्तमेत्तमेयं संजाय ति । सुण-अत्थि इहेव विजए गन्धारो नाम जणवओ, तत्थ गन्धारपुरं नाम नयरं । तन्निवासी अहं तत्थेव चिट्ठामि । मित्तो य मे बीयहिययभूओ सोमवसुपुरोहियपुत्तो विहावसू नाम । सो य कहंचि आयङ्कपीडियदेहो विणिज्जियसुरासुरेण मच्चुणा मम समक्खमेव पश्चत्तमुवणीओ । तओ अहं तविओ- | याणलजलियमाणसो चिट्ठामिः जाव आगया अहासंजमविहारेणं विहरमाणा वासावासनिमित्तं चत्तारि साहुणो, ठिया य नयराओ नाइदरे महामहन्ताए गिरिगुहाए । सिट्ठा य मे 'ऐपिय' ति करिय निययपुरिसेहिं । गो अहं sigdhameva te vndiuN| दिदा य तत्थ अकृतशुभतप-श्वरणानां च दारुणः तिर्यग-नारकेषु विपाक इति । अपि च भय-रोग-शोक-प्रियविप्रयोगबहुदुःखज्वलनप्रज्वलिते । नटप्रेक्षणकसमाने संसारे को धृति करोति ? ॥ सदा शाश्वते स्थाने तस्योपाये च परममुनिभणिते । एकान्तसाधके सुपुरुषाणां यत्नस्तत्र युक्तः । / एवं च, महाराज ! संसार एव मम निर्वेदकारणम् । तथाऽपि पुननिमित्तमात्रमेतत् संजातमिति । शणु-अस्ति इहैव विजये गान्धारो नाम जनपदः, तत्र गान्धारपुरं नाम नगरम् । तन्निवासी अहं तत्रैव तिष्ठामि । मित्रं च मम द्वितीयहृदयभूः सोमवसुपुरोहितपुत्रो विभावसुर्नाम । स च कथंचिद् आतङ्कपीडितदेहः विनिर्जितसुरासुरेण मृत्युना मम समक्षमेव पञ्चत्वमुपनीतः । ततोऽहं तद्वियो। गानलज्वलितमानसस्तिष्ठामि; यावद् आगता यथासंयमविहारेण विहरन्तो वर्षाऽऽवासनिमित्तं चत्वारः साधवः, स्थिताश्च नगराद् Jain Education Kinelibrary.org Page #62 -------------------------------------------------------------------------- ________________ PAR padamo bho समराइच्च कहा ॥ 49 ॥ ॥ 49 // ISSASRAS भयवन्तो सज्झायवावडा, वन्दिया पहढवयणपङ्कएण, अहिणन्दिओभयवन्तेहिं धम्मलाहेण । पूच्छिया मए अहाविहारं । अन्नुसासिओ। भयवन्तेहिं । तओ ते महामुणी कंचि वेलं पज्जुवासिय पविट्ठो नयरं । ते य भयवन्तो सव्वकालमेव वासावासे मासोश्वासेणं जयन्ति त्ति उवलद्धं मए सम्मत्तं । पवमाणसङ्घस्स य पैदिणं सेवमाणस्स मे ऐकन्ता चत्तारि मासा । चरिमरयणीए जाया महं चिन्ता। कल्लं खु ते महातबस्सी गच्छिस्सन्ति । तओ अहं अद्धजामावसेसाए रयणीए निग्गओ भयवन्तदंसणनिमित्तं नयराओ । गओ य थेवं भूमिभागः जाव पयलिया वसुमई, गज्जियं गन्धारगिरिणा, पवाइओ सुरहिमारुओ, उज्जोवियं नहङ्गणं, वित्थरिओ ज्य्ज्यार्खो। तओ अहं अब्भहियजायह रिसो तुरिय तुरियं पत्थिओ जाव पेच्छामि गन्धारगिरिगुहासमीवे, अब हरियं तणाइयं, समीकयं धरणिवढे पवुटुं गन्धोदयं, उवइण्णा पुष्फोवयारा, निवडिया देवसंघाया, थुणन्ति भयवन्ते साहुणो । अहो ! भे मुलद्धं माणुसत्तणं, खविया नाऽतिदूरे महामहत्यां गिरिगुहायाम् । शिष्टाश्च मम 'अतिप्रियाः' इति कृत्वा निजकपुरुषैः । गतोऽहं शीघ्रमेव तान् वन्दितुम् । दृष्टाश्च तत्र भगवन्तः स्वाध्यारव्यापूताः, वन्दिताः प्रहृष्टवदनपङ्कजेन । अभिनधितो भगवद्भिः धर्मलाभेन । पृष्टा मया यथाविहारम् । अनुशासितो भ्ग्व्द्भिः। ततस्तान् मुनीन् । कांचिद् वेलां पर्युपास्य प्रविष्टो नगरम् । ते च भगवन्तः सर्वकालमेव वर्षाऽऽवासे मासोपवासेन यतन्ते इति उपलब्धं मया सम्यक्त्वम् । प्रवर्धमानश्रद्धस्य च प्रतिदिनं सेवमानस्य मम अतिक्रान्ताश्चत्वारो मासाः । चरमरजन्यां जाता मम चिन्ता । कल्यं खलु ते महातपस्विनः गमिष्यन्ति । ततोऽहं अर्धयामावशेषायां रजन्यां निर्गतो भगवदर्शननिमित्तं नगराद् । गतश्च स्तोकं भूमिभागम् ; यावत् प्रचलिता वसुमतिः, गजितं गान्धारगिरिणा, प्रवायितः सुरभिमारुतः, उद्योतितं नमोऽङ्गनम् , विस्तरितो जयजयारवः । ततोऽहम्-अभ्यधिकजातहर्षः त्वरितं त्वरितं प्रस्थितो यावत् प्रेक्षे गान्धारगिरिगुहासमीवे, अपहृत तृणादिकम् , समीकृतं धरणिपृष्ठम् , प्रवृष्टं गन्धोदकम् , उपकीर्णाः पुष्पोपचाराः, निपतिता देवसंघाताः, स्तुवन्ति भगवतः साधून् । अहो ! भवद्भिः ACCRACREATEGORRRRORG sama0 5 Ja Sucation tional inelibrary.org Page #63 -------------------------------------------------------------------------- ________________ samarAicca kahA // 50 // Jain Educatio रागादओ, पराजयं कम्म सेन, तिष्णो भवसमुद्दो, पाविया सासयसिवसुहसिद्धि त्ति । तभ मए चिन्तिर्य - आविन्भूयं नृण मेए सिं केवलं मुक्का जाइजरामरणदुक्खवासस्स । एत्थन्तरम्मि दिद्वा मए केवल पहावओ च्चिय रयणमयसीहासणोवविद्वा, विणियट्टभवपवञ्चा, पसन्तचित्तवावारा, केवल सिरीसमद्धासियसरीरा, मुत्तिमन्ता विव गुणगणा भयवन्तो साहुणो त्तिं । तओ मए चिन्तियं-न एत्थ संदेहो, संपुष्णमेव एएसिं केवलनाणं ति । तओ आणन्दवाहजलभरियलोयणेणं, रोमञ्च पुल3 यङ्गेणं, विम्हयवसुप्फुल्ललोयणेणं, धरणिनिमियजाणुकरयलेणं, तहाविह, अच्चन्तसोहणं, अणाचिक्खणीयं अवत्थन्तरमणुहवन्ते वन्दिया मए, वन्दिऊण य उबविट्ठो तेसिं पुरओ । पत्थु केवलणा कहा । पयत्ता पुच्छिउ हियैच्छियं देव-नरगणा । तओ मए चिन्तियं किं पुणो अहमे ए भयवन्ते पुच्छामि ? | त्र आडिओ हिययसल्लभूओ चित्तम्मि मे विहावसू । तओ मए चिन्तियं - 'अह कहिं पुण मे मित्तो विहावसू उप्पन्नो हौ' एय पुच्छामि ति चिन्तिऊण पुच्छिओ मए भगवं केवली । भयवं ! अस्थि इओ कोइ कालो पञ्चत्तमुगयस्स मे मित्तस्स । ता कहिं सो सुलब्धं मनुष्यत्वम्, क्षपिता रागादयः पराजितं कर्मसैन्यम् तीर्णः भवसमुद्रः प्राप्ता शाश्वतशिवसुखसिद्धिरिति । ततो मया चिन्तितम् - आविर्भूतं नूनमेतेषां केवलम् मुक्ता जाति-जरा-मरणदुःखवासस्य ( वासात् ) ॥ अत्रान्तरे दृष्टा मया केवलप्रभावतः एव रत्नमयसिंहासनोपविष्टाः, विनिवृत्तभवप्रपञ्चाः प्रशान्तचित्तव्यापाराः केवलश्री समृद्धातिशयशरीराः, मूर्तिमन्त इव गुणगणा भगवन्तः साधव इति । ततो मया चिन्तितम् न अत्र संदेहः, संपूर्णमेव एतेषां केवलज्ञानमिति । तत आनन्द बाष्पजलभृतलोचनेन, रोमाञ्चपुलकिताङ्गेन, विस्मयवशोत्फुल्ललोचनेन, धरणिनिमितजानुकरतलेन, तथाविधम् अत्यन्तशोभनम् अनाख्यानीयम् अवस्थान्तरमनुभवता वन्दिता मया, त्याच उपविष्टस्तेषां पुरतः । प्रस्तुता केवलिना कथा । प्रवृत्ताः प्रष्टुं हृदयेष्टं देव-नरगणाः । ततो मया चिन्तितम्किं पुनरहम् - एतान् भगवतः पृच्छामि ? / यावद् आपतितो हृदयशल्यभूतश्चित्ते मम विभावसुः । ततो मया cintitam -'atha kutra 1 tional % %%%%% पढमो भव ॥ 50 ॥ inelibrary.org Page #64 -------------------------------------------------------------------------- ________________ समराइच्च पढमो भ कहा ॥ 51 ॥ ॥ 51 // SHRSHRERESERASHRE उववन्नो ? किंवा संपयमवत्थन्तरमणुहवै ? किं वा मम मुणियपरमत्थमग्गस्स वि तन्धिओयाणलजणियसंतावो चित्तम्मि नोवसमं जाइ ति ? / केवलिणा भणियं-सुण, अत्यि इहेव गन्धारपुरे नयरे उसैन्नो नाम इत्थसोहगो । तस्स महुपिङ्गा नाम गेहसुणिया । तीसे गम्भम्मि मुणओ उववन्नो त्ति । सो य ऐकद्विणरज्जुसंदामिओ, बुभुक्खापरिमिलाणदेहो, सोहणियाकुण्डनियडवत्ती, रासह 4 खुरप्पहारभीओ इहेव संपयं दारुणमवत्यन्तरमणुहवै । जम्मन्तरम्मि य पुग्वरद्धभरहकुसुमपुरनिवासिणो ते कुसुमसारसन्नियस्स सेटिपुत्तस्स सिरिकन्ताभिहाणा अच्चन्तबल्लहा पत्ती आसि त्ति । तयब्भासओ य ते तव्विओयाणलजणियसंतावो चित्तम्मि णोवसमं जाइ। तओमए एयं सोऊणं संजायनिव्वेएणं तन्नेहमोहियमणेण य तस्स पडिमोक्खणनिमित्तं पेसिया ऊसदिनवत्थसोहगगिहं निययपुरिसा, भणिया य 'तं लहं मोयाविय, वीण्णपाण-भोयणं गिहिय इहेवागच्छह' त्ति । तओ गया ते पुरिसा, सिग्धं च संपाडियं मज्झ पुनर्मम मित्रं विभावसुः उत्पन्नो भवेत्' एतत् पृच्छामि इति चिन्तयित्वा पृष्टो मरा भगवान् केवली । भगवन् । अस्ति इतः कश्चित् । कालः पञ्चत्वमुपगतस्य मम मित्रस्य । ततः कुत्र स उपपन्नः ? किं वा सांप्रतमवस्थान्तरमनुभवति ? किं वा मम ज्ञातपरमार्थमार्गस्य अपि तद्वियोगानलजनित संतापः चित्ते नोपशमं याति ? इति । केवलिना भणितम्-शृणु, अस्ति इहैव गान्धारपुरे नगरे पुष्यदत्तो नाम ॥ वस्त्रशोधकः । तस्य मधुपिङ्गा नाम गेहशुनी । तस्या गर्ने शुनकः उपपन्न इति । स च अतिकठिनरज्जुसंवामितः, बुभुक्षापरिम्लानदेहः, शोधनिकाकुण्डनिकटवर्ती, रासभक्षुरप्रहारभीतः इहैव सांप्रतं दारुणमवस्थान्तरमनुभवति । जन्मान्तरे च पुष्कराधभरतकुसुमपुरनिवासिनस्तव कुसुमसारसंज्ञितस्य श्रेष्ठिपुत्रस्य श्रीकान्ताभिधाना अत्यन्तवल्लभा पत्नी आसीदिति । तदभ्यासतश्च तव तद्वियोगानलजनितसंतापः चित्ते नोपशमं याति । ततो मया एतत् श्रुत्वा संजातनिदेन तस्नेहमोहितमनसा च तस्य प्रतिमोक्षणनिमित्तं प्रेषिताः पुष्यदत्तवस्त्रशोधकगृहं निजकपुरुषाः भणिताश्च तं लघु मोचयित्वा, वितीर्णपान-भोजनं गृहीत्वा इहैव आगच्छत इति । ततो गतास्ते E RECORS -NCRE Jain Education anal M elibrary.org Page #65 -------------------------------------------------------------------------- ________________ समराइच्च पढमो भवो कहा ॥ 52 ॥ ॥ 52 // RECE सासणं इमेहिं, आगया य तं गेण्हिउ~ / दिट्ठो य सो मए पिसुयासयगहियतणुरुहो, कीडानियरसंपाइयखयङ्किओ, ऐखीणसरीरो, ससन्तचलिरजीहाकरालो, धवलविहाविज्जमाणदसणावली, मन्दमन्दं परिसकमाणो नाइदूरओ चेव सुणओ त्ति । जाओ य मे तं तहाविहं दट्टण महन्तो स्ण्वेगो। चिन्तियं च मए-अहो ! दारुणो संसारवासो । एवंविहावसाणःणि एत्थ जीवाणं पेम्म्विल्सियाई। एत्थन्तरम्मि य पत्ता मम समीवं सह तेण ते पुरिसा । निवेइओ णेहि 'देव ! एस सो सुणो' ति। तओ सो मं दट्टण पयलंतदीहलफूलो, बाहजलभरियलोयणो, उग्गीवमवयालियाणणो किंपि तहाविहं अणाचिवखणीय अवस्वन्तरं पाविऊन्न्मार्सिउमाद्ध्त्तो। तओ मए पुच्छिओ केवली । भय ! किमेयं ति? / तेण भणियं-दुरन्तपुव्वभासओ पणओ त्ति । मए भणियं-भयवं ! किमेस मं पच्चहियाणइ ? / भयवया भणियं-न बिसेसओ, किंतु सामनओ त्ति । ईइसो चेव एस संसारसहावो त्ति, जम्मणन्तरभकभत्था भावणा अणाभोगओ वि कंचि कालं अणुवत्तै त्ति । तओ मए भणिय-भयवं !अह कस्स कम्मस्स एस विवागो ? / भयवया भणियंपुरुषाः शीघ्र च संपादितं मम शासनम्-एभिः; आगताश्च तं गृहीत्वा । दृष्टश्च स मया पिशुका-क्षुद्रजंतु-शतगृहीततनुरुहः, कीटनिकरसंपादितक्षताङ्कितः अतिक्षीणशरीरः, श्वसच्चलमानजिह्वाकरालः, धवलविभाव्यमानदशनावलिः, मन्मन्दं परिशक्नुवन् नातिदूरत एव शुनक इति । जातश्च मम तं तथाविधं दृष्ट्वा महान् संवेगः । चिन्तितं च मया-अहो ! दारुणः संसारवासः । एवंविधावसानानि अत्र जीवानां प्रेमविलसितानि । अत्रान्तरे च प्राप्ता मम सकी सह तेन पुरुषाः । निवेदितः तैः 'देव ! एष स शुनकः, इति । ततः स मां दृष्ट्वा प्रचलदीर्घलागूलः, बापजलभृतलोचनः, उग्रीवमवचालिताननः किमपि तथाविधम्-अनाख्यानीयम्-अवस्थान्तरं प्राप्य आरसितुमारब्धः । ततो मया पृष्टः केवली । भगवन् ! किमेतत् ? इति । तेन भणितम्-दुरन्तपूर्वभवाऽभ्यासतः प्रणय इति । मया भणितम्-भगवन् ! किमेष मां प्रत्यभिजानाति ? / भगवता भणितम्-न विशेषतः किन्तु सामान्यत इति । ईदृश एव एप संसारस्वभाव SOCIROINEDARSHEDAR Jain Educativ ational For Private & Personal use only linelibrary.org Page #66 -------------------------------------------------------------------------- ________________ C समराइच्च कहा ॥ 53 ॥ ACAREER जाइमयमाणजणियस्स । मए भणियं-भयवं ! कोवि याणेण माणो को त्ति ? / भयवया भणिय - सुण, एत्य चेवाणन्तरजम्मे पबत्ते । पढमो भवो मयणमहसवे, निग्गयासु विचित्तवेसासु, नयरचच्चरीसु, तरुणजणवन्द्रपरिगएण बहुजणपसंसणिज्ज वसन्तकीलमणुहवन्ते ण दिठ्ठा समासन्नचारिणी वत्थसोहगचचरि त्ति । दणि य अन्नाणदोसेणं जाइ-फुलाइगब्बिएणं 'कहं नीयचच्चरी अम्हाण चच्चरीए समासनं परि- | ॥ 53 ॥ व्ययै' त्ति कयत्थिया वत्थसोहगा । पहाणो ति करिय दढयरं कयत्थिऊण संजमियसव्वगत्तो नेयाविओ चारयं उस्दिनो। एत्थन्तरम्मि गरुयमाणपरिणामवतिया बद्धं परभवाउयं । निवत्ते य मयणमहसवे नगरलोएण मोयाविओ उसदिनो । एसो य तक्कममपरिणामवसो मरिऊण एत्थ उपवनो त्ति । तओ मए चिन्तियं-अहो ! अप्पसुहं नियाणं बहुदुक्खफलं, धिरत्थु संसारवासस्स । ता पुच्छामि भयवन्तं 'किं पज्जवसाणमेयं नियाणं ? किं वा एस भविओ, अभविओवा? सिद्धिगामी असिद्धिगामी संपत्तवीओवा नव?' इति, जन्मान्तरभवाभ्यस्ता भावना अनाभोगतोऽपि कंचित् कालम् -अनुवर्तते इति । ततो मया भणितम्-भगवन् ! अथ कस्य कर्मणः एष विपाकः ? भगवता भणितम्-जातिमदमानजनितस्य (क्र्म्न्न्ः)| मया भणितम्-भगवन् ! कोऽपि च अनेन मानः कृतः ? इति । | भगवता भणितम्-शणु, अत्र चैव अनन्तरजन्मनि प्रवृत्ते मदनमहोत्सवे, निर्गतासु विचित्रवेश्यासु, नगरचत्वरीषु तरुणजनवृन्दपरिगतेन बहुजनप्रशंसनीयां बसन्तक्रीडाभ-अनुभवता दृष्टा समासन्नचारिणी वस्त्रशोधकचत्वरी इति । दृष्ट्वा च अज्ञानदोषेण जाति-कुलादिगवितेन 'कथं नीचचत्वरी अस्माकं चत्वा~ समासन्न परिब्रजति' इति कदर्थिता vsrshodhkaaH। प्रधान इति कृत्वा दृढतरं कदर्थयित्वा संयमित (बद्ध) सर्वगात्रः नायितश्चारकं पुष्वदत्तः । अत्रान्तरे गुरुकमानपरिणामवर्तिना बद्धं परभवायुष्कम् । निवृत्ते मदनमहोत्सवै नगरलोकेन मोचितः पुष्यदत्तः । एष च सत्कर्मपरिणामवशतः मृत्वा अत्र उपपन्न इति । ततो मया चिन्तितम्-अहो । अल्पसुख निदान 1 सुह । 2 कुलबलाइ (प्रत नं 1) Jain Education Wational For Private & Personal use only Mainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ - समराइच्च पढमो भवो ॥ 54 ॥ ॥ 54 // -RRESCREEN त्ति चिन्तिऊण पुच्छियं मए । तओ भयवया भणियं-सुण, जंपज्जवसाणमेय नियाणं इओ सुणयभवाओ एस अहाउयं पालिऊण उव्वट्टो समाणो इमस्स चेव ऊसदिन्नस्स गेहपसूयाए घोडघडिगाभिहाणाए रासहीए गम्भम्मि रासहत्ताए उववजिहि त्ति । तओ य निग्गओ समाणो ऊसदिनस्स अमणोरमो, किलेससंपावियसरीरवित्ती, गरुयभारुव्वहणपरिक्खेड्यसरीरो, जीवियसमयं चिहिऊणमओ समाणो ऊसदिनसंगयस्स चेव माइदिन्नसन्नियस्स चण्डालस्स अणहिगाभिहाणाए भारियाए कुच्छिसि नपुंसगत्ताए उववजिहि ति। तो य निक्खन्तो समाणो कुरूवदोहग्गकलङ्कसिओ, अपरिन्नायविसयसङ्गो, कंचि कालं नपुंसगत्ताए जीविऊण सीहविणिवाइयसरीरो देहं पमोनूण तीसे चेव चण्डालमहिलियाए कुच्छिसि इथिगत्ताए उववजिहि त्ति । तओ विणिग्गय मेत्तो चेव पदमबालभाववत्ती भुयङ्गडको मरिऊण ऊसदिन्नस्स चेव गभदासीए दत्तियाभिहाणाए कुच्छिसि नपुंसगत्ताए उववजिहि त्ति । तओ विणिग्गओ समाबहुदुःखफलम् , धिगग्तु संसारवासम् । ततः पृच्छामि भगवन्तम् 'किंपर्यवसानमेतद् निदानम् ? किं वा एष भव्यः, अभव्यो बा ? सिद्धिगामी असिद्धिगामी संप्राप्तबीजो या न वा ?' इति चिन्तयित्वा पृष्टं म्या। ततो भगवता भणितम्-शणु. यत्पर्यवसानमेत निदानम् । इतः शुनकभवाद् एप यथायुकं पालयित्वा उद्धृतः सन् अस्थैव पुष्यदत्तस्स गेहप्रसूताया घोटघटिकाभिधानाया रासभ्या गर्भ रासभतया ( उपपत्स्यते) उत्पत्स्यते इति । ततश्च निर्गतः सन् पुष्यदत्तस्य अमनोरम; क्लेशसंप्रापितशरीरवृत्तिः, गुरुकभारोदहनपरिखेदितशरीरः, जीवितसमय स्थित्वा मृतः सन् पुष्यदत्तसंगतस्यैव मातृदत्तसंज्ञितस्य चाण्डालस्य अनधिकाभिधानाया भार्यायाः कुक्षौ नपुंसकतया उत्पत्स्यते इति । ततश्च निष्क्रान्तः सन् कुरूपदौर्भाग्यकलङ्कदूषितः, अपरिज्ञातविषयसंगः, कंचित् कालं नपुंसकतया जीवित्वा सिंहविनिपातितशरीरो देहं प्रमुच्य तस्या एव चाण्डालमहिलायाः कुक्षौ स्त्रीतया उत्पत्स्यते इति । ततो विनिर्गतमात्र एवं 1 giha va CURRECORRRRRRRORA Jain Educatie ational For Private & Personal use only P ainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ पढमो भवो समराइच्चकहा ॥ 55 ॥ णो जच्चन्धमडहखुजो सबलोयपरिभूओ कंचि कालं नपुंसगतं परिवालिऊण पयत्त नयरडाहे किसाणुणा छारीकयसरीरो पञ्चत्तमुवगच्छिऊण तीसे चेव गम्भदासीए कुच्छिसि इत्थियत्ताए उबवजिहि त्ति । समुप्पनो य पीढसप्पी भविस्सइ ति । तओ एत्थेव नयरे रायमग्गेण गच्छन्तो वियरिएण मत्तहस्थिणा वावाइयो समाणो इमस्स चेव ऊसदिन्नस्स कालजणियाभिहाणाए भारियाए कुच्छिसि इत्थिगत्ताए उपयजिहि त्ति । जाया समाणी कमेण संपत्तजोव्वणा । दिना य ऊसदिन्नेण ऊसरक्खियाभिहाणस्स अञ्चन्तदारिदाभिभूयस्स । इत्थिया कयपाणिग्गहणा आवनसत्ता होऊण पसूइसमए चेव महावेदणाहिभूया कालं काऊण सजणणीए चेव पुत्तत्ताए उववजिहि ति । समुप्पनो य सो बालभावे चेव गन्धारनिन्नगातीरम्मि खेल्लमाणो ऊसदिनसत्तणा चिलायनामेण । 'रिउपुत्तो' ति गिहिऊण सिरोहरानिबद्धगरुयसिलायलो दहम्मि परिक्खिप्पिही । एयपजवसाणमेयं नियाणं । भविओ य एओ प्रथमबालभाववर्ती भुजंगदष्टः मृत्वा पुष्यदत्तस्व एव गर्भदास्याः (प्रसूतिकर्मकारिण्याः, गृहदास्या वा) इत्तिकाभिधानाराः कुक्षौ नपुंसकतया उपपत्स्यत इति । ततः विनिर्गतः सन् जात्यन्धलघुकुजः सर्वलोकपरिभूतः कंचित् कालं नपुंसकत्वं परिपाल्य प्रवृत्ते नगरदाहे कृशानुना भस्मीकृतशरीरः पञ्चत्वमुपगम्य तस्या एवं गर्भदास्याः कुक्षौ स्त्रीतया उपपत्स्यत इति । समुत्पन्नश्च पीठसी भविष्यति इति । ततोऽत्रैव नगरे राजमार्गे गच्छन्ती विदोन मत्तहस्तिना व्यापादिता सती अस्यैव पुष्यत्तस्य कालाअनिकाभिधानाया भार्यायाः । कुक्षौ स्त्रीतया उपपत्स्यते इति । जाता सती क्रमेण संप्राप्तयौवना । दत्ता च पुष्यदत्तेन पुष्यरक्षिताभिधानस्य अत्यन्तदारिद्रयाभिभूतस्य । स्त्री कृतपाणिग्रहणा आपन्नसत्त्वा भूत्वा प्रसूतिसमये एव महावेदनाऽभिभूता कालं कृत्वा स्वजनन्या एव पुत्रतया उपपत्स्यत इति । उपपन्नश्च स बालभावे एव गान्धारनिम्नगातीरे खेलन् पुष्यदत्तशत्रुणा चिलात (किरात) नाम्ना 'रिपुपुत्रः' इति गृहीत्वा शिरोधरानिबद्धगुरुकशिलातलः द्रहे परिक्षेपयिष्यते । एतत्पर्यवसानमेतद् निदानम् । भव्यश्च एष सिद्धिगामी च, केवलम्-असंप्राप्तबीजः-अस SAMRENDER क Page #69 -------------------------------------------------------------------------- ________________ समराइच कहा ॥ 56 ॥ सिद्धिगामी य, केवलमसंपत्तवीओ त्ति । तओ मए भणिय-भय कहिं पुणो सो जलमरणाणन्तरं उपवजिही त्ति ? कया वाली पढमो भयो बीयसंपत्ती मुत्तिसंपत्ती य भविस्सइ ? / भगवया भणियं-मुण, जलमरणाणन्तरं वाणमन्तरेसु उपवजिहि त्ति । तओ तम्मि चेव जम्मे आणन्दतित्थयरसमीवे सासयमुहकप्पपायवेकवीयं सम्मत्तं पाविही । तओ चउगइसमावन्नो संखेज्जेसु समैथिएसु भग्ग ॥ 56 ॥ हणेसु, इहेव गन्धारजणयए पाविऊण नरवैत्तणं, अमरतेयविज्जाहरसमणगणिसमीवे पवज्जिऊण पन्चज्जं, संपत्तकेवलो मुर्ति पाविस्सइ ति । तओ ममेयं सोऊण जाओ संवेओ, नियत्ता भवचारगाओ मी। तओ अणुनविय जणणि-जणए, काऊण जहोचियं करणिज्ज, निक्खन्तो मुगहीयनामधेयस्स भगवओ इन्ददत्तगणहरस्स समीवे । ता एयं मे निव्वेयकारणं ति । गुणसेणेण भणियंभय ! कयत्थो सि, सोहणं निव्वेयकारणं । जं पुण इमं भणियमासि । जहा सइ सासयम्भि ठाणे तस्सोबाए य प्र्म्मुन्निम्न्निए। एगन्तसाहए सुपुरिसाण जत्तो तहिं जुत्तो । / त्ति म्यकत्वा-इति । ततो मया भणितम्-भगवन् ! कुत्र पुनः स जलमरणानन्तरम्-उपपस्यते ? इति, का वा बीज-सम्क्य -संप्राप्तिः, | मुक्तिसंप्राप्तिश्च भविष्यति । भगवता भणितम्-शणु, जलमरणानन्तरं वानव्यन्तरेषु उपपत्स्यते इति । ततः तस्मिन् एव जन्मनि आनन्दतीर्थकरसमीपे शाश्वतसुखकल्पपाइपैक बीजं सम्यक्त्वं प्राप्स्यति । ततः चतुर्गतिसमापन्नः संख्येयेपु समतिगतेषु भवग्रहणेषु, इहैव गान्धारजनपदे प्राप्य नरपतित्वम् , मरतेजोविद्याधरश्रमणगणिसमीपे प्रपद्य प्रव्रज्याम , संप्रामकेवलः मुक्तिं प्रापयति इति । सतो मम एतत् श्रुत्वा जातः संवेगः, निवृता भवचारकाद् मतिः । ततोऽनुज्ञाप्य जननी-जनकान् , कृत्वा यथोचितं करणीयम् , निष्कान्तः सुगृहीतनामधेयस्थ भगवत इन्द्रदत्तगणधरस्य समीपे । तत एतद् मम निर्वेदकारणम् इति । गुणसेनेन भणितम्-भगवन् ! कृतार्थोऽसि, शोभनं निर्वेदकारणम् । यद् पुनर् इदं भणितमासीत् । यथा Jain Educatie a tional Dastainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ पढमो भवो कहा ॥ 57 ॥ 157॥ RS अह किं पुण तं सासयं ठाणं, को वा तस्स साहओ उवाओ ति? | विजयसेणेण भणियं-महाराय ? सासयं ठाणं नाम, जत्थ पाणिणो अविहकम्ममलकलङ्कविप्पमुक्का, जम्म-जरा-मरण-रोय-सोयाइउवद्दवरहिया, निरुवमनाणदंसणसुहभाइणो, अणंतं आयामिदीहमदं कालं चिट्ठन्ति । तं पुण सयलाइसयरयणायरेहि, तेलोकवन्धवेहि, सुरासुरपूइरहि, सव्यन्नहि भणियं । इमस्स चेव चोदसरज्जूसियस्स खेत्तलोगस्स चूडामणिभूयं परमपयं ठाणं ति । साहओ उण उवाओ इमस्स सम्मत्त-नाण-चरणलक्खणो पडिवाइओ त्ति । एसो य गिहिधम्मसाहधम्मेहिं व्व्त्थिओ। तत्य गिहिधम्मो दुवालसविहो । तं जहा-पञ्च अणुब्बयाई, तिण्णि गुणव्वयाई, चत्तारि सिक्खावयाई ति । साहुधम्मो उण दसविहो । तं जहा खन्ती य मदव-उज्जव-मुत्ती-तव-संजमे य बोधव्वे । सच्चं सोयं आकिश्चणं च बम्भं च जैधम्मो ॥ सति शाश्वते स्थाने तस्योपाये च परममुनिभणिते । एकान्तसाधके सुपुरुषाणां यत्नस्तत्र युक्तः ॥ इति । अथ किं पुनः तत् शाश्वतं स्थानम् , को वा तस्य साधक उपायः ? इति । विजयसेनेन भणितम्-महाराज ! शाश्वतं स्थानं नाम, यत्र प्राणिनः अष्टविधकर्ममलकलङ्कविप्रमुक्ताः, जन्म-जरा-मरण-रोग-शोकायुपद्रवरहिताः; निरुपमज्ञान-दर्शन-सुखभाजिनः अनन्तं आगामिदीर्घाद्धं कालं तिष्ठन्ति । तत् पुनः सकलाऽतिशयरत्नाक, त्रैलोक्यबान्धवैः, सुरासुरपूजितैः सर्वज्ञैः भणितम् । अस्य एव चतुर्दश- | रज्जूच्छितस्य क्षेत्रलोकस्य चूडामणिभूतं परमपदं स्थानम्-इति । साधकः पुनः उपायः अस्य सम्यक्त्व-ज्ञान-चरणलक्षणः प्रतिपादितः । इति । एष च गृहिधर्म-साधुधमैः व्यवस्थितः । तत्र गृहिधमों द्वादशविधः । तद्यथा-पञ्च अणुव्रतानि, त्रीणि गुणवतानि, चत्वारि शिक्षाब्रतानि इति । साधुधर्मः पुनः दशविधः । तद्यथा क्षान्तिश्च मार्दवा-'ऽर्जवे-मुक्तिः तपः--संयमौ च बोद्धव्यौ । सत्यं शौचं आकिश्चन्यं च ब्रह्म च यतिधर्मः ॥ Jain Education Letional Kinelibrary.org Page #71 -------------------------------------------------------------------------- ________________ parAiccakahA |58 // Jain Education yasa उण दुविहस विधम्मस्स मूलवत्थु सम्मतं । तं पुणो अणाइकम्मसंताणवेदियस्स जेन्तुणो दुल्लहं हवै ति । तं च कम्मं अहा, तं जहा - नाणावर णिज्जं, दरिसणावरणिज्जं, वेयणिज्जं, मोहणिज्जं, आउयं, नामं, गोतं, अन्तरायं च । एयस्स उण निमित्तं-मिच्छत्तं, अन्नाणं, अविरई, पमाओ, कसाया, जोगा यत्ति । एगपरिणामसंचियस्स एयस्स दुविहा ठिई समक्खाया । तं जहा - उक्कोसिया य जहनिया य । तत्थ णं जा सा उक्कोसिया, सा तिच्यासुहपरिणामजणियाणं नाणावरण-दरिसणावरण- वेयणीयान्तरायाणं तसं सागरोवमकोडाकोडीओ, मोहणिज्जस्स य सत्तरिं, नाम-गोयाणं वीसं, तेत्तीसं च सागरोवमाई आउयस्सति । जहन्ना उण तहाविहपरिणामसंचियस्स वेयणीयस्स वारस मुहुत्ता, नाम-गोयाणं अट्ठ, सेसाणं भिन्नमुहुत्तं ति । एवंठियस्स य इस कम्मस्स अहापवत करणेण जया घंसणघोलणाए कहवि एवं सागरोवमकोडाकोर्डि मोतूण सेसाओ खवियाओ हवन्ति, तीसे वि य णं थेवमेते खविए, तया घणरायदो सपरिणामलक्खणो, नाणावरण-दरिसणावरण -'न्तरायपडिवन्नसहाय भावो, मोहणीय एतस्य पुनः द्विविधस्य अपि धर्मस्य मूलवस्तु सम्यक्त्वम् । तत् पुनः अनादिकर्मसंतानवेष्टितस्य जन्तोः दुर्लभं भवति इति । तच्च कर्म अधा । तद्यथा - ज्ञानावरणीयम्, दर्शनावरणीयम्, वेदनीयम्, मोहनीम्, आयुष्यम्, नाम, गोत्रम्, अन्तराय च । एतस्य पुननिमित्तम् - मिध्यात्वम्, अज्ञानम्, अविरतिः प्रमादः कषायाः, योगश्चेति । एकपरिणामसंचितस्य एतस्य द्विविधा स्थितिः समाख्याता । तद्यथा - उत्कृष्टा च जघन्या च । तत्र या सा उत्कृष्टा, सा तीव्राऽशुभपरिणामजनितानां ज्ञानावरण-दर्शनावरण- वेदनीय-अन्तरायाणां त्रिंशत् सापकोटाकोटिः मोहनीयस्य सप्ततिः, नाम - गोत्रयोः विंशतिः, त्रयस्त्रिंशञ्च सागरोपमाणि आयुष्कस्य इति । जघन्या पुनः तथाविधपरिणामसंचितस्य वेदनीयस्य द्वादश मुहूर्ताः, नाम- गोत्रयोः अष्ट, शेषाणां भिन्नमुहूर्तम् इति । एवंस्थितस्य च अस्य कर्मणः यथाप्रवृत्त करणेन या घर्षणघूर्णनया कथमपि एकां सागरोपमकोटाकोटिं मुक्त्वा शेषाः क्षापेता भवन्ति, तस्या अपि च स्तोकमात्रे tional padamo bhavo // 58 // Minelibrary.org Page #72 -------------------------------------------------------------------------- ________________ मराइच्चकहा ॥ 59 ॥ कम्मनिव्वत्तिओ, अच्चन्तदुब्भेओ कम्मगण्ठी हवै । भणियं च पढमो भवो "गण्ठि त्ति सुदुम्भेओ कक्खडघणरूढगृढगण्ठि व्य । जीवस्स कम्मजणिओ घ्न्न्राग्दोस्प्रिन्नामो"॥ तं च पत्ते समाणे अस्थि एगे जीवे, जे तं भिन्दै, अत्थि एगे जीवे जे नो भिन्दै । तत्य णं जे से भिन्दै से अपुन्चकरणेणं 8 ॥ 59 ॥ भिन्दै । तओ तम्मि भिन्ने समाणे अणियट्टीकरणेणं कम्मवणस्स, दावाणलेगदेस, सिवसुहपायवस्स निरुवहयबीयं, संसारचारयस्स मोयावणसमत्थं, चिन्तामणिरयणस्स य लहुयभावजणयं, अणाइम्मि संसारसायरे अपत्तपुव्वं, पसत्थसम्मत्तमोहणीयकम्माणुवेयगोवसमक्खयसमुत्थं, पसम-संवेय-निव्वेया-'णुकम्पाइलिङ्ग, सुहायपरिणामस्वं सम्मत्तं पाउणै, सल्लाहसमकालं च दुवे नाणाणि, तं नहा-मैनाणं च सुयनाणं च । तओ तम्मि पत्ते समाणे से जीवे बहुयकम्ममलमुक्के, आसन्ननियसरूवभावे, पसन्ने, क्षपिते, तदा घनराग-दोष (द्वेष) परिणामलक्षणः, ज्ञानावरण-दर्शनावरण-अन्तरायप्रतिपन्नसहायभावः; मोहनीयकर्मनिवर्तितः अत्यन्तदुभैदः कर्मग्रन्धिर्भवति । भणितं च ग्रन्थिरिति मुदुर्भेदः कर्कशघनरूढगूढग्रन्थिरिव । जीवस्य कर्भजनितः घनराग-दोष (द्वेष) परिणामः ॥ तं च प्राप्ते सति अस्ति एको जीवः, रस्तं भिनत्ति, अस्ति एको जीवः, शे न भिनत्ति । अत्र यः स भिनत्ति, सोऽपूर्वकरणेन भिनत्ति । ततस्तस्मिन् भिन्ने सति अनिवृत्तिकरणेन कर्मवनस्य दावानलैकदेशम् , शिवसुखपादपस्य निरुपहतबीजम् , संसारचारकाद् मोचन समर्थ , चिन्तामणिरत्नस्य च लघुकभावजनकम् , अनादौ संसारसागरे अप्राप्तपूर्वम् , प्रशस्तसम्यक्त्वमोहनीयकर्मानुवेदनोपशमक्षयसमुत्थम् , प्रशम-संवेग-निर्वेदा-'नुकम्पादिलिङ्गम् , शुभाऽऽत्मपरिणामरूपं सम्यक्त्वं प्राप्नोति. तल्लाभसमकालं च द्वे ज्ञाने, तद्यथा-मतिज्ञानं च, श्रुतज्ञानं च । ततः तस्मिन् प्राप्ते सति स जीवः बहुकर्ममलमुक्तः, आसन्ननिजस्वरूपभावः, प्रसन्नः, संविग्नः, Jain Education memonal Ind.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ राइच्च पढमो भवो DREARRR ॥ 60 ॥ संदिग्गे, निविण्णे, अणुकम्पापरे, जिणवयणरुई आवि हवई । भणियं च "सम्मत्त उवसममाइएहि लक्खिज्जए उवाएहिं । आयपरिणामरूवं बज्झेहि पसत्थजोगेहि ॥ एत्थ य परिणामो खलु जीवस्स मुहो उ होइ विन्नेओ । किं मलकलङ्कमुक्कं कणयं भुवि सामलं होइ ? ॥ पयईइ य कम्माणं वियागिउं वा विवागममुहंति । अवर वि ण कुप्पइ उवसमओ सव्वकालंपि ॥ नर-विबुहेसरसोक्खं दुक्खं चिय भावओ उ मन्नन्तो । संवेगओ न मोक्खं मोत्तूणं किंचि पत्थेइ" ॥ नारय-तिरिय-नरा-'मरभवेमु निव्वेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि ॥ दणं पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं । अविसेसओऽणुकम्प दुहा वि सामत्थओ कुणै ॥ मन्नै तमेव सच्चं नीसङ्घ जं जिणेहि पन्नत्तं । मुहपरिणामो सव्वं कशाइविसोत्तियारहिओ ॥ निविष्णः, अनुकम्पापरः, जिनवचनरुचिश्चापि भवति । भणितं च सम्यक वं उपशमादिकैलक्ष्यते उपाथः । आत्मपरिणामरूपं बायैः प्रशस्तयोगैः ॥ अत्र च परिणामः खलु जीवस्य शुभरतु भवति विज्ञ्येय्ः। किं मलकलङ्कमुक्तं कनकं भुवि श्यामलं भवति ? ॥ प्रकृतेश्च कर्मणां विज्ञाय वा विपाकमशुभमिति । अपराद्धेऽपि न कुष्यति उपशमतः सर्वकालमपि । / नर-बिबुधे-श्वरसौख्यं दुःखमेव भावतस्तु मन्यमानः । संवेगतो न मोक्षं मुक्त्वा किंचित् प्रार्थयते ॥ नारक-तिर्यग्-नरा-'मरभवेषु निर्वेदतः वसति दुःखम् । अकृतपरलोकमार्गः ममत्वविषवेगरहितोऽपि ॥ ' दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्तम् । अविशेषतः अनुकम्पा द्विधाऽपि सामर्थ्यतः karoti ॥ -ASHASASHASASSASSISASHASHA RR-CAM in Educat Allnelibrary.org Page #74 -------------------------------------------------------------------------- ________________ समराइच्च कहा पढमो भयो ॥ 61 ॥ एवंविहपरिणामो सम्मदिट्ठी जिणेहि पन्नत्तो । एसो य भवसमुदं लै थेवेण कालेणं ॥ तो य तीसे वि य णं ठिईए पलिओवमहत्तमेने खीणे परमत्थओ सुहयरपरिणामगन्भं देसविरैं पडिवज्जइ । तं जहा-धुलगपाणाइवायविरमणं वा, थूलगमुसावायविरमणं वा, थूलयादत्तादाणविरमणं वा, परदारगमणविरमणं वा, सदारसंतोसं वा, अपरिमियपरिग्गहविरमणं वा । से य एवं देसविरैपरिणामजुत्ते, पडिवन्नाणुब्बए, भावओ अपरिवडियपरिणामे नो खलु समायरै इमे ऐयारे । तं जहा-बन्धं वा, वह वा, छविच्छेयं वा, ऐभारारोवणं वा, भत्तपाणवोच्छेयं वा तहा सहसभक्खाणं वा, रहस्समक्खाणं वा, सदारमन्तभेयं वा, मोसोवएसं वा, कूडलेहकरणं वा तहा तेणादडं वा, तक्करपओगंवा, विरुद्धरजाइकम वा, कूडतुल-कूडमाणे वा, तप्पडिरूवगववहारं वा तहा इत्तरियपरिग्गहियागमणं वा, अपरिग्गहियागमणं वा, अणङ्गकीडं वा, परविवाहकरणं वा, कामभोग मन्यते तदेव सत्यं निःशवं यद् जिनैः प्रज्ञप्तम् । शुभपरिणामः सर्व काङ्क्षादिविश्रोतसिकारहितः । / एवंविधपरिणामः सम्यग्दृष्टिर्जिनैः प्रज्ञाप्तः । एष च भवसमुद्रं लवन्ते स्तोकेन कालेन । ___ ततश्च तस्या अपि च स्थितेः पल्योपमपृथक्त्वमात्रे क्षीणे परमार्थतः शुभतरपरिणामगर्दा देशविरतिं प्रतिपद्यते । तद्यथा-स्थूलकप्राणातिपातविरमणं वा, स्थूलक मृषावादविरमणं वा, स्थूलकाऽदत्तादानविरमणं वा, परदारगमनविरमणं वा, स्वदारसंतोष वा, अपरिमितपरिग्रह विरमणं वा। स च एवं देशविरतिपरिणामयुक्तः, प्रतिपन्नाऽणुव्रतः भावतोऽपरिपतितपरिणामः नो खलु समाचरति इमान् अतिचारान् । तद्यथा-बन्धं वा, वधं वा, छवि (शरीर) च्छेदं वा, अतिभाराऽऽरोपणं वा, भक्त-पानव्युच्छेदं वा; तथा सहसाऽभ्याख्यानं वा, रहस्याऽभ्याख्यानं वा, स्वदारमन्त्रभेदं वा, मृषोपदेशं वा, कूटलेखकरणं वा, तथा स्तेनाहृतं वा, तस्करप्रयोग वा, विरुद्धराज्यातिक्रमं वा, कूटतुला-कूटमानं वा, तत्प्रतिरूपकव्यवहारं वा; तथा इत्वरिकपरिगृहीतागमनं वा, अपरिगृहीतागमनं vA, ana ACCES sama06 Educatie Iational Nainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ पढमो भव समराइच्चकहा ॥ 62 ॥ ॥ 62 // तिव्वाहिलासं वा; तहा खेत्तवत्थुपमाणाइकमं वा, हिरण-सुवण्णपमाणाइक्कम वा, धण-धनपमाणाइक्कम वा, दुपय-चउप्पय- पमाणाइक्कम वा, कवियपमाणाइक्कम वा तहा अन्ने य एवंजाइए संसारसागरहिण्डणनिमित्तभए सहपरिणामभावओ चेव नो आयरै त्ति । तहा इमे एयारूवे उत्तरगुणे य पडिब्रजइ । तं जहा-ur3अदिसिगुणवयं वा, अहोदिसिगुणवयं वा, तिरियदिसिगुणव्ययं वा तहा भोगोवभोगपरिमाणलक्खणगुणव्ययं वा, उवभोग-परिभोगहे u-खरकम्माइपरिवजणं वाःतहा अवज्झाणायरिय-पमायायरिय-हिंसप्पयाण-पावकम्मोवएसलक्खणाणत्थदण्डविरैगुणवयं बा,तहा सावजजोगपरिवजण-निरवजजोगपडि सेवणालक्खणसामाइयसिक्खावयं वा, तहा दिसिवयगहियस्स दिसापरिमाणस्स पैदिणपमाणकरणदेसावगासियसिक्खाक्यं वा, तहा आहार-सरीरसकार बम्भचेराव्वावारलक्खणपोसहसिक्खावयं वा, तहा नायागयाणं, कप्पणिज्जाणं, अन्न-पाणाईणं दव्वाणं देसकाल-सद्धा-सकारकमजुयं पराए भत्तीए आयाणुग्गहटाए संजयाणं दाणं ति, ईलक्खणातिहिसंविभागसिक्खावयं वा । से य एवं कुसलपरिणामजुत्ते पडिवनगुणव्वयङ्गक्रीडां वा, परविवाहकरणं वा, कामभोगतीबाऽभिलाषं वा; तथा क्षेत्रवारतुप्रमाणाऽतिक्रमं वा, हिरण्य-सुवर्णप्रमाणाऽतिक्रमं वा, धनधान्यप्रमाणातिक्रमं वा, द्विपद-चतुष्पदप्रमाणातिक्रमं वा, कुप्यप्रमाणातिक्रमं वा; तथा अन्यांश्च एवंजातिकान् संसारसागरहिण्डननिमित्तभूतान् शुभपरिणामभावत एव नो आचरति इति । तथा इमान् एतद्रपान् उत्तरगुणांश्च प्रतिपद्यते । तद्यथा-उर्ध्व दिग्गुणवतं वा; अधो दिग्गुणवतं वा, तिर्यदिगुणवतं वा, तथा भोगोपभोगपरिमाणलक्षणगुणवतं वा. उपभोग-परिभोगहेतु-खरकमोदिपरिवर्जन वा; तथा अपध्यानाचरित-प्रमादाचरित-हिंसाप्रदान-पापकर्मोपदेशलक्षणानर्थदण्डविरतिगुणवतं वा, तथा सावद्ययोगपरिवर्जन-निरवद्ययोगप्रतिसेवनालक्षणसामायिकशिक्षात्रतं वा, तथा दिग्नतगृहीतस्य दिक्परिमाणस्य प्रतिदिनप्रमाणकरणदेशावकाशिकशिक्षात्रतं वा, तथा आहार-शरीरसत्कार-ब्रह्मचर्य-अव्यापारलक्षणपोपधशिक्षात्रतं वा, तथा न्यायागतानाम् , कल्पनीयानाम् , अन्न-पानादीनां द्रव्याणां देशकाल-श्रद्धा-सत्कार GEECHECRUAGES Jain Education Infemational Minelibrary.org Page #76 -------------------------------------------------------------------------- ________________ pamo bhava समराइच्च कहा सिक्खावए भावओ अपरिवडियपरिणामे नो खलु समायरै इमे ऐयारे । तं जहा-उडदिसिपमाणाइकमं वा, अहोदिसिपमाणाइक्कम वा, तिरियदिसिपमाणाइक्कम वा, खेत्तवुद्धिं वा, सइअन्तरद्धं वा, तहा सचित्ताहारं वा, सचित्तपडिबद्धाहारं वा, अप्पौलिओसहिमक्खणं वा, दुप्पौलिओसहिमक्खणं वा, तुच्छोसहिभक्खणं वा; तहा इङ्गालकम्मं वा, वणकम्मं वा, सोगडिकम्मं वा, भाडियकम्मं वा, फोडियकम्मं वा, दन्तवाणिज्जवा, लक्खवाणिज्जवा, केसवाणिज्ज वा, रसवाणिज्जं वा, विसवाणिज्जं वा, जन्तपीलणकम्मं वा, निल्ल. उछणकम्मं वा, दवग्गिदावणयं वा, असैपोसणं वा, सर-दह-तलायसोसणयं वा, तहा कन्दप्पं वा कुक्कुइयं वा, मोहरियं वा, संजुत्ताहिगरणं वा, उवभोगपरिभोगाइरेग वा, तहा मणदुप्पणिहाणं वा, वयदुप्पणिहाणं वा, कायदुप्पणिहाणं वा, सामाइयस्स सइअकरणं वा, सामाइयस्स अणवट्ठियस्स करणं वा तहा आणवणपओगंवा, पेसवणपओगं वा, सदाणुवाइत्तं वा, रूबाणुवाइत्तं वा, बहियापोग्गलपक्रमयुतं परया भक्त्या आत्मानुग्रहार्थाय संयतानां दानमिति, इतिलक्षणाऽतिथिसंविभागशिक्षावतं वा । स चैवं कुशलपरिणामयुक्तः प्रतिपन्नगुणव्रत-शिक्षाव्रतः भावत अपरिपतितपरिणामः नो खलु समाचरति इमान् अतिचारान् । तद्यथा-ऊर्ध्वदिक्प्रमाणातिक्रमं वा, अधोदिक्प्रमाणातिक्रमं वा, तिर्यग्दिकप्रमाणातिक्रमं वा, क्षेत्रवृद्धि वा, स्मृत्यन्तद्धि वा; तथा सचित्ताहारं वा, सचित्तप्रतिबद्धाहारं वा, अपक्वौषधिभक्षणं वा, दुष्पक्वौषधिभक्षणं वा, तुच्छौषधिभक्षणं वा, तथा अंगारकर्म वा, वनकर्म वा, शकटकर्म वा, भाटककर्म वा, स्फोटिकर्म वा, दन्तवाणिज्यं बा, लाक्षावाणिज्यं वा, केसवाणिज्यं वा, रसवाणिज्यं वा, विषवाणिज्य वा, यन्त्रपीडनकर्म वा नि छनकर्म वा, वाग्निदापनं वा, असतीपोषणं वा, सरो-द्रह-तडागशोषणकं वा; तथा कन्दर्य वा, कौकुच्यं वा, मौखयं वा, संयुक्ताधिकरणं वा, उपभोगपरिभोगाऽतिरेकं वा; तथा मनोदुष्प्रणिधानं वा, वचोदुष्पणिघानं वा, कायदुष्प्रणिधानं वा, सामायिकस्य स्मृत्यकरणं वा, सामा 1 साडिया Page #77 -------------------------------------------------------------------------- ________________ पढमो भवं 4 ॥ 64 / समराइच्च- क्खेवणं वा; तहा अप्पडिलेहियदुप्पडिलेहियसेज्जासंथारदुरूहणं वा, अप्पमज्जियदुप्पमज्जियसेज्जासंथारदुरूहगं वा, अप्पडिलेहिय- दुप्पडिलेहियउच्चार-पासवणविगिश्वणयं वा, अप्पमजिय-दुप्पमजियउच्चार-पासवणविगिचणयं वा, पोसहोववासस्स सम्म अण णुपालणयं वा, तहा सचित्तनिक्खिवणयं वा, सचित्तपिहणयं वा, कालाइक्कम वा, परववएसं वा, मच्छरियं वा, अन्ने य एवंजाइए ॥ 64 ॥ गुणव्वयसिक्खावयाइयारे नायरै । तओ णं से एमेयाणुरूवेणं कप्पेणं विहरिऊण तीसे कम्मढिईए परिणामविसेसेणं तम्मि वा जम्मे, अणेगेसु वा जम्मेसु संखेज्जेसु सागरोवमेसु खविएसु सबविरैलक्खणं खमा-मदव-उज्जव-मुत्ती-तव-संजम-सच्चसोया-'ऽकिश्चण-बम्भचेररूवं जैधम्म पाउणै । तओ एवं चेव उवसमसेढी, एवं चेव खवगसेओढे त्ति । भणियं च सम्मतम्मि उ लद्धे पलियपुहत्तेण सावओ होज्जा । चरणोवसमखयाणं सागरसंखन्तरा होन्ति ॥ यिकस्य अनवस्थितस्य करणं वा; तथा आनयनप्रयोग वा, प्रेषणप्रयोगं वा, शब्दानुपातित्वं वा, रूपानुपातित्वं वा, बहिप्पुद्गलप्रक्षेपणं वा; तथा अप्रतिलिखित-दुष्प्रतिलिखितशय्यासंस्तारदूरोहणं वा, अप्रमार्जित-दुष्प्रमार्जितशय्यासंस्तारदूरोहणं वा, अप्रतिलिखित-दुष्प्रतिलिखितौच्चार-प्रस्रवणवित्यजनं वा, अप्रमार्जित-दुष्प्रमार्जितौच्चार-प्रस्रवणवित्यजनं वा, पौषधोपवासस्य सम्यग् अननुपालनकं वा, तथा सचित्तनिक्षेपणकं था, सचित्तपिधानकं वा, कालातिक्रमं वा, परव्यपदेशं वा, मात्सर्य वा, अन्यांश्च एवंजातिकान् गुणव्रत-शिक्षाव्रतातिचारान् नाचरति । ततः स एवमेतदनुरूपेण कल्पेन विहृत्य तस्याः कर्मस्थितेः परिणाम विशेषेण तस्मिन् वा जन्मनि, अनेकेषु । वा जन्मसु संख्येयेषु सागरोपमेषु क्षपितेषु सर्वविरतिलक्षणं क्षमा-मार्दवा-'ऽर्जव-मुक्ति-तपः-संयम-सत्य-शौचा-'ऽकिश्चन्य-ब्रह्मचर्यरूपं MI यतिधर्म प्राप्नोति । तत एवमेव उपशमश्रेणी, एवमेव क्षपकश्रेणी इति । भणितं सम्यक्त्वे तु लब्धे पल्यपृथक्त्वेन श्रावको भवेत् । चरणोपशमक्षयाणां सागरसंख्यान्तराणि bhavanti । / Jain Educational atonal For Private & Personal use only Alinelibrary.org Page #78 -------------------------------------------------------------------------- ________________ पढमो भवो उमराहच्चकहा 65 ॥ ॥ 65 ॥ एवं अप्पडिवडिए सम्मत्ते देव-मणुयजम्मेसु । अनयरसेढिवज्ज एगभवेणं च सव्वाई ॥ तओ खबगसेढिपरिसमत्तीए सासयं अणन्तं, केवलबरनाणदसणं पाउणै । तओ कमेणं खवियसेसभवावग्गाहिकम्मसे, सव्वकम्मविप्पमुक्के पाउणै सासयं ठाणं ति । एत्यन्तरम्मि य गुरुवयणायण्णणजणियमुहपरिणामाणलदबहुकम्मेन्धणेणं, भावओ पवनसम्मत्ता-णुव्यय-गुणव्यय-सिक्खावयगुणहाणेण भणियं गुणसेणेणं-भयवं ! धन्नोऽहं. जेण मए पावमलपक्खालणं, रागाइविसघायणं, पसमाइगुणकारणं, भवचारयनिस्सारणं सुयं ते वयणं ति । ता आइसह संपयं, जंमए कायव्वं ति । अहवा आइट्ट चेव भयवया । ता देहि मे ताव गिहिधम्मसारभूए अणुवयाइए गुणहाणे । गुरुणा भणियं-किंचमेयं तएजारिसाणं भवसत्ताणं ति विहिपुब्वयं दिन्नाणि से अणुव्ययाणि, अणुसासिओ य बहुविहं । तओ वन्दिऊण परमभत्तीए सपरिवारं गुरुं पविट्ठो नयरं । कयभो एवम्-अप्रतिपतिते सम्यक्त्वे देव-मनुजजन्मसु । अन्यतरश्रेणिवर्जम्-एकभवेन च सर्वाणि । / ततः क्षपकश्रेणिपरिसमातौ शाश्वतम् , अनन्तम् , केवलवरज्ञानदर्शनं प्राप्नोति । ततः क्रमेण क्षपितशेषभवोपग्राहिकर्माशः, सर्वकर्म॥ विप्रनुक्तः प्राप्नोति शाश्वतं स्थानमिति । / अत्रान्तरे च गुरुवचनाऽऽकर्णनजनितशुभपरिणामानलदग्धबहुकर्मेन्धनेन, भावतः प्रपन्नसम्र क्त्वा-'णुव्रत-गुणव्रत-शिक्षाव्रतगुणस्थानेन भणितं गुणसेनेन-भगवन् ! धन्योऽहम् , येन मया पापमलप्रक्षालनम् , रागादिविषघातनम् , प्रशमादिगुणकारणम् ; भवचारकनिस्सारणं श्रुतं तव वचनम्-इति । तत आदिशत सांप्रतम् , यद् मया कर्तव्यमिति । अथवा आदिष्टमेव भगवता । ततो देहि मम तावद् गृहिधर्मसारभूतानि अणुव्रतादिकानि गुणस्थानानि । गुरुणा भणितम्-'कृत्यमेतत् त्वादृशानां भव्यसत्त्वानाम्' इति विधिपूर्वकं दत्तानि तस्य अणुव्रतानि, अनुशासितश्च बहुविधम् । ततो वन्दित्वा परमभक्त्या सपरिवार गुरु 1 मेयंति एयारिसाणं0 kha RA 17 Jain Education National Minelibrary.org Page #79 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 66 ॥ ROCURESCHOREOGarat यणोवयारो य परिणयप्पाए दियहे पुणो वि निग्गओ ति । वन्दिया य णेण देवगुरवो । कालोइयमणुसासिओ य गुरुणा । तो य पढमो भवो कंचि वेल पज्जुवासिऊण विहिणा पुणो नयरं पविट्ठो त्ति । एवं उभयकालं गुरुदंसण-तव्वयणसुणणसोक्खमणुहवन्तस्स अईओ मासो, परिणओ से धम्मो । कप्पसमत्तीए य गओ अन्नत्थ भयवं विजयसेणायरिओ त्ति । तओ अक्वन्तेसु कैवयदिणेसु राइणो गुणसेणस्स ॥ 6 ॥ पासायतलसंठियस्स कहवि सोऊग हाहारवसद्दगभिण मरण नरवइणो विव पयाणढकं, संसाररक्खसस्त विव अट्टहासं, जीवलोयस्स विव पमायचरियं मयगडिण्डिमसई, पेच्छि ऊग तं कयन्तवसवत्तिणं, चउपुरिसधरयकाय, कन्दन्तबन्धुजणपरिवारियं सर्व, परमसंवेगभावियमैस्स, इन्दयालसरिसजीवलोयमवगच्छि ऊग धम्मज्झाणजलपक्खालियपावलेवस्स समुप्पन्ना चिन्ता-अम्हे वि एवं चेव मरणधम्मागो ति । अहो ! णु खलु एवं विरसावसाणे जीवलोए ते धन्ना, जे तेलोकबन्धुभूए, अचिन्तचिन्तामणिसन्निहे, परमरिसिसव्वन्नुदेसिए धम्मे कयाणुराया अगारवासाणो अणगारिश्र पव्वयन्ति । तओ य पाणवह-मुसावाय-अदत्तादाण-मेहुण-परिग्गह-14 प्रविष्टो नगरम् । कृतमोजनोपकारच परिणतत्राये दिवसे पुनरपि निर्गत इति । वन्दिताश्च अनेन देवगुरवः । कालोचितमनुशासितश्च गुरुणा । ताश्च कांचिद् वेला पर्युपास्य विधिना पुनर्नगरं प्रविष्ट इति । एवम्-उभयकालं गुरुदर्शन-तद्वचनश्रवणसौख्यमनुभवतः अतीतो । मासः, परिणतस्तस्य धर्मः । कल्पसमाप्तौ च गतोऽन्त्र भगवान् विजयसेनाचार्य इति । ततोऽतिक्रान्तेषु कतिपय दिनेषु राज्ञो गुणसे- | नस्य प्रासादतलसंस्थितस्य कथमपि श्रुत्वा हाहारवशब्दगर्भाणं मरणनरपतेरिव प्रयाणढकाम् , संसारराक्षसस्य इव अट्टाहासम् , जीवलोकस्य इव प्रमादचरितं मृतकडिण्डिमशब्दम् ; प्रेक्ष्य तत् कृतान्तवशवतिनं, चतुष्पुरुषधृतकायम् , क्रन्द्व न्धुजनपरिवारितं शवम् ; परमसंवेगभावितमतेः, इन्द्रजालसदृशजीवलोकम् अवगम्य धर्मध्यान जलप्रक्षालितपापलेपस्य समुत्पन्ना चिन्ता-वयमपि एवमेव मरण। धर्माण इति । अहो ! नु खलु एवं विरसावसाने जीवलोके ते धन्याः, ये त्रैलोक्यबन्धुभूते, अचिन्त्यचिन्तामणिसन्निभे, परमर्षिस Jain Educati o nal Linelibrary.org Page #80 -------------------------------------------------------------------------- ________________ samarAiccakahA // 67 // Jain Education विरया, वायालीसेसणादोसपरिमुद्धपिण्डग्रहिणो, संजोयणाइपञ्चदशे सरहियमियकालभोहणो, पञ्चसमिया, तिगुत्ता, निरइयारवयपरिपालनत्यमेव इरियासमियाइपणवीसभावणोववेया, अणसण- मृणोयरियाइ - पायच्छित्त-विणयाइसबाहिरन्भिन्तरतवो गुणप्पहाणा, मायागपडिमा धारिणी, विचित्तदव्वाभिग्गहरया, अण्हाण-लोय-लद्धावलद्धविरिणो, निष्पडिकम्मसरीरा, समतण-मणि-लेड्ठुकञ्चना, किंबहुना, अद्वापसी लङ्गस हस्तधारिणो, उबमाईयविबुहजण पसंसियपसम सुहसमेया, अणेगगामा -'ऽयर-नगर-पट्टणमडम्ब - दोणमूह - संनिवेससयसंकुलं विहरिऊण मेर्णि, मिच्छत्तपङ्क मग्गपडिबद्धे य सद्धम्मक्रहणदिवायरांदणं बोहिऊण भव्य कमलारे, महातचच्चरणपरिकम्मियसरीरा जिगोवैद्वेण मग्गेण कालमासे कालं काऊण पाओवगमणेण देहं परिश्चयन्ति । तओ अहं पि इयाणि इमेण चैव विणा देहं परिच्चैस्सं ति । पत्तो य मए भवसय सहस्सदुल्लहो, सयललोयालोयदिवायरो, सासय सुहष्ययाणेक कप्पपाययो ज्ञदेशिते धर्मे कृतानुरागा अगारवासाद् अनगारितां प्रव्रजन्ति । ततश्च प्राणवध-मृषावाद - अदत्तादान-मैथुन - परिग्रहविरताः, द्वित्वारिंशदेपणादशेषपरिशुद्धपिण्डग्राहिणः संयोजनादिपश्च शेषरहितमितकालभोजिनः, पञ्चसमिताः, त्रिगुप्ताः, निरतिचार व्रत परिपालनार्थमेव ईर्यासमितादिपञ्चविंशति नाव नोपपेताः अनशन कुनो रिकादि- प्रायश्चित्त-विनयादिस बाह्याभ्यन्तरतमो गुणप्रधानाः, मासादिकानेकप्रतिमाधारिणः विचित्रद्रव्याभिप्रहरताः अस्नान- लोव-उपाऽपलब्धवृत्तयः, निष्प्रतिकर्मशरीराः, समतृण-मणि -लेष्टु-काञ्चताः, कि बहुना, अष्टादशशील ङ्गसहखवारिणः, उपमातीतविबुधजनप्रशंसितप्रशमसुखसमेताः, अनेकप्रामा-कर - नगर - पट्टन मडम्ब - द्रोणमुखसंनिवेशशतसंकुलां विहृत्य मेदिनीम्, मिध्यात्वपङ्कमार्गप्रतिश्रद्धांश्च सद्धर्मकथनदिवाकरोदयेन बोधयित्वा भव्यकमलाकरान, महातपश्चरणपरिकर्मितशरीराः जिनोपदिष्टेन मार्गेण कालमासे कालं कृत्वा पादपोपगमनेन देहं परित्यजन्ति । ततोऽहमपि इदानीम् - अनेन एव विधिना 1 मणिमुत्त0 ख । मिच्छत्तघण0 ka sva tional पढमो भवो ॥ 67 ॥ inelibrary.org Page #81 -------------------------------------------------------------------------- ________________ समराइच-1 कहा SAHARAP ॥ 68 ॥ सयलतेलोकनिरुवमचिन्तामणी, वियडसंसारजलहिपोयभूओ, धम्मसारही, भयवं विजयसेणायरिओ त्ति । अओ पवज्जामो धीरपु. पादपदमो भवो रिससेवियं कम्मवणदावाणलं एयस्स समीवे महापवज्ज ति । चिन्तिऊण सदाविया णेण सुबुद्धिपमुहा मन्तिणो । कहिओ य तेसिंग निययाहिप्पाओ । तओ तप्पसङ्गओ चेवोवलद्धजिणवयणसारहिं भणियं च तेहि-अहो ! महापुरिससहावाणुरूवं देवेण मन्तियं । खर ॥ 68 ॥ पवणचालियनलिणजलमज्झगयचन्दबिम्बचञ्चलम्मि जीवलोए किच्चमेयं भवियाण अहासुहं, मा करेह पडिवन्धं ति । अन्नं च-देव ! को नाम कस्सइ मुहित्तणं पवजिऊणं तं पलित्तजालावलीपरिगयाओ गेहाओ निसरन्तं वारेइ ? पलित्तं च सव्वदुक्खजलणेण संसारगेहं ति । ता बहुमयं नाम अम्हाणमेयं देवस्स ववसियं । असमत्था य अम्हे बुद्धिविहवेण भवओ मरणं निवारे ति । तओ राइणा एयमायण्णिउण 'एवमेयं ति, 'को तुम्भे मोत्तूण मम अन्नो हिओ' अहिणन्दिउण सबहुमाणं पहट्टमुहकमलेणं दवावियं आघोसणादेहं परित्यक्ष्यामि इति । प्राप्तश्च मया भवशतसहस्रदुर्लभः, सकललोकालोकदिवाकरः, शाश्वतसुखप्रहानैककल्पपादपः, सकलत्रैलोक्यनिरुपमचिन्तामणिः. विकट संसारजलधिपोतभूतः, धर्मसारथिः, भगवान् विजयसेनाचार्य इति । अतः प्रव्रजामः धीरपुरुषसेवितां कर्मवनदावानलम् -एतस्य समीपे महाप्रव्रज्याम्-इति चिन्तयित्वा शब्दायिताः तेन सुबुद्धिप्रमुखा मन्त्रिणः । कथितश्च तेषां निजकाभिप्रायः । 4 ततः तत्प्रसङ्गतः एव उपलब्धजिनवचनसारैः भणितं च तैः-अहो! महापुरुषवभावानुरूपं देवेन मन्त्रितम् । खरपवनचालितनलिनजलमध्यगतचन्द्रबिम्बचञ्चले जीवलोके कृत्यमेतद् भव्यानाम् , यथासुखम् , मा कुरुत प्रतिबन्धम्-इति । अन्यच्च-देव ! को नाम कस्यचिद् सुधीत्वं प्रपद्य तं प्रदीप्तज्वालावलीपरिगताद् गेहाद् निस्सरन्तं वारयति ? प्रदीप्तं च सर्वदुःखज्वलनेन संसारगेहम्-इति । ततो बहुमतं नाम अस्माकम्-एतद् देवस्य व्यवसितम् । असमर्थाश्च वयं बुद्धिविभवेन भवतो मरणं निवारयितुम् इति ततो राज्ञा एतद् आकर्ण्य 'एवमेतद् इति, को युष्मान् मुक्त्वा मम अन्यो हितः' अभिनन्द्य सबहुमान प्रहृष्टमुखकमलेन दापितम्-आघोषणापूर्वकं महा A R Jain Education For Private & Personal use only Bowlinelibrary.org Page #82 -------------------------------------------------------------------------- ________________ parAiccakahA // 69 // 18 Jain Education पुव्वयं महादानं, काराविया भत्तिविहवाणुरूवा जिणाययणाईसु अहादिया महिमा, सम्माणिओ य पणैवग्गो, बहुमाणिया परजणवया, दिन्नं चन्दसेणाभिहाणस्स जेट्ठपुत्तस्स रज्जं, पडिवन्ना भावओ पव्वज्जा । 'सुए य इओ गमिस्सामि, जत्थ भयवं विजय सेणायरिओ' त्ति चिन्तिऊण ठिओ विवित्तदेसम्म सव्वशैयं पडिमं । इओ य सो अग्गिसम्मतावसो अपडिकन्तो चेव तन्नियाणाओ कालं काऊण विज्जुकुमारेसु दिवडूपलिओ मट्टिई देवो जाओ ति । दिनो य तेण उवओगो 'किं मए हुयं वा, ज वा, दाणं वा दिन्नं, जेण मए एसा दिव्या देवर्3I पत्त' त्ति । आभोइओ य णेग पुव्वजम्मवुत्तन्तो, कुविओ य उचरिं गुणसेणस्स । विहङ्गेणाहोइऊण आगओ तस्स समीवं । दिट्ठो य णेण पडिमं ठिओ गुणसेणो । तओ य--- पडिमं ठिस्स तेणं विधिया को हमूढ हियएण । निरयाणलजलिय सिहा (निहा) ऐघोरा पंसुबुद्धि ति ॥ तीय ज्झमाणो अणालं गरुयसत्त संपन्नो । चिन्तेइ भावियमणो धम्मम्मि जिणप्पणीयमि ॥ दानम्, कारिता भक्तिविभवानुरूपा जिनायतनादिषु अष्टाहिका महिमा सम्मानितश्च प्रणयिवर्गः बहुमानिताः पौरजानपदाः, दत्तं चन्द्रसेनाभिधानस्य ज्येष्ठपुत्रस्य राज्यम् प्रतिपन्ना भावतः प्रवज्या । 'श्वश्व इतो गमिष्यामि, यत्र भगवान् विजयसेनाचार्यः' इति चिन्तयित्वा स्थितो विविक्तदेशे सर्वरात्रिकी प्रतिमाम् । सार अग्निशर्मतापसः अप्रतिक्रान्त एव तन्निदानात् कालं कृत्वा विद्युत्कुमारेपु पत्योपम स्थितिर्देवो जात इति । दत्तश्च तेन उपयोगः 'किं मया हुतं वा, इष्टं वा, दानं वा दत्तम्, येन मया एषा दिव्या देवधिः प्राप्ता' इति । आभोगितश्च तेन पूर्वजन्मवृत्तान्तः कुपितच उपरि गुणसेनस्य । विभङ्गेन आभोग्य आगतस्तस्य समोपम् । दृष्टश्च तेन प्रतिमां स्थितः गुणसेनः । ततश्च प्रतिमां स्थितस्य तेन विकुर्विता क्रोधमूढहृदयेन । निश्यानलज्वलितशिखा (निभा) अतिघोरा पांशुवृष्टिरिति ॥ tional पढमो भवो ॥ 69 ॥ Anelibrary.org Page #83 -------------------------------------------------------------------------- ________________ मराइच्चकहा 110011 Jain Educatio ational सारीर - माणसेहिं दुक्खेहि अभिदुयम्मि संसारे । सुलहमिणं जे दुःखं दुलहा सद्धम्मपडिवत्ती ॥ dhannoshaM जेण मए अणोरपारम्मि भवसमुद्दम्मि । भवसयस हस्सदुलहं लद्धं सद्धम्मरयणमिणं ॥ एस पभावेण पालिज्जन्तस्स सइ पयत्तेणं । जम्मन्तरम्मि जीवा पावन्ति न दुक्खदोगच्चं ॥ ता एसोच्चि सफलो मज्झमणायरणदोसपरिहीणो । सद्धम्मलाभगरुओ जम्मो णाइम्मि संसारे ॥ विली य मज्झ हिययम्मि जो कओ तस्स अग्गिसम्मस्स । परिभवकोवुप्पाओ तवै अकज्जं कयं पच्छा ॥ for पुण पडिवो मे सव्वेसु चैव जीवेसु । जिणवयणाओ अहयं विसेसओ अग्गिसम्मम्मि ॥ इसो सुपरिणामो तेणं विणिवाइओ उ पावेणं । मरिऊणं उववन्नो देवो सोहम्मकप्पम्मि ॥ तया च दह्यमानोऽनाकुलं गुरुकसत्त्वसंपन्नः । चिन्तयति भावितमना धर्मे जिनप्रणीते ॥ शारीर- मानसैर्दुःखैः अभिद्रुते संसारे । सुलभमिदं यद् दुःखं दुर्लभा सद्धर्मप्रतिपत्तिः ॥ धन्योऽहं येन मया अनवरपारे भवसमुद्रे । भवशतसहस्र दुर्लभं लब्धं सद्धर्मरत्नमिदम् ॥ एतस्य प्रभावेण पाल्यमानस्य सदा प्रयत्नेन । जन्मान्तरे जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम् ॥ तत एतद् एवं सफलं मम अनावरणदोषपरिहीनम् । सद्धर्मलाभगुरुकं जन्म अनादौ संसारे ॥ विलिखति च मम हृदये यः कृतस्तस्य अग्निशर्मणः । परिनवकोपोत्पादः 'तपति अकार्य कृतं पश्चात् ॥ इदानीं पुनः प्रतिपन्नो मैत्रीं सर्वेषु एवं जीवेषु । जिनवचनाद् अहं विशेषतः अग्निशर्मणि ॥ इतः स शुभ परिणामः तेन विनिपातितस्तु पापेन । मृत्वा उपपन्नो देवः सौधर्मकल्पे । पढमो भवो ॥ 70 ॥ linelibrary.org Page #84 -------------------------------------------------------------------------- ________________ पढमो भत्रो मराइच्च-] कहा ॥ 71 ॥ ॥ 71 // AAAAAACARALL अह सागरोवमाऊ जाओ चन्दाणणे विमाणम्मि । देवाणुप्पत्तिविहिं समासओ एत्य बुच्छामि ॥ ओहेणं चिय जह ते इवन्ति जं च 'च्छरादओ तेसिं । निबत्तन्तियरे जह परमं देवस्स करणिज्जं ॥ जह मेहा-'सणि-तियसिन्दचाव-विज्जूण संभवो होइ । गयणम्मि खणेण तहा देवाण वि होइ उप्पत्ती ॥ सो पुण मोत्तूण इमं देहं विमलम्मि देवसयणिज्जे । निव्वत्तेइ सरीरं दिव्वं अन्तोमुहुत्तेणं ॥ तम्मि समयम्मि तत्थ य गायन्ति मणोहराइ गेयाई । कुसुमपयरं मुयन्ति य संभमरयं तियसविलयाओ । / नच्चन्ति दिव्वविन्भमसंपाइयतियसकौहल्लाओ । वजन्तविविहमणहरतिसरीवीणासणाहाओ । / देवा य हरिसियमणा करेन्ति उकिसीहनायं च । मुणिऊण तस्स जम्मं सुदुल्लहं सयल वणम्मि ॥ अथ सागरोपमायुः जातः चन्द्रानने विमाने । देवानाम्-उत्पत्तिविधि समासतोऽत्र वक्ष्यामि ॥ ओघेन एव यथा ते भवन्ति यच्च अप्सरआदयस्तेषाम् । निवर्तयन्ति इतरे (?) यथा परमं देवस्य करणीयम् ॥ यथा मेघा-'शनि-त्रिदशेन्द्रचाप-विद्युतां संभवो भवति । गगने क्षणेन तथा देवानामपि भवति उत्पत्तिः ॥ स पुनः मुक्त्वा इमं देहं विसले देवशयनीये । निर्वर्तयति शरीरं दिव्यम्-अन्तर्मुहूर्तेन ॥ तस्मिन् समये तत्र च गायन्ति मनोहराणि गेयानि । कुसुभप्रकरं मुञ्चन्ति च सभ्रमरकं त्रिदशवनिताः ॥ नृत्यन्ति दिव्यविभ्रमसंपादितत्रिदशकुतूहलाः । वाद्यमानविविधमनोहरत्रिस्वरीवीणासनाथाः ॥ देवाश्च दृष्टमनसः कुर्वन्ति उत्कृष्टसिंहनादं च । ज्ञात्वा तस्य जन्म सुदुर्लभं सकलभुवने । 1 ससंभमं kha. 2 jammammi ka. GRECRURRRRRRRRECRAC Jain Educatilisational Ninelibrary.org Page #85 -------------------------------------------------------------------------- ________________ parAiccakahA |72|| Jain Educationational iyavi ya कामगुणे सह-फास-रस-रूप- गन्धेय । दिव्वे समणुहवन्तो हिट्ठो उट्ठेइ सयराहं ॥ सुरयणनयणाणन्दो दिव्वं देवंसुयं अहिखिवन्तो । भासुरवरबोन्दिधरो संप्पुण्णो सारयससिन्ध ॥ तियसविलयाउ तत्थ य तेहि य लडहाउ महुरवयणेहिं । जय जय जय त्ति नन्दा ! थुणन्ति हिद्वाउ एएहिं ॥ तियसा वि परमा गण्डयलावडियकुण्डलुज्जोया । सुरतरुकुसुमाहरणा नमन्ति जयसद्दहलबोलं ॥ अह तं दिव्यपरियणं दणं लोयणेण संभन्तो । दिन्नं हुये व किं मे इमं फलं जस्स दिव्वं ति ॥ काऊण य उवओगं दिव्वेणं ओहिणा विसुद्धेणं । मुणिऊण सुचरियं तो करेइ अह देवकरणिज्जं ॥ सासयजिणपडिमाणं पूयं पूयारुहो महारम्मं । पोत्थयरयणं च तहा वाएड मुहुत्तमेत्तं तु ॥ अह तिससुन्दरीओ निजियमुहयन्दचन्द्रविम्बाओ । पीणुन्नयसुपसाहियवरथणहरबन्धुरङ्गीओ ॥ इतोऽपि च कामगुणान् शब्द-स्पर्श-रस-रूप- गन्धान् च । दिव्यान् समनुभवन् हृष्ट उत्तिष्ठति शीघ्रम् ॥ सुरजननयनानन्दः दिव्यं देवांशुकम् अधिक्षिपन् । भासुरवरशरीरधरः संपूर्णः शारदशशीव ॥ त्रिदशवनितास्तत्र च तैश्च सुन्दरा मधुरवचनैः । जय जय जय इति नन्द ! खुवन्ति हृष्टा एतैः ॥ त्रिदशा अपि परमहृष्टा गण्डतला पतितकुण्डलोद्योताः । सुरतरुकुसुमाभरणा नमन्ति जयशमहलबोलम् ॥ अथ तं दिव्यपरिजनं दृष्ट्वा लोचनेन संभ्रान्तः । दत्तं हुतं वा किं मया इदं फलं यस्य दिव्यमिति ॥ कृत्वा च उपयोगं दिव्येन अवधिना विशुद्धेन । ज्ञात्वा सुचरितं ततः करोति अथ देवकरणीयम् ॥ शाश्वतजिनप्रतिमानां पूजां पूजार्हः महारम्याम् । पुस्तकरत्नं च तथा वाचयति मुहूर्तमात्रं तु ॥ पढमो भवो ॥ 72 ॥ hinelibrary.org Page #86 -------------------------------------------------------------------------- ________________ पढमो भवो समराइच्च कहा ॥ 73 ॥ ॥ 73 // तिवलीतरङ्गभङ्गुरमज्झविरायन्तहाररम्माओ । मुहलरसणाहिणन्दियवित्थिण्णनियम्बबिम्बाओ । तत्ततवणिज्जसन्निहमणहरथोरोरुजुयलकलियाओ । नहयन्दसमुज्जोवियकुम्मुन्नयचलणसोहाओ । गाढपरिओसपसरियविलाससिङ्गारभावरम्माओ । पेच्छइ समूसियाओ vmmhsrslliymnnaao| किंकरगणे य धणियं अणुरते दिव्वविहवसंपन्ने । तियसभवणाइ पेच्छह सामिय ! इय जंपिरे लडहे ॥ तियसविलयाहि समयं जयसदपणामियप्पभावाहिं । मोहणवियक्खणाहिं पेच्छइ तो तियसभवणाई ॥ vitthinnnnmrgysilaasNcysNjnniyviyddpiiddhaaii| mnnirynnkhiymnnhrphlihmnnibhittijuttaaii|| वेरुलियखम्भविरइयविचित्तवरसालिभज्जियसयाई । तह दिव्यखग्गचामरपज्जुत्तकुडन्तरालाई ॥ अथ त्रिदशसुन्यः निर्जितमुखचन्द्रचन्द्रबिम्बाः । पीनोन्नतसुप्रसाधितवरस्तनभरबन्धुराङ्गयः ॥ त्रिवलीतरङ्गभगुरमध्यविराजद्धाररम्याः । मुखररसना(मेखला)'भिनन्दितविस्तीर्णनितम्बबिम्बाः । / तप्ततपनीयसंनिभमनोहरस्थूलोरुयुगलकलिताः । नखचन्द्रसमुयोतितकूर्मोन्नतचरणशोभाः । / गाढपरितोषप्रसृतविलासशृङ्गारभावरम्याः । प्रेक्षते समुच्छिता मन्मथशरशल्यितमनसः । / किंकरगणांश्च गाढम्-अनुरक्तान दिव्यविभवसंपन्नान् । त्रिदशभवनानि प्रेक्षध्वं स्वामिक ! इति जल्पाकान् सुन्दरान् । त्रिशवनिताभिः समकं जयशब्दप्रणामितप्रभावामिः । मोहनविचक्षणाभिः प्रेक्षते ततः त्रिदशभवनानि । / विस्तीर्णमरकाशलासंचयसंजनितविकटपीठानि । मणिरत्नखचितमनोहरस्फटिकमणिभित्तियुक्तानि ॥ वैडूर्यस्तम्भविरचितविचित्रवरशालभञ्जिकाशतानि । तथा दिव्यखड्गचामरप्रयुक्तकुटान्तरालानि ॥ HORRRRRRA सम07 Ninelibrary.org Page #87 -------------------------------------------------------------------------- ________________ समराइच्च पढमो भवं कहा वरविविहदेवच्छन्दयविरइयपल्लङ्कसयसनाहाई । परिलम्बियपमुसुयमुत्तावलिजणियसोहाई ॥ तियसतरुकुसुममण्डियकुटिमसंकन्तभमरवन्द्राई । धूवघडियाउलाई परिलम्बियरयणदामाई ॥ अह तेसु तियससुन्दरिनिवहेण समं पुरा सुकयपुण्णो । चिट्ठइ परितुटमणो भुञ्जन्तो दिव्ववरभोए ॥ भुञ्जिसे सो वि दिव्वे भोए चन्दाणणे विमाणम्मि । सुरसुन्दरीहिं सद्धिं जहिच्छिए सागरमशृणं ॥ P ॥ 4 ॥ ॥ 74 // याकिनीमहत्तरामनु-परमगुणानुरागि-भगवत-श्रीहरिभद्रसूरिवररचितायां 'समराइचकहाए' पढमो भवो स्म्म्त्तो। वरविविधदेवच्छन्दकविरचितपल्यङ्कशतसनाथानि । परिलम्बितपट्टांशुकमुक्तावलिजनितशोभानि ॥ त्रिदशतरुकुसुममण्डितकुट्टिमसंक्रान्तभ्रमरवृन्दानि । धूपघटिकाकुलानि परिलम्बितरत्नदामानि ॥ अथ तेषु त्रिदशसुन्दरीनिवहेन समं पुरा सुकृतपूर्णः(पुण्यः) / तिष्ठति परितुष्टमना भुञ्जानो दिव्यवरभोगान् ॥ अभुक्त सोऽपि दिव्यान् भोगान् चन्द्रानने विमाने । सुरसुन्दरीभिः सार्धं यथेच्छितान् सागरमनूनम् ॥ 1 भुजिंतुक Jain Educationalational Callinelibrary.org Page #88 -------------------------------------------------------------------------- ________________ समराइच बीओ भ्वो। बीओ भवो कहा ॥ 75 ॥ ॥ 75 // गुणसेण-अग्गिसम्मा जं भणियमिहासि तं गयमियाणि । सीहा-णन्दा य तहानं भणियं तं निसामेह ॥ अस्थि इहेव जम्बुद्दीवे दीवे अपरविदेहे खेत्ते अपरिमियगुणनिहाणं तियसपुरवराणुगारि उजाणारामभूसियं समत्थमेइणितिलयभूयं जयौरं नाम नयरं ति । जत्थ सुरूवो उज्जलनेवत्थो कलावियवखणो लज्जालुओमहिलायणो, नत्य य परदारपरिभोयम्मि किलीवो, परच्छिद्दावलोयणम्मि अन्धो, पराक्वायभासणम्मि मूओ, परदबावहरणम्मि संकुचियहत्थो, परोवयारकरणेक्कतल्लिच्छो पुरिसवग्गो । तत्थ य निसियनिक्कर्3इयासिनिद्दलियदरियरिउहत्थिमत्थउच्छलियबहलरुहिरारत्तमुत्ताहलकुसुमपयरचियसमरभूमिमाओ राया नामेण परिसदत्तो त्ति । देवी य से सयलन्तेउरप्पहाणा सिरिकन्ता नाम । सो इमाए सह निरुपमे भोंए भुजि । इओय सो चन्दाण गणसेना-'ग्निशर्माणौ यद भणितभिहासीत् तद् गतमिदानीम् । सिंहा-'ऽनन्तौ च तथा यद् भणितं तद् निशम्यताम् । अस्ति इहैव जंबूद्वीपे द्वीपे अपरविदेहे क्षेत्रे अपरिमितगुणनिधानं त्रिदशपुरखरनुकारि उद्यानारामभूषितं समस्तमेदिनीतिलकभूतं जयपुरं नाम नगरमिति । यत्र सुरूप उज्ज्वलनेपथ्यः कलाविचक्षणो लज्जालुमहिलाजनः, स्त्र च परदारपरिभोगे क्लीवः, परच्छिद्रावलोकने अन्धः, परापवाभाषणे मूकः, परद्रव्यापहरणे संकुचितहस्तः, परोपकारकरणैकतल्लिप्सः पुरुषवर्गः । तत्र च निशीतनिष्कासितासिनिर्दलितहप्तरिपुस्तिमस्तकोच्छलितबहलरुविरारक्तमुक्ताफलकुसुमप्रकर सिमरभूमिभागो राजा नाम्ना पुरुषदत्त इति ! देवी च तस्य सकलान्तःपुरप्रधाना श्रीकान्ता नाम । सोऽनया सह निरुपमान् भोगानभुङ्क्त । इतश्च स चन्द्राननविमानाधिपतिदेवो यथायुः पालयित्वा ततश्च्युतः Page #89 -------------------------------------------------------------------------- ________________ BORG बीओ भवो ॥ 76 ॥ समराइच्च-14 णविमाणाहिबई देवो अहाउय पालिऊण तओ चुओ सिरिकन्ताए गम्भे उववन्नी त्ति । दिवो य णाए सुविणयम्मि तीए चेव कहा । रयणीए निधूमसिहिसिहाजालसरिसकेसरसडाभारभासुरो विमलफलिह-मणिसिला-निहस-हंस-हारधवलो आपिङ्गलवदृसुपसन्त- / लोयणो मियङ्कलेहासरिसनिग्गयदाढो पिहुलमणहरवच्छत्थलो ऐतणुयमज्झभाओ सुवट्टियकढिणकडियडो आवलियदीहलङ्गुलो सुपैटिओरुसंठाणो किंबहुणा, सबसुन्दराहिरामो सीहकिसोरगो वयणेणमुयरं पविसमाणो ति । पासिऊण य तं मुहविउद्धार जहाविहिणा सिट्ठो दैयस्स । तेण भणियं-अणेयसामन्तपणिवैयचलणजुयलो महारायसदस्स निवासटाणं पुत्तो ते भविस्सइ । तो सा तं पडिसणेऊण जहासुहं चिट्ठइ । पत्ते य उचियकाले महापुरिसगम्भाणुभावेण जाओ से दोद्लो। जहा-देमि सबसत्ताणमभयदाणं, दीणाणाहकिवणाणं च इस्सरियसंपयं, जैजणाणं च उवट्ठम्भदाणं सवाययणाणं च करेमि पूर्य ति । निवेइओ य इमो तीए भत्तारस्स । अब्भहियजायहरिसेणं संपाडिओ य तेणं । तस्स संपायणेण जाओ महापमोओ जणवयाणं । अवि यश्रीकान्ताया गर्भ उत्पन्न इति । दृष्टश्चानया (तया) स्वप्ने तस्यामेव रजन्यां निर्धूमशिखिशिखाजालसदृशकेसरसटाभारभासुरो विमलस्फटिक-मणिशिला-निकष-हंस-हारधवल आपिङ्गलसुप्रशान्तलोचनो मृगाङ्कलेखासदृशनिर्गतदाढः पृथुलमनोहरवक्षःस्थलो अतितनुकम ध्यभागः सुवतितकठिनकटितट आवलितदीर्घलागूलः सुप्रतिष्ठितोरुसंस्थानः, किं बहुना, सर्वाङ्गसुन्दराभिरामः सिंहकिशोरको वदनेनोदरं प्रविशन्निति । दृष्ट्वा च तं सुखविबुद्धया यथाविधिना शिष्टो दयितस्य । तेन भणितम्-अनेकसामन्तप्रणिपतितचरणयुगलो महाराजशब्दस्य निवासस्थानं पुत्रस्ते भविष्यति । ततः सा तं प्रतिश्रुःय यथासुखं तिष्ठति । प्राप्ते चोचितकाले महापुरुषगर्भानुभावेन जातः तस्या दोहदः । यथा-इदामि सर्वसत्त्वानामभयदानम् , दीनानाथकृपणानां च ऐश्वर्यसंपदम् , यनिजनानां च उपष्टम्भदानम् , सर्वायतनानां च करोमि पूजामिति । निवेदितश्चायं तया भत्रे । अभ्यधिकजातहर्षेण संपादितस्तेन । तस्य संपादनेन जातो महाप्रमोदो जनपदा Jain Education Intemational Page #90 -------------------------------------------------------------------------- ________________ बीओ भवो ॥ 77 ॥ सव्व चिय धन्नाणं होइ अवस्था परोवयाराए । बालससिस्स व उदओ जणस्स भुवणं पयासेइ ॥ समराहच्च तो जहासुहेण धम्मनिरयाए परोवयारसंपायणेणं सुलद्धजम्माए ऐकन्ता नव मासा अट्ठमराइन्दिया । तो पसत्थे तिहिकहा करण-मुहत्त-जोए सुकुमालपाणि-पायं सयलजणमणोरहेहिं देवी सिरिकन्ता दारयं पस्य ति । निवेइओ रनो सुहंकरियाभिहाणाए दासियाए पुत्तजम्मो । परितुट्ठो राया, दिन्नं च तीए पारिओसियं । कारावियं च बन्धणमोयणाइयं करणिज्ज, पबत्तो य नयरे ॥ 77 ॥ महाणन्दो, सोहाविया नयरिमग्गा, पसमाविओ रयो कुङ्कुमजलेणं, विप्पइण्णाई रुण्टन्तमहुयरसणाहाई विचित्तकुसुमाई, कयाओ हट्टभवणसोहाओ, पहभवणेसु समाहयाई मङ्गलतूराइं सहरिसं च नच्चियं रायजणनागरेहिं ति । एवं च पैदिणं महामहन्तमाणन्दसोक्खमणुहवन्ताणं ऐक्वन्तो पढममासो । पैटावियं च से नाम बालस्स सुविणयदसणनिमित्तेणं सीहो ति । सो य विसिह पुण्णफलमणुहवन्तो अभग्ग (ज)माणपसरं पणईणं मणोरहेहिं पयाण पुण्णेणनाम । अपि च सर्बा एव धन्यानां भवति अवस्था परोपकाराय । बालशशिन इवोदयो जनस्य भुवनं प्रकाशयति । / ततो यथासुखं धर्मनिरतया परोपकारसंपाइनेन सुलब्धजन्मकया अतिक्रान्ता नव मासा अर्द्धाष्टमरात्रिदिवाः । ततः प्रशस्त तिथिकरण-मुहूर्त-योगे सुकुमारपाणि-पाद सकलजनमनोरथैः देवी श्रीकान्ता दारकं प्रसूतेति । निवेदितं राज्ञः शुभंकरीकाभिधानया दास्या पुत्रजन्म । परितुष्टो राजा, दत्तं च तस्यै पारितोषिकम् । कारितं च बन्धनमोचनादिकं करणीयम् , प्रवृत्तश्च नगरे महानन्दः शोभिता P नगरीमार्गाः, प्रशमितं रजः कुङ्कुमजलेन, विप्रकीर्णानि रवन्मधुकरसनाथानि विचित्रकुसुमानि, कृताः हट्टभवनशोभाः, पथभवनेषु समा। हतानि मङ्गलतूर्याणि, सहर्ष च नर्तितं राजजननागरैरिति । एवं च प्रतिदिनं महामहद् आनन्दसौख्यमनुभवतोरतिक्रान्तः प्रथममासः । namvara Jain Educatio n al SONainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ समराइच्च कहा 110611 जोन्वणमणुवमसोहं कलाकलावपरिवडियच्छायं । जणमणनयणानन्दं चन्दो व्य कमेण संपत्तो । अनया य संपत्त जोव्वणस्स कुसुमचावस्स वि हिययाणुकूलो तरुणजण हिययाणन्दयारी आगओ वसन्तसमओ । जत्थ सविसेसं कुसुममय कोदण्डमण्डली संधियसिलीमुहो रई दंसिऊण जगहिययाई विधिरं पयत्तो मयणो । अनन्तरं च तस्स चेत्र जयजयसो व्व कोइला कओ कोलाहलो, विरहरिगज्झन्तपहियसंघाय धूमपडलं व वियम्भियं सहयारेसु भमरजालं, गयवैयामसाणजलणेहि विव पलित्तं दिसामण्डलं किं कुसुमेहिं ति । तओ एवंत्रि वसन्तसमए सो सीहकुमारो अणेयतरुणजण वे ढिओ महाविभूईए केलिनिमित्तं गओ मुहुयाद्दजयितरुणीजण चित्तविन्भमुल्लोलं सुरहिमलयपवणपणच्चावियकुसुमभर भज्ज माणलयाविड विजालं मयमुइयमुहमहुरकुलो गीयमाणसोहं वासहरं पिव बसन्तलच्छीए कीलासुदरं नाम उज्जाणं, पवत्तो य कीलिउं विचित्तकीलाहिं ति । दिट्ठा प्रतिष्ठापितं च तस्य नाम बालस्य स्वप्नदर्शननिमित्तेन सिंह इति । स च विशिष्टं पुण्यफलमनुभवन् अभग्न ( ज्य) मानप्रसरं प्रणदिनां मनोरथैः प्रजानां पुण्येन यौवनमनुपमशोभं कलाकलाप परिवर्धितजनमनोनयनानन्दं चन्द्र इव क्रमेण संप्राप्तः ॥ अन्य च संप्राप्यवनस्य कुसुमचापस्यापि हत्या नुकूलः तरुणजनहृदयानन्दकारी आगतो वसन्तसमयः । यत्र सविशेषं कुसुममकोदण्डमण्डलीसंधित शिलीमुखो रतिं दर्शयित्वा जनत्यानि व्यद्धुं प्रवृत्तो मदनः । अनन्तरं च तस्यैव जयजयशब्द इव कोकिलाभिः कृतः कोलाहलः विरहाग्निः ह्यमानपधिक संघ धूमपटलमिव विजृम्भितं सहकारेषु भ्रमरजालम्, गत पतिकाश्मशान ज्वलनैरिव प्रदीप्तं दिग्मण्डलं किंशुककुसुमैरिति । त एवंविधे वसन्तसमये स सिंह कुमारोऽनेक तरुणजनवेष्टितो महाविभूत्या केलिनिमित्तं गतः प्रमुक्तिपरभृताशद,जनिततरुणीजनचित्तविभ्रभोल्लोलं सुरभिमलयपत्रनप्रन तितकुसुमभर भज्यमान लता विटपिजालं मदमुदितमुखर मधुकर कुलोपगी Jain Educatioimmational बीओ भवो ॥ 78 ॥ ainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ समराइच्च वीओ कहा ॥ 79 ॥ ॥ 79 // य तेण तत्थ उजाणे नाइदूरदेससंठिया कुसुमपरिमलमुयन्धवेणिमहुयरावली विदुमलयायम्बहत्थपल्लवा उव्वेल्लन्नकोमलतणुबाहुलया रम्भाखम्भमगहरोरुजुयला थलामलारत्तकोमलचलणजुयला उजाण देवय व ऊलच्छिपरियरिया नियमाउलगस्स चेव महासामन्तस्स लच्छिकन्ताभिहाणस्स धृया सहियणसहिया वसन्तकीलमणुहवन्ती कुसुमावली नाम क्न्न्गा। तओतं दट्टणमणन्तभवन्मत्थरागदोसेण साहिलासं पुलोइया। दिटो य एसो वि तीर तो विभागाओ तस्स भमेण चेव तुरियतुरियमोसरन्तीए कुसुमाव्लीए। चिन्तियमिमीए-कह कीलासुन्दरुजाण इस रम्याए भयवं मयरद्धओ वि एत्थेव कीलासुहमणुहवै ति । एत्यन्तरम्मि भणिया पियंकराभिहाणाए चेडीए । सामिणि ! अलं अलमोलकणेण, एसो खु राइजो पुरिसदत्तस्स पुत्तो तुह चेव पिउच्छागम्भसंभवो सीहो नाम कुमारी त्ति । पदमागमणायपरिग्गरं च सामिणि एवमोसकमागि पेच्छिय मा अदक्खिणं ति संभाविस्सइ । ता चिट्टियौ इहं, कीरौ यमानाप्रशोमं वासगृहमिव बसन्तलक्ष्म्याः की सुन्दरं नामोद्यानम् , प्रवृत्तश्च क्रीडितुं विचित्रकी भिरिति । दृष्टा च तेन तत्रोद्याने नानिदूरदेशसंस्थिता कुसुमपरिमल घुगन्धवेणीमधुकरापली विद्रुमलताताम्रहस्तपल्लवा उद्बलत्कोमलतनुवा हुलता रम्भ स्तम्भमनोहरोरुयुगला स्थलकमलारक्तकोमलचरणयुगला उद्य नदेवता इव ऋतुलक्ष्मीपरिचरिता निजमातुलकस्यैव महासामन्तस्य लक्ष्मीकान्ताभिधानस्य दुहिता सखीजनसहिता वसन्तकी मिनुभवन्ती कुसुम वली नाम कन्यका । ततस्तां दृष्ट्वा अनन्नयाभ्यस्सर गोपेण साभिलाष दृष्टा । दृष्टश्च एषोऽपि तवा ततो विभागात् तस्व अमेणेव त्वस्तित्वरितमपसरन्त्या कुसुमावल्या । चिन्तितमनवा--कथं क्रीडासुन्दरोद्यानस्य रम्यता भगवान् मकरध्वजोऽपि अत्रैव क्रीडासुखमनुभवतीति । अत्रानारे भणिता प्रियङ्कर भिधानया चेट्या । स्वामिनि ! अलं अलमवयस्कनेन (अपसरणेन); एपः खलु राज्ञः पुरुषदत्तस्य पुत्रः तवैव पितृष्वमृगर्भसंभवः सिंहो नाम कुमार इति । प्रथमागमनकृतपरिग्रहां च स्वामिनी एवमवध्वस्कन्ती (असरन्ती) दृष्ट्वा मा अदाक्षिण्यामिति संभावयिष्यति । तावत् तिष्ठतु इह, क्रियतामस्य महा S OMOMOMOMOM ARALE Jain Educati o nal Pinelibrary.org Page #93 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 80 ॥ इस महाणुभावस्स रायकन्नोचिओ उवयारो तओ हरिसवसपुलैयङ्गीए सविन्भमं साहिलासं च अवलोइऊण कुमारं भणियं इमीए । हला ! पियंकरिए ! तुमं चेवस्त्थ कुसला, ता निवेएहि, किं मए एयस्स कायव्वं ति । तीए भणियं सामिणि ! पढमागयाओ अम्हे, ता अलंकरावीय आसणपरिग्गहेणं इमं पएस एसो, कीरौ से सज्जणजणाण सम्बन्धपायववीयभूयं सागयं दिज्जौ से सहत्थेण कालोचियं वसन्तकुसुमाभरणसणाहं तम्बोलं ति । कुसुमावलीए भणियं-हला ! न सक्कुणोमि ऐसज्झसेण इमं एयस्स काउं; ता तुमं चैव एत्थ कालोचियं करेहि त्ति । एत्थन्तरम्मि य पत्तो तमुद्देसं कुमारो । तओ सज्जिऊणासणं भणिओ पियंकरीए - 'साग रहविरहियस्स कुसुमचास्स, इह उवविसौ महाणुभावो' / तओ सो सपरिओसं ईसि विहसिऊण 'आसि य अहं एत्तियं कालं रविरहिओ, न उण संपयं' ति भणिऊणमुवविहो । उवणीयं च पियंकरियाए माहवीकुसुममालासणाहं कलधोयमयतलियाए तम्बोलं, गहियं च तेण । एत्थन्तरम्भि य आगओ कुसुमावली जणणीए आहवणनिमित्तं पेसिओ संभरायणो नाम कन्नन्तेउरमहगो । दिट्ठा नुभावस्य राजकन्योचितोपचारः ततो हर्षवशपुलकिताङ्गया सविभ्रमं साभिलाषं च अवलोक्य कुमारं भणितमनया । सखि ! प्रियङ्करिके ! त्वमेवात्र कुशला, तावत् निवेदय, किं मया एतस्य कर्तव्यमिति । तया भणितम् - स्वामिनि ! प्रथमागता वयं तस्माद् अलंकातामासनपरिग्रहेण इमं प्रदेशं एषः क्रियतां तस्य सज्जनजनानां संबन्धपादपबीजभूतं स्वागतम्, दीयतां तस्य स्वहस्तेन कालोचितं वसन्तकुसुमाभरणसनाथं ताम्बूलमिति । कुसुमावल्या भणितम् - सखि ! न शक्नोमि अतिसाध्यसेनेदमेतस्य कर्तुम्; तस्मात् त्वमेवात्र कालोचितं कुरु इति । अत्रान्तरे च प्रप्तस्तमुद्देशं कुमारः । ततः सज्जित्वाऽऽसनं भणितः प्रियङ्कर्या - स्वागतं रतिविरहितस्य कुसुमचापस्य, इह उपविशतु महानुभावः' / ततः स सपरितोष ईषद् विहस्य 'आसं चाहं एतावन्तं कालं रतिविरहितो, न पुनः साम्प्रतम्, इति णित्बोपविष्टः । उपनीतं च प्रियङ्कर्या माधवीकुसुममालासनाथं कलधौतमयतरिकायां (सुवर्णमयभाजनविशेषे ) ताम्बूलम् गृहीतं 1 Jain Educaticational -66% बीओ भव 116011 ainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ राइच्चकहा 81 ॥ यतेण सारायं अपेच्छन्तमद्धच्छिपेच्छिएहिं कुमारमवलोएन्ती कुसुमावली । चिन्तियं च णेण । समागओ मयणो रईए, जै विही अणुत्रत्तिस्सइ । तओ पच्चासन्नमागन्तूण कुमारमहिणन्दिय भणियं संभरायणेणं । वच्छे ! कुसुमावलि ! देवी मुत्तावली आणवेइ 'ऐचिरं कीलियं, मा सरीरखेदो ते भविस्सर, ता लहुं आगन्तव्वं' ति । तओ सा 'जं अम्मा आणवेइ' त्ति भणिऊण ससंभमं कुमारमवलोएन्ती निग्गया उज्जाणाओ, पत्ता य कुमारं चैव चिन्तयन्ती निययगेहं । तओ देवि पणमिऊणमारूढा दन्तवलहियं । तओ कुमारं चैव अणुसरन्ती विमुकदीहनीसासा समुत्रविद्वा पल्लङ्कसय णिज्जेः विसज्जिओ य तीए संमाणिउं सहीसत्थो । अह सेवि पत्ता सेज्जं अणवरयमुक्कनीसासा । मयणसरसल्लियमणा नियकज्जनियत्तवावारा । नालिएस् चित्तयम्मं न यङ्गरायं करेइ करणिज्जं । नाहिलसस् आहारं अहिणन्दै नेय नियभवणं ॥ च तेन । अत्रान्तरे च आगतः कुसुमावलीजनन्या आह्वाननिमित्तं प्रेषितः संभरायणो नाम कन्यान्तःपुरमहत्कः ( कञ्चुकी) / दृष्टा च तेन सानुरागमपश्यन्तमर्द्धाक्षिप्रेक्षितैः कुम रमवलोकयन्ती कुसुमावली । चिन्तितं च तेन । समागतो मनो रत्या, यदि vidhiranuvarti'yate / ततः प्रत्यासन्नमागत्य कुमारमभिनन्द्य भणितं संभरायणेन । वत्से ! कुसुमावलि देवी मुक्तावली आज्ञापयति 'अतिचिरं क्रीडितं, मा शरीरखेदो ते भविष्यति तस्माद् लघु आगन्तव्यम्' इति । ततः सा यदम्बा आज्ञापयति' इति भणित्वा ससंभ्रमं कुमारमवलोकयन्ती निर्गता उद्यानात् प्राप्ता च कुमारमेव चिन्तयन्ती निजकगेहम् । ततो देवीं प्रणम्यारूढा द्न्त्व्ल्भिकाम्। ततः कुमारमेवानुम्मरन्ती विमुक्तदीर्घनिःश्वासा समुपविष्टा पल्यङ्कशयनीये; विसज्जितश्च तया संमान्य सखीसार्थः । 1 Jain Educationational atha सेवितुं प्रवृत्ता शय्यां अनवरतमुक्तनिःश्वासा । मदनशरशल्यितमनाः निजकार्यनिवृत्त व्यापारा ॥ नाखिति चित्रकर्म न चाङ्गरागं करोति करणीयम् । नाभिलषति आहारम् अभिनन्दति नैव निजभवनम् ॥ बीओ भवो ॥ 81 ॥ inelibrary.org Page #95 -------------------------------------------------------------------------- ________________ मराइच्च बीओ भवो ॥ 82 ॥ 182 ॥ चिरपरिचियं पि पाढेइ नेय मुय-सारियाण संघायं । कीलावेइ मणहरे चडुले न य भवणकलहंसे ॥ विहरै न हम्मियतले मज्जइ न य गेहदीहियाए उ । सारेइ नेय वीणं पत्तच्छेज्ज पि न करेइ ॥ न य कन्दुएण कीलै बहु मन्नै नेय भूसणकलावं । हरिणि ब जूहभट्ठा अणुसरमाणी तयं चेव । / खणरुद्धनयणपसरा अवसा खणधरियदीहनीसासा । खणरुद्धदेहचेट्ठा खणजंपिरवाय (मिलाण) मुहकमला ॥ एत्थन्तरम्मि तीसे धावीए नियमुया समाणत्ता । नामेण मयणलेहा बीयं हिययं व जा तीए ॥ जहा-कीलासुन्दरुजाणगमणकीलाए ददं परिस्सन्ता कुसुमावली, लहुं च तीए अज्ज विसज्जियाओ सहीओ, ता गिहिऊण पविरलजलसितं तालियण्टं बन्धेऊण कैवयकप्पूरवीडगाणि उबसप्पाहि एयं ति । समाएसाणन्तरं च संपाइयजणणिवयणा रसन्तमणिनेउरा पत्ता कुसुमावलीसमीवं सहरिसा मयणलेहा । दिवा य तीए वरसयणीयमज्झगया गुरुचिन्ताभरनीसह अहं वहन्ती कुसुमावलि चिरपरिचितमपि पाठयति नैव शुक-सारिकानां संघातम् । क्रीडयति मनोहरान् चटुलान् न च भवनकलहंसान् ॥ विहरति न haya'tale मज्जति न च गेहदीर्घिकायां तु । सारयति नैव वीणां पत्रच्छेद्यमपि न करोति ॥ न च कन्दुकेन क्रीडति बहु मन्यते नैव भूषणकलापम् । हरिणीव यूथभ्रष्टा अनुस्मरन्ती तं चैव ॥ क्षणरुद्धनयनप्रसरा अवशा क्षणधृतदीर्घनिःश्वासा । क्षणरुद्धदेहचेष्टा क्षणकथयितृम्लानमुखकला ॥ अत्रान्तरे तस्या धाच्या निजसुता समाज्ञप्ता । नाम्ना मदनलेखा द्वितीयं हृदयं वा या तस्याः । / यथा-क्रीडासुन्दरोद्यानगमनक्री या दृढं परिश्रान्ता कुसुमावली, लघु च तयाऽध विसर्जिताः सख्यः; तस्मात् गृहीत्वा प्रविरलजलसिक्तं तालवृन्तं बद्ध्वा कतिपयकर्पूरबीटकानि उपसर्प एतामिति । समादेशानन्तरं च संपादितजननीवचना रसन्मणिनूपुरा प्राप्ता Jain Education international Page #96 -------------------------------------------------------------------------- ________________ बीओ भवो पराइच्चकहा ॥ 83 ॥ | 83 ॥ SURRECRUASSES त्ति । तओ अणालवणमुणियमुनभावाए विश्नत्ता मयणलेहाए । सामिणि ! किमेवमुब्बिग्गा विय लक्खीयसि, किन संपन्ना ते गुरुदेवयाणं पूया ? किन्न सम्माणियाओ सहीओ ? किन कया अत्थिजणपडिवत्ती ? किन्न गहिओ कलाकलाबो ? किन्न परितुट्ठो ते गुरुयणो ? किन विणीओ ते परिवारो? किनाणुरत्तो सहीसत्थो ? किन संजायै ते समीहियं ति ? आणवेउ सामिणी, जै अकहणीयं न होइ । तओ कुसुमावलीए ससंभम सहत्थेग अलए संजमे ऊग भणियं । अस्थि पियसहीए वि नाम अकहणीय । ता सुण कुसुमावचयपरिस्समेण मे जरकला विय संवुत्ता, तजणिओ य परिपीडेइ म परियावाणलो, तन्निमित्ता य वियम्भै अङ्गेसु अरई, न उण किंचि अन्न उब्वेयकारणं लक्खेमि ति। मयणलेहाए भणियं-जै एवं, ता गेण्ह कप्पूरवीडगाणि, परिवीएमि ते कीलाखेयनीसह अङ्गं । कुसुमावलीए भणियं-किं मे एयावत्थं गयाए कप्पूरवीडएहि, अलं च प्रिवीइएन्न्। एहि गच्छामो बालकयलीहरयं । कुसुमावलीसमीपं सहर्षा मदनलेखा । दृष्टा च तया वरशयनीयमध्यगता गुरुचिन्ताभरनिःसहमङ्गं वहन्ती कुसुमावली इति । ततोऽनालपनज्ञातशून्यभाव या विज्ञप्ता मदनलेखया । स्वाभिनि ! किमेव उद्विग्ना इव लक्ष्यसे, किं न संपन्ना ते गुरुजनदेवतानां पूजा ? किं न । संमानिताः सख्यः ? किं न कृता अर्थिजनप्रतिपत्तिः ? किं न गृहीतः कलाकलापः ? किं न परितुष्टस्ते गुरुजनः 1 किं न विनीतस्ते परिवारः ? किं नानुरक्तः सखीसार्थः ? किं न संजायते समाहितम्-इति । आज्ञापयतु स्वामिनी, यद्यकथनीयं न भवति । ततः कुसुमावल्या ससंभ्रमं स्वहस्तेनालकान् संयम्य भणितम् । अस्ति प्रियसख्या अपि नाम अकथनीयम् । तावत् शृणु-कुसुमावचायपरिश्रमेण मे ज्वरकला इव संवृत्ता, तज्जनितश्च परिपीडयति मां परितापानलः, तन्निमित्ता च viz2अम्भते अङ्गेषु अरतिः, न पुनः किञ्चिद् अन्यद् उद्वेगकारणं लक्षयामि इति । मदनलेखया भणितम्-यद्येवं, तस्माद् गृहाण तावत् कर्पूरवीटकानि, परिवीजयामि ते 1 ससंभम se ka. Jain Educatiotilational R ainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ राइच्च- कहा 84 ॥ रस तत्थ सन्जीकरेहि मे अत्थुरणं, जेण तहिं गयाए अवेइ एसो परियावाणलो त्ति । तओ मयणलेहाए भणियं । जं सामिणी आणवेइ । 6 वीओ भवो गयाओ य सभवणुज्जाणतिलयभूयं बालकयली हरयं । सज्जीकयं च से मयणलेहाए सुन्दरमत्थुरणं । निवन्ना य तत्थ कुसुमावली । समप्पियाणि से कप्पूरवीडयाणि । वीसम्भकालावणियपरिओसं च तालियण्टेण वीइउमारद्धा मयणलेहा । कुसुमावली पुण अय- ॥ 84 ॥ | ण्डदिनसुन्नहुंकारा निहुयमुक्कनीसास तं चेव हिययसल्लभूयं पुणो पुणो अणुसरन्ती चित्त्त्ति। तओ मयणलेहाए चिन्तियं-किं पुण इमीए इमस्स अन्नहावियारभावस्स कारणं ति । पुच्छिया य तीए । सामिणि ! पत्ते इमम्मि तरुणजणाविभमुल्लोलसागरे वसन्तसमए कि तुमए अज्ज कीलासुन्दरं गच्छन्तीए गयाए वा तत्थ अच्छरियं दिट्ट ति । तओ मयणावत्थासहावओ चेव वामत्तणेणं मयणस्स अणभिप्पेयं पि भणियं कुसुमावलीए-सहि ! दिट्ठो मए कीलासुन्दरुज्जाणम्मि रहविरहिओ विव कुसुमाउहो, रोहिणी विओइओ विव क्रीडाखेदनिःसहमङ्गम् । कुसुमावल्या भणितम्-कि मे एतद्वस्थां गतायाः कर्पूरवीटकैः, अलं च परिवीजितेन । एहि गच्छामो बालकदलीगृहकम् । तत्र सज्जीकुरु मे आस्तरणम् , येन तस्मिन् गताया अपैति एष परितापानल इति । ततो मदनलेखया भणितम्-यत् स्वामिनी आज्ञापयति । गताश्च स्वभवनोद्यानतिलकभूतं बालकदलीगृहकम् । सज्जीकृतं च तस्य मदनलेखया सुन्दरमास्तरणम् । निपन्ना (सुप्ता) च तत्र कुसुमावली । समर्पितानि च तस्याः कपूरबीटकानि । विश्रम्भकथाऽऽलापजनितपरितोषां च तालवृन्तेन वीजितुमारब्धा मदनलेखा । कुसुमावली पुनरकाण्डदत्तशून्यहुंकारा निभृतमुक्तनिःश्वासं च तमेव हृदयशल्यभूतं पुनः पुनरनुस्मरन्ती तिष्ठति । ततो मानलेखया चिन्तितम्-किं पुनरस्या अस्य अन्यथाविकारभावस्य कारणम्-इति । पृष्टा च तया । स्वामिनि ! प्राप्तेऽस्मिन् तरुणज। नविभ्रमोल्लोलसागरे वसन्तसमये किं त्वया अद्य क्रीडासुन्दरं गच्छन्त्या गतया वा तत्राश्चर्य दृष्टम्-इति । ततो मदनावस्थास्वभावत एव वामत्वेन मदनस्य अनभिप्रेतमपि भणितं कुसुमावल्या-सखि ! दृष्टो मया क्रीडासुन्दरोद्याने रतिविरहित इव कुसुमायुधः, रोहिणी AGAR Jain Education C otional REnelibrary.org Page #98 -------------------------------------------------------------------------- ________________ बीओ भवो ॥ 85 ॥ समराइच्च 6 मयलञ्छणो, परिचत्तमैरो विव कामपालो, सचीविउत्तो विव पुरन्दरो, तवियतवणिज्जसरिसवण्णो नहमऊहमञ्जरियचलणशुलिवि- कहा भाओ, सूनिगूढसिरासंधाणो अणुबद्धपिण्डियाभाओ, मणहरमऊरजङ्घो, अन्तोनिगूढजाणुसंधाणो, मयरवयणागारजाणुमत्थओ, ऐसु न्दरसुसंगयोरुजुयलो, विउलकडियडाभोभो मणहरतणुमज्झभाओ, पीणवित्थिण्णवच्छत्थलो, उन्नयसिहरेपरिवटुलवाहुजुयलो, अन्नु॥85॥ व्वणकोप्परविभाओ, पीणपकोहदेसो, आजाणुलम्बियपसत्यलेहाविभूसियकरयलो, आयम्बतलिणकरहो, सुसमाउत्ताहरपुडो, सममुसंगयधवलदसणो, आरत्ततिभागदीहविसाललोयणो, उत्तुङ्गनासियावंसो, विउलनिडालवट्टो, सुसमाउत्तकण्णपासो, कसिणसुसिणिद्धकुडिलकुन्तलभारो, चन्दणकयङ्गराओ, विमलदुगुल्लनियंसणो, महल्लमुत्ताहलमाविहूसियसिरोहरो, विमलचूडारयणपसाहियउत्तिमङ्गो, किं बहुणा जोपएण-रूवं पिव रूवस्स, लावण्णं पिव लावण्णस्स, सुन्देरं पिव सुन्देरस्स, जोव्वणं पिव जोव्वणस्स, मणोरहो विय वियोगित इव मृगलाञ्छनः परित्यक्तमदिर इव कामपालः, शचीवियुक्त इव पुरन्दरः, तप्ततपनी यसदृशवों नखमयूखमजरितचरणाङ्गुलीविभागः, सुनिगूढशिरासन्धानः अनुबद्धपिण्डिकाभागः, मनोहरमुकुरजङ्घः, अन्तर्निगूढजानुसन्धानः, मकरवदनाकारजानुमस्तकः, अतिसुन्दरसुसङ्गतोरुयुगला, विपुलकटीतटामोगः, मनोहरतनुमध्यभागः, पीनविस्तीर्णवक्षःस्थलः उन्नतशिखर परिवर्तुलबाहयुगलः, अनुल्बणकुपरविभागः, पीनप्रकोष्ठदेशः; आजानुलम्बितप्रशस्तलेखाविभूषितकरतलः आताम्रतलिनकररुहः, सुसमायुक्ताधरपुटः, समसुसंगतधवलदशनः, आरक्तत्रिभागदीर्घविशाललोवनः, उत्तुङ्गनासिकावंशः, विपुलललाटपट्टः, सुसमायुक्तकर्णपाशः, कृष्णसुस्निग्धकुटिलकुन्तलभारः, चन्दन कृताङ्गरागः, विमलदुकूलनिवसनः महामुक्ताफलमालाविभूषितशिरोधरः, विमलचूडारत्नप्रसाधित (भूषित) उत्तमाङ्गः, किं बहुना कथितेन रूपमिव रूपस्य, लावण्यमिव लावण्यस्य, सौन्दर्यमिव सौन्दर्यस्य, यौवनमिव यौवनस्य, मनोरथ इव मनोरथानां महाराजस्य सम08 1 रायामपरि0 ka REASORR E ALC 22ducatio n al Olinelibrary.org Page #99 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 86 ॥ I मणोरहाणं महारायस्त पुत्तो सीहकुमारो ति । तओ मुणियान्नहावियारभाव निबन्धणाए चिन्तियं मयणलेहाए । ठाणे खु सामिणीए अराओ । अवान कमलायरं वज्जिय लच्छी अन्नत्थ अहिरमह । तस्स वि य भगवओ अणङ्गस्स विय रई न एयं वज्जिय अन्ना उचिय त्ति । चिन्तिऊण जंपियमिमीए । सामिणि ! सुन्दरो खु सो कुमारो नियगुणेहिं । जहा उण अज्जसुबुद्धी मए देवीपेसणगयाए राणा सह मन्तयन्तो सुओ, जै तं तहा भविस्सह, तओ रैसणाहो विय पञ्चवाणो सयलसुन्दरो भविस्सह ति । कुसुमावलीए bhaNiyaM'kiM सुओ ?' त्ति । तीए भणियं एवं सुओ । अज्जसुबुद्धिणा भणियं देव ! महारायपुरिसदत्तस्स सीहकुमारस्स कए कुसुमावलिं मग्गमाणस्स गरुओ अणुबन्धो । दढं च तेण एत्थ वुत्तन्ते अहं भणिओ म्हि 'तहा तुमए कायव्वं, जहा एसा कुसुमावली सरिसगुणेणं कुमारसीहेणं संजुज्जइ' त्ति । अन्नं च, देव ! न तं वज्जिय कुसुमावलीए अम्नो उचिओ ति । एत्थन्तरम्मि लज्जा - हरिसनिन्भराए किंपि अभणणीयं अवत्थन्तरं पाविऊण अलियकोवकलङ्कसंपायणेण चन्दसरिसवयणाए भणियं कुसुमावलीए । हला ! असंबद्धपलाविणि! पुत्रः सिंहकुमार इति । ततो ज्ञातान्यथाविकारभावनिबन्धनया चिन्तितं मदनलेखया । स्थाने खलु स्वामिन्या अनुरागः । अथवा न कमलाकरं वर्जित्वा लक्ष्मीः अन्यन्नाभिरमते । तस्यापि च भगवतोऽनङ्गस्येव रतिः नैतां वर्जित्वाऽन्या उचितेति । चिन्तयित्वा कथितमनया । स्वामिनि ! सुन्दरः खलु स कुमारो निजगुणैः । यथा पुनरार्यसुबुद्धिर्भया देवीप्रेषणगतया राज्ञा सह मन्त्रयन् श्रुतः, यदि तथा भविष्यति, ततो रतिसनाथ इव पञ्चमाणः सकलसुन्दरो भविष्यति इति । कुसुमावल्या भणितं किं श्रुतः' इति । तथा भणितमेवं श्रुतः- आर्यसुबुद्धिना भणितम् - देव ! महाराजपुरुषत्तस्य सिंहकुमारस्य कृते कुसुमावलीं मार्गयतो गुरुकोऽनुबन्धः । दृढं च तेन अत्र वृत्तान्तेऽहं भणितोऽस्मि तथा त्वया कर्तव्यं यथा एपा कुसुमावली सदृशगुणेन सिंहकुमारेण संयुज्यते' इति । अन्यच्च देव ! न तं वर्जित्वा कुसुमावल्या अन्य उचित इति । अत्रान्तरे लज्जा - हर्षनिर्भरया किमप्यभणनीयमवस्थान्तरं प्राप्य अलिककोपकलङ्कसंपा वीओ भवो ॥ 86 ॥ Page #100 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥62॥ किमेयमेवं पलवसि ? | मयणलेहाए भणियं - सामिणि ! किं वा एत्थ असंबद्धं ति । किं अणुचिया माणतसर निवासिणो रायहंसी वरहंसस्स । तओ देवेण भणियं भो सुबुद्धि ! पहवै महाराओं मम पाणाणं पि । तओ सुबुद्धिणा भणियं-देव ! जुत्तमेयं ति । एवं च जाव वीसत्यमन्तिएणं चिहन्ति, ताव आगया उज्जाणवाली पल्लविया नाम चेडी । विश्नत्ता य तीए कुसुमावली । सामिणि ! देवी आणवे । गच्छ तुम दन्तवलहियं, जओ आणत्तं देवेण 'अज्ज सविसेस सोहा संपायणाभिरामं सज्जेयब्वं भवणुज्जाणं, एत्थ किल महाराय पुत्रेण सीहकुमारेण आगन्तव्वं' ति । तओ एयमायण्णिय 'जं देवी आणवेइ' त्ति सहरिसं गया दन्तवलहियं । इओ य सज्जियं भवज्जाणं । तओ य सायरं उवणिमन्तिऊण कुसुमावलीदंसणूसुययाए अभिप्पेयागमणो चेत्र आणीओ सीहकुमारो । कओ भोपाया उयारो । पच्छा पविट्टो भवणुज्जाणं । दिट्ठो य तेण गिहसारियारावमुहलो दक्खालयामण्डवो नववरो विव दनेन चन्द्रसदृशवदनया भणितं कुसुमावल्या । सखि ! असंबद्धप्रलापिनि ! किमेतदेवं प्रलपसि ? | मदनलेखया भणितम् - स्वामिनि ! किं त्रासंबद्धमिति । किमनुचिता मानससरोनिवासिनो राजहंसी बरहंसस्य । ततो देवेन भणितम् - भो सुबुद्धे ! प्रभवति महाराजो मम प्राणानामपि । ततः सुबुद्धिना भणितम् - देव ! युक्तमेतद् इति । एवं च यावद् विश्वस्तमन्त्रितेन तिष्ठतः, तावदागता उद्यानपाली पल्लविका नाम चेटी । विज्ञप्ता च तया कुसुमावली । स्वामिनि ! देवी आज्ञापयति । गच्छ त्वं दन्तवलभिकां, यतः आज्ञप्तं देवेन 'अद्य सविशेषशोभासंपादनाभिरामं सज्जितव्यं भवनोद्यानम् अत्र किल महाराजपुत्रेण सिंहकुमारेण आगन्तव्यम्' इति । तत एतमाकर्ण्य 'यद् देवी आज्ञापयति' इति सहर्षं गता दन्तवलभिकाम् । इतश्च सज्जितं भवनोद्यानम् । ततः सादरमुपनिमन्त्र्य कुसुमावलीदर्शनोत्सुकतयाऽभिप्रेतागमन एव आनीतः सिंहकुमारः । कृतः तस्य भोजनसंपादनादिक उपचारः । पश्चात् प्रविष्टो भवनोद्यानम् । दृष्टश्च तेन गृहसारिकारावमुखरो द्राक्षालतामण्डपो नववर इव आरक्तपल्लवनिवसनोपशोभितोऽशोकनिवहः, चटुलकलहंसचालित kamalaca Jain Educatiomational वीओ भवं ॥ 87 ॥ inelibrary.org Page #101 -------------------------------------------------------------------------- ________________ मिराइच्च कहा ॥ 88 ॥ आरतपल्लवनिवसणोवसोहिओ असोयनिवहो, चडुलकलहंसचालियकैमलो य भवणदीहियानलिणिवण सण्डो, महुयरपरहुयारावमुहलो य सहयार निकुरम्बो, कुसुममहुपाणमुझ्यभमिरभमरालिपरियरिओ य माहवीलयामण्डवो, नागवल्लीनिवहसमालिङ्गिओ य पूगफलीपयरो सुगन्धपरिमलावासियदिसामण्डलो य कुङ्कुमगोच्छनियरो, महुरमारुयन्दोलिरो य लोयणसुहओ कयलीहरओ त्ति । ठिओ य माहवीलयामण्डवम्मि । एत्यन्तरंमि य मयणलेहाए भणिया कुसुमावली । सामिणि ! महाणुभावाणं सुयणभावाओ पुव्वनिव्यत्तिओ चैव सम्बन्धो हो । सो चेव उचियसंभासण - फुल्ल - तम्बोलप्पयाणाइणा पयासिज्जइति । ता पेसेहि से सरीरपौत्तिपुच्छणापुव्वयं एयम्मि काले असंभावणिज्भावं सहत्यारोवियपियङ्गमञ्जरीकण्णावयंसं कोमलनागवल्लीदलसणाहं च तम्बोलं अहिणवुप्पन्नाणि य ककोलयफलाई नियकलाको सल्ल पिसुणगं च किंचि तहारूवं अच्छेरयभूयं ति । तओ कुसुमावलीए भणियं-जं पियसहि ! ते पडिहायै, तं सयं चेव भवनदीर्घिकानलिनीवनखण्डः, मधुतरपरभृतारावमुखरश्च सहकारनिकुरम्बः, कुसुममधुपानमुदितभ्रमितृभ्रमरालि परिचरितश्च माधवीलतामण्डपः, नागवलीनिवहसमालिङ्गितश्च पूगफलीप्रकरः, सुगन्धपरिमलावासितदिग्मण्डलश्च कुङ्कुमगुच्छनिकरः, मधुरमारुतान्दोलितं च लोचनसुभगं कदलीगृहकम् - इति । स्थितश्च माधवीलतामण्डपे ॥ अत्रान्तरे च मदनलेखया भणिता कुसुमावली । स्वामिनि ! महानुभावानां सुजनभावात् पूर्वनिर्वर्तित एव संबन्धो भवति । स एव उचित संभाषण - पुष्प-ताम्बूलप्रदानादिना प्रकाश्यते इति । तस्मात् प्रेपय तस्य शरीरप्रवृत्तिपृच्छना पूर्वकमेतस्मिन् कालेऽसंभावनीयभावस्वहस्तारोपितप्रियङ्गुमञ्जरीकर्णावतंसं कोमलनागवहीदलसनार्थं च ताम्बूलमभिनवोत्पन्नानि च ककोलकफलानि निजकलाकौशल्यापि1 कमलोयरभ0 ख । 2 महूर ख. बीओ भवो ॥ 88 ॥ Page #102 -------------------------------------------------------------------------- ________________ वीओ भवो 31 ॥ 89 ॥ IA अणुचिट्ठौ पियसही । तो मयणलेहाए वणियासमुग्गयं चित्तवट्टियं च उवणेऊण भणिया कुसुमावली । सामिणि ! चित्ताणुराई मराइच्च-8 कहा खु सो जणो; ता आलिहौ एत्थ सामिणो समाणवरहंसयविउत्तं तदसणूसुयं च रायहंसियं ति। तओ मुणियमयण लेहाभिप्पायाए ईसि विहसिऊण आलिहिया तीए जहोवइटा रायहंसिया । मयणले हाए वि य अवस्थास्यगं से लिहियं इमं उवरि दुवईखण्डं । जहा अहिणवनेहनिब्भरुक्कण्ठियनिरुपच्छायवयणिया । सरसमुणालवलयंगासम्मि वि सइ मन्दाहिलासिया ॥ ॥ 89 ॥ दाहिणपवणविहुयकमलायरए वि अदिनदिट्ठिया । पियसंगमकए न उत्तम्मै कह वररायहंसिया ॥ तओ घेत्तूण एयं चित्तवाट्टियं पुव्यवणियं च पाहुडं गया माहवीलयामण्डवं मयणलेहा । 'कुसुमावलीपियसहि' ति परियणाओ मुणिऊण सायरमभिणन्दिया कुमारेणं । तओ ससंभमं तस्स चलणजुयलं पणमिऊण भणियं मयणलेहाए-महारायपुत्त ! 'चित्ताणुराई शुनकं किश्चित् तथारूपमाश्चर्यभूतमिति । ततः कुसुमावल्या भणितम्-यत् प्रियसखि ! तप प्रतिभाति, तत् स्वयमेवानुतिष्ठतु प्रियसखी । ततो मदनलेखया वर्णिकासमुद्रकं चित्रवर्तिका चोपनीय भणिता कुसुमावली । स्वामिनि ! चित्रानुरागी खलु स जनः; तत आलिखतु अत्र स्वामिनी समानवरहसवियुक्तां तद्दर्शनोत्सुकां च राजहंसिकामिति । ततो ज्ञातमदनलेखाभिप्रायया ईषद् विहस्य आलिखिता तया यथोपदिष्ठा राजहंसिका । मदनलेखयाऽपि चावस्थासूचकं तस्य लिखितमिदमुपरि द्विपदीखण्डम् । यथा अभिनवस्नेहनिर्भरोत्कण्ठितनिरुपच्छायवदनीया । सरसमृणालवलयग्रासेऽपि सदा मन्दाभिलाषिका । दक्षिणपवनविधूतकमलाकरेऽपि अत्तदृष्टिका । प्रियसङ्गमकृते नोत्ताम्यति कथं वरराजहंसिका ? ॥ ततो गृहीत्वा एतां चित्रवर्तिका पूर्ववर्णितं च प्राभृतं गता माधवीलतामण्डपं मदनलेखा । 'कुपुमावलीप्रियसखी' इति परिजनात् 1 पब्वाय कखः । 2 dalaya ka. Jain Educatio n al Winelibrary.org Page #103 -------------------------------------------------------------------------- ________________ समराइच्च बीओ भवो ॥ 9 ॥ ॥ 9 ॥ ACAREERENCER तमं ति तओ चित्ताणुराइणीए अहं तह पौत्तिनिमित्तं पेसिया रायधृयाए कुसुमावलीए, तहा स हत्यारोवियाणुराएण य एसा अहिणवुप्पन्ना पियगुमचरी नियनागाल्लीसमुप्पन्नदलमहग्यं च तम्बोलं अहिणवुप्पनाणिय कक्कोलयफलाई 'एयाई च किल इटविसिटाणं दिजन्ति, ता तुम चे जोग्गो' त्ति कलि ऊण पेसियाई सामिणीए, एसा वि चित्तगया रायहंसिया पावौ ते सणसुहेल्लि ति, भणिउमुरणीयाई च त ए । तओ कुमारेण सहरिसय गिण्हि ऊण कया कण्णे पियङ्गुमञ्जरी आवील मोत्तूण, समाणियं च तम्बोलं, अब्भहियजामहरिसेण पलोइया रायहंसिया, वाइयं च से अवत्थास्यगं उवरि लिहियं दुवईखण्डं । तओ तम्बोलसमाणणपज्जाउलवेयणयाए मयणवियारओ य परिखलन्त विसयमहुरक्खरं भणियं च णेण-अहो ! से चित्तकोसल्लं । अह किं पुण दंसणाओ चेव मुणिज्जमाणा वि अवत्था इमेण पुणरुत्तोवन्नासमेत्तेण दुवईखण्डेण सूइया । मयणले हार भणिय-महारायउत्त! न एसा सामिणीए सूइया, किंतु ज्ञात्वा सादरमभिनन्दिता कुमारेण । ततः ससंभ्रमं तस्य चरणयुगलं प्रणम्य भणितं मदनलेखया-महाराजपुत्र ! 'चित्रानुरागी त्वम्' इति ततः चित्रानुरागिण्याऽई तव प्रवृत्तिनिमित्तं प्रेषिता राजदुहित्रा कुसुमावल्या, तथा स्वहस्तारोपितानुरागेण च एषाऽभिनवोत्पन्ना प्रिय गुमञ्जरी निजनागवतीसमुत्पन्नालमहा च ताम्बूलमभिनवोत्पन्नानि च कल्लोलकफलानि 'एतानि च किल इष्टविशिष्टेभ्यो दीयन्ते, ततस्त्वमेव सरोग्यः' इति कलयित्वा प्रेषितानि स्वामिन्या, एषाऽपि चित्रगता राजहंसिका प्राप्नोतु ते दर्शनसुखकेलिमिति भणित्वोपनीतानि च तया । ततः कुमारेण सहर्ष गृहीत्वा कृता कर्ण प्रियङ्गमञ्जरी आत्रीडां (ईषद्वी DAM) मुक वा, समानीतं च ताम्बूलम् , अभ्यधिकजातहर्पण प्रलोकिता राजहंसिका, वाचितं च तस्या अवस्थासूचकमुपरि लिखितं द्विपदीखण्डम् । ततः ताम्बूलसमान यनपर्याकुलबदनाया मदनविकारतश्च परिस्खल विषममधुराक्षरं मणितं चानेन-अहो ! तस्याश्चित्रकौशल्यम् । अथ किं पुनदर्शनादेव ज्ञायमानापि अवस्था 1 वयणेन क. Page #104 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 91 ॥ एयमालिहिये पेच्छिऊण मए कयं इमं दुबईखण्डंति । कुमारेण भणियं -- जुज्जइ पढमलिहियं दण सहियाणं अवत्थाणुवाय करणं ति । मग्गिया णेण पत्तछेजकत्तरी । कप्पिओ य नागवल्लीदले रायहंसियावत्थाणुरुवो वररायहंसओ, फुडक्खरा य एसा हियसंवायेणनिमित्तं ग.ह त्ति जहा मरिऊण न संपत्ती पियाए कलिऊण एस वरहंसो । धारेइ कह वि पाणे अणुकूलनिमित्त जोएण ॥ तओ नियसिरोहराओ ओसारिऊण दिन्ना इमीए तिसमुहसारभूया पारिओसियं मुत्तावली, समध्वियं च नागवल्लीदलं । ईसि हिसिऊण भणिया य एसा, वत्तव्वा तुमए कुसुमावली । जहा अस्थि अम्हाणं दर्द चित्ताणुराओ मुणियं तुमए इम, विन्नायं च अम्हेहिं पिते चित्तकोसलं; ता पुणो एवं चैव चित्ताणुराइणो जणस्स नियचित्तकोसल्लाइस एणं आणन्दं करिज्जासि त्ति । तओ ऽजं अनेन पुनरुक्तोपन्यासमात्रेण द्विपदीखण्डेन सूचिता । मदनलेखया भणितम् - महाराजपुत्र ! न एपा स्वामिन्या सूचिता, किं तु एतदालिखितं दृष्ट्वा मया कृतमिदं द्विपदीखण्डमिति । कुमारेण भणितम् - युज्यते प्रथमलिखितं दृष्ट्वा सहृदयानामवस्था नुवादकरणमिति । मार्गिता तेन पत्रच्छेयकर्तरी । कल्पितश्च नागवल्लीदले राजहंसिकाऽवस्थानुरूपो वरराजहंसः स्फुटाक्षरा चैपा हृदयसंवादननिमित्तं गाथेति । यथा मृत्वा ; न संप्राप्तिः प्रियायाः कलयित्वा एप वरहंसः । धारयति कथमपि प्राणान् अनुकूलनिमित्तयोगेन ॥ ततो निजशिरोधराद् अपसार्य दत्ताऽस्यास्त्रिसमुद्रसारभूता पारितोषिकं मुक्तावली, समर्पितं च नागवल्लीदलम् । ईषद् विस् भणिता चैपा, वक्तव्या त्वया कुसुनावली । यथा - अस्ति अस्माकं दृढं चित्रानुरागः ज्ञातं त्वयेदम् विज्ञातं चास्माभिरपि ते चित्रकौश 1 संठावण क. बीओ भवो ॥ 91 ॥ Page #105 -------------------------------------------------------------------------- ________________ मराइच कहा ॥ 12 ॥ महारायउत्तो आणवेई' ति भणिऊण पणामपुच्चयं निग्गया मयणलेहा, पत्ता य कुसुमावलीसमीवं । आइक्खिओ तीए जहावत्तो लपीओ भवो वुत्तन्तो, समप्पियं नागवल्लीदलं, दिवो य कुसुमावलीए बरहंसओ, वाइया य गाहा, परितुट्टा हियएणं ॥ ____ एवं च पैदिणं मयणसरगोयरावडियमणमणाणन्दयारेहिं विजाहरी-चक्कवाय-महुयरपमुहचित्तपयपेपणेहिं पत्रमाणाणुरा P92 ॥ याणं जाब बोलेन्ति थेवदियहा, ताव राइणो पुरिसदत्तस्स पत्थणामहग्य दिन्ना लच्छिकन्तनरवइणा कुमारसीहस्स कुसुमावलि त्ति । निवेइयं च एवं पियंकरियाए कुसुमावलीए । जहा दिन्ना सीहकुमारस्स सुयणु सिष्टे य बहलपुलयाए । अङ्गेसु परिओसो मयणो ब्व वियम्भिओ तिस्सा ॥ एत्थन्तरंमि य अथिनिवहसमीहियभहियदिन्नदविणजायं वजन्तमङ्गलतूररवापूरियदिसामण्डलं नचन्त वेसविलयायणुप्पंकबद्ध-5 ल्यम् । तस्मात् पुनः पुनरेवमेव चित्रानुरागिणो जनस्य निजचित्रकौशल्यातिशयेन आनन्दं करिष्यसीति । ततो 'यद् महाराजपुत्र आज्ञापयति' इति भणित्वा प्रणामपूर्वकं निर्गता मानलेखा, प्राप्ता च कुसुमावलीसमीपम् । आख्यातस्तया यथावृत्तो वृत्तान्तः, समर्पितं नागवल्लीदलम् । दृष्टश्च कुसुमावल्या वरहंसः, वाचिता च गाथा, परितुष्टा हृदयेन । एवं च प्रतिदिनं मदनशरगोचरापतितजनमनआनन्कार विद्याधरी-चक्रवाक-मधुकरप्रमुखचित्रप्रयोगप्रपणैः प्रवर्धमानानुरागयोर्याबदतिक्रामन्ति स्तोकदिवसाः, तावद् राज्ञः पुरुप इत्तस्य प्रार्थनामहा इत्ता लक्ष्मीकान्तनरपतिना कुमारसिंहस्य कुसुमावलीति । निवेदित चैतत् प्रियङ्कर्या कुसुमावल्याः । यथापत्ता सिंहकुमारस्य सुतनो ! शिष्टे च भ्ल्पुल्कायाः। अङ्गेपु परितोषो मदन इव विजृम्भितस्तस्याः ॥ अत्रान्तरे च अर्थिनिवहसमीहिताभ्यधिकदत्तद्रविणजातं वाद्यमानमङ्गलतूर्यरवापूरितदिग्मण्डलं नृत्यद्वेश्यावनिताजनोत्पङ्क (समूहः) Jain Educatic P ational implinelibrary.org Page #106 -------------------------------------------------------------------------- ________________ marAicca kahA // 93 // 24 Jain Education soha सयलजणमणाणन्दयारयं दोहिं च नरिन्देहिं कयं बद्धावणयं ति । काय तेहि त वारिज्जसुहो गणाविओ दियहो । घोसावियं पुणो वि य जहिच्छियादाण मचत्थं ॥ पत्तंमय तंमि दिणे तत्तो कुसुमावली पसत्यंमि । बन्धुजुवईहि सहिया पमक्खणकए मुहुर्त्तमि ॥ आसन्दियाए मणहरधवल दुगुल्लोत्थयाए रम्माए । ठविया पुण्याभिमुद्दो रङ्गावलिच उरन्तंमि ॥ मणिपट्टम्मनिमिया चलणा संकन्तरायसोहिल्ले । तप्फंसमुहासायणरसपल्लविए व्व विमलम्मि ॥ वैच्छी उत्तेण य नहमऊहपडिवन्नसलिलसङ्केण । पक्खा लिउमणवज्जं निम्मवियं तीए नहयम्मं ॥ रतं परिहाणा अहियं विसन्तवयणसयवत्ता । आसन्नरविसमागमपुव्यदिसिवहु व आरता । / शोभं सकलजनमन आनन्दकारकं द्वाभ्यां च नरेन्द्राभ्यां कृतं वर्द्धापनकमिति । कृत्वा च ताभ्यां ततो विवाहशुभो गणितो दिवसः । घोषितं पुनरपि च यथेप्सितानमत्यर्थम् ॥ प्राप्ते च तस्मिन् दिने ततः कुसुमावली प्रशस्ते । बन्धुयुवतिभिः सहिता प्रम्रक्षणकृते मुहूर्ते ॥ आसन्दिकायां मनोहरधवलदुकूलावस्तृतायां रम्यायाम् । स्थापिता पूर्वाभिमुखी रङ्गावलीचा तुरन्ते ॥ मणिपट्टके स्थापितौ चरणौ संक्रान्तरागशोभावति । तत्स्पर्शसुखास्वादनरसपल्लविते इव विमले ॥ वात्सीपुत्रेण च नखमयूखप्रतिपन्नसलिलशङ्केन । प्रक्षाल्यानवद्यं निर्मितं तस्या नखकर्म ॥ रक्तांशुकपरिधाना अधिक विकसद्वदनशतपत्रा । आसन्नरविसमागम पूर्वदिग्वधूरिवारक्ता ॥ 1 वारिज्जयं विवाह: ( पाइ. ना.) 2 रंगावलिविभूषितचत्वारिकायाम् । 3 नापितेन वात्सीपुत्रो नापित: ( पाइ, nA.) tional बीओ भवो ॥ 93 ॥ inelibrary.org Page #107 -------------------------------------------------------------------------- ________________ मराइच्चकहा ॥ 94 ॥ Jain Educatio tional दुव्वङ्कुर - दहि-अक्खयवावडहत्थाहिं रत्तवसणाहिं । जुवईहि अविवाहिं विहिणा य पमक्खिया ताहिं ॥ पुष्क- फलोदय भरिएहि कणयकलसेहि महाविया नवरं । ऊमिणिया सुपसत्थं सव्वङ्गं पुष्णेवत्तेणं ॥ दिन्ना य अक्खया से गुरूहि परिओ सबहलपुल एहिं । सव्वोसहिगन्धड्डे घणकेसे उत्तिमम्मि ॥ तत्तो वि य सवियणा नवर पसाहिज्जिउं समादत्ता । जावयरसेण पढमं मणहरचलणा कया तीसे ॥ नियकन्तिसच्छणय कुङ्कुमराएण जङ्घियाओ से । पीणे थणकलसजुए अभिलिहिया पत्तलेहाओ ॥ कालेयमीसचन्दणरसेण निम्मज्जियं च मुहकमलं । दइओ व साणुराओ कओ य से समयणो अहरो ॥ नवसरयकालवियसियकुवलयदलकन्तिरायसोहिल्लं । कयमुज्जलं पि कज्जलयरञ्जियं लोयणाण जुयं ॥ दूर्वाङ्कुर-दध्य-क्षतव्यापृतहस्ताभिः । युवतिभिरविधवाभिर्विधिना च प्रम्रक्षिता ताभिः । / पुष्प - फलोदयभृतैः कनककलशैः स्नपिता नवरम् । प्रोञ्छिता सुप्रशस्तं सर्वाङ्गः पुण्यवस्त्रेण ॥ दत्ता चाक्षतास्तस्या गुरुभिः परितोषवहलपुरकैः । सर्वौषधिगन्धाढ्ये घनकेशे उत्तमाङ्गे ॥ ततोऽपि च शशिवदना नवरं प्रसाधयितुं समाख्धा । यावकरसेन प्रथमं मनोहरचरणौ कृतौ तस्याः ॥ निजकान्तिसच्छायेन च कुङ्कुमरागेण जङ्घिके तस्याः ! पीने स्तनकलशयुगेऽभिलिखिताः पत्रलेखाः ॥ काले मिश्रचन्दनरसे निर्मार्जितं च मुखकमलम् । दयित इव सानुरागः कृतश्च तस्याः समदनोऽधरः ॥ 1 व्यत्तेण ख. बीओ भवो ॥ 94 ॥ nelibrary.org Page #108 -------------------------------------------------------------------------- ________________ लाबीओ भवो समराइच्च कहा ॥ 95 ॥ ॥ 95 // SANGRECIRCURR महमासलच्छिया इव उम्मिल्ला से मुहाम्म वरतिलओ । उवरिरइयालयावलिअलिउलवलएहि प्रिय्रिओ। अह कलसहायडियसभवणवाविरयरायहंसाई । चलणेसु पिणद्धाई मणहरमणिने उराई से ॥ नहससिमऊहसंवलियरयणसंजणियविउणस हाहिं । पडिवन्नाओ मणिविढियाहि तह अगुलीओ ति ॥ बद्धं च दैयहिययं व तीए वियडे नियम्बविम्बम्मि । सुरऊ सववरतूरं निम्मलमणिमेहलादामं ॥ बाहुलयामुलेसुं रैयाओ जणमणेकणोओ उ । बाहुसरियाउ तीसे मयरद्धयवागुराओ व्व ॥ बद्धो य थणहरोवरि म्न्न्ह्र्व्र्पुम्राय्द्ल्घ्द्दिओ। पवरो पबंगबन्धो नियम्बसंसत्तो तह य । / मुत्ताहारो थणबद्धसंगसंजायकामओ व्य । कण्ठमवलम्बिऊणं नीवि से फुसिउमाद्ध्त्तो॥ नवशरत्कालविकसित कुवलयदलकान्तिरागशोभावत् । कृतमुज्ज्वलमपि कज्जलरञ्जितं लोचनयोर्युगम् । / मधुमासलक्ष्मीरिवोन्मिलितस्तस्या मुखे वरतिलकः । उपरिरचितालकावल्यलिलवलयैः परिचरितः ॥ अथ कलशब्दाकर्षितस्वभवनवापीरतराजहंसे । चरणयोः पिनद्धे मनोहरमणिन पुरे तस्याः । / नखशशिमयूखसंवलितरत्नसंजनितद्विगुणशोभाभिः । प्रतिपन्ना मणिवेष्टिकाभिस्तथाऽङ्गुल्य इति । / बद्धं च दयितहृदयमिव तया विकटे नितम्बबिम्बे । सुरतोसत्ववरतूर्य निर्मलमणिमेखलादाम । / बाहुलतामूलयो रचिता जनमनश्चोरास्तु । बाहुसरिकाः (बाहुमालाः) तस्या मकरध्वजवागुरा इव । / बद्धश्च स्तनभरोपरि मनोहरभरपद्मरागदलघटितः । प्रवरः प्लवङ्गबन्धो नितम्बसंसक्तः तथा च ॥ मुक्ताहारः स्तनबद्धसङ्गसंजातकामराग इव । कण्ठमवलम्ब्य नीवीं तस्या स्प्रष्टुमारब्धः ॥ 1 इक्कणाओ चोराः (दे. ना.) AASHISHASHASHASSASSASSASRHA ORS Page #109 -------------------------------------------------------------------------- ________________ दाबीओ भवो पराइच्चकहा RECORR ॥ 96 ॥ 96 // कण्ठम्मि विमलमणहरमोत्तियदुसुरुल्लयं पिणद्धं से । कुङ्कुमकयराएमु य सवणेसुं रयणचक्कलयाओ ॥ उज्जोइयं च धणियं तिस्सा वयणं मियङ्कलेहाए । धवलकुडिलाए पवरं पोसलच्छीए व सुहाए । घणकसिण कुडिलमणहरसिरोरुहुग्धायकलियसोहिल्ले । विमलं चूडारयणं निमियं से उत्तिमङ्गम्मि ॥ पढमं दीसिही इमा मोत्तूण ममं ति रयणछायाए । पडिवनमच्छराए व ओत्ययं तीए सव्वङ्गं । एवं च जाव कुसुमावली पसाहिज्जइ, ताव पसाहणनिउणवारविलयाहिं पसाहियम्मि सीह कुमारे निवेइयं राइणो पुरिसदत्तस्स गहियसंकुच्छाएहिं मुणिय जोइससत्थसारेहिं जोइसिएहिं 'आसन्नं पसत्थं hatthaggahaNamuhurta'ti / तओ य सीहकुमारो नरवैसमाणत्तपरियणपवत्तिओ वजन्तमङ्गलतूररवादूरियसयलदिसामण्डलो पवणपणचन्तधयबडुग्घायसुन्दररहवरारूढरायलीयपरियरिओ मणहरनहो कण्ठे विमलमनोहरमौक्तिकदुसुसुरुल्लकं पिनद्धं तस्याः । कुङ्कुमकृतरागयोः श्रवणयोः रत्नचक्रलते । / उद्योतितं च घनं तस्या वदनं मृगाङ्कलेखया । धवलकुटिलया प्रवरं प्रदोषलक्ष्म्या इव शुभया । / घनकृष्णकुटिलमनोहरशिरोरुहसमूहकलितशोभावति । विमलं चूडारत्नं स्थापितं तस्या उत्तमाङ्गे ॥ प्रथमं द्रक्ष्यते इयं मुक्त्वा मामिति रत्नच्छायया । प्रतिपन्नमत्सरया इब अवस्तृतं तया सर्वाङ्गम् । / एवं च यावत् कुसुमावली प्रसाध्यते, तावत् प्रसाधननिपुणवारवनिताभिः प्रसाधिते सिंहकुमारे निवेदितं राज्ञः पुरुषदत्तस्य गृहीतशकुच्छायैः ज्ञातज्योतिःशास्त्रसारैः, ज्योतिषिकैः आसन्न प्रशस्त हस्तग्रहण मुहूर्तम्' इति । ततश्च सिंहकुमारो नरपतिसमाज्ञप्तपरिजनप्रवर्तितो वाद्यमानमगलतूयरवापूरितसकल दिग्मण्डला पवनप्रनृत्यमानध्वजपटसमूहसुन्दररथवरारूढराजलोकपरिचरितो मनोहरनाट्योप AOMOM RROcte Page #110 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 97 ॥ ॥ 97 // vayArakusalAvarohasundarIvendraNa'ntaruddharAyamaggo धवलपसाहियकरिबरारूढो मियङ्कसेणामरसेगकुमारपरियरिओ महुसरयसंगओव्व । कुसुमाउहो साहिलासमवलोइज्जमाणो पासायमालातलगयाहिं पुरसुन्दरीहिं पत्तो सलीलं विवाहमण्डवं ति । धरिओ य तस्स दारे विसेमुज्जलनेवच्छेणं गहियग्घसकारेणं अम्मयाजणेणं मम्गिओ 'आयारिमयं' ति । तओ हरिसवसुप्फुल्ललोयणो जाइयम्भहियं दाऊण ओइण्णो करिवराओ । भग्गा य से रयणकञ्चीसणाहेणं सोवण्णमुसलेणं भिउडि ति। तओ मण्डवतलम्मि जणनिवहं निरुम्भिय नीओ समागममुन्दरीहिं व्रो। चिट्ठइ य जत्थ सियवर गुल्लपच्छाइयाणणा बहुया । सरयम्भचन्दमण्डलसंछाइयकोमुइनिसि च ॥ काराविओ सलील अविरुब्भन्ताइ कौयाइं च । ता जाइओ मुहच्छविफेडावणियं च सहियाहिं । / चारकुशलावरोधसुन्दरीवृन्देन अत्यन्तरुद्धराजमार्गों धवलप्रसाधितकरिवरारूढो मृगाङ्कसेनाऽमरसेनकुमारपरिचरितो मधु-शरत्संगत इव कुसुमायुधः साभिलाषमवलोक्यमानः प्रासादमालातलगताभिः पुरसुन्दरीभिः प्राप्तो सलीलं विवाहमण्डपमिति । धृतश्च तस्य द्वारे विशेषोज्ज्वलनेपथ्येन गृहीतार्घसत्कारेणाम्बाजनेन मार्गितः 'आचारिमकम्' इति । ततो हर्षवशोत्फुल्ललोचनो याचिताभ्यधिकं दत्त्वा अवतीर्णः करिवरात् । भग्ना च तस्य रत्नकाञ्चीसनाथेन सौवर्णमुशलेन भृकुटिरिति । ततो मण्डपतले जननिवहं निरुध्य नीतः समागमसुन्दरीभिर्वरः । तिष्ठति च यत्र सिनवरदुकूलप्रच्छादितानना वधुका । शरदभ्रसंच्छादितचन्द्रमण्डलकोमुदीनिशेव । / कारितः सलीलमवरुध्यमानानि कौतुकानि च । ततो याचितो मुखच्छविस्फेटनिकां च सखीभिः । / 1 वन्द्रणचन्त क. ख. / 2 सरीरं ख. SECREECEBCASSEEEEKASALA सम09 JaRucation linelibrary.org Page #111 -------------------------------------------------------------------------- ________________ बीओ भयो समराइच्च कहा ॥ 98 / ॥ 98 ॥ तओ ईसि बिहसिऊण 'ममं चेव एवं सकज्ज' ति भणिय दिनमायारिमयं । फेडिया मुहच्छवी । दिवा य तेण असोयपल्ल- वकयावयंसा ईसिवियसन्तवयणकमला सज्झसहरिसनिब्भरा मणोहरस्सवि मणहारिणं किंपि तहाविहं दिव्वं विलासविन्भममणुहबन्ति कुसुमावलि ति। पाणिग्गहणं च तओ पारद्धं गीयमङ्गलुग्घायं । बन्धवहिययाणन्दं अनोनबद्धरायाणं ॥ हत्था पढम चिय कालवित्थरं विसहिउं अचाएन्ता । तीए वरस्स य घडिया निम्म्ल्न्य्न्द्किर्न्नेहिण्.॥ घेत्तूण तेण पढमं मौए हिययम्मि साणुरायम्मि । गहिया तओ करम्मि य पवियम्भियसेयसलिलम्मि । घेत्तण य तेण करे मणहरकच्छन्तराउ आणीया । पररमहचाउरन्तं तियसवहू सुरविमाणं व ॥ कणयम उज्जलवरपउमरायपज्जत्तदण्डियारइयं । रइयद्गुल्लवियाणयपरिलम्बियमोतिओऊलं ॥ तत ईषद् विहस्य 'ममैवैतत्स्वकार्यम्' इति भणित्वा इत्तमाचारिमकम् । स्फेटिता मुखच्छविः । दृष्टा च तेनाशोकपल्लवकृतावतंसा ईषद्विकसदनकमला साध्वसहर्षनिर्भरा मनोहरस्यापि मनोहारिणं किमपि तथाविघं दिव्यं विलास विभ्रममनुभवन्ती कुसुमावलीति । पाणिग्रहण च ततः प्रारब्धं गीतमङ्गलसमूहम् । बान्धवहृदयानन्दमन्योन्यबद्धरागयोः । / / हस्तौ प्रथममेव कालविस्तरं विसोढुमशक्नुवन्तौ । तस्या वरस्य च घटितौ निर्मलनखचन्द्रकिरणैः । / गृहीत्वा तेन प्रथमं मृदुनि हृदये सानुरागे । गृहीता ततः करे च प्रविम्भितस्वेदसलिले । / गृहीत्वा तेन करे मनोहरकमान्तरादानीता । प्रवरमहच्चातुरन्तं त्रिशवधूः सूरविमानमिव ॥ कनकमयोज्ज्वलवरपद्मरागपर्याप्तदण्डिकारचितम् । रचितदुकुलवितानकपरिलम्बितमौक्तिकावचूढम् । / RASIRRC Jain Education Linelibrary.org Page #112 -------------------------------------------------------------------------- ________________ बाबाआ भव समराइच कहा ॥99 ॥ ॥ 99 ॥ ASSASARSHASREKASHIKASSASRAE ओऊललम्गमरगयमऊहहरियायमाणसियचमरं । सियचमरदण्डचामीयरप्पहापिञ्जरहाय ॥ अदायगयविरायन्तरम्मवरपक्खसुन्दरीवयणं । वरपक्खसुन्दरीवयणजणियबहुपक्खपरिओसं ॥ परिओसपयडरोमञ्चबन्दिसंघायकलियपेरन्तं । परन्तविरहयामलविचित्तमणितारयानिवहं । तारयनिवहपसाहियतोरणमुहनिमियसुद्धससिलेहं । ससिलेहाविज्जोइयवित्थरसियमण्डवनहं तु ॥ अवलम्गो य सहरिसं मणिभूसणकिरणभासुरसरीरो । उदयगिरि पिव सो चाउरन्तयं दियसनाहो ब्व ॥ कुसुमावलीए रायन्तविमलसियवरदगुल्लवसणाए । पवियसियवयणकमलाए दिवसलच्छीए व स्मेओ। बहुयाए तत्थ धूमेण वरमुहं पेच्छ सु ति व भणन्ता । बाहत्थेवा ओणयमुहीए पाएसु से पडिया ॥ अवचूडलग्नमरकतमयूखहरितायमानसितचामरम् । सितचामरदण्डचामीकरप्रभापिञ्जरादर्शम् । / आदर्शागतविराजद्रम्यवरपक्षसुन्दरीवदनम् । वरपक्षसुन्दरीबदनजनितवधूपक्षपरितोषम् ॥ परितोषप्रकटरोमाञ्चबन्दिसंघातकलितपर्यन्तम् । पर्यन्तविरचितामलविचित्रमणितारकानिवहम् । / तारकानिवह प्रसाधिततोरणमुखस्थापितशुद्धशशिलेखम् । शशिलेखाविद्योतितविस्तारसितमण्डपनमस्तु । / अवलग्नश्च सहर्ष मणिभूषणकिरणभासुरशरीरः । उदयगिरिमेव स चातुरन्तं विसनाथ इव ॥ कुसुमावल्या राजमानविमलसितवरदुकूलवसनया । प्रविकसितबदनकमलया दिवसलक्ष्म्येव समेतः । / बवास्तत्र धूमेन बरमुखं प्रेक्षस्वेतीव भणन्तः । वाष्पबिन्दवोऽवनतमुख्याः पादयोस्तस्याः पतिताः ॥ 1 दर्पणः 'अदायो दप्पणो' (पाइ. ना.) RRC RARE Page #113 -------------------------------------------------------------------------- ________________ समराइच्च दाबीओ भवं u455 एत्यन्तरम्मि य पारद्धो जणाणमुवयारो । दिजन्ति महमहेन्तगन्धाई विलेषणाई, रुण्टन्तमहुयरसणाहाई कुसुमदामाई ऐसुरहिगन्धगन्धिणो पडवासा, कप्पूरवीडयपहाणाई तम्बोलाई, दुगुल्ल-देवङ्गपट्ट-चीण-द्धचीणाई पवरवत्थाई, केऊर-हार-कुण्डलतुडियप्पमुहा आहरणविसेसा, तुरक-वल्हीय-कम्बोय-वजराइआसकलियाई घोडयन्द्राई, भद्द-मन्दवंसप्पमुहा य गयविसेसा ॥ एत्थन्तरम्मि जगणे घय-महु-लायाहि अह हुणिजन्ते । पारद्धं च बहु-वरं भमिउं तो मण्डलाई तु ॥ पढमम्मि वहुपिउणा दिन्नं 'हिटेण मण्डलवरम्मि । भाराण सयसहस्सं अघडियरूवं सुवण्णस्स ॥ बीयम्मि हार-कुण्डल-कडिसुत्तयतुडियसारमाहरणं । तैयम्मि थाल-कचोलमाइयं रुप्पभण्डं तु ॥ दिन्नं च चउत्थम्मि वहुए परिओसपयड पुल एणं । पिउणा मुठ्ठ महग्धं चेलं नाणापयारं ति ॥ अत्रान्तरे च प्रारब्धो जनानामुपचारः । दीयन्ते च प्रसरद्गन्धानि विलेपनानि,रवन्मधुकरसनाथानि कुसुमदामानि, अतिसुरभिगन्धगन्धिनः पटवासाः, कपूरवीटकप्रधानानि ताम्बूलानि, दुकूल-देवाङ्गपट्ट-चीना-द्धचीनानि प्रवरवस्त्राणि केयूर-हार-कुण्डल-त्रुटितप्रमुस्खा आभरणविशेषाः, तुरुष्क-वाल्हीक-काम्बोज-वज्जराद्यश्वकलितानि घोटकवृन्दानि, भद्र-मन्दवंशप्रमुखाश्च गजविशेषाः । / अत्रान्तरे ज्वलने घृत-मधु-लाजाभिरथ हवनीये । प्रारब्धं च वधू-वरं भ्रमितुं ततो मण्डलानि तु । / प्रथमे वधूपित्रा दत्तं हष्टेन मण्डलवरे । भाराणां शतसहस्रमघटितरूपं सुवर्णस्य ॥ द्वितीये हार-कुण्डल-कटिसूत्रक-त्रुटितसारमाभरणम् । तृतीये स्थाल-कच्चोलादिकं रौप्यभाण्डं तु । / दत्तं च चतुर्थे वध्वाः परितोपप्रकटपुलकेन । पित्रा सुष्ठ महा चेलं नानाप्रकारमिति । / 1 तुझेण kha. 2 suddha0 kha. WAREKASICALAAAAA Una Jain Educatie Idational anslainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ मराइच्चकहा ॥ 101 ॥ पुरिसदतेण वियरना सविवाणुरुवो अच्चन्तपसायमहग्घो कओ जणाणमुवयारो, दिन्नं च विमलमणि - रयण-मुत्साहलसणाहं हुया अणग्याहरणं ॥ एवं वित्ते विवाहमहूस वे कालकमेण पवडूमाणाणुरायं सयलजणसला हणिज्जं विसय मुहमणुहवन्ताणं ऐकन्ता अणेगे व रिसलक्खा । अन्नयाय आसपरिवाहणनिमित्तं गएण कुमारसीहेण दिट्ठो नागदेवुज्जाणे बहुफासुए पए से अणेयसमणपरिवारिओ खमा-मद्दव - जवमुत्ति-तव-संजम-सच्च-सोया-किञ्चण-चम्भचेरगुणनिही पढमजोन्वणत्थो ख्वाइगुणजुत्तो संपुण्णदुबालसङ्गी ससिस्साणं मुत्तस्स अत्थं कमाण धम्मघोसो नाम आयरिओ त्ति । तओ तं दट्ठूण तं पर अईव बहुमाणो जाओ । चिन्तियं च णेण । धन्नो खु एसो, जो संसारविरत्तभावो सयलसङ्गचाई परमपरोवयारनिरओ एवं वट्टै ति । ता गतूण एयस्स समीवं पुच्छामि एयं किं पुण इमस्स मणो रुदत्तेनापि च राज्ञा स्वविभवानुरूपोऽत्यन्तप्रसादमहार्घः कृतो जनानामुपचारः, दत्तं च विमलमणि - रत्न- मुक्ताफलसनार्थं वध्यै अनध्यमाभरणम् ॥ एवं वृत्ते विवाहमहोत्सवे कालक्रमेण प्रवर्धमानानुरागं सकलजनश्लाघनीयं विषयसुखमनुभवतोऽतिक्रान्ता अनेके वर्पक्षाः । अन्यदा चाश्वपरिवाहननिमित्तं गतेन कुमारसिंहन दृष्टो नागदेवोद्याने बहुप्रासु के प्रदेशेऽनेकश्रमणपरिवारितः क्षमा मार्दवा -'ऽजैव-मुक्ति-तपःसंयम - सत्य - शौचा - SS किञ्चन्य - ब्रह्मचर्यगुणनिधिः प्रथमयौवनस्थो रूपादिगुणयुक्तः संपूर्णद्वादशाङ्गी स्वशिष्येभ्यः सूत्राणामर्थं कथयन् धर्मघोषो नामाचार्य इति । ततस्तं दृष्ट्वा तं प्रति अतीव बहुमानो जातः । चिन्तितं तेन धन्यः खल्वेपः, यः संसारविरक्तभावः सकलसङ्गत्यागी परमपरोपकारनिरत एवं वर्तते इति । तस्माद् गत्वा एतस्य समीपं पृच्छामि एतत् किं पुनरस्य मनोभव ललितसमय1 0 पस्सयमहामहवो ka. acantamahaggho sva. 26 Jain Education national 66 बीओ भवो ॥ 101 ॥ nelibrary.org Page #115 -------------------------------------------------------------------------- ________________ समराइच्च- कहा ॥ 102 ॥ %25AR75 वललियसमयवत्तिणो निव्वेयकारणं जहट्ठियं च दुक्खसंकुलं च संसारं ति । तओ दुराओ चेव औयरिऊण जच्चवोल्लाह किसोराओबीओ भवो गो तस्स समीयं । पणमिओ य ध्म्म्घोसो। अहिणन्दिओ य भगवया धम्मलाहेण । तओ वन्दिऊण सेससाहुणो भत्तिनि भरमुत्रविट्ठो सहायसुन्दरे गुरुणो पायमूले । निव्वडियसंवेगसारं पुच्छिओ य णेण भयवं धम्मघोसो । भयवं ! किं te sylgunnsNpyaakul-||12|| harassa vi Iiso nivveo, जेण इमं अयाले चेव समणत्तणं पडिवनोसि? तो भयवया भणियं-भो महासावय ! नत्थि इदाणिमगालो ॥ सामण्णस्स । किं न पहवै अयाले निज्जियसुरासुरो सयलमणोरहसेलबजासणी पियजणविओएकपरमहेऊ विबुहजणसंवेगवडणो मच्चु त्ति । अन्नं च-महासावय ! सोहणभावाओ चरमकाले वि जै सेविज्जइ धम्मो, सो चिय पढम किमजुत्तो? / राइणा भणियं-भयवं! नो अजुत्तो, किंतु नानिमित्तो निव्वेओ ति निव्वेयकारणं पुच्छामि । भयवया भणियं-संसारो चेव निव्वे यकारणं, तहवि पुणो विसेसओ ओहिनाणिनियचरियकहणं ति । राइणा भणिय-भयवं! केरिसं ओहिनाणिनीयचरियकरणं ति ? / भयवया भणियं । सुणवतिनो निर्वेदकारणं यथास्थितं च दुःखसंकुलं च संसारमिति । ततो दूरादेव अवतीर्य जात्याश्वकिशोराद् गतः तस्य समीपम् । प्रण। तश्च धर्मघोषः । अभिनन्दितश्च भगवता धर्मलाभन । ततो वन्दित्वा शेषसाधून् भक्तिनिर्भरमुपविष्टः स्वभाव सुन्दरे गुरोः पादमूले । निर्वर्तितसंवेगसारं पृष्टश्च तेन भगवान् धर्मघोषः । भगवन् ! किं ते सकलगुणसंपत्कुलगृहस्यापि ईदृशो निर्वेदः, येनेदमकाले एव श्रमणत्वं प्रतिपन्नोऽसि ? / ततो भगवता भणितम्-भो महाश्रावक ! नास्ति इदानीमकालः श्रामण्यस्व । किं न प्रभवति अकाले निर्जितसुरासुरः सकलमनोरथशेलवनाशनिः प्रियजनबियोगकपरमहेतु विबुधजनसंवेगवर्धनो मृत्युरिति । अन्यच्च-महाश्रावक ! शोभनभावात चरमकालेऽपि यदि सेव्यते धर्मः, स एव प्रथमं किमयुक्तः । राज्ञा भणितं-भगवन् ! नायुक्तः, किंतु नाऽनिमित्तो निर्वेद इति निर्वदकारणं पृच्छामि । भगवता भणितम्-संसार एव निर्वेदकारणम् , तथाऽपि पुनर्विशेपत अवधिज्ञानिनिजचरित्रकथनमिति । राज्ञा RECRUITMENT OM- Page #116 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 103 ॥ अस्थि इहेव विजए रायौरं नाम नगरं । तनिवासी अहं भवसरूवओ चैव तव्त्रिरत्तमको चिट्ठामि जाव, आगओ अणयसमणसामी दिनो हिनाणोवलद्ध पुण्णपावो अमरगुत्तो नाम आयरिओ त्ति ! जाओ य लोए लोयवाओ ऽअहो अयं महातवस्सी खासदा समुपनओहिनाणनयणो जहद्वियधम्मदेसणालद्धिसंपन्नो' ति । तओ तन्नयरसामी अरिमद्दणो नाम राया, अनो य नयरजणवओ निग्गओ तस्स दंसणवेडियाए, संपत्तो से पायमूलं । वन्दिओ भयवं नरवणा नयर जणवरण य । अहिणन्दिओ य धम्मलाहेण भयवया नरवई नयरजगवओ य । उपविट्ठो य गुरुवयणबहुमाणमहाघो अहाफासुए धरणि राया नयरजणवओ य । पुच्छिओय भयवं अहाविहारं राइणा । अणुसासिओ य तेणं । राइणा भणियं भयवं ! संपन्नं ते भूयभविस्सवत्तमाणत्थगाहगं ओहिनाणं । ता करेहि मे अनुग्गहं । आइक्ख निययचरियं कया कहे वा भयवया संपत्तं सासयसिवसोक्पायवे कबीयं सम्मत्तं, देसविभणितम् - भगवन्! कीदृशमवधिज्ञा निनिजचरित्रकथनम् ? / भगवता भणितम् । शृणु अस्ति इहैव विजये राजपुरं नाम नगरम् । तन्निवास्यहं भवस्वरूपत एव तविरक्तमनाः तिष्ठामि यावत् आगतोऽनेकश्रमणस्वामी स्तोकविसोत्पन्नःवधिज्ञानोपलब्धपुण्यपापः अमरगुप्तो नाम आचार्य इति । जातच लोके लोकवादः 'अहो अयं महातपस्त्री क्षीणात्रद्वारः समुत्पन्नाविज्ञाननयनो यथास्थितधर्मदेशनालब्धिसंपन्नः' इति । ततस्तन्नगरस्वामी अरिमर्दनो नाम राजा, अन्यश्च नगर जनपदो निर्गतः तस्य दर्शनवृत्तितया, संप्राप्तस्तस्य पादमूलम् । वन्दितो भगवान् नरपतिना नगरजनपदेन च । अभिनन्दितञ्च । धर्मलाभेन भग ता नरपतिः, नगरजनपश्च । उपविष्टश्च गुरुवचनबहुमानमहार्थो यथाप्रासुके धरणीपृष्ठे राजा नगरजनपद । पृष्टश्च भगवान् यथा बिहारं राज्ञा । अनुशिष्टस्तेन । राज्ञा भणितम्-भगवन् ! संपन्नं ते भूतभविष्यवर्तमानार्थग्राहकमवधिज्ञानम् । ततः कुरु मे अनुग्रहम् । 1 वढियाए क बीओ भवो ॥ 103 ॥ Page #117 -------------------------------------------------------------------------- ________________ इपीओ भवो समराहच्च- कहा । ॥ 104 ॥ ॥ 104 // रई वा, इह अन्नभवेमु वा सामण्णं त्ति । भयघया भणियं । सुण अत्वि इहेव विजए चम्पावासं नाम नयरं । तत्थाईयसमयम्मि सुधणू नाम गाहावई होत्या, तस्स धरिणी धणसिरी नाम, ताण य सोमाभिहाणा अहं सुया आसि । संपत्तजोधणा य दिना तन्नयरनिवासिणो नन्दसत्थवाहपुत्तस्स रुद्ददेवस्स । ओय ण विवाहो। जहाणुरूवं विसयमुहमणुहवामो त्ति । जाव तत्थ अहाव.प्पविहारेण विहरमाणा विविहतवखविय देहा मुयरयणपसाहिया रूवि व्व सासणदेवया समागया बालचन्दा नाम गणिणि त्ति । दिट्ठा य सा मए ससुरकुलाओ मोइकुलमहिगच्छन्तीए विहारनिग्गमपरसे । तं च मे दट्टण समुप्पनो पमोओ, वियसियं लोयणेहि, पणटुं पावेणं, ऊससियमङ्गहि, वियम्भियं धम्मचित्तेणं । तओ मए नाइदरओ चेव विणयरैयकरयलञ्जलीए सबमाणमभिवन्दिया भयबई । तीए वि य दिनो सयलसुहसस्स बीयभूओ धम्मलाभो त्ति । जायाओ य मे तं आचक्ष्व निजकचरितम् , कदा कथं वा भगवता संप्राप्तं शाश्वतशिवसौख्यपादपैकधीजं सम्यक्त्वम् , देश विरतिर्वा, इहान्यभवेषु वा श्रामण्यम्-इति ? / भगवता भणितम् । शृणु अस्ति इहैव विजये चम्पावास नाम नगरम् । तत्रातीतसमये सुधन्वा नाम गाथापतिरासीत् , तस्य गृहिणी धनश्री म, तयोश्च सोमाभिधानाऽहं सुताऽऽसम् । संप्राप्तयौवना च दत्ता तन्नगरनिवासिने नन्दसार्थवाहपुत्राय रुद्रदेवाय । कृतश्च तेन विवाहः । यथास्. नुरूपं विषयसुखमनुभवाव इति । यावत् तत्र यथाकल्पविहारेण विहरन्ती विविधतपक्षपितदेहा श्रुतरत्नप्रसाधिता रूपिणीव शासनदेवता समागता वालचन्द्रा नाम गणिनीति । दृष्टा च सा मया श्वसुरकुलाद् मातृकुलमभिगच्छन्त्या बिहारनिर्गमप्रदेशे । तां च मम दृष्ट्वा समुत्पन्नः प्रमो., विकसितं लोचनाभ्याम् ; प्रनष्टं पापेन, उच्छ्वसितमङ्गैः, विजृम्भितं चित्तेन । ततो मया नातिदूरत 1 नाइ कुल ग Page #118 -------------------------------------------------------------------------- ________________ कस मराइच्च जीबीओ भवो 105 ॥ ॥ 105 ॥ पइ अईव भ्त्तिपीईओ। पुच्छिओ य मए भयवईए पडिस्सओ, साहिओ साहणीहि । तओ अह जहोचिएण विहिणा पज्जुवासिउं पवत्ता । साहिओ मे भयवईए कम्मवणदावाणलो दुक्खसेलवज्जासणी सिवमुहफलकप्पपायवो वीयरागदेसिओ धम्मो । तओ कम्मक्खओवसभावओ पत्तं सम्मत्तं, भाविओ जिणदेसिओ धम्मो, विरत्तं च मे भवचारयाओ cittN। to ya so ruddadevo कम्मदोसेण पओसं काउमार्दो। भणियं च तेण । परिचय एयं विसयसुहविग्घकारिणं धम्म । तओ मए भणिय । अलं विसयसुहेहि । ऐचश्चला जीवलोयठिई, दारुणो य विवाओ विसयपमायस्स । तेण भणिय-वियारिया तुम, मा दिद्वं परिचइय अदिटे रई करेहि । मए भणियंकिमेत्थ दिटुं नाम ? पसुगणसाहारणा इमे विसया, पच्चक्खोवलब्भमाणमुहफलो य कहं अदिट्ठो धम्मो त्ति ? / तओ सो एवमहिलप्पमाणो अहिययरं पओसमावन्नो । परिच्चत्तो य तेण मए सह स्ण्भोगो। वरिया य नागदेवाभिहाणस्स सत्थवाहस्स धूया नागसिरि एव विनयरचित्तकरतलालल्या सबहुमानमभिवन्दिता भगवती । तयाऽपि च दत्तः सकलसुखसस्यबीजभूतो धर्मलाभ इति । जाताश्च मे तां प्रति अतीवभक्तिप्रीतयः । पृष्टश्च मया भगवत्याः प्रतिश्रयः । कभितः साध्वीभिः । ततोऽहं यथोचितेन विधिना पर्युपासितुं । प्रवृत्ता । कभितश्च मह्यं भगवत्या कर्मवनदावानलो दुःखशैलवनाशनिः शिवसुखफलकल्पपादपो वीतरातदेशितो धर्मः । ततः कर्मक्षयोपशमभावतः प्राप्तं सम्यक्त्वम्, भावितो जिनदेशितो धर्मः; विरक्तं च मे भवचारकात् चित्तम् । ततश्च स रुद्रदेवः कर्मदोषेण प्रद्वेष कर्तुमारब्धः । भणितं च तेन-परित्यज एतं विषयसुखविघ्नकारिणं धर्मम् । ततो मया भणितम्-अलं विषयसुखैः, अतिचचला जीवलोकस्थितिः, दारुणश्च विपाको विषयप्रमादस्य । तेन भणितम्-विप्रतारिता त्वम् , मा दृष्टं परित्यज्य अदृष्टे रतिमकार्षीः । मया भणितम्-किमत्र दृष्टं नाम ? पशुगणसाधारणा इमे विषयाः; प्रत्यक्षोपलभ्यमानसुखफलश्च कथमदृष्टो धर्मः-इति ? / ततः स एवं मभिलप्यमानोऽधिकतरं प्रद्वेषमापन्नः । परित्यक्तश्च तेन मया सह संभोगः । वृता च नागदेवाभिधानस्य सार्थवाहस्य दुहिता नागश्री ma OMAAAA C REA 27 Jain Education Bonal REnelibrary.org Page #119 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 106 ॥ नाम कन्नगा, न संपाइया तायव हुमाणेणं नागदेवसत्थवाहेण । रुददेवेण चिन्तियं । न एयाए जीवमाणीए अहं दारियं लहामि, ता वाम एयं । तओ मायाचरिएणं कहिंचि घडगयमासीविसं काऊण संठविओ एगदे से घडओ । ऐकन्ते पओससमए संपत्ते य कामिणिजणसमागमकाले भणिया हं तेण । उवणेहि मे इमाओ नवघडाओ कुसुममालं ति । तओ अहं तस्स मायाचरियमणवबुज्झमाणा गया घडसम । अवणीयं तस्स दुवारटेकणं धरणिमाउलिङ्गं । तओ हत्थं छोढूण गहिओ भुयङ्गो । डका अहं तेण । तओ तं ससंभमं उज्झऊण सज्झ सभयवेविरङ्गी समल्लीणा तस्स समीचं । 'डक्का भुयङ्गमेणं' ति सिद्धं रुद्ददेवस्स । नियडीपहाणओ य आउलीहूओ रुदेव । पारो तेण निरत्यओ चेव कोलाहलो । एत्थन्तरम्मि य सीइयं मे अङ्गेर्हि, वियलियं सन्धीहिं, उन्नत्तियं पिवं हियएणं, भमियं पिव पासयन्तरेण, परिवत्तियं पिव पुहवीए, अवसा अहं निवडिया घरणिवट्टे । अओ परमणाचिक्खणीयमत्रत्थन्तरं पाविण कन्यका, न संपादिता तातबहुमानेन नागदेवसार्थवाहेन । रुद्रदेवेन चिन्तितम् न एतस्यां जीवन्त्यामहं दारिकां लभे । ततो व्यापादयामि ताम् । ततो मायाचरितेन कथंचिद् घटगतमाशीविषं कृत्वा संस्थापित एकदेशे घटकः । अतिक्रान्ते च प्रदोषसमये संप्राप्ते च कामिनीजनसमागमकाले भणिताऽहं तेन । उपनय मामरमाद् नवघटात् कुसुममालामिति । ततोऽहं तस्य मायाचरितमनवबुध्यमाना गता घटसमीपम् । अपनीतं तस्य द्वारच्छादनं धरणीमातुलिङ्गम् । ततो हस्तं क्षित्वा गृहीतो भुजङ्गः । दष्टाऽहं तेन । ततस्तं ससंभ्रममुज्ञित्वा साध्वसभयवेपमानाङ्गी समालीना तस्य समीपम् । 'दा भुजङ्गमेन' इति शिष्टं रुद्रदेवस्य । निकृतप्रधानकश्च आकुलीभूतो रुद्रदेवः । प्रारब्धस्तेन निरर्थक एव कोलाहलः । अत्रान्तरे च सन्नं मेऽङ्गैः विचलितं सन्धिभिः, उद्वर्तितमिव हृदयेन भ्रान्तमिव प्रासा दान्तरेण परिवर्तितमिव पृथिव्या, अवशाऽहं निपतिता धरणीपृष्ठे । अतः परमनाख्येयमवस्थान्तरं प्राप्य पूर्वसम्यक्त्वानुभावतस्त्यक्त्वा 1 घट्ट क 2 चिय क 3 रेहिं क बीओ भवो । ॥ 106 ॥ Page #120 -------------------------------------------------------------------------- ________________ बीओ भवो कहा PAG ॥ 10 ॥ 107 // RECACARRORCARRORE पुश्वसम्मत्ताणुभावओ चइऊण देहं सोहम्मे कप्पे लीलावयंसए वरविमाणे पलिओवमट्टिई देवत्ताए उववनो म्हि। तत्थ य पवरच्छरापरिगओ दिव्वे भोए उवभुनामि जाव, रुद्ददेवो वितं नागदत्तसत्यवाहधयं परिणीय तीए सद्धिं जहाणुरूवे भोए उवभुचिऊण काल. मासे कालं काऊण रयणप्पभाए पुढवीए खट्टक्खडाभिहाणे नरए पलिओवमाऊ चेव नारगो उबवन्नोति । तओ अहं अहाउयं अणुपालि. ऊण चुओ समाणो इहेव विजए मुंसुमारे रण्णे सुंसुमारगिरिम्मि हत्थित्ताए उवचनो, संपत्तो य कलभगावत्थं । एत्थन्तरम्मि य इयरो विनरयाओ उपट्टिऊण तम्मि चेव गिरिवरे सुगपक्खित्ताए उत्रवन्नो त्ति । ऐक्वन्तो य सिसुभावं, दिट्ठोय अहं तेण तम्मि चेव गिरिवरे सहावरमणीएम नलवणेसु करेणुसंघायपरिगओ सलीलं परिभमन्तो ति । तओ मं दट्टण पुचभवन्भासाओ उक्कडकम्मोदयाओ य समुप्पन्नो ममोपरि वेरपरिणामो । चिन्तियं च तेणं-कहं पुण एस कुञ्जरो इमाओ भोगसुहाओ वश्चियचो त्ति । उवाए गवेसिउमारद्धो । अन्नया लीलारई नाम विजाहरो, सो मियङ्कसेणस्स बिज्जाहरस्स भइणिं चन्दलेहाभिहाणिं अवहरिऊण तब्भएणेवागओ तमुद्देसं । | देहं सौधर्मे कल्पे लीलावतंसके वरविमाने पल्योपमस्थितिदेवत्वेन उपपन्नोऽस्मि । तत्र च प्रवराप्सरःपरिगतो व्यिआन् भोगानुपभुजे यावद्, रुद्रदेवोऽप तां नागदत्तसार्थवाहदुहितरं परिणीय तया सार्द्ध यथानुरूपान् भोगानुपभुज्य कालमासे कालं कृत्वा रत्नप्रभायां पृथिव्यां खट्टक्खडाभिधाने नरके पल्योपमायुरेव नारक उपपन्न इति । ततोऽहं यथायुष्कमनुपाल्य च्युतः सन् इहैव विजये सुसुमारे अरण्ये सुसुमारगिरौ हस्तित्वेनोपपन्नः संप्राप्तश्व कलमकावस्थाम् । अत्रान्तरे च इतरोऽपि नरकादुघृत्य तस्मिन्नेव गिरिवरे शुकपक्षित्वेनोपपन्न इति । अतिक्रान्तश्व शिशुभावं, दृष्टश्चाहं तेन तस्मिन्नेव गिरिवरे स्वभावरमणीयेषु न(ड)लवनेषु करेणुसंघातपरिगतः सलीलं परिभ्रमन्निति । ततो मां दृष्ट्वा पूर्वभवाभ्यासाद् उत्कटकोदयाच्च समुत्पन्नो ममोपरि वैरपरिणामः । चिन्तितं च तेन-कथं पुनरेष 1 संपत्तो sa.. A SALALA For Private & Personal use only Page #121 -------------------------------------------------------------------------- ________________ ka बीओ भवो ॥ 108 ॥ मिराइच्च भणिओ य तेण सो सुगो-अहं एत्य गिरिनिगुब्जे चिट्ठामि आगमिस्सइ य एत्थ एगो विजाहरो, तओ न तुमए तस्स अहं साहियव्वो कहा गओ य सो ममं साहियव्यो, तओ ते किंचि पडिरूवमुवयारं करिस्सामि, एवं कए सुठु मे उवकयं ति जंपिऊणमोइण्णो वियडतडा भोगसंठिय गिरिनिगुर्ज्। इयरो वितम्मि चेवुद्देसे नारङ्गपायवसाहागए नीडे चिटै, जाव आगन्तूण गओ मियङ्कसेणो । एत्थन्तरम्मि ॥ 108 ॥ य करेणुपरिगओ अहं आगओ तमुद्देसं । तओ मं दणं चिन्तियं सुगेण-अस्थि इयाणि अवसरो मे समीहियस्स । तओ नियडिबहुलेण सजायाए सहाभिमन्तिऊण मम सवणगोयरे भणियं-सुन्दरि ! सुयं मए भयवओ वसिढमहरिसिस्स समीवे, जहा इहं सुसुमारपन्चए सबकामियं नाम पडणमत्थिआ जो जं अभिलसिऊ पडै, सो तक्खणेण चेव तं पावै त्ति । तो मए पुच्छियं-भय ! कहिं पुण तमुद्देस ? तेण साहियं-जहा इमस्स सालतरुवरस्स वामपासेणं ति । ता अलं इमिणा तिरियभावेण, एहि, विजाहरपणिहाणं काऊणं तहिं कुञ्जरोऽस्माद् भोगसुखाद् वञ्चयितव्य इति । उपायान् गवेषयितुमारब्धः । अन्यदा लीलारति म विद्याधरः, स मृगाङ्कसेनस्य विद्याधरस्य भ- | गिनी चन्द्रलेखाभिधानामपत्य तद्भयेनैवागतस्तमुद्देशम् । भणितश्च तेन स शुकः-अहमत्र गिरिनिकुञ्ज तिष्ठामिः आगमिष्यति चात्र दएको विद्याधरः, ततो न त्वया तस्याहं कथयितव्यः, गतश्च स मम कथयितव्यः ततस्ते किच्चि प्रतिरूपमुपकारं करिष्यामि, एवं कृते सुष्ठु मम उपकृतमिति कथयित्वा अवतीणों विकटतटाभोगसंस्थितं गिरिनिकुञ्जम् । इतरोऽपि तस्मिन् एव उद्देशे नारङ्गपादपशाखागते nIr3e तिष्ठति, यावदागत्य गतो मृगाङ्कसेनः । अत्रान्तरे च करेणुपरिगतोऽहं आगतस्तमुद्देशम् । ततो मां दृष्ट्वा चिन्तितं शुकेनास्ति इदानीमवसरो मे समीहितस्य । ततो निकृतिबहुलेन स्वजायया सहाभिमन्त्र्य मम श्रवणगोचरे भणितम्-सुन्दरि ! श्रुतं मया भगवतो वशिष्टमहर्षेः समीपे, यथा इह सुपुमारपर्वते सर्वकामितं नाम पतनमस्ति; यो यदभिलष्य पतति, स तत्क्षणेनैव तत्प्राप्नोति इति । ततो मया पृष्टम्-भगवन् ! क्व पुनः स उद्देशः तेन कथितम्-यथाऽस्य सालतरुवरस्य वामपार्श्वणेति । ततोऽलं अनेन तिर्यग AAAAAA स RECA-% Page #122 -------------------------------------------------------------------------- ________________ समराइच्च वीओ भवो ॥ 109 ॥ ॥ 109 // निवडामो । पडिस्सुयं च मे इमं जायाए । गयाइं तमुद्देसं, कभी पणिही, नियडियाई गिरिनिगजे, साहिय लीलारइणो । समुप्पइओ य सह चन्दलेहाए गयणयलमलंकरेन्तो लीलारी। दिट्ठो य अम्हेहिं । सत्रुप्पन्ना मे चिन्ता-अहो सब्यकामियपडणाणुभावो, जमेयं सुगमिहुणयं कयविजाहरपणिहाणमिह नियडि ऊण तक्खणा चेव विज्जाहरमिहुणयं जायं । ता अलं अम्हाण पि इमिणा तिरियभावेण । तओ देवपणिहिं काऊण निवडामो एत्थ अम्हे वित्ति । एवं च संपहारिऊण पणिहिं काऊण निवडिया तत्य अम्हे । एत्थन्तरम्मि य उप्पइयं सुयमिहुणयं, न लक्खियमम्हेहिं । तओ संचुणियङ्गोवङ्गो अहं फिलेसमणुहविऊण अकामनिजराए कम्म खविऊण उववनो कुसुमसेहराभिहाणे वंतरभोम्मनयरे देमूणपलिओवमाऊ वंतरी त्ति । तत्थ य उदारे भोए मुनामि जात्र, इयरो वि सुयत्ताए मरिऊण रयणप्पभाए चेव पुढवीए लोहियामुहाभिहाणे नरए समुप्पन्नो देसूणपलिओवमहिई नारगो ति। तओ अहं अहाउयमणुपाभावेन, एहि, विद्याधरप्रणिधानं कृत्वा तत्र निपतावः प्रतिश्रुतं च मे इदं जायया । गौ तमुद्देशम् , कृतः प्रणिधिः, निपतितो गिरिनिकुञ्ज, कथितं लीलारतेः । समुत्पतितश्च सह चन्द्रलेखया गगनतलमलंकुर्वन् लीलार्निः। दृष्टश्चावाभ्याम् । समुत्पन्ना मे चिन्ता-अहो ! सर्वकामितपतनानुभाषः, संदेकं शुकमिथुन कुविद्य धरप्रणिधानमिह निपत्य तत्क्षणा देव विद्याधरमिथुन जातम् । ततोऽलम् आवयोरपि अनेन तिर्यग्भावेन । ततो देवप्रणिधिं कृत्वा निपताबः अत्र आवामपीति । एवं च संप्रधार्थ प्रणिधिं कृत्वा निपतितो तत्रावाम् । अत्रान्तरे च उत्पतितं शुकमिथुनम् , न लक्षितमावाभ्याम् । ततः संचूर्णिताङ्गोपाङ्गोऽहं क्लेशमनुभूय अकामनिर्जरया कर्भ क्षपयित्वा उपपन्नः कुसुमशेखर भिधाने व्यन्तरभोमनगरे देशोनपल्यापम yuya'ntara इनि । तत्र चोदारान् झोगान भुजे यावत् , इतरोऽपि शुकतया मृत्वा रत्नप्रभायामेव पृथिव्यां लोहितमुखाभिधाने नरके समुत्पन्नो देशोनपल्योपमस्थिनिरिक इति । ततोऽहं यथायुष्कम 1 जमयं क । 2 संचूरिय ka । 3 vataranurotti ka / VORCHECRECRUAE sama010 Rucatio n al M inelibrary.org Page #123 -------------------------------------------------------------------------- ________________ समराइच्च-16 लिऊण चुओ समाणो एत्थ चेव विदेहे अन्नम्मि विजए चकवालौरे नयरे अप्पडिहयचकस्स सस्थवाहस्स सुमङ्गलाए भारियाए |बीओ भः कहा कुच्छिसि पुत्तत्ताए उववन्नो त्ति । जाओ य उचियसमएण, पैटावियं च मे नाम चक्कदेवो, पत्तो य बालभावं । एत्यन्तरम्मि य सो सुयनारगो नरगाओ उचट्टि ऊण तत्थ चेव नयरे सोमसम्मस्स निवपुरोहियस्स नन्दिवद्धणाभिहाणाए भारियाए कुच्छिसि पुत्तत्ताए ॥ 110 ॥ उववन्नो त्ति, जाओ य कालक्कमेणं, पैट्टावियं च से नाम जन्नदेवो, पत्तो य कुमारभावं । एत्यन्तरम्मि य जाया मम तेण सह पीई सब्भावओ, तस्स उण कैयवेणं । तओ पुब्बभवम्भत्थकम्मदोसेणं उज्जुयस्स वि अणुज्जुओ मम संपयामच्छरी वश्चणाछलेण छिद्दाई ग्वेसिउमार्द्धो। अलहमाणेण य परिचिन्तियमणेण-न एसो एवं छलिउं पारियै, ता एत्य उवाओ। चन्दणसत्थवाहगेह मुसिऊण एयस्स गेहे रित्थं मुयामि, पच्छा य केणै उवाएणं निवेइ ऊण राइणो संपयाओ भंसैस्सं ति । अणुचिट्ठियं च णेण जहाचिनुपाल्य च्युतः सन् अत्रैव विदेहे अन्यस्मिन् विजये चक्रवालपुरे नगरे अप्रतिहतचक्रस्य सार्थवाहस्य सुमङ्गलायाः भार्यायाः कुक्षौ पुत्रतयोपपन्न इति । जातश्च उचितसमयेन, प्रतिष्ठापितं च मे नाम चक्रदेवः, प्राप्तश्च बालभावम् । अत्रान्तरे च स शुकनारको नरकादु वृत्त्य तत्रैव नगरे सोमशर्मणो नृपपुरोहितस्य नन्दिवर्धनाभिधानायाः भार्यायाः कुक्षौ पुत्रत्वेनोपपन्न इति, जातश्च कालक्रमेण । प्रतिष्ठापितं च तस्य नाम र ज्ञदेवः । प्राप्तश्च कुमारभावम् । अत्रान्तरे च जाता मम तेन सह प्रीतिः सद्भावतः, तस्य पुनः कैतवेन । ततः पूर्वभवाभ्यस्तकर्मदोषेण ऋजुकस्यापि अनृजुको मम संपन्मत्सरी वञ्चनाच्छलेन छिद्राणि गवेषयितुमारब्धः । अलभमानेन च परिचिन्तितमनेन-न एष एवं छलितुं पार्यते, तत एषोऽत्र उपायः । चन्दनसार्थवाहगृहं मुपित्वा एतस्य गृहे रिक्थं मुञ्चाभि, पश्चात्केनचिदुपायेन निवेद्य राज्ञः संपदः भ्रंशयिष्ये इति । अनुष्ठितं च तेन यथाचिन्तितम् । उपनीय च मे गेहे रिक्थं भणितमनेन-बयस्य ! एतत् 1व्यं तेण ONESHARMACEUREMAMASKAR ANILLinelibrary.org Page #124 -------------------------------------------------------------------------- ________________ पीओ भर समराइच्च कहा 10 ॥ 111 ॥ SWERRORISESASARA न्तियं । उवणेऊण य मे गेहे रित्थं भणियमणेण-वयंस ! एयं पय तेण संगोवावेसु त्ति । मए वि य अकालाणयणजायसङ्कग अणि- च्छमाणेणावि एयस्स दक्खिण्णबहुलयाए संगोवियं ति । पत्तो य नयरे जणखो, जहा मुझे चन्दणसत्यवाह गेहं ति । तओ आसड्डियं मे हियएणं-नृणमेयं एवं भविस्सइ त्ति । गओ जन्नदेवसमीवं, पुच्छिओ य सो मए-कहमेयं ववस्थिय ति । तेण भणियं-मा अन्नहा समत्थेहि । तायभएणमए एयं भवओ समप्पियं, न पुण अन्नह त्ति । तओ अवगया मे सङ्का । एत्थन्तरम्मि य जाणावियं चन्द. णसत्थवाहेण राइणो, जहा 'देव ! गेहं मे muTuM'ti । 'kimavahariya'ti पुच्छियं राइगा। निवेइयं चन्दणेणं, लिहावियं च राइणा, भणियं चणेण-अरे ! आघोसेह डिण्डि मेणं, जहा-मुढे चन्दणसत्थवाहगेहं, अबहरियमेयं रित्थनायं । ता जस्स गेहे केणै ववहारजोएण तं रित्थं रित्थदेसो वा समागओ, सो निवेएउ राइणो चण्डसासणस । अणिवेइओवलम्भे य राया सबधणावहारेण सरीरदण्डेण य नो खमिस्सह त्ति । तओ पयट्टमाघोसणं । ऐकन्ते य तेम्मि गएसु पञ्चमु दिणेसु जाणावियं जन्नदेवेण राइणो । जहा-देव ! न जुतं प्रयत्नेन संगोपयेति । मयाऽपि च अकालानयनजातशङ्केन अनिच्छताऽपि एतस्य दाक्षिल्यबहुलतया संगोपितमिति । प्रवृत्तश्च नगरे जनरवः, यथा मुष्टं चन्दनसार्थवाहगेहमिति । तत आशङ्कितं मे हृदयेन-नूनमेतदेवं भविष्यतीति । गतो यज्ञदेवसमीपम् , पृष्टश्च स मया-कथमेतद् व्यवस्थितमिति । तेन मणितम्-मा अन्यथा समर्थय, तातभयेन मया एतद् भवतः समर्पितम् , न पुनरन्यथेति । ततोऽपगता मे शङ्का । अत्रान्तरे च ज्ञापितं चन्दनसार्थवाहेन राज्ञः, यथा 'देव ! गेहं मे मुष्टम्' इति । 'किमपहृतम्' इति पृष्टं राज्ञा । निवेदितम् चन्दनेन, लेखितं च राज्ञा । भणितं च तेन-अरे ! आघोषय डिण्डिमेन, यथा-मुष्टं चन्दनसार्थवाहगेहम् , अपहृतमेतद् रिक्थजातम् । ततो यस्य गेहे केनचिद् व्यवहारयोगेन तद् रिस्थं रिक्थदेशो वा समागतः, स निवेदयतु राज्ञश्चण्डशासनस्य । अनिवेदि 1 घोसणे ka. Jain Educati o nal Prinelibrary.org Page #125 -------------------------------------------------------------------------- ________________ samarAicca kahA // 112 // Jain Education मिपासणं, किंतु परलोयैहलोयविरुद्ध सेविणा अहियायरणेण अत्तणो वि य अमित्तेण अलं मे मित्तेणं । न उवेक्खियव्वं जाणन्तेणं रायजणाहियं । अओ ईइस पि देवस्स निवेईयै । राइणा भणियं भगाउ अज्जो । जन्नदेवेण भणियं देव ! सुण । सुयं मए चक्कदेवासन्नपरियणाओ, जहा इसे चन्दणसत्यवाह गेहं चक्कदेवेण मुहं, संगोवियं रित्थं निययगेहे । एवं सोऊण देवो पमाणं ति । राणा भणियं -अज्ज ! असंभावणिज्जमेयं, कुलप्पसुओ क्खु सो, ता कहे इमं अच्चन्तविरुद्धं करिस्सा । जन्नदेवेण भणियं देव ! नत्थ अन्नाणलो भव सागमसंभावणिज्जं । को य दोसो कुलस, किं न हन्ति सुरभिकुसुमेसु किमिओ । ता निरूवावेहि ताव केण पयारेण तस्स गेहं ति । तओ 'जुत्तमेयं' ति चिन्तिऊण समाणत्तं चण्डसासणेण करणं । भणिया य कारणियानयर महन्तगेहिं सह वे तूण चन्दणसत्यवाह मण्डारियं पलोएह चक्कदेवस्स गेहे तं पणई रित्थं ति । तओ' किमेर्3अणा असंभावणिज्जेणं, तोपलम्भे च राजा सर्वधनापहारेण शरीरदण्डेन च नो क्षमिध्यते इति । ततः प्रवृत्तमाघोषणम् । अतिक्रान्ते च तस्मिन् गतेषु पञ्चसु दिनेषु ज्ञापितं यज्ञदेवेन राज्ञः । यथा-देव ! न युक्तमेव मित्रक्षेषप्रकाशनम्, किन्तु परलोकेह लोकविरुद्धसेविना अहिताचरणेन आत्मनोऽपि चामित्रेण अलं मे मित्रेण । नोपेक्षितव्यं जानता राजजनाऽहितम् । अत ईशमपि देवस्य निवेद्यते । राज्ञा भणितम् णतु आर्यः यज्ञदेवेन भणितम् - देव! शृणु । श्रुतं मया चक्रदेव सन्नपरिजनात् यथेदं चन्दनसार्थवाहगे चक्रदेवेन मुष्टम् संगोषत रिक्थं निजकगेहे । एवं श्रुत्वा देवः प्रमाणमिति । राज्ञा भणि तू आये ! असंभावनीयमेतद्, कुलप्रसूतः खलु सः, ततः कथमित्यन्तविरुद्धं करिष्यति । यज्ञदेवेन भणितम् - देव ! नास्ति अज्ञानलोभवशगानामसंभावनीयम् । कव दोषः कुलस्य किं न भवन्ति सुरभिकुसुमेषु कृमयः ? / ततो निरूपय तावत्केनचित्प्रकारेण तस्य गेहमिति । ततो 'युक्तमेतत्' इति चिन्तयित्वा समाप्तं चण्डशासनेन करणम् । भणिताश्च कारणिका:- नगरमहद्भिः सह गृहीत्वा चन्दनसार्थवाहभाण्डागारिणं प्रलोकयत चक्रदेवस्य गृहे तत्प्रनष्टं रिक्थमिति । ततः merational बीओ भवो ॥ 112 ॥ ainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ बीओभवो समराइच्च कहा ॥ 113 ॥ ॥ 113 // CREACCUSAUR अहया आएसगारिणो अम्हे' ति मन्तिऊण, मेलविय नयरमहन्तगे घेत्तूण चन्दणसत्यवाहभण्डारि जाममेत्ते वासरे समागया मे गेहं पहाणनयरजणाहिटिया कारणिय त्ति । पुच्छिओ य तेहिं अई-सत्यवाहपुत्त ! न ते किंचि केणै एवंजाइयं रित्थं संववहारवडियाए उवणीय ति । तभी मए असंजायसङ्केण भगियं-'नहि नहि' त्ति । तेहिं भणियं-न तर कुप्पियन्वं रायसासणमिणं, जं ते गेहमवलोइयव्वं ति । मए भणियं-न एत्य अबसरो कोबस्स, पयापरिरक्खणनिमित्तं समारम्भो devss। tao पविठ्ठा मे गेहं सह नयरवुझेहि रायपुरिसा । अवलोइयं च तेहिं नाणापयारं दविणजाय, दिटुं च पयत्तहावियं चन्दणनामङ्कियं हिरण्णवासणं, नीणियं बाहि, दंसियं चन्दणभण्डारियस्स । अबलोइऊण सदुक्खमिव भणियं च तेग-अणुहरै ताव एयं, न उण निस्संसयं वियाणामि त्ति । कारणिएहिं भणिय-वाएहि ताव अवहरियनिवेयणापत्तगं, किंतत्य इमं ईइस अभिलिहियं नवति । वाइयं पत्तगं, दिट्ठमभिलिहियं sajjhasI'kimetenAsaMbhAvanIyena, अथवा आदेशकारिणो बबम्' इति मन्त्रयित्वा मेलयित्वा नगरमहतो गृहीत्वा चन्दनसार्थवाहभाण्डागारिकं याममात्र वासरे समागता मम गेहं प्रधाननगरजनाधिष्ठिताः कारणिका इति । पृष्टश्च तैरहम्-सार्थवाहपुत्र ! न ते किञ्चित् केनचिद् एवंजातिकं रिक्यं संव्यवहारपतितया उपनीतमिति । ततो मयाऽजातशङ्केन भणितम्-'नहि नहि' इति । तैर्मणितम्-न त्वया कुपितव्यम् । राजशासनमिदम् , यत्ते गेहमवलोकथितव्यमिति । मया भणितम्-नात्र अवसरः कोपस्थ, प्रजापरिरक्षणनिमित्तं समारम्भो देवस्य । ततः प्रविष्टा मे गेहं सह नगरवृद्धैः राजपुरुषाः । अवलोकितं च तैर्नानाप्रकारं द्रविणजातम् , दृष्टं च प्रयत्नस्थापितं चन्दननामाङ्कितं हिरण्याजनम् , नीतं यहिः, दर्शितं चद्नभाण्डागारिणः । अवलोकितं सदुःखमिव भणितं तेन-अनुहरनि तावदेतत् न पुन निःसंशयं विजानाभीति । कारणिकर्मणितम्-वाचय तावदपहृतनिवेदनापत्रकम् , किं तत्र इदमीदृशमभिलिखितं न वेति । वाचित पत्रकम् , दृष्टमभि 1 निमित्तं चेव क । 2 लिहियं ka । 29 Jain Education a l Ninelibrary.org Page #127 -------------------------------------------------------------------------- ________________ samarAiccakahA // 114 // Jain Education 1 भूया नायर कारणिया । भणियं च तेहि सत्थवाहपुत्त ! कुओ तुह इमं । तभ मए वि चिन्तियं - कहं सम्भावठावियं मित्तनासं प्यासेमि। मेआ नाम तेणावि कर्हि चि एसो एवं चैव समासाइओ भवे । ता 'कहं नियपाणवहुमाणाओ मित्तपाणे paricayAmi'tti चिन्तिऊण भणियं मए- 'नियगं चैव एयं' ति । तेहिं भणियं कहं चन्दणनामङ्कियं ? | मए भणियं-न याणामो, कहिंचि वासणपरावतो भवि सइ । तेहिं भणियं-सिंखियं किं वा हिरण्णजायमेत्थं ति ? | मए भणियं न मुट्ठ सुमरामि, सई चेव जोएह । कारणिएहिं भणियं-वाह पत्तगं, किंदविणजुत्तं किंसंखियं वा तं चन्दणसत्थवाहवासणं ति । वाइयं पत्तगं जाव दीणारदविणजुत्तं दसस हस्तसंखियं च । तओ छोडावियमणेहिं मिलिओ पत्तगत्थो । विम्हिया नागरकारणिया । परिचिन्तियं च तेहिं । कहं अप्पडितयचकसत्थवाह पुने चकदेवे एवं भविस्स त्ति ? | पुणो वि पुच्छिओ-सत्थवाहपुत्ते ! नरिन्दसासणमिणं; ता कहेहि फुडत्थं, 'कुओ तह इमं 'ति । तओ लिखितम् । साध्वसीभूता नागरकारणिकाः । भणितं च तैः - सार्थवाहपुत्र ! कुतः तवेदम् । ततो मयाऽपि चिन्तितम् - कथं सद्भावस्थापितं मित्रन्यासं प्रकाशयामि मा नाम तेनापि कथंचिद् एष एवमेव समासादितो भवेत् । ततः कथं निजप्राण बहुमानतो मित्राणान् परित्यजामि इति चिन्तयित्वा भणितं मया - 'निजकमेवैतद्' इति । तैर्भणितम् कथं चन्दननामाङ्कितम् ? / मया भणितम् - न जानीमः, कथंचिद् भाजनपरावर्ती भविष्यति । तैर्भणितम् - किंसंख्यं किं वा हिरण्यजातमत्र इति ? ! मया भणितम्-न सुष्ठु स्मरामि स्वयमेव पश्यत । कारणिकैर्मणितम्-वाचय पत्रकम् ; किंद्रविणयुक्तं किंसंख्यं वा तत् चन्दनसार्थवाहभाजनम् इति ? | वाचितं पत्रं यावद् दीनारद्रविणयुक्तं दशसहस्रसंख्यं च । ततो मोचितं तैः मिलितः पत्रकार्थः । विस्मिता नागरकारणिकाः । परिचिन्तितं च तैः । कथमप्रतिहतचक्रसार्थवाहपुत्रे चक्रदेवे एवं भविष्यति इति ? | पुनरपि पृष्:: - सार्थवाहपुत्र ! नरेन्द्रशासनमिदम्, ततः कथय रपष्टार्थम् 'कुतः तवैतद्' 1 मएण विष तेणावि कहचि क 2 सयं kha. ational बीओ भवो ॥ 114 ॥ ainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 115 ॥ FREPARACE मए तं चेवाणुचिन्तिऊण तं चेव सिलु ति । तेहिं चिय 'धिरत्थु देवस्स' त्ति भणिऊण मन्तियं । अनंपि ते न किंचि परसन्तिय तबीओ भवो गेहे चिटै ? / मए भणियं-न किण्चि। तओ तेहिं पत्तगं वाइऊण सविसेसमवलोइयं मे गेहं, दिटुं च जहावाइयं निरवसेस मेव रित्थं एत्थन्तरम्मि य कुविया ममोवरि आर्क्खिगा। नीओ तेहिं नरवैसमीवं । साहिओ वुत्तन्तो चण्डसासणस्स । भणिओ म्हि राइन्ना। ॥ 115 ॥ सत्यवाहपुत्त ! विनाउ भयलोयमग्गो तुम, ता न तुइ एयमेरिसमसाहुचरियमसंभावणिज्ज संभावेमि त्ति । ता कहे हि तात्र, को एत्य परमत्यो ति ? / तओ मए तं चेव चिन्तिऊग बाहजलभरियलोयणेणं न किंपिनं पेयं नरवैपुरओ त्ति । तओ राइणा समुप्पन्नासंकेणावि तायवहुमाणो असरिसं वयणमभासिऊण कयत्यणं चाकाऊण निविसओ समाणत्तो म्हि, नीगिओय रायपुरिसेहिं नयराओ, मुक्को य नयरदेवयावणसमीवे । पडिनियत्ता रायपुरिसा । समुप्पना य मे चिन्ता-किमेहहमेत्तपरिभवभायणेणं अज वि जीविएणं । | ता एयनि नयरदेवयावणसमासन्ने नग्गोहपायवे उक्कलम्बेमि अप्पाणं ति । चिन्तिऊण पयट्टो नगोहसमी । एत्थन्तरम्मि य कहिंचि i। / ततो मया तवानुचिन्त्य तदेव शिष्टमिति । तैरेव 'धिगस्तु देवस्य' इति भणित्वा मन्त्रितम् । अन्यदपि ते न किश्चित्परसत्कं ॥ गेहे तिष्ठति ? / मया भणितम्-न किश्चित् । ततस्तैः पत्रकं वाचयित्वा सविशेषमवलोकितं मे गेहम् , दृष्टं च यथावाचितं निरवशेपमेव रिस्थम् । अत्रान्तरे च कुपिता ममोपरि आर्क्स्स्काः। नीतस्तैनरपतिसमीपम् । कथितो वृत्तान्तश्च शासनस्य । भणितोऽस्मि राज्ञा । सार्थवाहपुत्र ! विज्ञातोभयलोकमार्गस्त्वम् , ततो न तवैतदीदृशमसाधुचरितमसंभावनीयं संभावयामीति । ततः कथय तावत्कोऽत्र परमार्थ इति । ततो मया तदेव चिन्तयित्वा बाष्पजलभृतलोचनेन न किमपि कथितं नरपतिपुरत इति । ततो राज्ञा समुत्पन्नाशकेनापि तातबहुमानतोऽसदृशं वचनमभाषित्वा कदर्थनां चाऽकृत्वा निर्विषयः समाज्ञप्तोऽस्मि, नीतश्च राजपुरुषैर्नगरात् , मुक्तश्च नगरदेवतावनसमीपे । प्रतिनिवृत्ता राजपुरुषाः । समुत्पन्ना च मे चिन्ता-किमेतावन्मात्रपरिभवभाजनेन अद्यापि जीवितेन । तत एतस्मिन् FRICAAR Page #129 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 116 ॥ आमोहऊण इमं वैयरमोहिणा समुप्पना ममोवरि नयरदेवयाए अणुकम्पा । आवेसिऊण रायजणणि साहियं जहद्वियमेव एवं तीए बोलो राइणो । भणिओ य राया-इमाए मैलणाए अमुगम्मि नयर जाणासन्ने नग्गोहपायवे उब्बन्धणेण अत्ताणयं परिचइउं ववसिओ चक्कदेवो । ता लहुं निवारेहि, तं सम्माणिऊण य पवेसेहि नयरं ति । तओ कोहनेहाउलयाए संकिणं रसमणुहवन्तो राया 'अरे गेहह ॥ 116 ॥ दुरायारं जन्नदेव' ति आइसिऊण पहाणवारूयारूढो समं अहासन्निहियपरियणं तुरियतुरियं निग्गओ नयराओ, पत्तोय नयरुजाणं । दिवो य अहं राइणा नग्गोहपायवसाहागओ उत्तरीयनिबद्धपासम्मि ढोइयाए सिरोहराए अत्ताणय पवाहिउकामो ति। तओ सो दूरओ चेव संभमाइसयनियडियसारं 'भो चक्कदेव !मा साहसं मा साहसं ति भणमाणो सिग्घयरतज्जियाए वारूयाए समल्लीणो पायवसमीवं । सयमेव अवणीओ पासओ, गेहिऊण य करम्मि ठावियो अहं तेण वारूयाप्त्त्त्तियाए। भणिओ य सबहमाणं-भो सत्यवाहपुत्त! नगर देवतावनसमासन्ने न्यग्रोधपादपे उसम्बयामि आत्मानमिति चिन्तयित्वा प्रवृत्तो न्यग्रोधसमीपम् । अत्रान्तरे च कथंचिदाभोग्यमं व्यतिकरमवधिना समुत्पन्ना ममोपरि नगरदेवताया अनुकम्पा । आवेश्य राजजननी कथितं यथास्थितमेव एवं तया राज्ञः । भणितश्च राजा-अनया मलीनतया अमुकस्मिन् नगरोद्यानासन्ने न्यग्रोधपाइपे उद्बन्धनेनात्मानं परित्यक्तुं व्यवसितश्चक्रदेवः । ततो लघु निवारय, तं सन्मान्य च प्रवेशय नगरमिति । ततः क्रोधस्नेहाकुलतया संकीर्ण रसमनुभवन् राजा 'अरे गृह्णीत दुराचारं यज्ञदेवं' इत्यादिश्य प्रधानहस्तिन्यारूढः समं यथासन्निहितपरिजनेन त्वरितत्वरित निर्गतो नगरात् , प्राप्तश्च नगरोद्यानम् । दृष्टश्चाहं राज्ञा न्यग्रोधपादपशाखागत उत्तरीयनिबद्धपाशे ढौकितया शिरोधरया आत्मानं प्रवाधितुकाम इति । ततः स दूरत एव संभ्रमातिशयनिर्वतिसारं 'भोश्चक्रदेव! मा साहसं मा साहसम्' इति भणन् शीघ्रतरतर्जितथा हस्तिन्या समालीनः पादपसमीपम् । खयमेवापनीतः पाशकः; गृहीत्वा च करे स्थापितोऽहं हस्तिनीपृष्ठे । भणितश्च- सबहुमानम्-भोः सार्थवाहपुत्र ! युक्तं नाम भवतो मयाऽपि पृष्टस्य सद्भावाऽकथनम् ? / tato 97-RSIRE Jain Education heational Page #130 -------------------------------------------------------------------------- ________________ समराइच कहा ॥ 117 ॥ ॥ 117 // ACROSC जुत्तं नाम भवओ मए वि पुच्छि घस्स स्म्भावासाह्न्न्ण्?| तओ मए चिन्तियं-हन्त किमयं ति, पयासिय भविस्सइ केणै मित्तगुज्झंदाबीओ भवो एत्वन्तरम्मि य भणियं राइणा-भो सत्यवाहपुत्त ! साहिओ मम एस वैयरो अम्बं पविसिऊण भयवईए नयरदेवयाए, जहा निदोसो तुमं, दोसयारी य एत्थ दुरायारो ज्ञ्न्देयो। ता खमियचं तुमए, जमए अमुणियपरमत्येणं कयत्थिओसि त्ति। तओ मए ऽहन्त संपत्तो वसणं जन्नदेवोऽति चिन्तिऊण भणिओ राया-देव ! रायधम्मोऽयं, पयापरिरक्खणसमुज्जयस्स नत्थि दोसो देवस्स । जन्नदेवमूलसुद्धिं पि गवेसेउ देवो, न तम्मि महाणुभावे अणायरणं संभावीयै । राइणा भणियं-गविट्ठा मूलसुद्धी, साहियं भयवईए-'सव्वमिणं तेण पावेण ववसियं' ति । साहियं देवयाकहियं राइन्ना। ठियं च मे चित्ते तुह दोसपयासणेणं ति भणिऊण साहिभो ज्ञ्न्देव्खिय्वुत्त्न्तो। तओ मए चिन्तियं-हन्त किमेयं असंभावणिज्ज । एत्थन्तरम्मि य आणिओ रायपुरिसे हि बन्धेऊण जन्नदेवो, निवेइओ राइगो । भणियं च तेण-अरे एयस्स जिभ छिन्दिऊण उप्पाडेह लोयणाई । विसण्णो जन्नदेवो । तओ मए चलणेसु निवडिऊण विन्नत्तो । मया चिन्तितम्-हन्त किमेतदिति, प्रकाशितं भविष्यति केनचिद् मित्रगुह्यम् । अत्रान्तरे च भणितं राज्ञा-भोः सार्थवाहपुत्र ! कथितो मम एष व्यतिकरोऽम्बां प्रविश्य भगवत्या नगरदेवतया, यथा निर्दोषस्त्वम् , दोषकारी च अत्र दुराचारो यज्ञदेवः! ततः क्षमितव्यं त्वया, यन्मया अज्ञातपरमार्थन कर्थितोऽसीति । ततो मया 'हन्त संप्राप्तो व्यसनं यज्ञदेवः' इति चिन्तयित्वा भणितो राजा-देव ! राजधर्मोऽयम् , प्रजापरिरक्षणसमुद्यतस्य नास्ति दोषो देवस्य । यज्ञदेवमूलशुद्धिमपि गवेषयतु देवः, न तस्मिन् महानुभावे अनाचरणं संभाव्यते । राज्ञा भणितम्-गवेषिता मूलशुद्धिः, कथितं भगवत्या-'सर्वमिदं तेन पापेन व्यवसितम्' इति । कथितं देवताकथितं राज्ञा ! | स्थितं च मे चित्ते तव दोषप्रकाशनेन इति भणित्वा कथितो यज्ञदेवकथितवृत्तान्तः । ततो मया चिन्तितम्-हन्त किमेतदसंभावनीयम् । 1 ti ka. -RRORE 30 Jain Education renal helibrary.org Page #131 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 118 ॥ राया - देव! मम एस अवराहो खमीयौ, मुञ्चौ जन्नदेवो । राइणा भणियं सत्थवाहपुत्त ! न जुत्तमेयं, दुरायारो खु एसो, ता अनं विन्नवेति । मए भणियं -देव ! अलमन्नेर्ण ति, जै ममोवरि बहुमाणो देवस्ल, ता इमं चेत्र संपाडेउ देवो । राइणा भणियं - अलङ्कणीयवयणो तुमं ति, तुमं चैव जाणासि ! तओ मए ऽदेवपसाओऽत्ति भणिऊण निवडिओ(a) चलणेसु मोयाविओ जनदेवो, पेसिओ य अहं राहणा निययभवणं तओ सम्माणिऊण महया विभूईए गओ सभवणं ति । जाओ य लोयवाओ, अहो ! जन्नदेव जहन्नत्तं । समुप्पन्नो य मे निव्वेओ । पेच्छ, ईइसो परिणामो त्ति । अहो ! असारया संसारस्स, विचित्तया कम्मपरिणईए, दुल्लक्खाणि पाणिचित्ताणि । ता न याणामो किमेत्थ जुत्तं ति ॥ एत्यन्तरम्पिय समागओ तत्थ सुगिहियनामो अग्गिंभूई नाम गणहरो । ठिओ य नयरुज्जाणे । दिट्ठो मए बाहिरियागएणं । अत्रान्तरे चानीतो राजपुरुषैर्बद्ध्वा यज्ञदेवः, निवेदितश्च राज्ञः । भणितं च तेन - अरे एतस्य जिह्वां छिवा उत्पाटयत लोचने । विषण्ण यज्ञदेवः । ततो मया चरणयोर्निपत्य विज्ञप्तो राजा - देव! ममैषोऽपराधः क्षम्यताम् मुच्यतां यज्ञदेवः । राज्ञा भणितम् - सार्थवाहपुत्र ! न युक्तमेतद्, दुराचारः खल्वेषः, ततोऽन्यद् विज्ञापयेति । मया भणितम्-देव ! अलमन्येनेति, यदि ममोपरि बहुमानो देवस्य तत इमेव संपादयतु] देवः । राज्ञा भणितम् - अलङ्घनीयवचनस्त्वमिति त्वमेव जानासि । ततो मया 'देवप्रसादः' इति भणिवा, निपत्य चरणयोः, मोचितो यज्ञदेवः, प्रेषितश्चाहं राज्ञा निजभवनं ततः सन्मान्य महत्या विभूत्या गतः स्वभवनमिति । जातश्च लोकवादः, अहो यज्ञदेवस्य जघन्यत्वम् । समुत्पन्नश्च मे निर्वेदः । पश्य, ईदृशानामपि मित्राणामीदृशः परिणाम इति । अहो ! असारता संसारस्य, विचिता कर्मपरिणत्याः, दुर्लक्ष्याणि प्राणिचित्तानि । ततो न जानीमः किमत्र युक्तमिति ॥ अत्रान्तरे च समागतस्तत्र सुगृहीतनामा अग्निभूतिर्नाम गणधरः । स्थिच नगरोयाने । दृष्टश्च मया बहिरागतेन । ज बीओ भवो ॥ 118 ॥ w Page #132 -------------------------------------------------------------------------- ________________ &आबीओ भवो समराइचकहा । ॥ 119 ॥ ॥ 119 // AAAAAACAREER जाओ य मे तं पइ बहुमाणो, पणमिओ य सो मए, धम्मलाभियो य तेणं उबविट्ठो तस्स पाय्म्ले। पुच्छिओ भयवं सब्बदुक्खविउडणसमत्थं धम्म । साहिओ भगवया खमाइगो साहुधम्मो । तं च मुणमाणस्स समुप्पन्ना देसविरहपरिणई पवडमाणसंवेगस्स जाओ भवविरागो । चिन्तियं च मए-अलं संसारपवणामेत्तफलेणं इमिणा परिकिले सेणं, पवजामो पबज्जति ॥ एत्थन्तरम्मि य गलिओ कम्मसंघाओ, पयलिया बन्धपट्टिई, विहावियं अत्तविरिएणं, समुप्पन्ना सव्वविरहपरिणइति । कहावसाणे य विन्नत्तोमए भयवं गुरू । अणुगिगहीओ अहं भयवया, विरतं च मे चित्तं भवपश्चाओ, ता आइसौ भय किंमए कायति । तओ तेण सुय(या)सयनाणिणामम भावं वियाणिऊग भणियं-जुज्जइ भवओ महापुरिससेवियं समगत्तणं काउंति । तओमए तस्स समीवम्मि चेव पवनं समणत्तणं, परिवालियं च विहिणा । तो अहाउयं पालिऊण कालमासे कालं किच्चा देहं चइऊण नवसागरोवमाऊ वेमाणियत्ताए उपवन्नो म्हि बम्भलोए, इयरो वि य जनदेवो तिसागरोवमठिई सकरप्पभाए नारगो ति । तओ अहमहाउयं पालिऊण प्रति बहुमानः, प्रणतश्च स मया, धर्मलाभितश्च तेन, उपविष्टस्तस्य पादमूले । पृष्टो भगवान् सर्वदुःखविकुटनसमर्थ धर्मम् । कथितो भगवता क्षमादिकः साधुधर्मः । तं च शृण्वतः समुत्पन्ना देशविरतिपरिणतिः, प्रवर्धमानसंवेगस्य जातो भ्व्विराग्ः। चिन्तितं च मया-अलं संसारप्रवर्धनामात्रफलेन अनेन परिक्लेशेन, प्रपद्यामहे प्रव्रज्यामिति । अत्रान्तरे च गलितः कर्मसंघातः, प्रचलिता बन्धनस्थितिः, विभावितमात्मवीर्येण, समुत्पन्ना सर्वविरतिपरिणतिरिति । कथास्वसाने च विज्ञतो मया भगवान् गुरुः । अनुगृहीतोऽई भगवता, विरक्तं च मे चित्तं भवप्रपश्चात् , तत आदिशतु भगवान् कि मया कर्तव्यमिति । ततस्तेन श्रुताशयज्ञानिना मम भावं विज्ञाय भणितम्-युज्यते भवतो महापुरुषसेवितं श्रमणत्वं कर्तुमिति । ततो मया तस्य समीपे एव प्रपन्नं श्रमणत्वम् , परिपालितं च विधिना । ततो यथाऽऽयुष्कं पालयित्वा कालमासे कालं कृत्वा देहं त्यक्त्वा नव Page #133 -------------------------------------------------------------------------- ________________ अमराइच्च कहा ॥ 120 ॥ Jain Education 1 I देवलगाओ चुओ समाणो इहेव विदेहे गन्धिलाई विजए रयणपुरे नयरे रयणसागरस्त सत्यवाहस्स सिरिमईए भारियाए कुच्छिसि पुत्तत्ताए उपवनोति । इयरो वि य तओ नरगाओ उच्चट्टिऊण आहेडगसुणओ भविय मरिऊण तिसागरोवमाऊ तत्थेव उववज्जिऊण तओ य उन्हो नाणातिरिएसु आहिण्डिऊण तत्थेव रयणपुरे तायघरदासीए नम्मयाभिहाणाए सुयत्ताए उपवनोति । उचियसमयम्मि जाया य अम्हे, पत्ता य बालभावं । पैद्वावियाई नामाई, मज्झं चन्दसारो, इयरस्स अणाहगोत्ति । पत्ता य जोव्वणं । कओ मए दारसंगहो । एवं च विसयासत्ता चिट्ठामो । पुव्वभककभासओ य न इमस्स ममोवरि वञ्चणापरिणामो अवेइ । अन्नया य आगओ तत्थ मासकप्पविहारी भयवं विजयवद्धणायरिओ । पवनो य मए इमस्स पायमूले सावगधम्मो । अन्नया य तं पुरं दीहदण्डजत्तागए नरवैम्भि, गामन्तरगए अम्हेसु विञ्झकेउना मेण सवरसेणावणा हयविहयं काऊण अवणीओ कोइ लोओ। सुयं च अम्हेहिं । समागया तं पुरं । सागरोपमा युर्वैमानिकतयोपपन्नोऽस्मि ब्रह्मलोके, इतरोऽपि च यज्ञदेवो त्रिसागरोपम स्थितिः शर्कराप्रभायां नारक इति । ततोऽहं यथास्स्युः पालयित्वा देवलोकात् च्युतः सन् इव विदेहे गन्धिलावतीविजये रत्नपुरे नगरे रत्नसागरस्य सार्थवाहस्य श्रीमत्या भार्यायाः कुक्षौ पुत्रत्वेनोपपन्न इति । इतरोऽपि च ततो नारका दुवृत्त्य आखेटकशनको भूत्वा मृत्या त्रिसागरोपमायुस्तत्रैवोपपद्य ततश्चोत्तो नानातिर्यक्षु आहिण्ड्य तत्रैव रत्नपुरे तातगृहदास्यां नर्मदाऽभिधानायां सुतत्वेनोपपन्न इति । उचितसमये जातौ व आवाम् प्राप्तौ च बालभावम् । प्रतिष्ठापिते नामनी, मम चन्दसारा, इतरस्य अहक ( अनधक) इति । प्राप्तौ च यौवनम् । कृतो मया दारसंग्रहः, एवं च विषयासक्तौ तिष्ठावः । पूर्वभवाभ्यसतश्च नास्य ममोपरि वञ्चनापरिणामोऽपैति । अन्यदा च आगतस्तत्र मासकल्पविहारी भगवान् विजयवर्द्धनाचार्य: / प्रपन्नच मया अस्य पादमूले श्रावकधर्मः । अन्यदा च तत्पुरं दीर्घदण्ड यात्रागते नरपतौ, ग्रामान्तरगतेषु अस्मासु विन्ध्यकेतुनाम्ना शवरसेनापतिना हतविहतं कृत्वाऽपनीतः कोऽपि लोकः । श्रुतं चास्माभिः । समागता तत् पुरम् दृष्टं च श्मशाना tional बीओ भवो ॥ 120 ॥ www.ainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 121 ॥ सम0 11 31. Educati दिहं च मसाणागारमणुगरिन्तं, गवेसादियं माणुस जाव सव्वमेव घर, नवरं चन्दकन्ता मे भारिया अवहड त्ति । तओ समुपपन्ना मे अरई, जाया य चिन्ता-हा ! कहं सा तवसिणो ममादिद्वविओगा पाणे धारिस्सइ ति । एत्थन्तरम्मि य भणिओ देवसम्माभिहामाहणं-सत्थवाहपुत्त ! मा संतप्प । पुणो त्रिएयम्मि चेत्र सिए सिरित्थलाभिहाणाओ सन्निवेसाओ एवं चैव सबरेहिं रणीओ जणो आसि । सो निरवसेसो अखण्डियचरित्तसव्वस्सो महया दविणजाएण मुक्को ति । तओ अहं एयमायणिऊण ready kavayadi सभूमिमुनगएसु सबरेसु अणहगदुइओ घेतूण सव्यसारं दविणजायं सुसणिद्धसंभियं च पाहेयं पयट्टो चन्दन्ताविमोक्खणनिमित्तं ति । / इयो यती मम विओगविहुराए चारितखण्डणासङ्किणीए य कर्हिचि सुण्णगामासनकूत्रय डावासियाए सबरवाहिणीए निसाचरमसमयम्मि, पत्ते य पयाणगकोलाहले पेरन्तरक्खणावावडेसु सवरसंघाएस जीवियनिरवेक्खाए तम्मि चैव जिष्णकूवम्मि पवाहिओ कारमनुकुर्वत्, गवेषितं मानुषं यावत्सर्वमेव धरति, नवरं चन्द्रकान्ता मे भार्या अपहृतेति । ततः समुत्पन्ना मेऽरतिः, जाता च चिन्ताहा ! कथं सा तपस्विनी ममादृवियोगा प्राणान् धारविष्यतीति । अत्रान्तरे च भणितो देवशर्माभिधानेन वृद्धब्राह्मणेन - सार्थवाह पुत्र ! मा संयत्र । पुनरपि एतस्मिन्नेव विषये श्रीस्थलाभिधानात् संनिवेशात् एवमेव शवरैरपनीतो जन आसीत्, स निरवशेषोऽखण्डितचारित्रसर्वस्व महता द्रविणजातेन मुक्त इति । ततोऽहं एतदाकर्ण्यातिक्रान्तेषु कतिपयदिनेषु स्वभूमिमुपगतेषु शबरेषु अणहकद्वितीयो गृहीत्वा सर्वसारं द्रविणजातं सुस्निग्धसंभृतं च पाथेयं प्रवृत्तश्चन्द्रकान्ताविमोक्षणनिमित्तमिति । च तथा मम वियोगविधुरया चारित्रखण्डनाशङ्किन्या च कथंचित्शून्यग्रामासनकूपतटावा सितायां शबरवाहिन्यां निशाचरमसमये, प्रवृत्ते च प्रयाण कोलाहले पर्यन्तरक्षणाव्याप्रतेषु शवरसंघातेषु जीवितनिरपेक्षया तस्मिन्नेव जीर्णकूपे प्रवाहित आत्मा । पतिता ca ational बीओ भवो । ॥ 121 ॥ ainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 122 ॥ Jain Education अप्पा । पडियाय जलमज्झे, न मया य जलप्पभावेगं । तओ तग्गयं चैव पडिकूनगमहिडिऊण चिट्ठिउमारद्धा । किच्छपणा य जीवियसेसेणं चैव जाव पाणे धारेइ, तात्र पत्ता अम्हे तमुद्देसं । अणहगस्स वि य पुव्यभवनिमित्तओ तयत्यसंदरिसणओ य समुपभो मोर वचणापरिणामो । चिन्तियं च णेणं- 'कहमेसो वञ्चियन्वो' त्ति । तओ सो अणेयवियप्प समाउलियहियओ अहं च सुद्धसहावोति एवं वच्चामो । पाहेयदविणजायाणि य पत्तेयं हत्थगोयराणि हवन्ति । अन्नया य मम हत्थे पाहेयं तस्स दविणजायं ति । एवगच्छ्रमाण पत्ता तमुद्दे, जत्थ सा चन्दकन्ता चिह्न । दिट्ठो य सो कूवो । एत्थन्तरम्मि य अत्यमिओ सहस्सरस्सी, लुलिया झा । तओ चिन्तियमणहगेणं- हत्थगयं मे दविणजायं, विजणं च कन्तारं समासन्नो य पायालगम्भीरो कूवो, पवत्तो य अवराहविवरसमच्छायगो अन्धयारो । ता एयम्मि एयं पक्खिविऊण नियत्तामो इमस्स थाणस्स त्ति चिन्तिऊण भणियं च तेण सत्थवाहपुत्त ! afri पिवासाभिभू हि । ता निहालेहि एयं जिष्णकूवं 'किमेत्थ उदगं अस्थि, नत्थि' ति ? / तओ मए गहियपाहेयपोट्टलेणं जलमध्ये, न मृता च जलप्रभावेण । ततस्तद्गतमेव प्रतिकूपकमधिष्ठाय स्थातुमारब्धा । कृच्छ्रप्राणा च जीवितशेषेणैव चावत्प्राणान् धारयति, दावत्प्राप्तावावां तमुद्देशम् । अणहकस्यापि च पूर्वभवनिमित्ततः तदर्थसंदर्शनतञ्च समुत्पन्नो ममोपरि वञ्चनापरिणामः । चिन्तितं च तेन - कथमेष वथितव्यः' इति ततः सोऽनेकविकल्पसमाकुलितहृदयः, अहं च शुद्धस्वभाव इति एवं व्रजावः । पाथेयद्रविणजातानि च प्रत्येकं हस्तगोचराणि भवन्ति । अन्यदा च मम हस्ते पाथेयं तस्य द्रविणजातमिति । एवमनुगच्छन्तौ प्राप्तौ तमुद्देशम्, यत्र सा चन्द्रकान्ता तिष्ठति । दृश्च स कूपः । अत्रान्तरे च अस्तमितः सहस्ररश्मिः, लुलिता सन्ध्या । ततश्चिन्तितमहकेन - हस्तगतं मे - णजातम्, विजनं च कान्तारम् समासन्नश्च पातालगम्भीरः कूपः प्रवृत्तश्चापराधविवर समाच्छाद कोऽन्धकारः । तत एतस्मिन् एवं प्रक्षिप्य निवर्तेऽस्मात्स्थानादिति चिन्तयित्वा भणितं च तेन सार्थवाहपुत्र ! भृशं पिपासाऽभिभूतोऽस्मि, ततो निभालय एवं जीर्णकूपं । ional बीओ भव ॥ / 122 / / inelibrary.org Page #136 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 123 ॥ SHASHASHISHASTRA SADS चेव निहालिओ कूवो । एत्थन्तरम्मि य सुविसत्थहिययस्स लोयस्स विय मच्चू आगओ मम समीरमणहगो । सहसा पक्खित्तो तम्मि बीओ भव अहमणहगेण, पडिओ य उदगमज्झे । नियत्तो य सो तओ विभागाओ । अहमपि य ससंभन्तो लग्गो पडिकूवगेकदेसे । परामुट्ठा य भयविहलङ्गला चन्दकन्ता थीसहावओ भयकायरा । भणियं च तीए ऽनमो arihaMtANaM'ti । तओ मए पञ्चभिन्नाओ स्दो। ऊससियं मे 15 ॥ 123 ॥ हियएणं । भणिया य सा 'अभयमभयं जिणसासणरयाणं' ति । तीए वि य पञ्चभिन्नाओ मे सदो । रोविउं पयत्ता, समासासिया सा मए, पुच्छिया य वृत्तन्तं । साहिओ य तीए, मए वि य नियगो त्ति । भणियं च तीए-हा! दुछ कयं अणहगेण । मए भणियंसुन्दरि ! न दुठ्ठ कयं, परमोश्यारी खु सो महाणुभावो, जं तुमं संजोइय ति । अप्पनिदाण य ऐकन्ना रयणी, उग्गओ अण्सुमाली। तओ मए दिन्नं चन्दकन्ताए पाहेयं । भणियं च तीए-'कहमहं तुमए अगहियम्मि गेण्हामि' त्ति । तओ मए नेहकायरं से हिययं कलिऊणमकाले चेव गहियं पाहेयं, भुत्तं च अम्हेहिं । तओ चिन्तियं मए-केण पुण उवाएण अम्हे इमाओ भवसमुदाओ विव kUba'kimatra u,कमस्ति, नास्ति' इति ? / ततो मया गृहीतपाथेर पोट्टलकेनेव निभालितः कूपः । अत्रान्तरे च सुविश्वस्तहृदयस्य लोकस्येव मृत्युरागतो मम समीपमणहकः । सहसा प्रक्षिप्तस्तस्मिन्नहमणहकेन, पतितश्चोदकमध्ये । निवृत्तश्च स ततो विभागात् । अहमपि च ससंभ्रान्तो लग्नो prtikuupkaikdeshe| परामृष्टा च भय विह्वलाङ्गी चन्द्रकान्ता, स्त्रीस्वभावतो भयकातरा । मणिआं च तया 'नमोऽहंद्यः' इति । तत प्रत्यभिज्ञातः शब्दः, उच्छ्वसितं मे हृदयेन । भणिता च सा 'अभयमभयं जिनशासनरतानाम्' इति । तयाऽपि च प्रत्यभिज्ञातो मम शब्दः । रोदितुं प्रवृत्ता, समाश्वासिता सामया, पृष्टा च वृत्तान्तम् । कथितश्च तया, मयाऽपि च निजक (वृत्तान्तः कथितः) इति । भणितं च तया-हा ! दुष्ठु कृतमणहकेन । मया भणि तम्-सुन्दरि ! न दुष्ठु कृतम् , परमोपकारी खलु स महानुभावः, यत्त्वं संयोजिता इति । अल्पनिद्रयोश्चातिक्रान्ता रजना, उद्गतश्चांशुमाली । ततो मया दत्तं चन्द्रकान्तायाः पाथेयम् । भणितं च तया-'कथमहं ACCORRECORRECECRESS Jain Education R ational nelibrary.org Page #137 -------------------------------------------------------------------------- ________________ समराइच्च कहा BABASAHI ॥ 124 // गाओ उतरिस्सामो त्ति । एवं च चिन्तयन्ताणं कैवयदिणेसु खीणं पाहेयं, पणद्वा जीवियासा । जाया य मे चिन्ता-कहं पाविऊण बीओ भवो जिणमयं अकाऊण पन्चजमकयत्थो मरिस्सामि त्ति । एत्थन्तरम्म फुरियं से वामलोयणेणं, ममावि दाहिणेणं । जंपियं च तीएअज्जपुत्त ! वामं मे लोयणं phuriya'ti । तओ साहिओ से मर हिययसंकप्पो इयरचक्खुफुरणं च । समासासिया य एसा । सुन्दरि! ॥ 12 ॥ इमेहिं निमित्तविसे सेहिं अवस्स अम्हाणं न चिरकालाणुसारी एस किलेसो, ता न तुमए संतपियव्वं ति । प्द्दिस्सुय्मिमीए। एवं च जाव अहोरत्तं निवसामो, ताव समागओ सबररायहाणीओ रयणपुरनिवासिणो नन्दिवदणाभिहाणस्स सत्यवाहस्स सन्तिओ रयणपुरगामी चेव सत्थो त्ति । उयगनिमित्तं च समागया पुरिसा गहिऊण ल्म्ब्न्ना। दिट्ठाई अम्हे इमेहिं । निवेइयं सत्यवाहस्स । कयम-2 श्चियापओएणं समुत्तारावियाई तेणं,पञ्चभिन्नायाणि य । पुच्छियाई वुत्तन्तं, साहिओ वित्थरेणं,विम्हिओ एसो,तओ पत्थियाई रयणौरं त्यय्यगृहीते गृहामि' इति । ततो मया स्नेहकातरं तस्या हृदयं कलयित्वा अकाले एवं गृहीतं पाथेयम् , भुक्तं चावाभ्याम् । ततश्चिन्तितं मया-केन पुनरुपायेन वयमस्म d भवसमुद्रादिव कूपकादुत्तरिष्याव इति । एवं च चिन्तयतोः कतिपयदिनेषु क्षीणं पाथेयम् , प्रनष्टा जीविताशा । जाता च मे चिन्ता-कथं प्राप्य जिनमतमकृत्वा प्रवज्यामकृतार्थो मरिष्यामि इसी । अत्रान्तरे स्फुरितं तस्या बामलोचनेन, ममापि दक्षिणेन । कथितं च तया--'आर्यपुत्र ! वामं मे लोचन फुरितम्' इति । ततः कथितः तस्या मया हृदयसंकल्प इतरचक्षुःस्फुरणं च । समाश्वासिता च एस्सा। सुन्दरि ! एभिनिमित्तविशेषैरवश्यमावयोन चिरकालानुसारी एषः क्लेशः, ततो न त्वया संतप्तव्यमिति । प्रतिश्रुतमनया । एवं च यावदहोरात्रं निवसावः, तावत्समागतः शवरराजधानीतो रत्नपुरनिवासिनो ननिवर्द्धनाभिधानस्य सार्थवाहस्य सत्को रत्नपुरगाम्येव सार्थ इति । उदकनिमित्तं च समागताः पुरुषाः गृहीत्वा लम्बनान् । दृष्टौ आवामेभिः । निवेदितं. सार्थवाहस्य । कृतमश्चिकाप्रयोगेण समुत्तारितौ तेन, प्रत्यभिज्ञातौ च । पृष्टौ वृत्तान्तम् , कथितो विस्तरेण । विस्मित एषः, ततः prasthitau Jain Education For Private & Personal use only www.ainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ SARAL समराइच्च-8 जार ऐक्वन्तेसु पञ्चसु पयाण पसु परिवहन्ते सत्थे रायात्तणीओ नाइदूरदेसभाए दिट्ठो कङ्कालमेलसेसो घामपासावडियदविणजाओल बीओ भवो कहा केसरिणा दीहनिदावसमुवणीओ अणहगो त्ति । दविणोवलम्भेण पञ्चभिन्नाओ अम्हेहिं । तओ तं तहाविहविवागं पेच्छिऊण समुप्पन्नो मे विवेगो, खओवसममुक्गयं चारित्तमोहणीयं । संजाओ सयलजीवलोयदुल्लहो चरणपरिणामो । तओ अहं तहाविहप- ॥ 125 ॥ ॥ 125 // वडमाणपरिणामो चेव आगओ सनयरं । पवनो य जहाविहीए विजयवद्धणायरियसमीवे पव्वज्ज । अहाउयमणुवालिऊण विहिणा य मोत्तण देंह, उववन्नो सोलससागरोवमाऊ वैमाणियत्ताए महासुक्ककप्पम्मि, इअरो वि य अगहगो सीहवावाइयसरीरो सत्तसागरोवमहिई वालुगप्पहाए नारगो त्ति । तो अहमहाउयं पालिऊण देवलोगाओ चुओ समाणो इहेब जम्बुद्दीवे दीवे भारहे वासे रहवीरौरे नयरे नन्दिवद्धगस्त माहावैस्स सुरसुन्दरीए भारियाए कुच्छिसि पुत्तत्ताए उववन्नो म्हि । इयरो वि तो नरगाओ उबट्टिऊण विझगिरिपयए अगसत्तशवायणपरो सीहत्ताए उव्व्न्नो। तओ सीहत्ताए उववजिऊण पुणो विमरिऊण रत्नपुरं यावतिक्रान्तेषु पञ्चसु प्रयाणकेषु परिवहति साथै राजवर्तनीतो नातिदूरदेशभागे दृष्टः कङ्कालमात्रशेषो वामपार्थापतितद्रविणजातः केसरिणादीनिद्रावशमुपनीतोऽनहक इति । द्रविणोपलम्भेन प्रत्यभिज्ञात आवाभ्याम् । ततस्तं तथाविधविपाक प्रेक्ष्य समुत्पन्नो मे विवेकः, क्षयोपशममुपगतं चारित्रमोहनीयम् , संजातः सकलजीवलोकदुर्लभश्चरणपरिणामः । ततोऽहं तथाविधप्रबर्द्धमानपरिणाम एव आगतः स्वनगरम् । प्रपन्नश्च यथाविधि विजयवर्द्धनाचार्यसमीपे प्रव्रज्याम् । यथाऽऽयुष्कमनुपाल्म विधिना च मुक्त्या देहम् , उपपन्नः पोशसागरोपमायुर्वैमानिकतया महाशुक्रकल्पे, इतरोऽपि चाणहकः सिंहव्यापादितशरीरः सप्तसागरोपमस्थितिआलुकाप्रभायां नारक इति । ततोऽहं यथाऽऽयुः पालयित्वा देवलोकान् च्युतः सन् इहैव जम्बूद्वीपे द्वीपे भारते वर्षे रथवीरपुरे नगरे नन्दिवर्द्धनस्य गाथापतेः । सुरसुन्दर्या भार्यायाः कुक्षौ पुत्रतयोपपन्नोऽस्मि । इतरोऽपि च ततो नरकादुवृत्त्य विन्ध्यगिरिपर्वते अनेकसत्वव्यापादनपरः सिंहतयो www.janelibrary.org Page #139 -------------------------------------------------------------------------- ________________ CA बीओ भवो समराइच्चकहा । ॥ 126 ॥ - ॥ 126 // RECRRC-RG सत्तसागरोवमाऊ तत्थेव उववज्जिय तो य उचट्टो नाणातिरिएम आहिण्डिय तस्वैव नयरे सोमसत्थवाहस्स नन्दिमईए भारियाए पुत्तत्ताए उजवन्नो त्ति । उचियसमयम्मि जाया अम्हे, पना बालभावं । पैटावियाई नामाई-मझं अणङ्ग देवो, इयरस्स धगदेवो त्ति । आबालभावो जाया पिई मम सब्भावओ, इयरस्त कैयवेणं । कुमारभावम्मि य पत्तो मए देवसेगगुरुसमीचे समण्णुभासिओ धम्मो । पत्ता य जोवणं । सन्ते विय पुबपुरिसज्जिए दविणजाए अभिमाणओ 'किमणेण पुन्यपुरिसजिएणं' ति दन्यसंगहनिमित्तं गया रयणदीयं । विद्वत्ताई रयणाई, कया संजुत्ती, पयट्टा नियदेसमागन्तुं । एत्यन्तरम्मि य पुचकयकम्मदो सेण चिन्तियं धणदेवेण-कहं पुणो वश्चियव्यो एस अगङ्गदेवो । वियपिया य तेणं अणेगे मिच्छावियप्पा । ठाविओ सिद्ध्न्तो। अबाबाइओ एस न तीरए पश्चिउंति, ता यावारमि एयं । परिचिन्तिओ उवाओ 'भोयणे से विसं देमि' त्ति । अन्नया य सस्थिमईसन्निवेसमणुपत्ताणं भोथणनिमित्तं गओ धणदेवो इट्टमग्गं । कारावियं च तेण भोयणं, पक्खित्तं च एगम्मि लड्डुगे विसं । चिन्तियं च तेणं-एयं से दाहामि ति। आगच्छन्तस्स अणेगवियप्पावहरियचित्तस्स संजाओ विव्ज्जो। भोयणवेलाए गहिओ तेण पपन्नः । ततः सिंहतयोपपद्य पुनरपि मृत्वा सप्तसागशेपमायुस्तत्रैवोपपद्य ततश्चोवृत्तो नानातिर्यक्षु आहिण्ज्य तत्रै नगरे सोमसार्थवाहस्य नदिमत्यां भार्यायां पुत्रतयोपपन्न इति । उचितसमये जातावावाम् , प्राप्तौ बालभावम् । प्रतिष्ठापिते नाम्नी-मानङ्गदेवः, इतरस्य धनदेव इति । आवालभावात् जाता प्रीतिर्मग सद्भावतः, इतरस्य कैतवेन । कुमारभाचे च प्राप्तो मया देवसेनगुरुसती सर्वज्ञाषितो ध्र्म्ः। प्राप्तौ च यौवनम् । सत्यपि पूर्वपुरुषसमजिते द्रविणजाते अभिमानतः 'किमनेन पूर्वपुरुषसमर्जितेन' इति संग्रहनिमित्तं गतो रत्नद्वीपम् । अर्जितानि रत्नानि, कृता संयुक्तिः, प्रवृत्ता निजदेशमागन्तुम् । अत्रान्तरे च पूर्वकृतकोषेण चिन्तितं धनदेवेन-कथं पुनईश्चयितव्य एषोऽनङ्गदेवः । विकल्तिआश्च तेनाने निमाविकल्पाः । स्थापितः सिद्धान्तः । अव्यापादित एष न पार्यते व तुम् इति, ततो व्यापादयामि एतम् । परिचिन्तितश्वोपायः 'भोजने तस्य विपं ददामि' इति । अन्यदा च स्वस्तिमतिसन्निवेशमनुप्राप्तोर्मोजननिमित्त SACREC E Jain Education Intemational wwwjainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 127 ॥ 1 बिसलड्डुगो, दिन्नो ममं च इयरो त्ति । पत्ता अम्हे जाव येववेलाए चैव थारिओ धणदेवो । तओ 'किमेयं ति' आउलीहूओ अहं जा किंकाव्यमूढो क्षेत्रकालं चिद्वामि, तात्र अच्चुरायाए विसस्स विचित्तयाए कम्मपरिणामस्त उवरओ धणदेवो । जाया मे चिन्ताऽहा केण उण एयं ववसियं' ति । तओ अमुयिवुत्तन्तो महासोयाभिभूयमाणसो आगओ सनयरं । सिद्धो वुत्तन्तो तस्स माणुसाणं । विष्णं च तेर्सि अमहिययरं र्य्न्न्जायें। सेसरयणजाये पिय जहाणुरूवं कुसलपकखे निरज्जिऊ तन्निव्वे एण वेत्र तयप्पमीमन्ना सिङ्गो बन्नो देवसेणायरियसमीवे पव्वज्जं ति । परिवालिऊण अहाउयं विहिणा य मोनूण देहं पाणयम्सि कप्पे उपबन्नो एगूसागरोमाऊ देवोत्ति, इयरो वि विसमरणाणन्तरं पङ्कष्पभाए पुढवीए नवसागरोत्रमाऊ नारगो ति । त अहमहाउयं अणुवालिऊ चुओ समाणो इहेब जम्बुद्दीवे दीवे एरवए खेत्ते हत्थिणाउरे नयरे हरिनन्दस्स गाहावैस्स लच्छिमईए भारियाए कुच्छिसि गोधनम् । कारितं च तेन भोजनम्, प्रक्षिप्तं चैकस्मिन् लड्डुके विषम् । चिन्तितं च तेन एतं तस्मै दास्यामि' इति । आगच्छतोऽनेकविकल्पापहृतचित्तस्य संजातो विपर्ययः । भोजनवेलायां तेन गृहीतो विषलड्डुकः, वृत्तश्च मद्यमितर इति । प्रभुक्तवत्वां यावत्स्तोकवेलायामेव स्तारितो धनदेवः । ततः 'किमेतद्' इति आकुलीभूतोऽहं यावत् किंकर्तव्यमूढः सोककालं तिष्ठामि तावत्युतया विषस्य विचित्र या कर्मपरिणामस्योपरतो धनदेवः । जाता मे चिन्ता - हा ! केन पुनरेतद् व्यवसितम् ' इति । ततो ज्ञतवृत्त न्तो महाशोकाभिभूतमानस आगतः स्वनगरम् । शिष्टो वृत्तान्तस्तस्य मानुषाणाम् । वितीर्ण च तेभ्योऽधिकतरं रत्नजातम् । शेषरत्नजातमपि च यथानुरूपं कुशलपक्षे नियुज्य तन्निर्वेदेनैव तत्प्रभृति अज्ञातविषयसङ्गः प्रपन्नो देवसेनाचार्यसमीपे प्रत्रज्यामिति । परिपालय यथाऽऽयुविबिना च मुक्त्वा देहं प्राणते कल्पे उपपन्न एकोनविंशतिसागरोपमायुर्देव इति, इतरोऽपि विषमरणानन्तरं पङ्कप्रभायां पृथिव्यां नवसागरोपमायुर्नारक इति । ततोऽहं यथाऽऽयुरनुपालय युतः सन् इहैव जम्बूद्वीपे द्वीपे ऐवते क्षेत्रे हस्तिनापुरे नगरे हरिनन्देर्गाथा पते बीओ भवो ॥ 127 ॥ Page #141 -------------------------------------------------------------------------- ________________ SCORG समराइच कहा ॥ 128 ॥ पुत्तनाए उव्व्न्नो। इयरो वि तो नरगाओ उच्चट्टिय उरगत्तणं पाविऊणमणेगसत्तवावायणपरो दावाणलदडदेहो मरि ऊण तीए चेव पीओ भवो पङ्कप्पभाए पुढबीए किंचूणदससागरोरमाऊ नारगो होऊण तओ उचट्टो, तिरिएमु आहिण्डिय तम्मि चेव हथिगाउरे इन्दनामस्स बुद्ध सेटिस्स नन्दिमईए भारियाए कुच्छिसि पुत्त ताए उपबन्नो ति। उचियसमयम्मि जाया अम्हे । पैटावियाई नामाइं-ममं वीरदेवो, 11 ॥ 128 ॥ इयरस्स दोणगो त्ति । पत्ता य कुमारभावं, समप्पिया य ले हायरियस्स । जाया य अम्हागं पुचवणिया चेव पिई । तओ गहियकलाकलावेणं मए पडिवन्नो माणभङ्गगुरुसमी वे जिणदेसिओ धम्मो, ममोवयारवञ्चणकुसलेण दबओ दोन्नेन्नावि। तओ य मे धम्माणुराएण तप्पभी तं पइ समुप्पमा थिरयरा पिई । समप्पियं से पभूयं दविणजायं । भणिओ य एसो-'यत्र हरह अणिन्दिएण मन्गेण' ! तओ सो ववहरिउमारद्धो । विद्वत्तं च तेग पभूयं दविणजायं । एत्यन्तरम्मि पुवकयकम्मवासणादोसेण जाओ से ममोपरि अडिगो वश्चगापरिणामो । चिन्तियं च तेणं-अज्जियं पभूयं दविणजाय, भागिओ य वीरदेवो एयस्त, ता केग उग उवाएण वश्चिययो लक्ष्मीमत्या भार्यायाः कुक्षौ पुत्रायोपपन्नः । इरोऽपि ततो नरकादुवृत्त्य उरगत्वं प्राप्यानेकसत्त्वव्यापादनपरो दावानलग्धदेहो मृत्वा तस्यामेव पंकप्रभायां पृथिव्यां किञ्चिदूनदशसागरोपमायुरको भूत्वा तत उद्वृत्तः तिर्यक्षु आहिण्डय तस्मिन्नेव हीतनापुरे इन्द्रनाम्नो वृद्धश्रेष्ठिनो नन्दिमत्या भार्यायाः कुक्षौ पुत्रारोपपन्न इति । उचितसमथे जातावावाम् । प्रतिष्ठापिते नाम्नी-मम वीरदेवः, इतरस्य द्रोणक । इति । प्राप्तौ च कुमारभावम् , समर्पितौ च देखाचार्यस्य । जाता चावयोः पूर्ववर्णिता एवं प्रीतिः । ततो गृहीतकलाकलापेन मया प्रति पन्नो मानभङ्गगुरुसमीपे जिनदेशितो धर्मः, ममोपचारकचनाकुशलेन द्रव्यतो द्रोणकेनापि । ततश्च मे धर्मानुरागेण तत्प्रभृति तं प्रति समुत्पन्ना स्थिरतरा प्रीतिः । समर्पितं तस्य प्रभूतं द्रविणजातम् । भणितश्च एषः-व्यवहरत अनिन्दितेन मार्गेण । ततः स व्य्व्ह्र्तुमार्ब्ध्ः। अर्जितं च तेन प्रभूतं द्रविणजातम् । अत्रान्तरे पूर्वकृतकर्मवासनादोषेण जातस्तस्य ममोपरि उधिको वचनापरिणामः । cintita SAHITRAKAASHISH Jain Education .onal Page #142 -------------------------------------------------------------------------- ________________ marAiccakahA // 129 // 33 Jain Education eso, na ya मुणै जहद्वियं णे कोइ ववहारं । ता किं अवलम्बामि ? | अहवा एयम्मि परिपन्थगे न मे अलियवयणं निव्वह । ता वावामि एयं । तओ 'जमहं : भणिस्सामि, तं चेव अग्विस्सइ' त्ति संपहारिऊण पारद्धो तेण समुवयारो । काराविओ महन्तो पासाओ, उरिभूमिभा य तस्स अणियमियखीलजालो णिज्जूहगो । चिन्तियं च तेणं । वीरदेवं पासायपवेसनिमित्तं निमन्तिऊण दंसेमि से निज्जूहगं । तओ सो रम्मदंसणीययाए निज्जूहगस्स सहसा आरोहइस्सइ । तओ य तन्निवडणेण निवडिओ समाणो न भविस्सइ ति । एवं च कए समाणे लोयवाओ वि परिहरिओ होइ । संपाइयं तेण जहासमीहियं । भुतुत्तरकालंमि य आरूढा दुवे वि अम्हे सपरिवारा पासायं । एत्थन्तरंमि य पणट्टा से मई । मम दंसणनिमित्तं केवलो चेवारूढो निज्जूहगं । जाव य नारोहामि अयं ताव निवडिओ । हाहारखं करेमाणो समोइण्णो अहयं जाव दिट्ठो पञ्चत्तमुवगओ दोणगो त्ति । समुप्पन्नो मे निव्वेओ । चिन्तियं मए । fartthu जीवलोयस, एवमवसाणं संसारचेट्ठियं । तओ अहं तस्स मयकिच्चं काऊण तन्निवेएण चेव पडिवन्नो माणभङ्गगुरुसमी वे तेन- अजितं प्रभूतं द्रविणजातम्, भागिकश्च वीरदेव एतस्य ततः केन पुनरुपायेन वञ्चयितव्य एषः, न च जानाति यथास्थितमावयोः कोस्पि व्यवहारम् । ततः किमवलम्बे ? / अथवा एतस्मिन् परिपन्थिनि न मेऽलीकवचनं निर्वहति, ततो व्यापादयाम्येतम् । ततो 'यदहं यति' इति संप्रधार्य प्रारब्धस्तेन समुपचारः । कारितो महान् प्रासादः उपरि भूमिभागे च तस्य अनिय मितकीलजालो निर्यूहकः । चिन्तितं च तेन वीरदेवं प्रासादप्रवेशनिमित्तं निमन्त्र्य दर्शयामि तस्य निर्यूहकम् । ततः स रम्यदर्शनीयतया निर्यूहकस्य सहसा आरोक्ष्यति । ततश्च तन्निपतनेन निपतितः सन् न भविष्यति ( जीविष्यति इति । एवं च कृते सति लोकवादोऽपि परिहृतो भवति । संपादितं च तेन यथासमीहितम् । भुक्तोत्तरकाले चारूढौ द्वावपि आवां सपरिवारौ प्रासादम् । अत्रान्तरे च प्रष्ट तस्य मतिः । मम दर्शननिमित्तं केवल एवारूढो निर्यूहकम् । यावच्च नारोहाम्यहं तावन्निपतितः । हाहारवं कुर्वन् समवतीर्णोऽहं यावद् बीओ भवो ॥ 129 ॥ nelibrary.org Page #143 -------------------------------------------------------------------------- ________________ आ बीओ भवो ॥ 130 ॥ आ समराइच्च-G । समणलिङ्ग । परिवालिऊण अहाउयं उववन्नो हेट्ठिमोवरिमगेवेज्जए किंचूणपणुवीससागरोचमाऊ देवो; इयरो वि दोणभो तहाविहरुद्द- कहा ज्झाणोवगओ धूमप्पभाए पुढवीए दुवालससागरोवमाऊ नारगोत्ति ॥ तो अहं सुराउयमणुभुजिऊण चुओ समाणो इहेव जम्बुद्दीवे दीवे एत्थ चेव विजए चम्पावासे नयरे माणिभद्दस्स से द्विस्त धारिणीए भारियाए कुच्छिसि पुत्तत्ताए उववन्नो, जाओ य उचिय्स्म्॥130॥ एणं । पैटावियं मे नाम पुण्णभदो त्ति । पढमं च किल मए घोसमुच्चारयन्तेण 'अमर' ति संलत्तं । अओ दुइयं पि मे नाम अमरगुत्ती त्ति । सायगिहुप्पत्तीए य आ बालभावाओ चेव पपन्नो मए जिणदेसिओ धम्मो । एत्यन्तरंमि य इयरो वि तओ नरगाओ उव्वट्टिऊण संयंभूरमणे समुद्दे महामच्छो भविय अञ्चन्तपावदिट्ठी मओ समाणो तीए चेव धूमप्पभाए दुवालससागरोवमाऊ चेव नारगो होऊण उचट्टो समाणो नाणातिरिएसु आहिण्डिय तमि चेव नयरे नन्दावत्तस्स से द्विस्स सिरिनन्दाए भारियाए कुच्छिसि धूयत्ताए उववन्नो दृष्टो पञ्चत्वमुपगतो द्रोणक इति । समुत्पन्नो मे निर्वे: / चिन्तितं मया-धिगस्तु जीवलोकस्य, एवमवसानं संसारचेष्टितम् । ततोऽहं तस्य मृतकृत्यं कृत्वा तन्निर्वेदेनैव प्रतिपन्नो मानभङ्गगुरुसमीपे श्रमणलिङ्गम् । परिपाल्य यथाऽऽयुरुपपन्नोऽधस्तनोपरितनौवेयके किश्चिदूनपञ्चविंशतिसागरोपमायुदेवः, इतरोऽपि द्रोणकस्तथाविधरौद्रध्यानोपगतो धूमप्रभा पृथिव्यां द्वादशसागरोपमायुरिक इति । ततोऽहं सुरायुरनुभुज्य च्युतः सन् इहैव जम्बूद्वीपे द्वीपे अत्रैव विजये चम्पावर्षे नगरे म.णिभद्रस्य श्रेष्ठिनो धारिण्या भार्यायाः कुक्षौ पुत्रतयोपपन्नः, जातश्चोचितसमयेन । प्रतिष्ठापितं मे नाम पूर्णभद्र इति । प्रथमं च किल मया घोषमुबारयता 'अमर' इति संलपितम् , अतो द्वितीयमपि मे नाम अमरगुप्त इति । श्रावकगृहो पत्या च आ बालभावादेव प्रपन्नो मया जिनदेशितो धर्मः । अत्रान्तरे च इतरोऽपि ततो नरकाबृत्त्य स्वयंभूरमणे समुद्रे महामत्स्यो भूत्वा अत्यन्तपापदृष्टिमतः सन् तस्यामेव धूमप्रभायां द्वादशसागरोपमायुरेव नारको भूत्वा उद् वृत्तः सन् नानातिर्थनु आहिण्ड्य तस्मिन्नेव नगरे नन्दावर्तस्य श्रेष्ठिनः श्रीनन्दाया भार्यायाः कुक्षौ दुहितृतयोपपन्नः, जाता %ESARI--- Jain Educatio n al Hadiyainelibrary.org Page #144 -------------------------------------------------------------------------- ________________ समराइच्च कहा R%A4%AECECPECRECE जाया य उचियसमएणं । पैटावियं च से नाम नन्दयन्ति त्ति । पत्ता य जोवणं, वीण्णा य मज्झं । निव्वत्तियं पाणिग्गहणं । समु लाबीओ भवो प्पन्नो य मे तं पद सिणेहो, तीए वि य तहेव । एवं च विसयसुहमणुहवन्ताणं गो कोइ कालो। पुव्यकयकम्मदोसेण य से ममोपरि वश्चणापरिणामो नावेइ, जेण समप्पियसबघरसारा वि मायाए वबहरै । साहियं च मे परियणेणं, न उग पत्तियामि त्ति । अन्नया ॥ 13 ॥ य साहियं मे तीए। जहा पणटुं सव्वसारं कुण्डलजुयलं । तं पुण संयं चेव अवहरिऊण समाउलीभूया । भणिया य तओ मए । सुन्दरि, थेवमेयं ति, किमेदहमेत्तेणं संरम्भेण । अन्नं ते कुण्डर जुयलं कारावेमि । कारावियं कुण्डलजुयलं । ऐकन्तेसु कैवयदिणेसु अब्भङ्गगवेलाए समप्पियं से नामङ्कियमुद्दारयणं, संगोवियं च तीए निययाभरणकरण्डए । वत्ते य हाणभोयणसमए काऊणम रायं परिगेहिऊण तम्बोलं असंजायासंकेण चेव तओ करण्ड गाओ सई चेव गहियं मए मुद्दारयणं । दिटुं च पुन्वनर्से सन्यसारं कुण्डलजुयलं । जाया य मे चिन्ता 'किमयं पुणो laddha'ti । एत्थन्तरंमि ससज्झसा विय आगया नन्दयन्ती । दिटुं च तीए मज्झ हत्थंमि चोचितसगयेन । प्रतिष्ठापितं च तस्या नाम नन्दयन्ती इति । प्राप्ता च यौवनम् , वितीर्णा च मह्यम् । निर्वतितं पाणिग्रहणम् । समुत्पन्नश्च मे तां प्रति स्नेहः, तस्या अपि च तथैव । एवं च विषयसुखमनुभवतोगतः कोऽपि कालः । पूर्वकृतकर्मदोषेण च तस्या ममोपरि कञ्चन परिणामो नापति, येन समर्पितसर्वगृहसाराऽपि मायया व्यवहरति । कथितं च मम परिजनेन, न पुनः प्रत्येमीति । अन्य च कथितं मे तया, यथा-प्रनष्टं सर्वसारं कुण्डलयुगलम् , तत्पुनः स्वयमेवापहृत्य समाकुलीभूता । भणिता च ततो मया-सुन्दरि ! स्तोकमेतदिति, किमेतावन्मात्रेण संरम्भेण । / अन्यत्ते कुण्डलयुगलं कारयामि । कारितं च कुण्डलयुगलम् । अतिक्रान्तेषु कतिपयदिनेषु अभ्यङ्गनवेलायां समर्पितं तस्य नामाङ्कितं मुद्रारत्नम् , संगोपितं च तया निजकाभरणकरण्डके । वृत्ते च स्नानभोजनसमये कृत्वाऽङ्गरागं परिगृह्य ताम्बूलमसंजाताशङ्कनैव ततः करण्डकात् स्वयमेव गृहीतं मया मुद्रारत्नम् । दृष्टं च पूर्वनष्टं सर्वसारं कुण्डलयुगलम् । जाता Page #145 -------------------------------------------------------------------------- ________________ मराइच्च कहा ॥ 132 ॥ Jain Education मुद्दारयणं । विलिया सा । लक्खिओ से भादो । तओ अहं सिग्घमेव निग्गओ गेहाओ । चिन्तियं च तीए-दिनं इमेण कुण्डलजुयलं किमेत्थ कायव्वं । जायं मे लहुत्तं, पणट्टो एसो वि । ता जाव सयणवग्गे वि मे लाघवं न उप्पज्जइ, ताव वावाएमि एयं ति । एसो य एत्थ उवाओ, सज्जघायणं से कम्मणजोगं पउज्ञ्जामि । कओ तीए केवलाए चेव अणेयमरणावहदव्वसंजोएणं जोगी । संठवन्ती यवमेगदेसे डक्का भुयङ्गमेणं । साहियं च मे पुरोहिणं रुद्ददेवेणं । गओ अहं ससम्भन्तो गिहं । दिट्टा य कसिणमण्डलविसवाविय सरीरा जीवियमेत्त मेसा नन्दयन्ती । तं च तहाविदं दद्दूण समुपपन्ना मे चिन्ता । धिरत्थु माइन्दजालसरिसस्स जीवलोयस्स । बाहजलभरियलोयणेणं च सगग्गयक्खरं भणिया मए । सुन्दरि, किं ते बाहै ? जाव न जंप त्ति । तओ विसण्णो अहं, पणर्3A जीवि - यासा । तहावि 'गारुडिया एत्थ पमाणं, अचिन्ता mantasatti'tti सदाविया गारुडिया । दिट्ठा य तेहिं । विसण्णा य ते । भणिओ य । सत्थवाहपुत्त, कालदट्ठा खु एसा न गोयरा मन्तस्स । तान कुप्पियव्वं तुमए त्ति भगिऊग निग्गया गारुडिया । तओ च मे चिन्ता 'किमेतत्पुनर्लब्धम्' इति । अत्रान्तरे साध्वसा इवागता नन्दयन्ती । दृष्टं च तथा मम हस्ते मुद्रारत्नम् । व्यलीका सा, लक्षितस्तस्य भावः । ततोऽहं शीघ्रमेव निर्गतो गेहात् । चिन्तितं च तया दृष्टमनेन कुण्डलयुगलम्, ततः किमत्र कर्तव्यम् । जातं मे लघु, एषोऽपि । ततो यावत्स्वजनवर्गेऽवि मे लाघवं नोत्पद्यते तावद् व्यापादयाम्येतमिति । एष चात्रोपायः, सद्योघातनं तस्य कार्मणयोगं प्रयुजे । कृतस्तया एव अनेकमरणावद्रव्यसंयोगेन योगः । संस्थापयन्ती च तमेकदेशे दुष्टा भुजङ्गमेन । कथितं च मे पुरोहितेन रुद्रदेवेन । गतोऽहं ससंभ्रान्तो गृहम् दृष्टा च कृष्णमण्डलविषव्याप्तशरीरा जीवितमात्रशेषा नन्दयन्ती । तां तथाविधां दृष्ट्वा समुत्पन्ना मे चिन्ता, धिगस्तु मायेन्द्रजालसदृशं जीवलोकम् । बाष्पजलभृतलोचनेन च सगद्दाक्षरं भणिता मया - सुन्दरि ! किं ते बाधते ? यावन्न जल्पति इति । विषण्णोऽहं प्रनष्टा जीविताशा । तथाऽपि 'गाडिका अत्र प्रमाणम्, अचिन्त्या मन्त्रशक्तिः' tional बीओ भवो ॥ 132 ॥ winelibrary.org Page #146 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 133 ॥ अक्कन्दणविलवणवावडस्स मे परियणस्स विमुक्का जीविएणं, कयं से उद्धदेहियं । तओ अहं तभिब्वे एणं चेव पवर्3अमाणसंवेगो तबीओ भवो 'धिरत्थु जीवलोयस्स' ति परिचिन्तिऊण य असारयं चै ऊण किलेसायासकारिणं सङ्गं पवनो पन्वज्जं ति । सा उण तवस्सिणी तहा मरिऊण समुप्पन्ना तमप्पहाभिहाणाए नरयपुढवीए । आउंच से इगवीसं साग्राई। एयं मे चरियं ति ॥ एयं च सोऊण ॥ 133 ॥ संजाओ रायनायराणं निवेओ। पुच्छियं च राह्न्ना। भयवं, को उण तीए सचओ य परिणामो भविस्सइ ? | भयवया भणियं । तीसे अणन्तसंसारावसाणे मुत्ती, मम उण इहेव जम्मे त्ति ॥ तओ अहमेयमायण्णिऊण तस्स चेव भयवओ सभीवे अणेयनायरजणपरिगओ पवनो पव्वजं । एयं मे विसेसकारणं ति ॥ सीहकुमारेण भणियं-सोहणं ते निवेयकारणं अह कैगैसमावन्नरूबो उण एस संसारो, किंविसिहाणि वा इह सारीरमाणसाइति शब्दायिता गारुद्दिकाः। दृष्टा च तैः । विषण्णाश्च ते । भणितश्च तैः-सार्थवाहपुत्र ! कालदष्टा खलु एषा, न गोचरा मन्त्रस्य । ततो न कुपितव्यं त्वयेति भणित्वा निर्गता गारुडिकाः । तत आक्रन्दनविलपनव्यापृतस्य मे परिजनस्य विमुक्ता जीवितेन, कृतं तस्यौदैहिकम् । ततोऽहं तन्निदेनैव प्रवर्धमानसंवेगो 'धिगस्तु जीवलोकस्य' इति परिचिन्त्य च असारं त्यक्त्वा क्लेशायासकारिणं सङ्ग प्रपन्नः प्रवज्यामिति । सा पुनः तपस्विनी तथा मृत्वा समुत्पन्ना तमःप्रभाभिधानायां नरकधिव्याम् । आयुश्च तस्या एकविंशतिः सागराणि । एतन्मे चरितमिति । / एतच्च श्रुत्वा संजातो राजनागराणां निर्वेदः । पृष्टं च राज्ञा-भगवन् ! कः पुनस्तस्याः भवतश्च परिणामो भविध्यति । भगवता भणितम्-तस्या अनन्तसंसारावसाने मुक्तिः, मम पुनरिहेव जन्मनीति ॥ ततोऽहमेताकर्ण्य तस्यैव भगवतः समीपे अनेकनागरजनपरिगतः प्रपन्नः प्रव्रज्याम् । एतन्मे विशेषकारणमिति ॥ 1 0मायण्णिव kha. sama012 34 ducatol ational Mainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ समराइच्च बीओ भवं ॥ 134 ॥ ॥ 134 // णि मुहदक्खाणि अणुहवन्ति पाणिणो, को वा एस्थ संसारचारगविमोयणसमत्थो भयव ! ध्म्मोति। धम्मघोसेण भणिय-वच्छ ! सुण, जं तए पुच्छियं___एत्थ ताव चउगइसमावन्नरूवो संसारो । गईओ पुण इमाओ । तं जहा-नरयगई, तिरियगई, मणुयगई, देव्गी। मुहदुक्खचिन्ताए पुण, कुओ संसारसमावन्नाणं जाइजरामरणपीडियाणं रागाइदोसगहियाणं विसयविसावहियचेयणाणं च सत्ताणं मुहं ति ? | न किंचि सुहं, बहुं च दुक्खं । एत्थ मे मुण नायं जह नाम कोइ पुरिसो धणियं दालिद्ददुक्खसंतत्तो । मोत्तण नियं देसं परदेसं गन्तुमारो । / lar3e ऊण य 'देसं गामागरनयरपट्टणसणाहं । थेवेदिय हेहि नवरं कहंचि पन्थाउ pbbhttttho॥ सिंहकुमारेण भणितम्-शोभनं ते निर्वेदकारणम् । अथ कतिगतिसमापन्नरूपः पुनरेष संसारः, किंविशिष्टानि वा इह शारीरमानसानि सुखदुःखानि अनुभवन्ति प्राणिनः, को वाऽत्र संसारचारकविमोचनसमर्थो भगवन् ! धर्म इति ? धर्मघोषेण भणितम्-वत्स ! शृणु, यत्त्वया पृष्टम्____ अत्र तावञ्चतुर्गतिसमापन्नरूपः संसारः । गतयः पुनरिमाः । तद्यथा-नरकगतिः, तिर्यग्गतिः, मनुजगतिः, देवगतिः । सुखदुःखचिन्तया पुनः, कुतः संसारसमापन्नानां जातिजरामरणपीडितानां रागादिशेषगृहीतानां विषयविषापहृतचेतनानां च सत्त्वानां सुखम्-इति ? न किंचित्सुखम् , बहु च दुःखम् । अत्र मम शृणु ज्ञातम् यथा नाम कोऽपि पुरुषो भृशं दारिद्रयदुःखसंतप्तः । मुक्त्वा निजं देशं परदेशं गन्तुमारब्धः । / 1 तं सो 2 थेवेहि दियहेहि कहं 0 kha । BASAHARSA Jain Education lainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ समराइच्च बीओ भवो । ॥ 135 ॥ ॥ 135 // कर पत्तो य साल-सरल-तमाल-तालालि-बौल-तिलय-निचुल-अंकोल्ल-कलम्ब-वजुल-पलास-सल्लई-तिणिस-निम्ब-कुडयनग्गोह-खैर सज-धज्जुण-म्ब-जम्बुयनियरगुविलं दरियमयणाहखरनहरसिहरावायदलियमत्तमायाकुम्भत्थलगलियबहलरुहिरारत्तमुत्ताहलकुसुमपयरच्चियविस्थिण्णभूमिभागं वणकोल-सरह-वसह-पसय-वग्ध-तरच्छ-'च्छभल्ल-जम्बुय-गय-गवय-सीह-गण्डयाइरुटुटुसावयभीसणं दरियवणमहिसनहसमालोडियासेसपल्ललजलुच्छलन्तुत्तत्थजलयरमुकनायबहिरियदिसं म्हाद्द्विण्। तीए य तण्हाछुहाभिभूपण दरियवणदुट्ठसावयरवायण्णणुत्तत्थलोयणेणं दीहपहपरिस्समुप्पन्नसेयजलधोयगत्तेणं मूढदिसाचकं विसमपहखलन्तपयसंचारं परिभमन्तेण तेण दिवो य पलयघणवन्द्रसन्निहो निद्ववियाणेयपहिय जणवडिउच्छाहो गद्दब्भगज्जियरवावृरियवियडरण्णुद्देसो मग्गओ तुरियरियं धावमाणो उद्धीक उद्दण्डसुण्डो वणहत्थि त्ति । तह य निसियकरवालवावडग्गहत्था विगरालवयणकाया भीमट्ट लजित्वा च देशं ग्रामाकरनगरपत्तनसनाथम् । स्तोकदिवसैनवरं कथंचित्पथः प्रभ्रष्टः । / प्राप्तश्च साल-सरल-तमाल-तालालि-बकुल-तिलक-निचुला-'ङ्कोल्ल-कदम्ब-वजुल-पलाश-सल्लकि-तिनिश-निम्ब-कुटज-न्यग्रोधखदिर-सर्जा-र्जुना-म-जम्बूकनिकरगुपिलां दृप्तमृगनाथखरनखशिखरापात:लितमत्तमातङ्गकुम्भस्थलगलितबहलरुधिरारक्तमुक्ताफलकुसु. मप्रकरार्चितविस्तीर्णभूभिभागां वनकोल-शरभ-वृषभ-पसय-व्याघ्र-तरच्छा-'च्छ भल-जम्बूक-गज-गवय-सिंह-गण्डकादिरुष्टदुष्टश्वापदभीषणां दृप्तवनमहिषयूथसमालोडिताऽशेषपल्वलजलोच्छलदुत्रस्तजलचरमुक्तनादबधिरितदिशं महाटवीम् । तस्यां च तृष्णा-शुदभिभूतेन दृप्तवनदुष्टश्वापादरवाकर्णनोत्तस्तलोचनेन दीर्घपथपरिश्रमसमुन्पन्नस्वेदजलधौतगात्रेण मूढदिक्चक्र विषमपथस्खल पदसंचारं परिभ्रमता तेन दृष्टश्च प्रलयघनवन्द्रमन्निभो निष्ठापितानेकपथिक जनवद्धितोत्साहो गर्दभगर्जितरवापूरितविकटारण्योद्देशो मार्गतः त्वरितत्वरित धावन् 1 0तस्थ ख । 2 0 चक्क vi0क-ख । 3 0 रवाऊरिय0 / 4 तुरियं kh-g। HASHASRANAGAR Jain Education Armational Sainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 136 ॥ 1 हासत्ता असियवसणा पुरओ महादुदरक्खसि त्ति । तओ य ते दद्दूण मच्चुभयवेविरङ्गो अवलोइयसयलदिसामण्डलो पुव्वदिसाए उदयगिरिसिहरसन्निहं निरूद्ध सिद्धगन्धव्वमिहुणगेयणपयारमग्गं महन्तं नग्गोहपायचं अवलोइऊग परिचिन्तिउं पयत्तो । कहं ? ज नाम कवि एवं रवितुरयखुरम छिन्नघणपत्तं । नग्गोहमारुहेजा छुट्टेज्ज तभो गैन्दस्स ॥ इय चिन्तिऊण भीओ कुसमूईभिन्नपायतलमग्गो । वेगेण धाविऊणं वियर्ड वडपायचं पत्तो ॥ तं पेच्छिउं विष्णो नग्गोहं गयणगोयराणं पि । दुल्लङ्घणिज्जमुत्तुङ्गखन्धमा रुहि उमसमत्यो ॥ हथ मन्थरगण्डालिजालपामुक्कं । हुलियं समल्लियन्तं द वडपाय वुद्देसं ॥ अमहियभयपवेविरसव्यङ्गो वैष्णवयणतरलच्छं । एतो इओ नियन्तो पेच्छ कुवं तणोछन्नं ॥ readers अरेस्तीति । तथा च निशित करबालव्याप्रताग्रहस्ता विकरालवदनकाया भीमादृट्टहाससंयुक्ता असितवसना पुरतो महादुष्ट राक्षसी इति । ततश्च तां दृष्ट्वा मृत्युभयवेपमानाङ्गोऽवलोकितसकलदिग्मण्डल: पूर्वदिशि उत्यगिरिशिखरसन्निभं निरुद्ध सिद्धगान्धमिथुनगगनप्रचारमार्ग महान्तं न्यग्रोधपादपमवलोक्य परिचिन्तयितुं प्रवृत्तः । कथम् ? यदि नाम कथमप्येतं रवितुरगखुराग्रच्छिन्नघनपत्रम् । न्यग्रोधमारोहेयं मुच्येय ततो गजेन्द्रान् ॥ इति चिन्तयित्वा भीतः कुशसूचिभिन्नपादतलमार्गः । वेगेन धावित्वा विकटं वटपादपं प्राप्तः ॥ तं प्रेक्ष्य विषण्णो न्यग्रोधं गगनगोचराणामपि । दुर्लङ्घनीयमुत्तुङ्गस्कन्धमा रोदुमसमर्थः ॥ तावद् वनदुष्टहस्तिनं मन्थरगण्डालिजालप्रमुक्तम् । हुलितं (शीघ्रं) समालीयमानं दृष्ट्रा वटपादपोद्देशम् । 10 गमण0 ख । 2 वरि क । 3 चुण्ण0 क ग । 4 तणोच्छइयं क । बीओ भवो ॥ 136 ॥ ainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ F बीओ भवो समराइच्च कहा HAIRRORS ॥ 137|| // 137 // ORECAUSARASHESA अह मरणभीरुपणं नग्गोहासन्नजिण्णवम्मि । अप्पा निरावलम्बं मुक्को खणजीवलोहेण ॥ उत्तुङ्गभित्तिजाओ सरथम्भो तम्भि तत्थ य विल्ग्गो। पडणाभिघायकुविए पेच्छइ य भुयङ्गमे भीमे ॥ चउसु वि तडीसु दरिए विसलवसंवलियनयण सिहि जाले । उब्भडफडाकराले पवेल्लिरङ्गे डेसिउकामे ॥ फंकारपवणपिमणियमवयच्छियवयणमयगरमहो य । दिग्गयकरोरुकायं कसिणं र्त्त्च्छिबीभ्च्छ्ण्। जावेसो सरथम्भो ताव महं जीवियं ति चिन्तन्तो । अवयच्छइ उद्धमुहो पेच्छइ य सुतिक्खदाढिल्ले । / धवलकसिणे य तुरियं दुवे तहिं मूसर महाकाए । निच्चं वावडवयणे छिन्दन्ते तस्स मूलाई ॥ ताव वणवारणेण य विज्झाइं नरं अपावमाणेणं । कुविएण वीण्णाई धणियं नग्गोहरुक्खम्मि ॥ अभ्यधिकमयावेपमानसर्वाङ्गलस्तवनतरलाक्षम् । इत इतो गच्छन् पश्यति कूपं तृणोच्छन्नम् । / अथ मरणभीरुकेन न्यग्रोधासन्नजीर्णकूपे । आत्मा निरावलम्ब मुक्तः क्षणजीवलोभेन । उत्तुङ्गभित्तिजातः शरस्तम्भस्तस्मिन् तत्र च विलग्नः । पतनाभिघातकुपितान् पश्यति च शुजङ्गमान् भीमान् ॥ चतसृष्वपि तटीषु दृप्तान विषलवसंवलितनयनशिखिजालान् । उद्भटस्फटाकरालान् प्रवेल्लमानाङ्गान् शितुकामान् । / फुत्कारपवनपिशुनितं प्रसारितवनमजगरमधश्च । दिग्गजकरोरुकायं कृष्णं रक्ताक्षिवीभत्सम् । / यावदेष शरस्तम्भरतावन्मम जीवितमिति चिन्तयन् । अवकासते ऊर्ध्वमुखः पश्यति च सुतीक्ष्णदाढावतः ॥ .. धवलकृष्णौ च त्वरित द्वौ तत्र मूषको महाकायौं । नित्यं व्यापृतबदनौ छिन्तस्तस्य मूलानि । / 1 इसिक 2 वेज्झाइ kha - 35 RSS Jain Education II For Private & Personal use only Dhinelibrary.org Page #151 -------------------------------------------------------------------------- ________________ समराइच्च-I वीओ भवो ॥ 138 ॥ ॥ 138 // संचालियम्मि तम्मि य अवडोपरि वियडसाहसंभूयं । खुडिऊण तम्मि पडियं महुजालं जिण्णकूवम्मि ॥ तो कुवियदुमहुयरिनियरडसिज्जन्तसव्वगत्तस्स । सीसम्मि निवडिया कह वि नवरं जोएण महुबिन्दु । / ओयलिऊण य वयणं कहवि पविट्ठा उ उत्तिमङ्गाओ । खणमासाइउमिच्छइ पुणो वि अन्ने निवडमाणे ॥ agnneumygrorgkrimsyvilymhyribhyaaii| महबिन्दुरसासायणगेहिवसा हरिसिओ जाओ । / भवियजणमोहविउडणपञ्चलमच्चत्यमियमुदाहरणे । परिगप्पियमेयस्स य उपसंहारं निसामेह ॥ जो पुरिसो सो जीवो चउगइभमणं च रण्णपरियडणं । वणवारणो य मच्चू निसायरि जाण तह य जरं ॥ वडरुक्खो उण मोक्खो मरणगैन्दभयवजिओ नवरं । आरुहिउ~ विसयाउरनरेहि न य सकणिज्जो त्ति ॥ तावद् वनवारणेन च अभिवातनानि नरमप्राप्नुवता । कुपितेन वितीर्णानि भृशं न्यग्रोधवृक्षे । / संचालिते तस्मिंश्च अवटोपरिविकटशाखासंभूतम् । त्रुटित्वा तस्मिन् पतितं मधुजालं जीर्णकूपे । ततः कुपितदुष्टमधुकरीनिकरदश्यमानसर्वगात्रस्य । शीर्षे निपतिताः कथमपि नवरं योगेन मधुविन्दवः । / अवतीर्य च वनं कथमपि प्रविष्टास्तूत्तमाङ्गात् । क्षणमास्वादितुमिच्छति पुनरपि अन्यान् निपततः ॥ अगणयित्वाऽजगरोगकरिमूषकविलयमधुकरीभयानि । मधुबिन्दुरसास्वादनगृद्धिवशाद् हर्षितो जातः । भविक जनमोहविकुटनप्रत्यलमत्यर्थमिदमुदाहरणम् । परिकल्पितमेतस्य च उपसंहारं निशामयत ॥ यः पुरुषः स जीवः चतुर्गतिभ्रमणं चारण्यपर्यटनम् । वनवारणश्च मृत्युनिशाचरी जानीहि तथा च जराम् ॥ 1. oyari0 va kaca Jain Education N ational For Private & Personal use only Page #152 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 139 ॥ मणुयतं पुण कत्रो भुङ्गमा तह य होन्ति उकसाया । खइओ जेहिं मणुस्सो कज्जाकज्जाहं न मुणेइ । जो विपुण सरथम्भो सो जीयं जेण जीवै जीवो । तं किन्हधवलपक्खा खणन्ति दढमुन्दुरसमाणा ॥ जाओ य महुयरीओ डसन्ति तं ते उ वाहिणो विविहा । अभिभूओ जेहि नरो खणं पि सोक्खं न पावेइ ॥ घोरो य अयगरी जो सो नरओ विसयमोहियमणो त्ति । पडिओ उ जम्मि जीवो दुक्खसहस्साई पावेइ ॥ महुबिन्दुसमे भोए तुच्छे परिणामदारुणे धणियं । इय वसणसंकडगओ विबुहो कह महै भोतुं जे ? | 'तो भे भणामि सावय ! विसयसुहं दारुणं मुणेऊण । चवलतडिविलसियं पिव मणुयत्तं भङ्गगुरं तह य ॥ सुयणसमागमसोवखं चवलं जोव्वणं पि य असारं । सोक्खनिहाणम्मि सया धम्मम्मि मई दढेकुण ॥ वटवृक्षः पुनर्मोक्षो मरणगजेन्द्र भयवर्जितो नवरम् । आरोढुं विषयातुरनरैः न च शकनीय इति ॥ मनुजत्वं पुनः कूपो भुजङ्गमास्तथा च भवन्ति तु कषायाः । खादितो यैर्मनुष्यः कार्याकार्यं न जानाति ॥ योऽपि च पुनः शरस्तम्बः स जीवितं येन जीवति जीवः । तत्कृष्णधवलपक्षौ खनतो दृढमुन्दुरसमानौ ॥ जाताश्च मधुकर्यो दशन्ति तं ते तु व्याधयो विविधाः । अभिभूतश्च यैर्नरो क्षणमपि सौख्यं न प्राप्नोति ॥ घोरश्वाजगशे यः स नरको विषयमोहितमना इति । पतितस्तु यस्मिन् जीवो दुःखसहस्राणि प्राप्नोति ॥ मधुबिन्दुसमान् भोगान् तुच्छान् परिणामदारुणान् भृशम् । इति व्यसनसंकटगतो विबुधः कथं काङक्षति भोक्तुं यान् ? | ततो भवन्तं भणामि श्रावक ! विषयसुखं दारुणं ज्ञात्वा । चपलतडिद्विलसितमिव मनुजत्वं भडुरं तथा च ॥ 1 ता भो ख बीओ भवो ॥ 139 ॥ . Page #153 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 140 ॥ सीहकुमारेण भणियं भयत्रं ! केरिसो धम्मो त्ति ? | भगवया भणियं-सुण, खमाइगो । भणियं चखन्तीय मद्दवज्जवमोत्ती तवसंजमे य बोद्धव्वे । सच्चं सोयं ओकिंचणं च वम्भं च जधम्मो ॥ तत्थ खन्ती नाम सम्मन्नाणपुण्यगं वत्थुसहावालोयणेण कोहस्स अणुदयो, उदयपत्तस्स वा विफलीकरणं । एवं मद्दवया वि माणस्स अणुओ, उदयपत्तस्स वा विफलीकरणं । एवमज्जवया वि मायाए अणुदयो, उदयपत्ताए वा विफलीकरणं । एवं मुत्ती वि लोहस्स अणुदयो, उदयपत्तस्स वा विफलीकरणं ति । तवो पुण दुविहो- बाहिरो अग्भिन्तरो य । बाहिरओ अणसणाइगो । भणियं चाणसणमृणोयरिया वित्तसंखेवओ रसचाओ । कायकिलेसो संलीणया य वज्झो तवो होइ । / अभिन्तरओ पुण पायच्छित्ताइओ । तं जहा सुजनसमागमसौख्यं चपलं यौवनमपि चासारम् । सौख्यनिधाने सदा धर्मे मतिं दृढां कुरु ॥ सिंहकुमारेण भणितम् - भगवन् ! कीदृशो धर्म इति ? / भगवता भणितम् शृणु, क्षमादिकः । भणितं चक्षान्तिश्च मार्दवार्जवमुक्तितपःसमाच बोद्धव्याः । सत्यं शौचमाकिञ्चन्यं च ब्रह्म च यतिधर्मः ॥ तत्र क्षान्तिर्नाम सम्यग्ज्ञानपूर्वकं वस्तुस्वभावालोचनेन क्रोधस्यानुदयः, उदयप्राप्तस्य वा विफलीकरणम् । एवं मार्दयमपि मानस्यानुदयः, उदयप्राप्तस्य वा विफलीकरणम् । एवं आर्जवमपि मायाया अनुदयः उदयप्राप्ताया वा विफलीकरणम् । एवं मुक्तिरपि लोभस्यानुदयः, उदयप्राप्तस्य वा विफलीकरणम् । तपः पुनद्विविधम्-थाह्यः अभ्यन्तरश्व । बाह्योऽनशनादिकः । भणितं च अनशनमूनोदरिका वृत्तिसंक्षेपो रसत्यागः । कायक्लेशः संलीनता च बाह्यं तपो भवति ॥ 1 आचिणं ka Jain Educationtional वीओ भवो 1128011 wwwjainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ मराइच्चकहा ॥ 141 ॥ Jain Education पायच्छितं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अब्भिन्तरओ तवो होइ ॥ संजमो य सत्तरसविहो । भणियं च पञ्चासववेरमणं पञ्चिन्दियनिग्गहो कसायजओ । दण्डत्तिगविरई संजमो उ इय सत्तरसभेओ । सच्चरित्रजभासणं । सोयं च संजमं पड् निरुवलेवया । आकिंचणं च धम्मोवगरणाइरेगेणमपरिग्गहया । बम्भं च अट्ठारसविहाऽवम्भवज्जणं ति । एसो एवंभूओ जैधम्मो ति ॥ '' एयं च सोऊण आविन्भूयसम्मत्तपरिणामेण भावओ पवन्नसावयधम्मेण भणियं सीहकुमारेणं - भगवं ! सोहणो जधम्मो । एवं काममत्थेण ताव किं कायव्वं ति ? | धम्मघोसेण भणियं - 'सावयत्तणं' | केरिसं तयं ति ? / कहियं सम्मत्तमाइयं । पवन्नो अभ्यन्तरः पुनः प्रायश्चित्ताकिः । तद्यथा प्रायश्चित्तं विनयो वैयावृत्थं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि च अभ्यन्तरः तपो भवति ॥ संयमश्च सप्तदशविधः । भणितं च पञ्चाश्रवविरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डन्त्रिकविरतिः संयमस्तु इति सप्तदशभेदः ॥ सत्यं पुनर्निरवद्यभाषणम् । शौचं च संयमं प्रति निरुपलेपता । आकिञ्चन्यं च धर्मोपकरणातिरेकेणापरिग्रहता । ब्रह्म च अष्टादशविधाह्मवर्जनमिति । एष एवंभूतो यतिधर्म इति ॥ एवं च श्रुत्वाऽऽविर्भूतसम्यक्रःवपरिणामेन भावतः प्रपन्नश्रावकधर्मेण भणितं सिंहकुमारेण - भगवन् ! शोभनो यतिधर्मः । एवं कर्तु समर्थेन तावत् किं कर्तव्यम् - इति ? / धर्मघोषेण भणितम् - श्रावकत्वम् । कीदृशं तदिति ? कथितं सम्यक्त्वादिकम् ! prapanno dravya ional बीओ भवो ॥ 141 ॥ ainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ मराइच्चकहा BASS- ॥ 142 ॥ RECR- CHAR दव्यओ वि । तओ अप्पाणं कयकिच्चं मन्नमाणो कचि वेलं पज्जुवासिऊण धम्मघोसं वन्दिऊण य सविणयं पविट्ठो नयरं । साहिओबीओ भवो तेण वुत्तन्तो कुसुमावलीए । पवन्ना य एसा वि कहंचि कम्मक्खओवसमओ सावयधम्म । अणुदियहं च धम्मघोसगुरुपज्जुवासणपराणं ऐक्वन्तो मासो। भावियाणि जिन्न्ध्म्मे। अन्नया य पुरिसदत्तोराया अमियतेयगुरुसमीवे सोऊण धम्म अहिसिञ्चिऊण रज्जे सीह ॥ 142 ॥ कुमारं संजायसंवेगो सह महादेवीए सिरिकन्ताए पवन्नो मुत्तिम्ग्ग्ण्। सोहकुमारो वि धम्माधम्मववत्थपरिपालणरओ सयलजणमणाण न्दयारी अणुरत्तसामन्तमण्डलो दीणाणाहकिविणजणोवयारसंपायणरई जहोइयगुणजुत्तो रायरिसी समुवजाओ ति । एवं च अञ्चन्ताणुरत्तं च पियपणइणि पिव मेइणि मुंजन्तस्स ऐकन्तो कोइ कालो। एत्थन्तरम्मि सो अग्गिसम्मतावसदेवो तओ विज्जुकुमारकायाओ चविऊणं संसारमाहिण्डिय अणन्तरभवे य किंपि बालतवविहाणं काऊण मोत्तण तं देहं पुव्वकम्मवासणाविवागदोसेण समुप्पनो कुसुतोऽपि । तत आत्मानं कृतकृत्यं मन्यमानः कांचिद् वेलां पर्युपास्य धर्मघोषं वन्दित्वा च सविनयं प्रविष्टो नगरम् । कथितश्च तेन वृत्तान्तः कुसुमावल्याः । प्रपन्ना च एषाऽपि कथंचित् कर्मक्षयोपशमतः श्रावकधर्मम् । अनुश्विसं च धर्मघोषगुरुपर्युपासनपरयोरतिकान्तो मासः । भावितौ जिनधर्मे । अन्या च पुरुषदत्तो राजा अमिततेजोगुरुसमीपे श्रुत्वा धर्म अभिषिच्य राज्ये सिंहकुमार संजातसं वेगः सह महादेव्या श्रीकान्तया प्रपन्नो मुक्तिमार्गम् । सिंहकुमारोऽपि धर्माधर्मव्यवस्थापरिपालनरतः सकलजनमनआनन्दकारी अनुरक्तसामन्तमण्डलो दीनानाथकृपणजनोपकारसंपादनरतियथोचितगुणयुक्तो राजर्षिः समुपजात इति । एवं चात्यन्तानुरक्तां च प्रियप्रणयिनी मिव मेदिनी भुजतोऽतिक्रान्तः कोऽपि कालः । अत्रान्तरे सोऽग्निशर्मतापसदेवस्ततो विद्युत्कुमारकायाच्च्युत्वा संसारमाहिण्ड्य अनन्तरभवे च किमपि बालतपोविधानं कृत्वा मुक्त्वा तं देहं पूर्वकर्मवासनाविपाकदोपेण समुत्पन्नः कुसुमावल्याः कुक्षौ । दृष्टस्तया स्वप्नः । 1 धम्मे ख ननऊ Jain Educatio n al Page #156 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 14 ॥ मावलीए कुञ्छिसि । दिवो तीए सुमिणो । जहा-पविट्ठो मे उयरं भुयङ्गमो, तेणं च निम्गच्छिऊण डक्को राया निवडिओ सिङ्गा-लाबीओ भवो स्न्नाओ। तं च दळूण ससज्झसा विय विउद्धा कुसुमावली । अमङ्गलं ति कलिऊण न साहिओ तीए दैयस्स । पवमाणगब्भा यर तदोसओ चेव न बहु मन्नए नरवई । राया य अहियं सिणेहपरवसो । भणिया य परियणेणं सामिणि ! न जुत्तमेयं' ति । तीए ॥ 143 ॥ भणियं-'किमहं करेमि' / साहियं परियणेणं-जहा देवं न बहु मन्नसि त्ति । तीए भणियं-नणं एस गम्भदोसो भविस्सइ । अन्नहा कहमहं अजउत्तं न बहु मन्नेमि । अन्नया समुप्पन्नो से दोहलो, जहा-इमस्स चेव राइणो अन्ताणि खाइज त्ति । चिन्तियं च तीएपावयारी मे एस गम्भो, ता अलं इमिणा । इत्थीसहावओ य भत्तारनेही य समुप्पन्नो से ववसाओ, जहा पाडेमि एयं ति । तओ आलोचिऊण पहाणपरियणं कज्जगरुययाए य अणुन्नाया तेण गम्भपरिसाडणं काउमारद्धा । न य सोनिकाइयकम्मदोसेण पडै त्ति। तओ सा अणेगोसहपाणेणं डोहलयासंपत्तीए य परिदुब्बला जाया। पुच्छिया य राहणा-सुन्दरि ! कि ते न संपज्जइ, केण वा ते यथा-प्रविष्टो मे उदरं भुजङ्गमः, तेन च निर्गत्य दष्टो राजा निपतितो सिंहासनात् , तं च दृष्ट्वा साध्वसा इव विबुद्धा कुसुमावली । अमङ्गलमिति कलित्वा न कथितस्तया दयितस्य । प्रवर्धमानगर्भा च तद्दोषत एव न बहु मन्यते नरपतिम् । राजा चाधिकं स्नेहप (वशः । भणिता च परिजनेन-स्वामिनि ! न युक्तोता ति । तया भणितम् -किमहं करोमि ? / कथितं परिजनेन-यथा देवं न बहु मन्यसे इति । तया भणि तम्-नूनमेव गर्भदोषो भविष्यति, अन्यथा कथमहमार्यपुत्रं न बहु मन्ये । अन्यदा समुत्पन्नस्तस्या दोहदा, यथा-अस्यैव राज्ञो. 'न्त्राणि खादाभीति । चिन्तितं च तया-पापकरी मम एष गर्भः, ततोऽलमनेन । स्त्रीस्वभावतश्च भर्तृस्नेहतश्च समुत्पन्नस्तस्य व्यवसायः, यथा पातयाम्येतमिति । तत आलोच्य प्रधानपरिजनं कार्यगुरुतयाऽनुज्ञाता तेन गर्भपरिशाटनं कर्तुमारब्धा न च स निकाचितकर्मदोषेण 1 पीडिओ ख । थीस0 kha Jain Education nal Finelibrary.org Page #157 -------------------------------------------------------------------------- ________________ समराइच्च ॥ 144 ॥ RECACARRRRRRA% खण्डिया ANA, किंवा मए पडिकूलमासेवियं, जं निव्वेएण तुम अप्पोयगा विव कुमुइणी एवं झिजसि ति। तओ पडिहिययलद्ध- दाबीओ भवो नेहं भणियं कुसुमावलीए-अजउत्त ! ईदिसो मे निव्वेओ, जेण चिन्तेमि "अत्ताणयं वावाएमिति । राइणा भणियं-मुन्दरि ! किंनिमित्तो त्ति ? कुसुमावलीए भणियं-अजउत्त ! भागधेयाणि मे पुच्छसु त्ति भणिऊण बाहजलभरियलोयणा सगग्गया संवुत्ता । तो ॥ 144 ॥ राइणा 'महन्तो से निवेओ, ता अलं ताव इमिणा कहाए चेव, अहं एयं अक्खिवामि' ति चिन्तिऊण अक्खित्ता कहा, कओ अन्नो पसङ्गो । पुणो य से समाहूओ मयणलेहापमुहो परियणो, सबहुमाणं च भणि भो राइणा । किं जुत्तं तुम्हाणं सुणियनिबन्धणाणं पि एवं कसिणपक्खचन्दलेहं व परिखिजमाणिं देवि उवेक्खिउं ति । न य असज्झवत्थुविसओ एस निव्वेओ, अओ जीवलोवसारभूया मे देवी । किं च तं वत्थु, जं मे पाणेसु धरन्तेसु चेव देवीए न संपज्जइ त्ति । मयणलेहाए भणिय-महाराय ! एवमेय नवरमित्थीय- | पतीति । ततः साऽनेकौषधपानेन दोहदासंप्राप्त्या च परिदुर्बला जाता । पृष्टा च राज्ञा-सुन्धरि ! किं ते न संपद्यते, केन वा तव खडिण्ताऽज्ञा, किं वा मया प्रतिकूलमासेवितम् , यद् निवेदन वमल्पोदका इव कुमुदिनी एवं क्षीयसे इति । ततः प्रतिहृदयलब्धस्नेहं भणितं कुसुमावल्या-आर्यपुत्र ! ईदृशो मे निर्वेदः, येन चिन्तयामि 'आत्मानं व्यापादयामि' इति । राज्ञा भणितम्-सुन्दरि । किनिमित्त इति ? / कुसुमावल्या भणितम्-आर्यपुत्र ! भागधेयानि मम पृच्छ इति भणित्वा बाष्पजलभृतलोचना सगद्गदा संवृत्ता । ततो राज्ञा 'महान् तस्य निर्वेदः, ततोऽलं तावदनया कथया एव, अहमेतामाझिपामि' इति चिन्तयित्वाऽऽक्षिप्ता कथा, कृतोऽन्यः प्रसङ्गः । पुनश्च तस्या समाहूतो मदनलेखाप्रमुखः परिजनः, सबहुमानं च भणितो राज्ञा । किं युक्तं युष्माकं श्रुतनिबन्धनानामपि एवं कृष्णपक्षचन्द्रलेखामिव परिखिद्यमानां देवीमुपेक्षितुमिति ? / न चासाध्यवस्तुविषय एव निर्वेदः, यतो जीवलोकसारभूता मे देवी ॥ किं च तद् वस्तु, यन्मया 1 कमलिणी ख Page #158 -------------------------------------------------------------------------- ________________ समराइच्च वीओ भयो -967 ॥ 145 ॥ // 145 // णसुलहो अविवेगो चेव केवलं एत्थ अवरज्झइ । ता सुणौ महाराओ । महाराय ! एयमियाणि पि कहिउं पारीयै, तहा वि ' न अन्नो उवाओ' त्ति काऊण कही यै । राइणा भणियं-अणुरूवमेयं संभमस्स; जं उवायसझं तं सयमेव कीरै, इयरं निवेइयै त्ति, ता कहेउ भोई, को एत्थ परमत्थो त्ति ? / तओ मयणलेहाए ससज्झसाए विय आचिक्खिओ गम्भसंभवाओ दोहलयदोसेण गब्भसाडणावसाणो ववहारो त्ति । राइणा चिन्तियं-अहो! से देवीए ममोवरि असाहारणी नेहो, जेणावच्चजम्मं पि न बहु मन्नै त्ति । असंपायणेणं च दोहलयस्स मा गम्भविवत्ती से भविस्सइ त्ति उवायं चिन्तेमि । विसज्जिओय तेण 'जमहं कालोचियं भणिस्सामि, तं तहा कायव्वं ति भणिऊण देवीपरियणो । सदाविओ मैसागरो नाम म्हाम्न्ती। सिट्टो इमस्स एस वुत्त्न्तो। चिन्तियं च तेणं, जुत्तं देवीए ववसियं । अहवा मा से इमिणा उवाएण तीसे वि देहपीडा भविस्सइ । ता एस ताव पत्थ उवाओ-बुभुक्खियस्स राइणो कारिमा अन्ता पोट्टबाहिं दाऊण नेत्तपट्टाइणा सुसिलिट्ठा य करिय पेच्छमाणीए चेव देवीए कडिऊण दिज्जन्ति । पच्छा य पस्याए चेव प्राणेषु धार्यमाणेषु एव देव्या न संपद्यते इति । मदनलेखया भणितम्-महाराज ! एवमेतद्, नवरं स्त्रीजनसुलभोऽविवेक एव केवलमत्रापराध्यति । ततः शृणोतु महाराजः । महाराज ! नैतदिदानीमपि कथयितुं पार्यते, तथाऽपि नान्य उपाय इति कृत्वा कथ्यते । राज्ञा भणितम्-अनुरूपमेतत् संभ्रमस्य, यदुपायसाध्यं तत्स्वयमेव क्रियते, इतरद् निवेद्यते इति । ततः कथयतु भवती, कोऽत्र परमार्थ इति । ततो मदनलेखया ससाध्वसयेव आख्यातो गर्भसंभवाद् दोहददोषेण गर्भशातनावसानो व्यवहार इति । राज्ञा चिन्तितम्-अहो! तस्या देव्या ममोपरि असाधारणः स्नेहः, येनापत्यजन्मापि न बहु मन्यते इति । असंपादनेन च दोहदस्य मा गर्भविपत्तिः तस्या भूद् इति उपायं चिन्तयामि । विसर्जितश्च तेन ' यदहं कालोचित भणिष्यामि, तत्तथा कर्तव्यम्' इति भणित्वा देवीपरिजनः । शब्दायितो मतिसागरो नाम महामन्त्री । शिष्ट एतस्य एष वृत्तान्तः । चिन्तितं तेन, युक्तं देव्या व्यवसितम् । अथवा मा तस्या अनेनोपायेन SEX-4-4-4-4-4-4- E AGAR U sama013 37 Jain Education a l nelibrary.org Page #159 -------------------------------------------------------------------------- ________________ 1496 समराइच्च बीओ भव कहा । ॥ 146 ॥ ॥ 146 // गब्भमन्तरेण चिन्तिस्सामो ति चिन्ति ऊण निवेइओ नरवैस्स निय्याहिप्पाओ। बहु मनिओ राइणा । भणिया य मैसायरेण देवी-सामिणि ! तहा कड्डेमि देवस्स अन्ते, जहा एसो न विवज्जइ त्ति । गब्भसहावक्रत्तणेण पडिमुयं तीए । को सो उवाओ, संपन्नो दोहलो । पच्छा विसायमुरगयाए दरिसिओ से राया। तओ समासस्था एसा । भणिया य मन्तिणा-सामिणि ! पढमपस्याए न ताव देवस्स निवेयणीओ गम्भजम्मो, अवि य ममं तिः पच्छा जहोचियं करिस्सामि त्ति । पडिमुयं तीए । अनया उचियसमए परिणयप्पाए दियहे पस्या देवी । सदाविओ तीए मैसायरो । भणिया य तेण-सामिणि ! अकुसलो विय देवस्स एस गम्भो लक्खीयै । ता अलं इमिणा, अन्नत्थ संवडू, मओ देवस्स निवेइयै त्ति । तीए भणिय-जुत्तमेयं ति । ममं चिय हियएण मन्तियं अमच्चेणं ति । तओ पेयट्टाविओ माहवीयाभिहाणाए दासचेडीए दारो। गया थेवं भूमिभागं । एत्थन्तरम्मि दिट्ठा राइणा, पुच्छिया य 'कितस्या अपि देहपीडा भूत् । तत एष तावत्रोपायः-बुभुक्षितस्य राज्ञः कृत्रिमानन्त्रान् पेट्टबहिर्दत्त्वा नेत्रपटादिना सुश्लिष्टांश्च कृत्वा पश्यन्त्या एव देव्या कर्षित्वा दीयन्ते । पश्चात्प्रसूताया एव गर्भमन्तरेण चिन्तयिष्याम इति चिन्तयित्वा निवेदितो नरपते निजकाभिप्रायः । बहु मतो राज्ञ्या। भणिता च मतिसागरेण देवी-स्वामिनि ! तथा कर्पयामि देवस्यान्त्रान् यथा एप न विपद्यते इति । गर्भस्वभावक्रूरत्वेन प्रतिश्रुतं तया । कृतः स उपायः, संपन्नो दोहदः । पश्चाद् विषादमुपगताया दर्शितस्तस्या राजा । ततः समाश्वस्ता एषा, भणिता च मन्त्रिणा-स्वामिनि ! प्रथमप्रसूतायां न तावद् देवस्य निवेदनीयं गर्भजन्म, अपि च ममेति; पश्चाद् यथोचितं करिष्याभि इति । प्रतिश्रुनं तया । अन्यदा उचितसमये परिणतप्राये दिवसे प्रसूता देवी, शब्दायितो तया मतिसागरः । भणिता च तेन-स्वामिनि ! अकुशल इव देवस्य एष गो लक्ष्यते । ततोऽलमनेन, अन्यत्र संवर्ध्यताम् , मृतो देवस्य निवेद्यते इति । तया भणितम्-युक्तमेतदिति । ममैव हृदयेन 1 एसो वि k-g। 2 परिहाविओ kha । GGESCHECODAUCRACCORRORICAL Jain Educatio n al Dainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ समराइच्च बीओ भवो 4 ॥ 147 ॥ ॥ 147 // SAHARSA मेयं ति। तओ ससज्झसाए वेवमाणीए भणियं माहवियाए 'देव ! न किंचि' ति। एत्थन्तरम्मि रुइयं बालेण । तओ दारयं दट्टण कुविएणेव भणियं राइणा-A पावे ! किमेयं ववसियं ति ? / तओ थीसहायकायरयाए साहिओ सयलवुत्तन्तो माहवियाए । तओ राइणा गहिओ दारओ । चिन्तियं च णेणं, न एस एयाण हत्थे पुणो भविस्सइ त्ति । समप्पिओ अन्नधावीणं सावियाओ य ताओ। जै कहवि दारयस्स पमाओ भविस्सइ, ता विणवा मम हत्याओ तुम्भे । निब्भच्छिया देवी मैसायरो य कारावियं च देवीमन्तिचित्ताणुरोहिणा ईसि पच्छन्नभूयं तहाविहं बद्धावणयं । एवं च ऐक्वन्तो कोइ कालो। पैटावियं नाम दारयस्स आणन्दो ति। वडिओ एसो, गाहिओ कलाकलावं । पुव्यकम्मदोसेण नरवई पइ विसमचित्तो । दिन्नं से जुवरज्ज ॥ अन्नया पच्चन्तवासी आडविओ दुम्मई नाम सामन्तराया दुग्गभूमिवलगबिओ वित्थको सी हरायस्स । निवेइयं राइणो । विसमन्त्रितममात्येनेति । ततः प्रवर्तितो माधविकाभिधानया दासीचेश्या दारकः । गता स्तोकं भूमिभागम् । अत्रान्तरे दृष्टा राज्ञा, पृष्ठा च किमेतद् इति ? / ततः ससाध्वसया बेपमानया भणितं माधविकया 'देव ! न किंचिद् ' इति । अत्रान्तरे च रुक्ति बालकेन । ततो दारक दृष्ट्वा कुपितेनेव भणितं राज्ञा AH पापे ! किमेतद् व्यवसितम् इति ? / ततः स्त्रीस्वभावकातरतया कथितः सकलवृत्तान्तो माधविकया । ततो राज्ञा गृहीतो दार्क्ः। चिन्तितं च तेन, नैष एतासां हस्ते पुन (जोबिष्पति) भविष्यतीति समर्पितोऽन्यधात्रीणाम् , शापिताश्च ताः । यदि कथमपि दारकस्य प्रमादो भविष्यति, ततो विनष्टा मम हस्ताद् यूयम् । निर्भसिता देवी मतिसागरैच, कारितं च देवी मन्त्रिचित्तानुरोधिना ईषत्प्रच्छन्नभूतं तथाविधं बर्द्धापनकम् । एवं चातिक्रान्तः कोऽपि कालः । प्रतिष्ठापित नाम दारकस्य आनन्द इति । वर्धित एपः, ग्राहितः कलाकलापम् । पूर्वकर्मदोषेण नरपति प्रति विषमचित्तः । दत्तं तस्य यौवराज्यम् ॥ ____ अन्यदा प्रत्यन्तवासी आटविको दुर्मतिर्नाम सामन्तराजो दुर्गभूमिबलगवितो वित्रस्तः सिंहराजस्य । निवेदितं राज्ञ्य्ः। विसर्जितस्तेन NAGEMENUSHREE Page #161 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 14 ॥ BASSAGAR जिओ तेण तस्मृवरि विक्खेवो। सभूमिबलगुणेणं च सो पराजिओ तेण । निवेइए य कुविओ राया, पयट्टो सयमेव अमरिसेणं । गओ बीओ भवे पयाणयतियं । एत्थन्तरम्मि सिन्धुनई पुलिणे परिवहन्ते पयाणए करिवरोवरिट्टिएणं जलाओ नाइदरम्मि 'अहो कटुंति जंपिरं दिटुं मणुयवन्द्रं । गओ तं चेव भूमिभागं राया जाव दिट्ठो तेण महाकाओ ऐकसिणदेहच्छवी विणिन्तनयणविसजालाभासुरो गहियरसन्त- IP ॥ 14 ॥ मण्डुक्कगासो भयाणयवियरियाणणदुप्पेछो दुययरपवेल्लिरङ्गो महया कुररेण गसिजमाणो जुण्णभुयङ्गमो, कुररो वि दिग्गयकरोरुकारण रत्तच्छबीभच्छ एणं अयगरेण । जहा जहा य अयगरो कुररंगसइ, तहा तहा सो वि जुण्णभुयङ्गमं, जुण्णभुयङ्गमो वि य रसन्तमण्डुक्कयं ति । तं चेव एवंविहं जीवलोयसहावविन्भमं मूढहिययाणन्दकारयं सप्पुरिसनिव्वेयहेउं वैयरमवलोइऊण विसण्णो राया। चिन्तियं च णेणं, हन्त ! एवं ववत्थिए को उण इह उवाओ ? / गसियप्पाओ कुररो अयगरेणं, कुररेण वि भुयङ्गमो, भुयङ्गमेण मण्डुक्को त्ति कण्ठगयतस्योपरि विक्षेपः । स्वभूमिबलगुणेन च स पराजितस्तेन । निवेदिते च कुपितो राजा प्रवृत्तः स्वयमेवामर्षेण । गतः प्रयाणकत्रिकम् । अत्रान्तरे सिन्धुनदीपुलिने परिवहमाने प्रयाणके करिवरोपरिस्थितेन जलाद् नातिदूरे 'अहो कष्टम्' इति जल्पद् दृष्टं मनुजवन्द्रम् । गतस्तमेव भूमिभागं राजा यावद् दृष्टस्तेन महाकायोऽतिकृष्णदेहच्छवि विनिर्यन्नयनविषज्वालाभासुरो गृहीतरसमण्डूकग्रासो भयानकविवरिताननदुष्प्रेक्ष्यो द्रुततरप्रवेपमानाङ्गो महता कुररेण ग्रस्यमानो जीर्णभुजङ्गमः, कुररोऽपि दिग्गजकरोरुकायेन रक्ताक्षबीभत्सेनाजगरेण । यथा यथा च अजगरः कुररं असते, तथा तथा सोऽपि जीर्णभुजङ्गमम्, जीर्णभुजङ्गोऽपि च रसमण्डूकमिति । तदेव एवंविधं जीवलोकस्वभावविभ्रमं मूढहृदयानन्दकारकं सत्पुरुषनिर्वेदहेतुं व्यतिकरमवलोक्य विषण्णो राजा। चिन्तितं च तेन, हन्त ! एवं व्यवस्थिते कः पुनरिहोपायः ? / ग्रसितप्रायः कुररोऽजगरेण, कुररेणापि भुजङ्गमः, भुजङ्गमेनापि मण्डूक इति । कण्ठगतप्राणा अप्येते नान्योन्य 1 भयाणयदुप्पेच्छाणणो Jain Education national www.ainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ samarAiccakahA // 149 // 38 Jain Education पाणा वि एते न अनोन्नं विरमन्ति, अवि य अहिययरं पत्रत्तन्ति, न य अम्नयरविणासणाए मोयाविया एए संपयं जीवन्ति । ता किं इमिणा अपडियारगोयरेण वत्थुणा पुलोइणं । तज्जाविओ मत्तवारणो, गओ आवासणियाभूमि, आवासिओ सह कडएणं, कर्य उचियकरणिज्जं । तओ अद्धखीणाए जामिणीर सुत्तविउद्धो राया । अयगराइवैयरं सरिऊण चिन्तिउं पयत्तो । कहंविवागविरसा विसोत्रमा विसया । अबुहजणाण बहुमया विबुहजणविवज्जिया पावा । एयाणमेस लोभ करण मोचूण सासयं धम्मं । सेवेइ जीवियत्थी विसं व पावं सुहाभिरओ ॥ दुक्खं पावस फलं नासओ पावस्स दुक्खिओ निच्चं । सुहिओ वि कुणौ धम्मं धम्मस्स फलं वियाणन्तो ॥ aught iva loo tuccho इयरेण पन्नएणं व । एत्थ गसिज्जइ सो वि हु कुररसमाणेण अन्नेण ॥ सोहि न एत्थ सक्सो जम्हा अयगरकयन्तवसगो त्ति । एवंविहे वि लोए विसयपसङ्गो महामोहो ॥ विरमन्ति, अपि चाधिकतरं प्रवर्तन्ते, न चान्यतरविनाशनया मोचिता एते साम्प्रतं जीवन्ति । तत्किमनेनाप्रतीकारगोचरेण वस्तुना प्रलोकितेन । तद् यातो मत्तवारणः, गत आवसनिकाभूमिम्, आवासितः सह कटकेन, कृतमुचितकरणीयम् । ततोऽर्धक्षोणायां यामिन्यां सुप्तविबुद्धो राजा । अजगरादिव्यतिकरं स्मृत्वा चिन्तयितुं प्रवृत्तः । कथम् आपातमात्रमधुरा विपाकविरसा विपोपमा विषया: / अबुधजनानां बहुमता विबुधजन वर्जिताः पापाः ॥ एतेषामेव लोकः कृतेन मुक्त्वा शाश्वतं धर्मम् । सेवते जीवितार्थी विषमित्र पाप सुखाभिरतः ॥ दुःखं पापस्य फलं नाशको पापस्य दुःखितो नित्यम् । सुखितोऽपि करोतु धर्म धर्मस्य फलं विजानन् ॥ मण्डूक इव लोकस्तुच्छ इतरेण पन्नगेनेव । अत्र प्रस्यते सोऽपि खलु कुररसमानेनान्येन ॥ बीओ भवो ॥ 149 ॥ nelibrary.org Page #163 -------------------------------------------------------------------------- ________________ समराइच्च कहा । / 150 / / Jain Educatio tA अलं ये अणेयदुक्खतरुचीयभूषण अहोपुरिसिगाविकारपाएणं रज्जेणं ति । रज्जं हि नाम पायालं पित्र दुष्पूरं जिष्णभवणं पिव सुलहविवरं, खलसंगयं पित्र विरसावसाणं, वेसित्थियाहिययं पिव अत्थवल्लहं, वम्मीयं पित्र बहुभुयङ्ग, जीवलोयं पिव अगिट्टियकज्जं, सप्पकरण्डयं पित्र जत्तपरिवालणिज्जं अणभिन्नं विसम्भसुहाणं, वेसाजोच्त्रणं पित्र बहुजणाभिलसणीयं, अकारणं च सुद्धपरलो मग्गस्सति । ता एवं परिचय पव्वज्जामो धीरपुरिस सेवियं उभयलोयसुहावहं समणत्तणं ति । अह कहं पुण patthuyaafter लाघवं न भविस्सइ ? | अहवा थेत्रमेयं एगजम्मपडिबद्धं ति । एवं चिन्तयन्तस्स ऐक्कन्ता रयणी, कथं गोसकिच्चं, मन्तिमण्डलं । एत्थन्तरम्मि निवेइयं से विजयवैनामाए पडिहारीए - महाराय ! एसो खु दुम्मई देवं सयमेव पत्थियं वियाणिय चण्डं च देवसासणमवगच्छय सिरोहराबद्धपरसू देवसासणाइकमणजायपच्छायाचो कैवयपुरिसपरिवारिओ इहेवागओ देवदंसणसुहाभिलासी सोस्पि खलु नात्र स्ववशो यरमादजगरकृतान्तवशग इति । एवंविधेऽपि लोके विषयप्रसङ्गो महामोहः ॥ अदिसे स्नेकदुःखतरुवीजभूतेन आहोपुरुषिका विकारप्रायेण राज्येनेनि । राज्यं नाम हि पातालमिव दुष्पूरम्, जीर्णभवनमिव सुलभविवरम्, खलसंगतमिव विरसावसानम्, वेश्यास्त्रीहृदयभिव अर्थवल्लभम् वल्मिकमिथ बहुभुजङ्गम्, जीवलोकवानिष्ठित कार्यम्, सर्पकरण्डकमिव यत्नपरिपालनीयम्, अनभिज्ञ विश्रम्भसुखानाम्, वेश्यायौवनमिव बहुजनाभिलषणीयम्, अकारणं च शुद्धपरलोकमा - र्गस्येति । तत एतत्परित्यज्य प्रपद्यामहे (प्रत्रजामः) धीरपुरुषसेवितमुभयलोकसुखावहं श्रमणत्वमिति । अथ कथं पुनः प्रस्तुतवस्तुविषये लाघवं न भविष्यति ? | अथवा स्तोकमे तदेकजन्मप्रतिबद्धमिति । एवं चिन्तयतोऽतिक्रान्ता रजनी, कृतं प्रातः कृत्यम् प्रटिं मन्त्रिमण्डलम् । अत्रान्तरे निवेदितं तस्य विजयवतीनामया प्रतिहार्या - महाराज ! एप खलु दुर्मतिदेवं स्वयमेव प्रस्थितं विज्ञाय चण्डे च देवशासन tional वीओ भवो ॥ 150 ॥ Finelibrary.org Page #164 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 151 ॥ पसिहार भूमी चिह्नः । एयं सोऊण देवो पमाणं ति । तओ पुलोइओ राइणा मैसायरो । भणियं च तेण ईङ्गियागारकुस लेण - पविसौ, एत्थ दोसो ? | सरणागय्वच्छला चेव राइणोः हवन्ति । तओ राइणा अणुन्नाओ पविट्ठो दुम्मई 'देव एसा सिरोहरा एसो य कुहाडो' त्ति भणिऊण पडिओ चलणे । तओ अभयं दाऊण बहु माणिओ राइणा, कओ से अहिययरसकारो । नियत्तिऊण य राया गओ जयरं । निवेइओ राहणा निययाभिप्पाओ मन्तिमण्डलस्स । तेण वि य 'किच्चमेवेयमिह वंससंभवाणं रायाणं सेसयाणं पि किं पुण तुम्हाणं णित्रयणभावयमणं ति, उभयलोयसाहारणं च सफलं जीवियं देवस्स, वणदवस निहा य कामभोगा इन्धणाओ चैव जलन्ति किंपागफलसमाणा य विवागे, अयण्डमणोरहभङ्गकारी य पहवै विणिज्जियसुरासुरो मच्चु' त्ति कलिऊण बहु मनिओ । तओ साविया वच्छारिया, भणिया य तेण-निरूवेह आणन्दकुमारस्स रज्जाभि सेयदिवसं । तेहिं भणियं-जं देवो आणवेइ । निरूविऊण मवगत्य शिरोधराबद्धपरशुर्देवशासनातिक्रमणजातपश्चात्तापः कतिपय पुरुषपरिवारित इहैवागतो देवदर्शनसुखाभिलाषी प्रतिहारभूम्यां तिष्ठति । एतच्छ्रुत्वा देवः प्रमाणमिति । ततः प्रलोकितो राज्ञा मतिसागरः । भणितं च तेनेङ्गिताकारकुशलेन । प्रविशतु, कोऽत्र दोषः ? | शरणागतवत्सला एव राजानो भवन्ति । ततो राज्ञाऽनुज्ञातः प्रविष्टो दुर्मतिः 'देव ! एषा शिरोधरा, एष च कुठारः' इति भणित्वा पतितश्चरणयोः । ततोऽभयं दत्त्वा बहु मानितो राज्ञा, कृतस्तस्याधिकतरसत्कारः । निवर्त्य च राजा गतो जयपुरम् । निवेदितो राज्ञा निजाभिप्रायो मन्त्रिमण्डलस्य । तेनापि च ' कृत्यमेवैतद् इह वंशसंभवानां राज्ञां शेषाणामपि किं पुनर्युष्माकं जिनवचनभावितमतीनाम्, उभय लोकसाधारणं च सफलं जीवितं देवस्य वनदवसंनिभाश्च कामभोगा इन्धना एव ज्वलन्ति किंपाकफलसमानाश्च विपाके, अकाण्डमनोरथभङ्गकारी च प्रभवति विनिर्जितसुरासुरो मृत्युरिति कलयित्वा बहु मतः । ततः शब्दायिताः सांवत्सरिकाः, भणिताश्च तेन1 अणुन्नाओ ख * बीओ भवो । / 151 / / Page #165 -------------------------------------------------------------------------- ________________ समराइच्च दाबीओ भवं कहा I ॥ 152 ॥ ॥ 152 // LACES साहिओ णेहिं पश्चमो दिवसो । तओ उवणीयाई अहिसेय्म्न्ग्ग्लाई। तं जहा-मच्छजुयलं पुण्ण कलसोधवरकुसुमाई महापउमा सिद्धस्थया पुढविपिण्डो वसहो महन्तयं दहियपुणं च भण्डयं महारयणाई गोरोयणा सीहचम्मं धवलायवत्तं भदासणं चामराओ दुरुवा अच्छसुरा महाधओ गयमओ धनाई दुगुल्लाणि अन्नाणि य एवमाइयाई पसत्थदवाई ति । एत्यन्तरम्मि परिचिन्तियं राइणा-काऊणमाणन्दकुमारस्स रजाहिसेयं तओ गमिस्लामि धम्मघोसगुरुसमी ति । एवं च चिन्तयन्तो अहिसे यदिणं पडिच्छमाणो चिट्ठइ । __io य पुब्यकयकम्मदोसओ अमुणियनरिन्दाहिप्पाओ घडिओ दुम्मइणा सह आणन्दकुमारो । मन्तियं च तेहिं 'कहंचि वञ्चणापओएण वावाएमो महारायं' ति । सुओ अहिसेय्वुत्त्न्तो। मिच्छाहिनिवे सेण सचित्तदुट्टयाए य विपरीओ परिणो आणन्दस्स । चिन्तियं च तेणं-नूणमहपणेण इमिणा वचएसेण मारिउं vvsio। tA कहमहमेवं छलिज्जामि । अहवा सच्चए वि एयम्मि वुत्तन्ते अलं मे रज्जेण, जं मे एएण दिन्नं संपज्जइ । तं पुण सलाहणिज्ज, जमेयं वावाइऊण बला घेप्पइ ति । एत्यन्तरम्मि सदाविओ राइणा निरूपयत आनन्दकुमारस्य राज्याभिषेकदिवसम् । तैभणितम्-यद् देव आज्ञापयति । निरूप्य च कथितस्तैः पञ्चमो विसः । तत उपनीतानि अभिषेकमङ्गलानि । तद् यथा-मत्स्ययुगलं पूर्णकलशो घवलकुसुमानि महापद्माः सिद्धार्थाः पृथ्वीपिण्डो वृषभो महद् दधिपूर्ण च भाण्डं महारत्नानि गोरोचना सिंहचर्भ धवलातपत्रं भद्रासनं चामरा दूर्वा अच्छसुरा महाध्वजो गजमदो धान्यानि दुकूलानि अन्यानि चैवमादिकानि प्रशस्तद्रव्याणि इनि । अत्रान्तरे च परिचिन्तितं राज्ञा-कृत्वाऽऽनन्दकुमारस्व राज्याभिषेकं ततो गमिष्यामि धर्मघोषगुरुसमीपमिति । एवं चिन्तयन् अभिषेकदिनं प्रतीक्षमाणस्तिष्ठति । / ___इतश्च पूर्वकृतकर्मदोषतोऽज्ञातनरेन्द्राभिप्रायो घटितो दुर्मतिना shaanndkumaarH। मन्त्रितं च ताभ्यां 'कथंचिद् वञ्चनाप्रयोगेण व्यापादयावो महाराजम्' इति । श्रुतोऽभिषेकवृत्तान्तः । मिथ्याभिनिवेशेन स्वचित्तदुष्टतया च विपरीतः परिणत आनन्दस्य । चिन्तितं च तेन Page #166 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 153 ॥ 35 Jain Education Ando| जाव नेच्छ आगन्तुं, तओ पडिहार दुइओ गओ कुमारभवणं राया । तेण वि य 'न इओ सुन्दरतरो पत्थावो' त्ति कलिऊण दो से सहसा 'हण haNa'tti भणिऊण उक्खायासिणा अक्रयपरिरक्खणोवाओ सुविसत्थचित्तो पडिहारं वावाइऊण गाढप्पहारीकओ राया । एत्थन्तरम्मि समुट्ठाइओ कलयलो, संजाओ नयर सेन्नसंखोहो, परिवेदिओ समन्तओ रायसाहणेण आणन्दो, पारदो संगामो । तओ राइणा नियसरीरदोहसवण सावियं सेन्नं । भणियं च णेण । किं भे इयाणि जुज्झिएणं ? अहं ताव वावाइओ चेत्र वो, मा एयं पिवावाएछ, ता करेह रायाभिसेयं एयस्स, एस मे राय त्ति । एत्थन्तरम्मि समाणतो दुम्मई 'बन्धेहि णं निविडबन्धेहि' / तओ 'जं कुमारो आणवेइ' त्ति भणिऊण आसन्नी भूओ य से दुम्मई । पाडिया कुलपुत्तया, निन्मच्छिओ नायरजणो । तओ बन्धाविऊण पच्चैयपुरिसेहिं सुकयपरिरक्खणोवाओ कओ राया । अहिट्ठियं रज्जं, ठावियाओ ववत्थाओ, वसीकयं सामन्तमण्डलं । नूममहमनेन एतेन व्यपदेशेन मारितुं व्यवसितः । ततः कथमहमेवं वञ्चये । अथवा सत्येऽपि एतस्मिन् वृत्तान्ते अलं मे राज्येन, यन्मे एतेन दत्तं संपद्यते । तत्पुनः श्लाघनीयम्, यदेतं व्यापाद्य बलाद् गृह्यते इति । अत्रान्तरे शब्दायितो राज्ञा आनन्दः । यावद् नेच्छति आगन्तुम्, ततः प्रतीहारद्वितीयो गतः कुमारभवनं राजा । तेनापि च 'न इतः सुन्दरतरः प्रस्ताव:' इति कलयित्वा पूर्वानुशयदोषेण सहसा 'प्रत नत' इति भणित्वा उत्खातासिनाऽकृतपरिरक्षणोपायः सुविश्वस्तचित्तः प्रतीहारं व्यापाद्य गाढप्रहारीकृतो राजा । अत्रान्तरे समुत्थितः कलकलः, संजातो नगरसैन्यसंक्षोभः परिवेष्टितः समन्ततो राजसाधनेनानन्दः, प्रारब्धः संग्रामः । ततो राज्ञा निजशरीरद्रोशपथेन शापितं सैन्यम् । भणितं च तेन किं युष्माकमिदानीं युद्धेन, अहं तावद् व्यापादित एव द्रष्टव्यः मा एतमपि व्यापादयत, ततः कुरुत राज्याभिषेकमेतस्य एष युष्माकं राजेति । अत्रान्तरे समाज्ञप्तो दुर्मतिः 'बधान तं निबीडबन्धैः, ततो 'यत्कुमार आज्ञापयति' इति भणित्वास्स्सन्नीभूतश्च तस्य दुर्मतिः । पातिताः कुलपुत्रकाः, निर्भत्सितो नागरजनः । ततो बन्धयित्वा प्रत्ययितपुरुषैः सुकृतपरिर बीओ भवो ॥ 153 ॥ Minelibrary.org Page #167 -------------------------------------------------------------------------- ________________ बीओ भवो समराइच्च कहा ॥ 154 ॥ 2. ॥ 154 // SARESHEECTRONIONAROKAR तओ अणुसयवसेण नेयाविओ नयरचारयं नरवई । तं च अञ्चन्तनिम्महमाणपुरीसकलमलगन्धं फुडियभित्तिपमुत्तसिरीसि भिणि- भिणायमाणमसयमक्खियाजालं दरिविवरमुहविणिग्गयमूसौकेरं उपरिविलम्बमाणोरयनिम्मोयं लूयातन्तुविरइयवियाणयं, वासहरं पिव दुस्समाए, लीलाभूमि पिव अधम्मस्स सहोयरं पिव सीमन्तयस्स, सहा विव सम्बदुक्खसमुदयाणं, कुलहरं पिब सव्वजायणाणं, विस्सासभूमि पिव मच्चुणो, सिद्धिखेत्तं पिब कयन्तस्स त्ति । तओ 'महाचारयं नीओ देवो' त्ति सोऊण सहसा विमुक्कन्दभेरवं अणवस्यनिवडमाणेहि महल्लमुत्ताहलसरिसेहिं अफजलबाहबिन्दुर्हि संपाइयहारसोहं देवसोएणं चेव परिमिलाणदेहं निरुज्झमाणं पि निउत्तपुरिसेहिं मङ्गलमणिवलयझणझणारबुद्दामं सभूयाहिं बलाओ पेल्लिऊण ते उरपोट्टकुट्टणुज्जयं तओ य अणुइयधरणिपरिसक्कणेणं साससमाऊरियाणण परिचत्त कुडिलभावत्तणेण वि य 'अदंसणीया देवावत्थ' त्ति सूयगेहिं पिव लम्बालएहिं निरुद्धनयणपसरं चारयमेव क्षणोपायः कृतो राजा । अधिष्ठितं राज्यम् , स्थापिता व्यवस्थाः, वशीकृतं सामन्तमण्डलम् । - ततोऽनुशयवशेन नायितो नगरचारक नगरपतिः तच्चात्यन्तनिर्मथ्यमानपुरीषकलमलगन्धं स्फुटितभित्तिप्रसुप्तसरीसृपं भणभणायमानमशकमक्षिकाजालं दरीविवरमुखविनिर्गतमूषकोत्करं उपरिविलम्बमानोरगनिर्मोकं लूतातन्तुविरचितवितानकं, वासगृहमिव दुःषमायाः, लीलाभूमिरिवाधर्मस्य, सहोदरमिव सिमन्तकस्य, सखा इव सर्वदुःखसमुदयानाम् , कुलगृहमिव सर्वयातनानाम् , विश्वासभूमिरिव मृत्योः, सिद्धिक्षेत्रमिव कृतान्तस्येति । ततो 'महाचारकं नीतो देवः' इति श्रुत्वा सहसा विमुक्ताक्रन्दभैरवं अनवरतनिपतद्भिर्महन्मुक्ताफलसदृशैरकज्जलबाष्पबिन्दुभिः संपादितहारशोभं देवशोकेनैव परिम्लानदेहं निरुध्यमानमपि नियुक्तपुरुषः मङ्गलमणिवलयझणझणारबोदामं स्वभुजाभिर्बलात् पीइयित्वा तान् उरःपेदृकुट्टनोद्यतं ततश्चाऽनुचितधरणीपरिष्वष्कनेन श्वाससमापूरिताननं परित्यक्त कुटिलभावत्वेनापि च 'अदर्शनीया देवावस्था' इति सूचकै 1 सहं पिव क-ga2 रण 0kha P4-15555 Jain Education M o nal Page #168 -------------------------------------------------------------------------- ________________ समराइच्चकहा । / 155 ॥ PEALEGEREA CORECASES पत्तं कुसुमावलीपमुहमन्तेउरं ति । दिट्ठो य तेण काललोहमयनियलसमाऊरिओ नरवई । तओ असोयपल्लवागारेहिं हत्थेहिं 'अणुचि- लैबीओ भवो यासेवणबहुलो संसारो' ति दसयन्तं पिव हारलयावहणजणियखेय पित्र वच्छत्थलं ताडयन्तं अहिययरमक्कन्दिउं पवत्तं ति । तओ राइणा आरक्खिगेहिं च कहकहवि निवारिय्ण्। भणियं च राइणा-किमणेणायासमेत्तफलेण अहम्माणुबन्धिणा य सोएणं । ऐबहुवि ॥ 155 ॥ चित्तरूवो खु एस संसारो, खेलणयभूया इमस्स सव्वे सरीरिणो, दुन्निवारो य पसरो पुवकयकम्मस्स, जलहरन्तरविणिग्गयसोयामणीवलयचञ्चला लच्छी, मुविणयसमो संगमो । एवमवसाणाणि एत्य रागविलसियाणि । ता किमेइणा अविवेयजणाणुसरिसेण पलविएण? / पत्तमेव तुम्भेहि जीवलोयसारभूयं जिणवयणं । ता तं चेव अणुचिढेह । न तं मोत्तण अन्नो दुक्खक्खओवाओ त्ति । तओ तमेयमायण्णिय एवमेवेयं न अन्नह' ति कलिऊण य अणुजाणाविऊण नरवई जीवियनिरवेक्खयाए बला चेवाणन्दस्स गन्धव्यदत्ताए रिव लम्बालकनिरुद्धनयनप्रसरं चारकमेव प्राप्तं कुमावलीप्रमुखमन्तःपुरम्-इति । दृष्टस्तेन काललोहमयनिगडसमापूरितो नरपतिः । ततोऽशोकपल्लवाकारहस्तः 'अनुचितासेवनबहुलः संसारः' इति दर्शयन्तमिव हारलताबहनजनितखेइमिव वक्षःस्थलं ताडयन्तमधिकतरमाक्रन्दितुं प्रवृत्तमिति । ततो राज्ञा आरक्षश्च कथंकथमपि निवारितम् । भणितं राज्ञा-किमनेनायासमात्रफलेन अधर्मानुबन्धिना च शोकेन ? / अतिबहुविचित्ररूपः खलु एष संसारः, खलनकभूता अस्य सर्वे शरीरिणः, दुर्निवारश्च प्रसरः पूर्वकृतकर्मणः, जलवरान्तरविनिर्गतसौदामिनीवलयचञ्चला लक्ष्मीः, स्वप्नसमः संगमः, एवमवसानानि अब रागविलसितानि । ततः किमेतेनाविवेकजनानुसदृशेण प्रलपितेन । प्राप्तमेव युष्माभिर्जीवलोकसारभूतं जिनवचनम् । ततस्तदेवानुतिष्ठत, न तन्मुक्त्वाऽन्यो दुःखमयोपाय इति । ततस्तदेतदाकर्ण्य 'एवमेतद् नान्यथा' इति कलयित्वा चानुज्ञाप्य नरपति जीवितनिरपेक्षतया बलादेवानन्दस्य गन्धर्वदत्ताया विद्याधरश्रमण्याः * आज्ञां गृहीत्वेति शेषः 44ra Jain Education A n al 9 brary.org Page #169 -------------------------------------------------------------------------- ________________ samarAicca kahA // 156 // Jain Educatio विज्जाहरसमणियाए सयासे पवन्नं पव्वज्जं ति । / 1 इओ य पैदिणं कयत्थणाए वि कोहवस भगच्छमाणेण 'एद्दहमेतं मे जीवियं कालोइयं संपयमणसणं' ति पडिवन्नं राइणा । आरक्खिगेहिं निवेइथं आणन्दस्त, कुविओ एसो, पेसिओ तेण देवसम्मो नाम नियमहल्लओ 'गच्छ भुञ्जावेहि' त्ति । वत्तव्यो य एसो ऽअभुमाणं नियमा vAvAemi'tti । गओ देवसम्मो, दिट्ठो तेण राया, भणिओ य-देव ! देव्ववसयाणं पाणिणं विसमा कज्जगइ ति । एसो य देव्वो नाम अगाराहणीओ विणरण, अगुणगाही गुणीणं, अकालन्नू समीहियस्स, केवलमणत्थो जणाणं, मत्तहत्थि व्व सच्छन्दयारी, गङ्गापवाहो व्व उज्जुकुडिलो मेहाहवो व्व निवायदक्खो, विसगण्ठि व्व नाणुकूलो रसाणं, पडिकूलो य समीहियाणं अणुकूलो असमीहियस्स । ता जै वि एस एवंभूओ तहावि पुरिसेण खणमवि न पुरिसयारो मोत्तव्यो त्ति । जेण महाराय ! पुव्योवज्जियाणं कम्माणं चैव एयं नामं देव्यो, तं च पुरिसयारजेयमेव वट्टै ति । ता आवलम्बेउ देवो पुरिसयारं, करेउ आहारगहणं । जीवमाणो हि पुरिसो सकाशे प्रपन्ना प्रव्रज्येति ॥ इ प्रतिदिनं कदर्थनयाऽपि क्रोधवशमगच्छता 'एतावन्मात्रं मे जीवितं, कालोचितं साम्प्रतमनशनम्' इति प्रतिपन्नं राज्ञा । आरक्षकैर्निवेदितमानन्दस्य, कुपित एषः, प्रेषितस्तेन देवशर्मा नाम निजमहत्तरः 'गच्छ भोजय' इति । वक्तव्यश्चैष 'अभुञ्जानं नियमाद् व्यापादयामि' इति । गतो देवशर्मा, दृष्टस्तेन राजा, भणितश्च देव! देववशगानां प्राणिनां विषमा कार्यगतिरिति । एष च देवो नाम अनाराधनीयो विनयेन, अगुणग्राही गुणिनाम्, अकालज्ञः समीहितस्य, केवलमनर्थो जनानाम्, मत्तहस्तीव स्वच्छन्दचारी, गङ्गाप्रवाह इव ऋजुकुटिलः, महाहव इव निपातदक्षः, विषयग्रन्थिरिव नानुकूलो रसानाम्, प्रतिकूलश्च समीहितानाम्, अनुकूलोऽसमीहितस्य । ततो यद्यपि एप 1 अधयारो va kha ational बीओ भवो ॥ 156 ॥ nelibrary.org Page #170 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 157 ॥ ॥ 157 // लविणावयं अवस्सं देव ! संपयं पावेइत्ति । राइणा भणियं-भो देवसम्म । न मुक्को मए चेव अहाकालाणुरूवो पुरिस्यारो। पडिवना य भावओ पव्वजा । अओ न संपयाभिलासपरं मे चित्तं । उचियकालं च नाऊण पडिवन्नं अणसणं । अओ न आहारगहणं करेमि त्ति । तेण भणियं-अकीरमाणम्मि आहरगहणे सुओ ते कुप्पिस्सइ । राइणा भणियं-अकारणो से कोवो, सच्चपइन्ना खु तवस्सिणो हवन्ति । तेण भणियं-देव ! वीयवुत्तन्तो चेव तुम कुमारचरियस्त ता मा ते पमायं करिस्सइ । एत्थन्तरम्मि चिरायै देवसम्मोति संजायामरिसवेगो घेत्तण खग्गं आगओ आन्न्न्दो। भणियं च तेण-जैन आहारगहणं करेसि, ता इमिणा कयन्तजीहाणुगारिणा करवालेण सीसं ते छिन्दामि । राइणा भणियं जाणन्तो मरणन्तं देहावासं असासयमसारं । को उब्धिएज नर वर ! मरणस्स अवस्स मन्तव्वे ॥ एवंभूतः तथाऽपि पुरुषेण क्षणमपि न पुरुषकारो मोक्तव्य इति । येन महाराज ! पूर्वोपार्जितानां कर्मणामेवैतन्नाम देवम् , तञ्च पुरुषकारजेयमेव वर्तते । इति । ततोऽवलम्बतां देवो पुरुषकारम् , करोतु आहारग्रहणम् । जीवन् हि पुरुषो लच्चित्वाऽऽपदं अवश्यमेव संपदं प्राप्नोतीति । राज्ञा भणितम्-भो देवशर्मन् ! न मुक्त एव मया यथाकालानुरूपः पुरुषकारः, प्रतिपन्ना च भावतः प्रव्रज्या । तओ न संप दभिलाषपरं मे चित्तम् । उचितकालं च ज्ञात्वा प्रतिपन्नमनशनम् । अतो न आहारग्रहणं करोमि इति । तेन भणितम्-अक्रियमाणे आहारग्रहणे सुतस्तुभ्यं कुपिष्यति । राज्ञा भणितम्-अकारणस्तस्य कोपः, सत्यप्रतिज्ञाः खलु तपस्विनो भवन्ति । तेन भणितम्-देव ! विदितवृत्तान्त एव त्वं कुमारचरितस्य, ततो मा ते प्रमाद कार्षीत् । अत्रान्तरे 'चिरायते देवशर्मा' इति संजातामर्षवेगो गृहीत्वा खड्गमागत आनन्दः । भणितं च तेन-यदि नाहारग्रहणं करोषि, ततोऽनेन कृतान्तजिह्वानुकारिणा करवालेन शीर्ष ते छिनद्मि । राज्ञा भणितम् जानन् मरणान्तं देहावासमशाश्वतमसारम् । क उद्विज्याद् नरवर ! मरणादवश्यगन्तव्ये । / AACACCORRECARECACA HISRUPSC सम014 40 nelibrary.org Page #171 -------------------------------------------------------------------------- ________________ समराइच्च बीओम कहा ॥ 158 ॥ 158 ॥ गम्भपभीमावीई सलिलच्छेए सरं व सूसन्तं । अणुसमयं मरमाणं जियै त्ति जणो कह भणइ 1 ॥ संपत्थियाण परलोगमेगसत्येण सत्थियाणं व । जै तत्थ कोइ पुरओ बच्चै भयकारणं किमिह 1 ॥ जीयमणिश्चमवस्सं मरणं ति मणम्मि निच्छयं जस्स । सूणायारपसुस्स व का आसा जीविए तस्स? ॥ हंदि ! जराधणुहत्थो वाहिसयवीण्णसायगो एइ । माणुसमयजहवहं विहाणवाहो क्रेमान्नो॥ न गणेइ पञ्चवायं न य पडियारं चिराणुवत्तिं वा । सच्छन्दमुहं विहरै हरि व मच्चू मयकुलेसु ॥ एक चिय निविण्णा पुणो पुणो जाइउंच मरित्रं च । जे भवमच्चुबिग्गा भमरोगहरं अणु नरन्ति । जरमरणरोगसमणं जिणवयणरसायणं अमयसारं । पाउं परिणाममुहं नाहं मरणस्स बीहेमि ॥ गर्भप्रभृति आवीच्या सलिलच्छेदे सर इव शुष्यत् । अनुसमय म्रियमाणं जीवतीति जनः कथं भणति ? ॥ संप्रस्थितानां परलोकमेकसाथैण सार्थिकानामिव । यदि तत्र कोऽपि पुरतो ब्रजति भयकारणं किमिह ? / / जीवितमनित्यमवश्यं मरणमिति मनसि निश्चयं यस्य । सूनागारपशोरिव काऽऽशा जीविते तस्य ? / / हन्त ! जराधनुर्हस्तो व्याधिशतवितीर्णसायक एति । मानुषमृगयूथवधं प्रभातव्याधः कुर्वन् । न गणयति प्रत्यवायं न च प्रतिकार चिरानुवृत्तिं वा । स्वच्छन्दसुखं विहरति हरिरिव मृत्युमंगकुलेषु । एके एव निर्विण्णाः पुनः पुनर्जनितुं च मर्तुं च । ये भवमृत्यूद्विग्ना भवरोगहरमनुचरन्ति । जरामरणरोगशमनं जिनवचनरसायनममृतसारम् । प्राप्य परिणामसुखं नाहं मरणाद् bibhemi । / PARIRERIROCROSERIOLOGIE Jain Education al Wawunjainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ समराइच्च लबीओ भः AAILS- 5 ॥ 159 / // 159 // झोसियपावमलाणं परिसाडियबंभलोहनियलाणं । किं कुणै कालमरणं कयपडियारं मणुस्साणं ॥ अज्जियतबोधणाणं कलेवरहरे वि निप्पिवासाणं । संलिहियसरीराणं मरणं पि वर मुविहियाणं । सुगहियतवपत्थयणा निबिसिऊण नियमेण अप्पाणं । मरणं मग्गन्ति मणोरहेहि धीरा धीसहाया ॥ जस्स मयस्सेगयरो सग्गो मोक्खो व होइ नियमेण । मरणं पि तस्स नरवर ! ऊसवभूयं मणसस्स ॥ अणवरयरोगभासुरवसणविसाणुगयदीहदाढस्स । कत्थ गओ वा मुच्चै कयन्त कहाहिपोयस्स ॥ न वि जुद्धं न पलायं कयन्तहत्यिम्मि अग्घइ भयं वा । न य से दीसइ हत्थो गेण्हइ य दढं अमोक्खो य ॥ जह वा लुणाइ सासाइ कासओ परिणयाइ कालेण । इय भूयाई कयन्तो लुणाइ जाया जायाई॥ त्यक्तपापमलानां परिशाटितबन्धलोभनिगडानाम् । किं करोति कालमरणं कृतप्रतिकारं मनुष्याणाम् ? / / अर्जिततपोधनानां कलेवरगृहेऽपि निष्पिपासानाम् । संलिखितशरीराणां मरणमपि वरं सुविहितानाम् ॥ सुगृहीततपःपथ्यदना निर्वेश्य नियमेनात्मानम् । मरणं मार्गयन्ति मनोरथैर्धारा धृतिसहापाः । / / यस्य मृतस्यैकतरः खर्गों मोक्षो वा भवति नियमेन । मरणमपि तस्य नरवर ! उत्सवभूतं मनुष्यस्य ॥ अनवरतरोगभासुरव्यसनविषानुगतदीर्घदा(ढात) ढस्य । कुत्र गतो वा मुच्यते कृतान्तकृष्णाहिपो(तात) तस्य । नापि युद्धं न प्रलापं कृतान्तहस्तिनि अर्घति भयं वा। न च तस्य दृश्यते हस्तो गृह्णाति च दृढममोक्षश्च ॥ यथा वा लुनाति सस्यानि कर्षकः परिणतानि कालेन । इति भूतानि कृतान्तो लुनाति जातानि जातानि । / 1 bandhu0 ka 4-4GCRUCIAL Jain Education Leational For Private & Personal use only Welinelibrary.org Page #173 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 160 ॥ किं jar3a ताव मच्चुपासा सच्छन्दमुहं सुरेस वियरन्ति । अञ्चन्तमणोयारो जत्थ जरारोगवाहीणं ॥ पुण 'वाहिजरारोगसोगनिच्चद्द्यम्मि माणुस्से । मच्चुस्स सो माओ जं जियह नशे निमेसं पि ॥ तामा अधीरजण सेवियरस असत देहि उ ( अ ) वयासं । न हु मच्चुदाढलीढं इन्दो वि पहू नियत्तेउं ॥ इयमयमरणमेत्तेण वच्छ ! मा नियकुलं कलङ्केहि । गेण्हामि कहं चत्तं हन्त ! सवायाए आहारं ? ॥ सोऊण इयं वयणं कोवाणलजलियरत्तनयणेण । 'जेपै अज्जाऽवि कह' पहओ सीसम्मि खग्गेणं ॥ परिचिन्तियं च तेणं 'नमो जिणाणं' ति मुणियतत्तेगं । 'पुव्यकयकम्मदोसो एसो ' त्ति विशुद्धभावेणं ॥ रोअत् पुत्रका कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमेत्तं परो होइ ॥ एवं च चिन्तयन्तो पुणो वि हन्तूण पावकम्मेणं । विणिवाइओ महप्पा अकलुस चित्तो सकलुसेणं ॥ यदि तावन्मृत्युपाशाः स्वच्छन्द्रसुखं सुरेषु विचरन्ति । अत्यन्तमनवतारो यत्र जरारोगव्याधीनाम् ॥ किं पुनर्व्याधिजरारोगशोकनित्योद्द्रुते मानुषे । मृत्योः स प्रमारो यज्जीवति नरो निमेषमपि ॥ ततो माऽधीरजन सेवितस्यायशो देहि अवकाशम् । न खलु मृत्युदाढालीढं इन्द्रोऽपि प्रभुर्निवर्तयितुम् ॥ इति मृतमरणमात्रेण वत्स ! मा निजकुलं कलङ्कय । गृह्णामि कथं त्यक्तं हन्त ! स्ववाचा आहारम् ॥ श्रुत्वेदं वचनं कोपानलज्वलित रक्तनयनेन । जल्पति अद्यापि कथं प्रहृतः शीर्षे खङ्गेन ॥ परिचिन्तितं च तेन ' नमो जिनेभ्यः' इति ज्ञाततत्त्वेन । पूर्वकृतकर्मदोष एष इति विशुद्धभावेन ॥ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥ बीओ भवो । ॥ 160 ॥ www.ainelibrary.org" Page #174 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 161 ॥ 41 Jain Education ional MISOP मरिऊणय उपवन सकुमारम्मि सुरवरो जुइमं । अह पञ्चसागराऊ लीलारामे विमाणमि ॥ इयरोविय काऊ रज्जं मरिऊग रयणपुढवीए । उपवनो नेरइओ उक्कोसाऊ महाघोरो ॥ याकिनीमहत्तरासू तु-परमगुणानुरागि- परमसत्यप्रिय - भगवत् - श्रीहरिभद्रसूरिवररचितायां 'समराइचकाए' बीओ भवो समत्तो । एवं च चिन्तयन् पुनरपि हत्वा पापकर्मणा । विनिपातितो महात्माऽकलुषचित्तः सकलुषेण ॥ मृत्वा चोपपन्नः सनत्कुमारे सुरवरो द्युतिमान् । अथ पञ्चसागरायुलारामे विमाने ॥ इतरोऽपि च कृत्वा राज्यं मृत्वा रत्नपृथिव्याम् । उपपन्नो नैरयिक उत्कृष्टायुर्महाघोरः ॥ बीओ भवो ॥ 161 ॥ inelibrary.org Page #175 -------------------------------------------------------------------------- ________________ तइओ भवन समराइच्च कहा RECREE 162 ॥ / तइओ भ्वो। वक्खायं जं भणियं सीहा-पदा य तह पियापुत्ता । सिहि-जालिणिमाइसुआ एत्तो एअं पवक्खामि ॥ अत्थि इहेब जम्बुद्दीवे, अवरविदेहे खेत्ते अपरिमियजणनिवास, अणणुहूयवाहिवेयणं, अदिठ्ठपरचक्कविब्भम, सुन्दरपुरनायगभूयं कोसंबनाम न्य्र्ण्। जत्थ सरलप्सहाबो, थिरसिणेहाणुबन्धो, अणङ्गरायहाणी, धम्मफलकप्पो इत्थियाजणो । जत्थ पियंत्रओ, सच्चवयणो, पढमाभिभासी, धम्मनिरओ य म्न्नुस्स्ब्ग्गो। तत्थ य अणेयसमरसंघट्टविणिज्जियदरियनरिन्दावणयपल्हत्थवियडमौडकोडिरयणप्पहारज्जियचरणजुयलो राया नामेण अजियसेगो त्ति । तस्स य सयलरज्जचिन्तओ, अत्ताणनिधिसेसो इन्दसम्मो नाम माह्न्न्स्चिवो। सुहंकरा से भारिया ॥ इओ य सो आणन्दनारओ सागरोवमन्तम्मि नरए खविऊण, अन्ने वि किंचूणे चत्तारि सागरोवमे संसारे व्याख्यातं यद् भणितम् सिंहा-'ऽनन्दौ च तथा पितृपुत्रौ ! शिखि-जालिनिमातृसुते इत एतत् प्रवक्ष्यामि ॥ अस्ति इहैव जम्बुद्वीपे, अपरविदेहे क्षेत्रे अपरिमितजननिवासम् , अननुभूतव्याधिवेदनम्, अदृष्टपरचक्रविभ्रमम् , सुन्दरपुरनायकभूतं कौशाम्बं नाम नगरम् । यत्र सरलस्वभावः, स्थिरस्नेहानुबन्धः, अनङ्गराजधानी, धर्मफलकल्पः स्त्रीजनः । यत्र प्रियंवदः, सत्यवचनः; प्रथमाऽभिभापी धर्मनिरतो मनुष्यवर्गः । तत्र च अनेकसमरसंघट्टविनिर्जितहसनरेन्द्रावनतपर्यस्तविकटमुकुटकोटिरत्नप्रभारञ्जितचरणयुगलो राजा नाम्ना अजितसेन इति । तस्य च सकलराज्यचिन्तकः, आत्मनि विशेष इन्द्रशर्मा नाम ब्राह्मणसचिवः । शुभंकरा तस्य भार्या ॥ 1 मुरपुरनायभूयं kha Jain Education Smalibrary.org Page #176 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 163 ॥ ॥ 163 // HERPERITERABAR समाहिण्डिय इन्दसम्मस्स माहणस्स मुहं कराए भारियाए कुच्छिसि इत्थियत्ताए उपवनो ति । जाया उचियसमएणं । कयं से नामा जालिणि ति कहाणयविसे सेण । पत्ता जोवणं । दिना तस्स चेव राइणो बुद्धिसागराभिहाणसचिवपुत्तस्स बम्भदत्तस्स । कयं । पाणिग्गहणं । भुञ्जमाणाण भोए गओ कोइ कालो ॥ इओ य सो सीहदेवोतओ देवलोगाओ चविऊण अचिन्तमाहप्पयाए कम्मस्स, तीसे चेव जालिणीए कुच्छिसि पुत्तत्ताए उववन्नो त्ति । दिट्ठो य तीए तीए चेव रयणीए सुमिणओ-जहा किर सुवण्णमयपुण्णकलसो मे उयरं पविट्ठो, सो य असंजायपरिओसाए विणिग्गओ समाणो कहकह विभग्गो त्ति । तं च दठूण ससज्झसा वि य विउद्धा एसा । जाओ से संकिण्णो मुह्र्सो। न साहिओ य तीए सुमिणओ दैयस्त । तओ से वडिउं पयत्तो गम्भो । जाया से dehmnnpiidd'aa। चिन्तियं च तीए-'वावाएमिताव एयं पावैतश्च स आनन्दनारकः सागरोपमान्ते नरके क्षपयित्वा, अन्यानि अपि किञ्चिदूनानि चत्वारि सागरोपमाणि संसारे समाहिण्ड्य इन्द्रशभणो ब्राह्मगस्य शुभंकराया भार्यायाः कुक्षौ त्रिकतया उपपन्न इति । जाता उचितसमयेन । कृतं तस्या नाम जालिनी इति कथानकविशेषेण । प्राप्ता यौवनम् । दत्ता नस्य एव राज्ञो बुद्धिसागराभिधानसचिवपुत्रस्य ब्रह्मदत्तस्य । कृतं पाणिग्रहणम् । भुजानयोभोगान् गतः कश्चित् काल्ः॥ इतश्च स सिंहदेवः ततो देवलोकात् च्युत्वा अचिन्त्यमाहात्म्यतया कर्मणः, तस्या एव जालिन्याः कुक्षौ पुत्रतया उपपन्न इति । दृष्टश्च तया तस्यामेव रजन्यां स्वप्नकः-पथा किल सुवर्णमयपूर्णकलशो मम उदरं प्रविष्टः, स च असंजातपरितोषया विनिर्गतः सन् कयंकथमपि भग्न इति । तं च दृष्ट्वा ससानसा इव विबुद्धा एषा । जातस्तस्याः संकीर्णः सुखरसः । न कथितश्च तया स्वप्नको दयितस्य । ततः स वर्धितुं प्रवृत्तो ग्र्भ्ः। जाता तस्य देह-मनःपीडा । चिन्तितं च तया-'व्यापादयामि तावद् एतं पापगर्भम् ' RASHISHASRAHARASHTRA Jain Education international Page #177 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 164 ॥ गम्भ ति । पौत्ताई गम्भसाडणाई । कम्मविवागओ न विवन्नो गम्भो । मुणिओ य वुत्तन्तो बम्भदत्तेण । निउत्तो तेण परियणो तइओ भवो पसूइसमए, जहा गम्भविवत्ती न हवै तहा तुम्भेहि जइयव्वं अवि य भट्टिणीपरियोसनिमित्तं कहंचि चित्तं से वश्चिऊण मम निवेइयव्योति । तओ जाओ से दोहलओ-करेमि सबसत्ताणमाणन्द, संपाडेमि देवयाययणाणं महापूयाओ, पूएमि भयवन्ते धम्मनिरए ॥ 16 ॥ महातबस्सी, सुणिमो किंचि परलोयमग्गं ति । संपाडिओ से भत्तारेण डोहलो । गब्भपभावेण जाया मणोरमा लोयस्स । पत्तो यद सूइसमओ । पसूया एसा । चिन्तियं च तीए-कहं पुण एस एइहमेत्तपरियणसमक्खं वावाइयव्यो ति ? / एत्थन्तरम्मि मुणियतयभिप्पायाए बम्भदत्तवयणं सरिऊण भणिय बन्धुजीवाभिहाणाए बालसहीए । भेट्टिणि ! पावो खु एस गम्भो । ता अलमिमिणा किलेसा-'ऽयासकारएण, वरं वीश्चिओ एसो त्ति । तओ कसायपरवसाए वावायणम्मि सहियणलजालुयाए भणिय जालिणीएइति । प्रयुक्तानि गर्भशातनानि । कर्मविपाकतो न विपन्नो गर्भः । ज्ञातश्च वृत्तान्तो ब्रह्मा दोन । नियुक्तस्तेन परिजनः प्रसूतिसमये, यथा गर्भविपत्तिर्न भवति तथा युष्माभिः यतितव्यम्, अपि च भ/परितोषनिमित्तं कथंचित् चित्तं तस्याः वञ्चित्वा मम निवे,यितव्य इति । ततो जातस्तस्या दोहदः-करोमि सर्वसत्त्वानामानन्दम् , संपादयामि देवतायतनाना महापूजाः, पूजयामि भगवतो धर्मनिरतान् महातपस्विनः, शृणुमः कंचित् परलोकमार्गम् इति । संपादितस्तस्या भ; दोहदः । गर्भप्रभावेण जाता मनोरमा लोकस्य । प्राप्तश्च सूतिसमयः । प्रसूता एषा । चिन्तितं च तया-कथं पुनरेष एतावन्मात्रपरिजनसमक्षं व्यापादयितव्य ' इति । अत्रान्तरे ज्ञाततदभिप्रायया ब्रह्मदत्तवचनं स्मृत्वा भणितं बन्धुजीवाभिधानया बालसख्या । भत्रि ! पापः खलु एष ग्र्भ्ः। ततोऽलमनेन क्लेशा-'ऽयासकारकेण, वरं विभक्त (विनाशितः) एष इति । ततः कपायपरवशया व्यापादने सखीजनलज्जालुतया भणितं जालिन्या-'यूयं जानीत' इति । ततोऽपनीतो दारका, 1 bahithi kha RECRUAGAANAAG SCOM Jain Educatio www.ainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ taio bhavo समराइच्च कहा ॥ 165 ॥ ॥ 165 // BASES ESSERE CLASS 'तुम्भे जाणह' ति । तमो अवणीओ दारओ, निवेइओ बम्भदत्तस्स । कयं से तेण सयलं सुत्थं । नीणिओ लोगवाओ 'वावनगब्भा भट्टिणि' त्ति । एवं च ऐक्कन्तो कोइ कालो । पैटावियं नाम बालयस्स 'सिहि' ति । वडिओ कलाकलावेण देहोवचएण य । संपाइयं से निरवसेसं कालोचियं बम्भदत्तेणं । गहिरो पच्छा 'उदरपुत्तओ' त्ति । विनाओ य वुत्तन्तो इमिणा सुमिणयदसण-गभसाडणाइओ य जणणीए । वेरग्गिओ एसो॥ एत्थन्तरम्मि मुणियवुत्तन्ता पुत्तस्स कसाइया से जणणी । चिन्तियं च तेण-किह ? एवंविहा कसाया पावा भवविडविमूलजलओघा । मोक्खत्यमुज्जरहिं वज्जेयचा पयत्तेण ॥ एत्तो कम्मवियु भो भवो, तत्थ दुक्खसंघाओ । तत्तो उब्वियमाणो पयहेज तए महापावे ॥ भणियं चनिवेदितो ब्रह्मदत्तस्य । कृतं तस्य तेन सकलं सुस्थम् । नीतो लोकवादः 'व्यापन्नगर्भा भर्ती' इति । एवं च अतिक्रान्तः कश्चित् कालः । प्रतिष्ठापितं नाम बालकस्य 'शिखी' इति । वर्धितः स कलाकलापेन देहोपचयेन च । संपादितं तस्य निरवशेष कालोचितं ब्रह्मदत्तेन । गृहीतः पश्चात् 'उदरपुत्रः' इति । विज्ञातो वृत्तान्तोऽनेन स्वप्नदर्शन-गर्भशातनादिकश्च जनन्याः । वैराग्यित एषः । / अत्रान्तरे ज्ञातवृत्तान्ता पुत्रस्य कपायिता तस्य जननी । चिन्तितं च तेन--कस्मात् ? एवंविधाः कषायाः पापा भवविटपिमूलजलदौधाः । मोक्षार्थमुद्यतैः वर्जयितव्याः प्रयत्नेन । / इतः कर्मविवृद्धिः, ततो भवः, तत्र दुःखसंघातः । तत उद्विजमानः प्रजह्यात् तकान् महापापान् । / 1 do ga Jain Education a l For Private & Personal use only Alinelibrary.org Page #179 -------------------------------------------------------------------------- ________________ taio bhavo | // 166 // समराइच्च-14 कलुसफलेण न जुज्जइ किं चित्तं तत्य जं विगयरागो । सन्ते वि जो कसाए निगिण्हइ सो वि त्त्तुल्लो॥ कहा तक्कसाओदएणं च सा कुविया बम्भदत्तस्स । परिचत्तं च सयलकरणिज्ज । भणिओ बम्भदत्तो । एयं वा पियं करेहि, ममं वत्ति, एयम्मि अपरिचत्ते नाहं पाणसाहारणं उदयं पि गेण्हामि त्ति । निसामिओ एस वुत्तन्तो सिहिकुमारेण । अच्चुम्विग्गो निग्गओ ॥ 166 ॥ गेहाओ । चिन्तियं च तेण-पेच्छ मे पावपरिणई, जेण जणणी वि एवं वट्टै ति। एयवैयरेणं च ताओ वि मे दुहिओ । ता न जुत्तं मे इह अच्छिउं । एवं चिन्तिऊणमणापूच्छि ऊण तायं निग्गओ न्य्राओ॥ गओ असोगवणुज्जाणं । दिटो य तत्य असोयपायवतलंगओ, ससिस्सपरिवारिओ, एगविहसंजमरओ, दोअसज्झाणविरहिओ, | तिदण्डरहिओ, चउक्कसायमहणो पश्चिन्दियनिग्गहपरो, छज्जीवनिकायवच्छलो, सत्तभयविप्पमुक्को, अट्टमयद्वाणरहिओ, नवबम्भचेभणितं च कलुषफलेन न युज्यते किं चित्रं तत्र यद् विगतरागः । सतोऽपि यः कपाचान् निगृह्णाति सोऽपि तचुल्यः । / तत्कषायोदयेण च सा कुपिता ब्रह्मदत्तस्य । परित्यक्तं सकलकरणीयम् । भणितो ब्रह्मदत्तः । एतं वा प्रियं कुरु, मां वा इति, एतस्मिन् अपरित्यक्ते नाऽहं प्राणसंधारणमु कपि गृहामि इति । निशमित एष वृत्तान्तः शिखिकुमारेण । अत्युद्विग्नो निर्गतो गेहात् । चिन्तितं च तेन-प्रेक्षस्व मम पापपरिणतिम् , येन जनन्यपि एवं वर्तत इति । एतद्वयतिकरेण च तातोऽपि मम दुःखितः । ततो न युक्त मम इह आसितुम् । एवं चिन्तयित्वा अनापृच्छय तातं निर्गतो नगरात् ॥ गतोऽशोकवनोद्यानम् । दृष्टश्च तत्र अशोकपादपतलगतः, स्वशिष्यपरिवारितः, एकविधसंयमरतः, द्विअसद्ध थानविरहितः, त्रिदण्ड। 1 अच्चुन्विग्गो ख 2 इहासिउ~ ka 3 susasissa0 4 virao kha -L-CARRRRRA Jain Education antional hinyainelibrary.org. Page #180 -------------------------------------------------------------------------- ________________ samarAiccakahA // 167 // Jain Education dasa विधम्मट्टियमणो, एकारसंगनाणी, बारसतवचरणकम्मनिरओ य विजयसिंहो नामायरिओ त्ति । तओ तं दण समुपन्ना तस्स पीती । चिन्तियं च तेण धन्नो खु एसो, जो अणवद्वियसिणेहविन्ममे संसारे, एवं धम्मे निरओ त्ति । ता पुच्छामि वयं किं पुण एस्स निव्वेयकारणं, जेण एसो एवं धम्मे निरओ ति । गयो तस्स समीवं । सविणयं पणमिओ भयवं । कओ गुरुणा वि धमलाहो । उपविट्ठो तस्स पायमूले । पुच्छिओ य भयवं किं ते निव्वेयकारणं ? जेणं एवं पि सव्वङ्गसुन्दरा हिरामो सुन्दरादिरामयाओ चैव पिसुणियनियविभववित्थारो, भिववित्वारा संघियसयणवग्गो, सयणवग्गनिरवेक्खमिमं ईइस निस्सङ्गयं पन्नोस । गुरुणा भणियं-सुण, किमिह अट्टिमंसरुहिरसंगए सरीरे वि सुन्दरतं ? को वा आयासमेत्तफले विश्वविस्थापडि - बन्धो को वा सुमिणयसमागमचञ्चले सयणे ति । अवि य रहितः, चतुष्कषायमथनः, पञ्चेन्द्रियनिग्रहपरः, षड्जीवनिकायवत्सलः, सप्तभयविप्रमुक्तः अष्टमदस्थानरहितः, नवब्रह्मचर्यगुप्तः, दशविधधर्मसुस्थितमनाः, एकादशाङ्गज्ञानी, द्वादशतपश्चरण कर्मनिरतश्च विजयसिंहो नाम आचार्य इति । ततः तं दृष्ट्वा समुत्पन्ना तस्य प्रीतिः । चिन्तितं च तेन-धन्यः खलु एषः योऽनवस्थितस्नेहविभ्रमे संसारे एवं धर्मे निरत इति । ततः पृच्छामि तावत् एनं किं पुनः एतस्थ निर्वेदकारणं ? येन एषः एवं धर्मे निश्व इति । गतस्तस्य समीपम् । सविनयं प्रणतो भगवान् । कृतस्तस्य गुरुणा अपि धर्मलाभः । उपविष्टस्तस्य पादमूले । पृष्टश्च भगवान् किं तव निर्देदकारणम् ? येन त्वम् एवम् अपि सर्वाङ्गसुन्दराऽभिरामः, सुन्दराभिरामतया एव पशुतिनिविभववस्तारः, विभववितारात् संघियजनवर्गः, स्वजनयनिरपेक्षामिमाम् ईदृशीं निस्संगतां प्रपन्नोऽसि । गुरुणा भणितम् - शृणु, किमिह अस्थिमांसरुधिरसंग ते शरीरेऽपि सौन्दर्यम् ? को वा आयासमात्रफले विभवविस्तारे प्रतिबन्धः ? को 10 गुतिगुत्तो ख 2 विजयसिंघो ख गुरुणा gha0 ख अनल् तइओ भवो ॥ 167 ॥ anelibrary.org Page #181 -------------------------------------------------------------------------- ________________ पमराइच्च कहा तइओ भवो ॥ 16 ॥ ॥ 168 // eeeeeeex सयणस्स वि मज्झगओ रोगामिहओ किलिस्सइ इहेगो । सयणो वि य से रोगं न 'विरिञ्चई ने य नासेइ ॥ मज्झम्मि बन्धवाणं एको मरै कलुणं रुयन्ताणं । न य गंधारेइ तओ बन्धुजणो नेव दाराई॥ एक्को करेइ कम्मं फलमवि तस्सेक्कओ समणुहोइ । एकको जायै मरद य परलोयं एक्कओ जाइ । पत्तेयं पत्तेयं नियगं कम्मफलमणुहवन्ताणं । को कस्स जए सयणो को कस्स व होइ अन्नजणो? ॥ मरिऊण वेरिओ वि हु जायै जइणगो, सुओ वि हु~ रिवू त्ति । ता अणवट्ठियभावे सयणे सङ्गो ति मोहफलं ॥ अन्नं च । सुण, अम्हाणमेव जं वत्तं-- अत्थि इहेव विजए लेच्छिनिलयं नाम नयरं । तत्थ सागरदत्तो नाम सत्यवाहो, सिरिमई से भारिया, ताणं अहं सुओ ति। स्वप्नकसमागमचञ्चले खजने इति ? / अपि च-- स्वजनस्याऽपि मध्यगतो रोगाभिहतः क्लिश्यति इहैकः । स्वजनोऽपि च तस्य रोग न विभजति नैव नाशयति । / मध्ये बान्धवानामेको म्रियते करुणं रुदताम् । न च तं धारयनि ततो बन्धुजनो नैव दाराः ॥ एकः करोति कर्म फलमपि तस्य एकः समनुभवति । एको जायते म्रियते च परलोकमेकको याति ॥ प्रत्येक प्रत्येक निजकं कर्मफलमनुभवताम् । कः कस्य जगति स्वजनः कः कस्य वा भवति अन्यजनः ? | मृत्वा वैरिकोऽपि खलु जायते जनकः, सुतोऽपि खलु रिपुरिति । ततोऽनवस्थितभावे स्वजने संग इति मोहफलम् । / अन्यच्च । शृणु अस्माकमेव यवृत्तम् 1 विगिण्हइ ख 2 जगणी ख 3 य ख 4 रिउ ख 5 लच्छितिलयं ga Jain Education nal linelibrary.org Page #182 -------------------------------------------------------------------------- ________________ समराइचकहा ॥ 169 ॥ कुमारभावे वट्टमाणो गओ तनयरासन्नमेव लच्छिपव्वयं । दिट्ठो य तत्थ एगम्मि विभागे सिद्धिपत्तसंचओ, घरापविहदीहपायगो, नालिएरिपायवोत्ति । तं च दण समुप्पन्नं मे कौयं । चिन्तियं च मए - अहो ! अच्छरियं । एद्दहमेत्तस्सवि पायवस्स एद्दहहेरे विभागाओ औरऊण पायओ धरणि पविट्ठो चि । ता नूणमेत्थ कारणेण होयव्वं ॥ एत्थन्तरम्मिय अण्डम्म चैव संजाओ मे पमोओ, वियम्भिओ सुरहिमारुओ, विमुको सहजो वि वेराणुबन्धो पसुगणेहिं, ध्रुवणसरी विय समद्धासिओ लच्छिपन्वओ, सब्वौयकुसुमेहि वि पुष्फियाई काणणुज्जाणाई, पमुइया विहंगसंघाया, मणहरुत्तालरम्मं गुञ्जयं छप्पयावलीहिं, विसुद्धपया समतावं च तमुद्देसमुज्जोइउं पयत्तो रवी । तओ मए चिन्तियं 'अह पुण किं इमं भुवणच्छेरयं' ति ॥ एत्थन्तरम्मि तरुणरविमण्डलनिहं, सुविसुद्धजच्चकञ्चणं, अणेयरयणमण्डियं, जयजयश्वावृरियनहङ्गणं, गिज्जन्ततियसमङ्गलं, safar क्ष्मीनिलयं नाम नगरम् । तत्र सागरदत्तो नाम सार्थवाहः, श्रीमती तस्य भार्या । तयोर इति । कुमारभावे वर्त्तमानो गतो तन्नगरासन्नमेव लक्ष्मीपर्वतम् । दृष्टश्च तत्र एकस्मिन् विभागे स्निग्धपत्रसंचयः, धराप्रविष्टदीर्घपादकः, नालिकेरीपादप इति । तं दृष्ट्वा समुत्पन्नं मम कौतुकम् । चिन्तितं च मया-अहो ! आश्चर्यम् । एतावन्मात्रस्यापि पादपस्य एतावन्मात्राद् विभागाद् अवतीर्य पाइको धरणीं प्रविष्ट इति । ततो नूनमत्र कारणेन भवितव्यम् ॥ अत्रान्तरे च अकाण्ड एव संजातो मम प्रमोदः, विजृम्भितः, सुरभिमारुतः, विमुक्तः सहजोऽपि वैरानुबन्धः पशुगणैः, भुवनश्रिया अप समध्यासितो लक्ष्मीपर्वतः सर्वऋतुक कुसुमैरपि पुष्पितानि काननोद्यानानि, प्रमुदिता विहंगसंघाताः, मनोहरोत्तालरम्यं च गुञ्जितं षट्प दावलीभिः, विशुद्धप्रकाशमतापं च तमुद्देशमुद्द्द्योतयितुं प्रवृत्तो रविः । ततो मया चिन्तितम् -'अथ पुनः किमिदं भुवनाश्चर्यकम् ' इति ॥ अत्रान्तरे तरुणरविमण्डल - निभम्, सुविशुद्धजात्यकाञ्चनम्, अनेकरत्नमण्डितम्, जयजय श्वापूरितनभोऽङ्गणम्, गीयमानत्रिदशमङ्गलम् sama0 15 43 Jain Education heational taio bhavo | // 169 // inelibrary.org Page #183 -------------------------------------------------------------------------- ________________ समराइच दतइओ भवो कहा ॥ 17 ॥ ॥ 17 // निवडन्तकुसुमवुटिं, अणेयतियसपरियरियं, विजियसंसारचकपिसुणयं, अवरदिसाओ समोवयन्त भयवओ अजियदेवतित्थयरस्स दिढे मए धम्मचक्कं ति । तयणन्तरं च महग्धगुणरयणभूसिया सियम्बरधारिणो अणेगे साहयो, तओ सुरधरियकुन्दधवलायवत्तो दुन्दुहिनिणायबहिरियनहङ्गणो, विरायन्तदिव्यभामण्डलो, सुरवैसमुखित्तचारुचामरो, सुरासुरमणुयबन्द्रसंथुओ, कालायरुपवरतुरुक्कधृवमहमहेन्तगन्धो, गन्धवट्टिभूओ अञ्चन्तसोमो कञ्चणमयदिब्बकमलावलीए परिसक्कमाणो भयवं, तिलोयनाहो, नित्थिण्णभवसमुद्दो अजियदेवतित्थयरो ति । तं च द ठूण समुप्पण्णो मे पमोओ, पणटुं मिच्छत्ततिमिरेणं, वियम्भियं धम्मववसाएणं । चिन्तियं च मए-धन्नो अहं, जेण मए तिलोयचिन्तामणी भयवं उबलद्धो त्ति । / एत्थन्तरम्मि य कयं तियसेहिं भयवओ मणिकणयकलहोयमयनिम्मियपायारतियं सुविहत्तदिव्यतोरणं, रयणमयविचित्तकविसीसय, ऊसियमहाके उनिवहं, गुञ्जन्तमहुयरामोयसोहिय, ऊसियसियायवत्तमणहरं, वेरुलियदिवसीहासणं, महल्लसीहधयचक्कमनिपतत्कुसुमवृष्टि, अनेकत्रिदशपरिकरितम्, विजितसंसारचक्रपिशुनकम्, अपरदिशः समवपतद् भगवतोऽजितदेवतीर्थकरस्य दृष्टं मया धर्मचक्रम्-इति । तदनन्तरं च महाघगुणरत्नभूषिताः सिताम्बरधारिणोऽनेके साधवः, ततः सुरघृतकुन्दधवलातपत्रः, दुन्दुभिनिनादबधि रितनभोऽङ्गणः, विराजमानदिव्यभामण्डलः, सुरपतिसमुत्क्षिप्तचारुचामरः, सुराऽसुरमनुजवन्द्रसंस्तुतः, कालागुरुप्रवरतुरुष्कधूपप्रसरद्गन्धः, गन्धवर्तिभूतः, अत्यन्तसौम्यः, काञ्चनमयदिव्यकमलावल्या परिसरन् भगवान् , त्रिलोकनाथः, निस्तीर्णभवसमुद्रः, अजितदेवतीर्थकर इति । तं च दृष्ट्वा ममुत्पन्नो मे प्रमोदः, प्रनष्टं मिथ्यात्वतिमिरेण, विजृम्भितं धर्मव्यवसायेन, चिन्तितं च मया-धन्योऽहम् , येन मया त्रिलोकचिन्तामणिभंगवान् उपलब्ध इति अत्रान्तरे च कृतं त्रिदशैभगवतो मणिकनककलधौतमयनिर्मितप्राकारत्रिकम्, सुविभक्तदिव्यतोरणम, रत्नमयविचित्रकपिशीर्षकम्, Jain Education intentional www.atelibrary.org Page #184 -------------------------------------------------------------------------- ________________ IPE समोसरणं ति । पविठ्ठो भय समराइच कहा तिलोयनाहो । भया ! कि , कोइसो वा तस्स विवागो ति: MP-II । ॥ 17 // // 17 // ण्डियं समोसरणं ति । पविट्ठो भयवं । पत्थुया धम्मकहा । कहिओ भगवया असासओ जीवलोगो । अगओ अम्हाणं । to to पुचकौयं समणुस्सरन्तेण पुच्छिओ भयवं मए तिलोयनाहो । भयवं ! किं पुण तस्स नालिएरिपायवस्स पायओ ओइण्णो, किं अत्थि तत्थ दविणजायं किंवा नहि (निही), किंपरिमाणं वा, केण वा तं ठवियं, कीइसो वा तस्स विवागो त्ति ? / भगवया भणियं-सुण, लोहदोसेण पायो ओइण्णो । अस्थि तत्थ दविणजायं । तं च दीणारसत्तलखपरिमाणं । तुमए तेणं च नालिएरिजीवेण ठावियं । धम्मसाहओ य विवागो एयस्स । मर भणियं-भयवं ! कहं पुण मए इमिणा य ठवियं, कहं च मम ईदिसो विवागो इमस्स वि ईदिसो त्ति । भगवया भणिय-सुण, अस्थि इहेब विजए अमरौरं नाम नयरं । तत्थ अमरदेवो नाम गाहावई होत्या। सुन्दरी से भारिया। ताणं च तुब्भे दुवे वि उच्छितमहाकेतुनिवहम् , गुञ्चन्मधुकराऽऽमो इशोभितम्, उच्छ्रितसिताऽऽतपत्रमनोहरम् , वैडूर्य दिव्यसिंहासनम् , महासिंहध्वजचक्रमण्डित, समवसरणम्-इति । प्रविष्टो भगवान् । प्रस्तुता धर्मकथा । कथितो भगवता अशाश्वतो जीवलोकः । अवगतोऽस्माभिः । ततस्तं पर्वकोतकं समनुस्मरता पृष्टो भगवान् मया त्रिलोकनाथः । भगवन् ! किं पुनस्तस्य नालिकेरीपास्य पादकोऽवतीर्णः, किम् अस्ति तत्र द्रविणजातं किं वा निधिः, किंपरिमाणं वा, केन वा तत् स्थापितम् , कीदृशो वा तस्य विपाक इति ? / भगवता भणितम्शृणु, लोभवोषेण पादकोऽवतीर्णः । अस्ति तत्र द्रविणजातम् । तच दीनारसप्तलक्षपरिमाणम् । त्वया तेन च नालि केरीजीवेन स्थापितम् । धर्मसाधकश्च विपाक एतस्य । मया भणितम्-भगवन् ! कयं पुनर्मया अनेन च स्थापितम् , कथं मम ईदृशो विपाकः, एतस्याऽपि ईदृश इति । भगवता भणितम्, शृणु अस्ति इहैव विजये अमरपुरं नाम नगरम् । तत्र अमरदेवो नाम गृहपतिरभवत् । सुन्दरी तस्य भार्या । तयोश्च युवां द्वावपि उपर्युपरि Page #185 -------------------------------------------------------------------------- ________________ समराइच त ओ भवो ॥172 ॥ ॥ 172 // SSC SERIAGESAKAL उप्परोप्परजायगा गुणचन्दबालचन्दाभिहाणा य पुत्तय त्ति । संपत्तजोब्वणा य महन्तं चेलाइभण्डं घेत्तण वाणिज्जवडियाए आगया इमं देसं । विणिओइयं भण्डं, समासाइओ इट्ठलाहो । एत्थन्तरम्मि विजयवम्मनरवइणा आढत्तो लच्छिनिलयसामी सूरतेओ नामनरवई । सो य नयरे गझं छोटूग गहियसारनयरलोओ आरूढो इमं पवयं । तुम्भे वि तेणेव नरवडणा सह घेत्तूण दविणजायं परबलभएण आरूढा लच्छिपव्वयं । ठिया य एयम्मि पएसे निहाणीकयमालोचिऊण इमं दविणजाय । ऐक्वन्तो कोइ कालो । तओ लोहदोसेण 'भागिओ' ति करिय विसपओगकरणेणं वावाविओ तुमं गुणचन्देण । मुद्धसहावत्तणेणं च उववन्नो वंतरसुरेसु । गुणचन्दो वि य अपरिभुजिऊण तं दवं एत्थ चेव पन्चए महाभुयङ्गडको मरिऊण उप्पन्नो रयणप्पहाए नरयपुढवीए नारो। तो तुम देसूणपलिओवममहाउयं पालिऊण तओ चुओ एत्थेव विजए टेकणाउरे नयरे हरिणन्दिस्स सत्थवाहस्स वसमईए भारियाए कुच्छिसि पुत्तजातको गुणचन्द्र-बालचन्द्राऽभिधानौ च पुत्रको इति । संप्राप्तयौवनौ च महत् चेलादिभाण्डं गृहीत्वा वाणिज्यवृत्तिकया आगतौ इमं देशम् । विनियोगितं भाण्डम, समासादित इष्टलाभः । अत्रान्तरे विजयवर्मनरपतिना आक्रान्तो लक्ष्मीनिलयस्वामी सूरतेजा नाम नरपतिः । स च नगरे ग्राह्य (असारं) क्षिप्त्वा गृहीतसारनगरलोक आरूढ इमं पर्वतम् । युवामपि तेनैव नरपतिना सह गृहीत्वा द्रविणजातं परबलभयेन आरूढी लक्ष्मीपर्वतम् । स्थितौ चैतस्मिन् प्रदेशे निधानीकृतमालोच्य इदं द्रविणजातम् । अतिक्रान्तः कीयानपि कालः । ततो लोभदोषेण 'भागिकः' इति कृत्वा विषप्रयोगकरणेन व्यापादितस्त्वं गुणचन्द्रेण । शुद्धस्वभावत्वेन च उपपन्नो व्यन्तरसुरेषु । गुणचन्द्रोऽपि च अपरिभुज्य तद् द्रव्यम् अत्र चैव पर्वते महाभुजङ्गैष्टो मृत्वा उत्पन्नो रत्नप्रभायां नरकपृथिव्यां नारकः । ततस्त्वं देशोनपल्योपममथाऽऽयुः पालयित्वा ततश्च्युतः अत्रैव विजये टङ्कणापुरे नगरे हरिनन्दिनः सार्थवाहस्य वसुमत्या भार्यायाः कुक्षौ पुत्रतया उपपन्नो 1 ढङ्कणाउरे kha Jain Education Lainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ taio bhavo अमराइच कहा ॥ 173 ॥ ॥ 173 / ताए उववन्नो सि । जाओ कालक्कमेणं । पैटावियं च ते नामं देवदत्तो त्ति । पत्तो कुमारभावं । एत्थन्तरम्मि तओ वि गुणचन्दो । नरगाओ उबहिऊण लोहदोसेणमेत्थेव लच्छिपव्वए एयस्स चेव निहाणस्स पञ्चासन्नपएसे उप्पन्नो भुयङ्गमो ति । परिग्गहियं च णेण तं दध्वं । एत्थन्तरम्मि लच्छिनिवासिणीदेवयामहम्मि समागो तुम लच्छिपचयं । कया देवयाए पूया। दिन्नं दीणाणाहाण दविणजायं । संपाइओ भोयणोक्यारो । तओ तुमं पुधभवसिणेहेणं रम्मयाए पब्वयस्स परिन्भमन्तो आगो इमं उद्देसं । दिटो भुयजमेणं । तओ लोहदोसेण 'एस एयं दविणजायं गेण्हिस्सइ, ति डक्को चरणदेसम्मि । अच्चुग्गयाए विसस्स तक्खणा चेव निवडिओ धरणिवढे । पासवत्तिणा य ते परियणेण वावात्रिओ भुयङ्गमो । उप्पन्नो एत्थेव पब्धए सीहत्ताए त्ति । तुम पि मरिऊण एत्थेव विजए कयङ्गलाए नयरीए सिवदेवस्स कुलउत्तयस्स जसोहराए भारियाए कुच्छिसि पुत्तत्ताए उववन्नो सि । जाओ कालक्कमेण । पैटावियं च ते नाम इन्ददेवो त्ति । पत्तो जोवणं । इओय तेण सीहजीवेण पुन्वभवभत्थभावणाओ ओहसन्नाए परिग्गहियं तं दबं । एवं च गओ कोइ 'सि । जातः कालक्रमेण । प्रतिष्ठापितं च तव नाम देवदत्त इति । प्राप्तः कुमारभावम् । अत्रान्तरे ततोऽपि गुणचन्द्रो नरकाद् उद्धृत्य लोभदोषेण अत्रैव लक्ष्मीपर्वते एतस्य चैव निधानस्य प्रत्याऽऽसन्नप्रदेशे उत्पन्नो भुजङ्गम इति । परिगृहीतं च तेन तद् द्रव्यम् । अत्रान्तरे लक्ष्मीनिवासिनीदेवतामहसि समागतस्त्वं लक्ष्मीपर्वतम् । कृता देवतायाः पूजा । दत्तं दीनाऽनाथानां द्रविणजातम् ! संपादितो भोजनोपचारः । ततस्त्वं पूर्वभवस्नेहेन रम्यतया पर्वतस्य परिभ्रमन् आगतः इममुद्देशम् । दृष्टो भुजङ्गमेन । ततो लोभदोषेण 'एष एतद् द्रविणजात ग्रहीष्यति' इति इश्चरणदेशे । अत्युप्रतया विषस्य तत्क्षणं चैव निपतितो धरणिपृष्टे । पार्थवर्तिना च ते परिजनेन व्यापा दितो भुजङ्गमः । उत्पन्नोऽत्रैव पर्वते सिंहतया इति । त्वमपि मृत्वाऽत्रैव विजयेव कृतङ्गलायां नगया~ शिवदेवस्य कुलपुत्रस्य यशोधराया भार्यायाः कुक्षौ पुत्रतया उपपन्नोऽसि । जातः कालक्रमेण । प्रतिष्ठापितं च ते नाम इन्द्रदेव इति । प्राप्तो यौवनन् । इतश्च तेन सिंहजीवेन SA-AAACHAR Jain Educatio n al inelibrary.org Page #187 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 174 ॥ कालो । अन्नया य वीरदेवनखणा नियसामिएण पेसिओ तुमं लच्छिनिलयसामिणो माणदृङ्गस्स समीवं । आगच्छमाणो य कैवयपुरिसपरिवारिओ कालककमेण पत्तो इमं उद्देस उपविट्ठो नीवपायवस्स हेहे । एत्थन्तरम्मि गिरिगुहामुहगएणं दिट्ठो सि सीहेणं । तओ लोहसन्नाविवज्जासियचित्तेणं वावाविओ सि इमिणा, इमो वि य तुमए त्ति । उववन्ना य तुब्भे एत्थेव विजयम्मि सिरित्थलगे पट्टणे जखदास सन्नियस्स चण्डालस माइजक्खाए भारियाए जमलभाउगत्ताए ति । जाया कालककमेणं । पैडावियाई नामाई तुज्झ कालसेणो, इयरचण्ड सेणो त्ति । पत्ता य जोव्वणं । अन्नया आहेडयनिमित्तं गया लच्छिपव्त्रयं, वावाइओ कोलो। सो य एयम्मि द्र् अनुसरे विससिओ । पज्जालिओ जलणो । जलणपकं तं खाइउं पयत्ता । एत्थन्तरम्मि कट्टारयं निसाणिऊण कहंचि अणत्थदण्डओ व धरणं खणमाणेण उवलद्धी निहाणयकलसस्स एगदेसो चण्ड सेणेणं । पवत्तो गोविउं, लक्खिओ य तुमए । तओ पूर्वभवाभ्यस्त भावनात ओघसंज्ञया परिगृहीतं तद् द्रव्यम् । एवं च गतः कीचान् कालः । अन्यदा च वीरदेवनरपतिना निजस्वामिकेन प्रेषितस्त्वं लक्ष्मीनिलदस्वामिनो मानभङ्गस्य समीपम् । आगच्छंश्च कतिपय पुरुषपरिवृतः कालक्रमेण प्राप्त इममुद्देशम् । उपविष्टो नीपपादपस्याऽधः । अत्रान्तरे गिरिगुहामुखगतेन दृष्टोऽसि सिंहेन । ततो लोभसंज्ञाविपर्यासितचित्तेन व्यापादितोऽसि अनेन, अयमपि च या इति । उपपन्नौ च युवामत्रैव विजये श्रीस्थलके पट्टने यक्षदाससंज्ञितस्य चाण्डालस्य मातृयक्षायां भार्यायां यमलभ्रातृकतया इति । जातौ कालक्रमेण । प्रतिष्ठापिते नाम्नी तब कालसेनः, इतरस्य चण्डसेन इति । प्राप्तौ च यौवनम् । अन्यदा आखेटकनिमित्तं गतौ लक्ष्मीपर्वतम् । व्यापादितः कोलः । स च एतस्मिन् चैव निधानकप्रदेशे विशसितः । प्रज्वालितो ज्वलनः । ज्वलनपक्वं तं खादितुं प्रवृत्तौ । अत्रान्तरे कट्टारकं निशाण्य कथञ्चिद् अनर्थदण्डत एव धरणीं खनता उपलब्ध निधानककलशस्य एकदेशखण्ड सेनेन । प्रवृत्तो गोप1 तुभं क तइओ भवा ॥ 174 ॥ Page #188 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 175 ॥ दव्बलोहेणं 'वीसत्यो तुमं वावाइओ तेण । उपपन्नो वालुयप्पहार नरगपुढवीए पञ्च सागरोत्रमाऊ नारगो । इमो वि तद्दव्वलोभेण तं चैव देसं अमुञ्चमाणो ऐकन्ते कवयवरिसेसु अमुञ्जिऊण तं दव्वं अम्नवेरियचण्डालविणिवाइओ समाणो उपपन्नो तमाभिहाणाए नरयपुढाते अहारससागरोवमाऊ नारगो त्ति । तओ तुमं पडिपुण्णे अहाउए नरगाओ उन्चट्टिऊण एत्थेव विजए सिरिमईए सन्निवेसम्म सालिभद्दस गाहावैस्स नन्दिणीए भारियाए कुच्छिसि पुत्तत्ताए उववन्नोति । जाओ य कालकमेण । पद्माधियं ते नामं बालसुन्दरो त्ति । पत्तो जोव्वणं । एत्थन्तरम्मि सीलदेशणगारसमीवे पत्तो तर अपत्तपुव्वो जिणवरपणीओ धम्मो । परिपालियं सावयत्तणं । कओ य विदेहचाओ । उपवन्नो लन्तयामिहाणे देवलोए किंचूणतेरससागरोवमाऊ वैमाणिओ त्ति । तत्थ परिभुञ्जिऊण दिव्यभोए अहाउयपरिक्खरण चुओ समाणो एत्थेव विजए हत्थिगाउरे नयरे सुहत्थिस्स नगरसेद्विस्स कन्तिमईए भारियाए कुच्छिसि पुत्तत्ताए दितुम्, लक्षितश्च त्वया । ततो द्रव्यलोभेन विश्वस्तस्त्वं व्यापादितस्तेन । उपपन्नो वालुकाप्रभायां नरकप्रथिव्यां पञ्चसागरोपमायुर्नारकः । अयमपि तद्द्रव्यलोभेन तं चैव देशसमुञ्चन् अतिक्रान्तेषु कतिपयवर्षेषु अभुक्त्वा तद् द्रव्यम् अन्यवैरिकचाण्डालविनिपातितः सन् उत्पन्नस्तमाऽभिधानायां नरकपृथिव्यामष्टादशसागरोपमायुर्नारक इति । ततस्त्वं प्रतिपूर्ण यथाऽऽयुष्के नारकात् उद्वृत्त्य अत्रैव विजये श्रीमतौ सन्निवेशे शालिभद्रस्य गृहपतेनेन्दियां भार्यायां कुक्षौ पुत्रतया उपपन्न इति । जातश्च कालक्रमेण । प्रतिष्ठापितं तब नाम बाल इति । प्राधीन अन्तरे शीलदेवानगारसमीपे प्राप्तस्त्वया अप्राप्तपूर्वी जिनवर प्रणीतो धर्मः । परिपालितं श्रावकत्वम् । यथानिविदेयाः । अपन्नो लान्तकाऽभिधाने देवलोके किश्चिदूनत्रयोदशसागरोपमायुर्वैमानिक इति । तत्र परयदिव्यभोगान् यथास्स्युष्कपरिक्षयेण च्युतः सन् अत्रैव विजये हस्तिनापुरे नगरे सुहस्तिनो नगरश्रेष्ठिनः कान्तिमत्या भार्यायाः 1 सुवीसत्थोक । 2 जाविहिणा kha Jain Education national taio bhavo // 175 // helibrary.org Page #189 -------------------------------------------------------------------------- ________________ मराइच तइओ भवो कहा ॥ 16 ॥ ॥ 176 // उववन्नो सि, इयरो वि तओ नरगाओ उव्वट्टिऊण तत्थेव नयरे तुज्झ चेव पिउणो सोमिलाभिहाणाए घरदासीए कुञ्छिसि पुत्तत्ताए त्ति । जाया कालकमेण । पैटावियाई नामाई-तुज्झ समुददत्तो, इयरस्स मङ्गलगो त्ति । पत्ता य तुन्भे अहाकमेणेव कुमारभावं । एत्थन्तरम्मि पवन्नो तए अणङ्गदेवगणिसमीवे जिण देसिओ धम्मो । कया देसविरई । परिणीया य लच्छिनिलयशसिणो सावयस्स अचलसत्यवाहस्स धृया जिणमई । अन्नया य मङ्गलदुइओ जिणमईनिमित्तमेव पयट्टो लच्छिनिलयं । आगओ य कैवयपयाणगेहिं । पत्तो तमुद्देस, जत्थ निहाणं ति । तओ बहुलपत्तलयाए पएसस्स वीसमियो मुहुत्तयं । दिट्ठो य तए पामाडज्झाडयस्स इमम्मि पएसे विणिग्गओ पायो । भणियं कउगेण-भो मङ्गलग ! एत्थ परसे केणै दविणजाएण होयव्वं । तेण भणियं-'निहालेमो' त्ति । तए भणिय-अलं इमिणा । कौगमेत्तमेव मे कहणनिमित्तं, न उण दैविन्न्लोहो। तेण भणियं-अहिययरं मे कौयं ता निहालेमो, को कुक्षौ पुत्रतया उपपन्नोऽसि, इतरोऽपि ततो नरकाद् उद्वृत्त्य तत्रैव नगरे तव चैव पितुः सोमिलाऽभिधानाया गृहदास्याः कुक्षौ पुत्र तया इति । जातौ कालक्रमेण । प्रतिष्ठापिते नाम्नी-तव समुद्रदत्तः, इतरस्य मङ्गलक इति । प्राप्तौ च युवां यथाक्रमेण कुमारभावम् । अत्रान्तरे प्रपन्नस्त्वया अनङ्गदेवगणिसमीपे जिनदेशितो धर्मः । कृता देशविरतिः । परिणीता च लक्ष्मीनिलयवासिनः श्रावकस्य अचलसार्थवाहस्य दुहिता जिन्म्तिः। अन्बर्3A च मङ्गलद्वितीयो जिनमतिनिमित्तमेव प्रवृत्तो लक्ष्मीनिल यम् । आगतश्च कतिपयप्रयाणकैः । प्राप्तस्तमुद्देशम् , यत्र निधानमिति । ततो बहुलपत्रतया प्रदेशस्य विश्रान्तो मुहूर्तकम् । दृष्टश्च त्वया पामाङवृक्षस्य अस्मिन् प्रदेशे विनिर्गतः पादकः । भणितं कौतुकेन-भो मङ्गलक ! अत्र प्रदेशे केनचिद् द्रविणजातेन भवितव्यम् । तेन भणितम् 'निभालयामः' इति । त्वया भणितम्-अलमनेन । कौतुकमात्रमेव मम कथननिमित्तम्, न पुनविणलोभः । तेन भणितम्-अधिकतरं मम कौतु 1 योमाड0 kha । 2 dava0 kha Jain Education Enelibrary.org Page #190 -------------------------------------------------------------------------- ________________ taio bhavo पमराइच कहा ॥ 177 ॥ ॥ 177 // एत्थ परमत्यो ति ? / तो अणभिप्पेयं पि भवओ पयट्टो तं तहाविहेण तिक्खसारकडेण खणिउ ति । दिवो य तेण थेवभूमिभाए कलसकण्ठओ । तओ पुबकयकम्मलोहदोसेण चिन्तियं मङ्गलगेण । अहो ! महत्यो एस निही। जै कहंचि भट्टिदारयं वश्चिउ गिहिउं पावियै त्ति। एत्थन्तरम्मि दिट्ठो tumae vi kalasa knntthgo| भणिओ य एसो-भद्द मालग ! अलं इमिणा; एहि, नयरं गच्छामो त्ति । तओ पूरिऊण तमुद्देस हिट्ठो विय पयट्टो mngglgo। भणिओ य तुमए-भद्द ! न तए कस्सइ पुरओ एस वैयरो अहिगरणहेउभूओ जंपियन्वोत्ति । तेण भणियं-भट्टिदारय ! न जंपामो । चिन्तियं णेण-मर वि विणा एस एवं गेण्हिस्सइत्ति । अओ से एस प्यासो|ता कहं अहं इमिणा वश्चिजामि । ता जाव चेवन गेण्हइ एस एयं, ताव चेव अहं केणै उवारण वावाइस्सं ति । एत्थन्तरम्मि पत्ता नयरं । आरामसमीवठिएणं भणिओ tumae mngglgo। bhada मङ्गलग ! गच्छ, ससुरकुलपौत्तिं मे कुओ वि उवलहिय संवाएहि, जेण पविसामो नयरं ति। पयट्टो mngglgo। चिन्तियं च णेणं-पविट्ठो खु एसो लहुं चेव एयं गेण्हिस्सइ । ता तहाणुचिट्ठामि, जहा कम्: ततो निभालयामः, कोऽत्र परमार्थ इति । ततोऽनभिप्रेतमपि भवतः प्रवृत्तस्तं तथाविधेन तीक्ष्णसारकाष्ठेन खनितुमिति । दृष्टश्च । तेन स्तोकभूमिभागे कलशकण्ठकः । ततः पूर्वकृतकर्मलोभदोषेण चिन्तितं मङ्गलकेन-अहो ! महार्थ एष निधिः । यदि कथंचिद् भर्तृदारकं वञ्चित्वा ग्रहीतुं पार्यत इति । अत्रान्तरे दृष्टरत्वयाऽपि कलशकण्ठकः । भणितश्चैषः-भद्र मङ्गलक ! अलमनेन; एहि, नगरं गच्छाम इति । ततः पूरयित्वा तमुद्देश हृष्ट इव प्रवृत्तो मङ्गलकः । भणितश्च त्वया-भद्र ! न त्वया कस्यचित् पुरत एष व्यतिकरोऽधिकरणहेतुभूतः कथयितव्य इति । तेन भणितम्-मतदारक ! न कथयामः । चिन्तितं तेन-मयाऽपि विना एतं ग्रहीष्यति इति । अतस्तस्य एष प्रयासः । ततः कथमहमनेन बञ्च्ये ? ततो यावच्चत्र न गृहाति एष एनम्, तावच्चव अहं केनचिदुपायेन व्यापादयिष्य इति । अत्रान्तरे प्राप्ती नगरम् । आरामसमीपस्थितेन भणितस्त्वया मंगलकः-भद्र मंगलक ! गच्छ, श्वसुरकुलप्रवृत्तिं mama kuto'pi upalabhya Jain education Page #191 -------------------------------------------------------------------------- ________________ समराइच कहा ॥ 178 ॥ ॥ 178 // न एस एत्य पविसइ । गच्छन्तो य मे सुहवावायणिज्जो भविस्सइ । ता एयं से निवेएमि । जहा, इत्थिसहावओ कुलविरुद्धमाचरिऊण पविसिया ते घरिणी । अश्रो अञ्चन्तमुब्बिग्गं ते ससुरकुलं । सुयं च अम्हाणमागमणमेएहि, अओ अहिययरं लज्जियाणि । ता न जुत्तमेत्य पविसिउंति संपहारिय तओ नयरं पविसिऊण कयकालक्खेवो मायाचरिएण विवण्णमुहच्छाओ आगओ ते समीवं । निवेइयं जहा चिन्तियं । तओ विसण्णो तुमं । चिन्तियं च तुमए-धिरत्थु इत्थिभावस्स, जमेवंविहा वि सावयकुलुप्पन्ना वि सुविना- यजिणवयणसारा वि उभयलोयविरुद्धमायरै । अहवा नस्थि दुक्करं मोहभावस्स । ता अलं मे इयाणि पि गिहवासेण । पवज्जामो तित्थयरभासियं साहुधम्मं । एवमवसाणो खु एस सिणेहबन्धो । ता अलं मे सगिहगमणेणं पि । इओ चेव गच्छामि, जत्थ भगवं अणङ्गदेवो । एसो विमङ्गलगो इओ चेव वच्चौ घरं, किमिमिणा किलिसिएणं ति संपहारिऊण भणिओ जहाचिन्तियमेव mngglgo। संपादय, येन प्रविशामो नगरमिति । प्रवृत्तो मंगलकः । चिन्तितं च तेन-प्रविष्टः खलु एष लध्वेव एतं ग्रहीष्यति । ततस्तथाऽनुतिष्ठामि, यथा नैषोऽत्र प्रविशति । गच्छंश्च मम सुखव्यापादनीयो भविष्यति । तत एतत् तस्य निवेदयामि । यथा, स्त्रीस्वभावतः कुलविरुद्धमाचर्य प्रविष्टा (अन्यगृहे) तब गृहिन्नी। अतोऽत्यन्तमुद्विग्नं तव श्वसुरकुलम् । श्रुतं च अस्माकमागमनमेतैः, अतोऽधिकतरं लज्जितानि । ततो न युक्तमत्र प्रवेष्टुमिति संप्रधार्य ततो नगरं प्रविश्य कृतकालक्षेपः मायाचरितेन विवर्णमुखच्छाय आगतस्तव समीपम् । निवेदितं यथा चिन्तितम् । ततो विषण्णत्वम् । चिन्तितं च त्वया-धिगस्तु स्त्रीस्वभावम्, यदेवंविधाऽपि श्रावककुलोत्पन्नाऽपि, सुविज्ञातजिनवचनसाराऽपि उभयलोकविरुद्धमाचरति । अथवा नास्ति दुष्करं मोहभावस्य । ततोऽलं मम इदानीमपि गृहवासेन । प्रपद्यामहे तीर्थकरभाषितं साधुधर्मम् । एवमवसानः खलु एष स्नेहबन्धः । ततोऽलं मम स्वगृहगमनेनाऽपि । इत एव गच्छामि, यत्र भगवान् अनङ्गदेवः । एषोऽपि मंगलक इत एवं बजतु गृहम्, किमनेन क्लेशितेनेति संप्रघार्य भणितो यथाचिन्तितमेव मङ्गलकः । bala Jain Education D onal U sinelibrary.org Page #192 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 179 ॥ 1 चिन्तियं च णेणं - अहो !! एस मायाचरिएणं मं वचिऊं उज्जओ । ता कहमहमिमिणा वञ्चिज्जामि त्ति । ता भणामि ताव एयं । जाव तु न चिन्तयदे पत्तो सि, ताव कदमहं भवन्तं परिच्वयामि । एवं कैवयदिणाणि इमिणा सह गच्छिऊण वावाइस्सं इमं ति । चिन्तिऊण भणिओ तुमं इमिणा । पडिभणियं च तुमए । भद्द मङ्गलग ! जै ते निब्बन्धो, ता एवं हवौ ति । तओ पुच्छिस्सामो कंचि साहु, कहिं भयवं अणङ्गदेवो ति ? / मन्तिऊण पत्थिया तुब्भे पडिपहेण । ऐकन्ता कवि वासरा । अन्नया अविसमरणमज्झत्ति हयलसरन्तरमभिगए दिणयरम्मि 'महासाहस' ति कलिऊण अच्चन्तखुद्दहियएणं लोहदोसओ तहा वि अणियत्तमाणेणं सुवीसत्ययिओ चेव पहओ तुमं पिट्ठिदेसम्म छुरिगाए मङ्गलगेणं ति । एत्थन्तरम्मि अद्धाणपडिवन्नो अणेयसमणपरियरिओ तत्थेव पए से सहसा समागओ अगङ्गदेवो । दिट्ठो तुमं अग्गगामिएहिं साहूहिं । एत्थन्तरम्मि सज्झसेण छुरियमवहाय नद्वो मङ्गलगो । चिन्तियं चतुम- हा ! किमेति । किं तकरा समागया भवे । जोवियं पिओ, जात्र दिट्ठो ससंभमाउलं पत्रायमाणो मङ्गलगो चिन्तियं च चिन्तितं च तेन - अहो ! एष मायाचरितेन मां वचितुं उद्यतः । ततः कथमहमनेन वच्ये इति । ततो भणामि तावद् एतम् । यावत् त्वं न चिन्तितदेशं प्राप्तोऽसि तावत् कथमहं भवन्तं परित्यजामि । एवं कतिपयदिनानि अनेन सह गत्वा व्यापादयिष्ये इममिति चिन्तयित्वा भणितस्त्वमनेन । प्रतिभणितं च त्वया । भद्र ! मङ्गलक ! यदि तव निर्बन्धः, तत एवं भवतु इति । ततः प्रक्ष्यामः कञ्चित् साधुम्, कुत्र भगवान् अनङ्गदेव इति मन्त्रयित्वा प्रस्थितौ युवां प्रतिपथेन । अतिक्रान्ताः कतिचिद् वासराः । अन्यदा अतिविषमारण्यमध्यवर्तिनभस्तलसरोन्तरमभिगते दिनकरे 'महासाहसम्' इति कलयित्वा अत्यन्तक्षुद्रहृदयेन लोभदोषतस्तथाऽपि अनिवर्तमानेन सुविश्व। स्तहृदय एव प्रहतस्त्वं पृष्ठदेशे छुरिकया मङ्गलकेन इति । अत्रान्तरे अध्वप्रतिपन्नोऽनेकश्रमणपरिवृतः तत्रैव प्रदेश सहसा समागतोऽन1 जोइयं ka Jain Education anal taio bhavo // 179 // nelibrary.org Page #193 -------------------------------------------------------------------------- ________________ taio mano मगइच्चकहा ॥ 18 ॥ ॥ 18 // RICAGARMACORRIAGES हू~ तुमए-न एत्थ अन्ने चोरा दीसन्ति, पलायै य एसो। ता किमेयं ति ? / एत्यन्तरम्मि दिवा सोणियाणुरञ्जिया छुरिया । गहिया य सा तर पच्चभिन्नाया य तओ संजाओ ते वियपो । किमेयं मङ्गलगेण ववसियं भवे ? / अहवा न एयस्स किंपि एवं ववसायकारणं उपेक्खामि । ता सदेमि ताव एवं ति । एसेव मे एत्थ परमत्थं साहिस्सइ । सदिओ मङ्गलगो, जाव अहिययरं पलाइउमारतो तओ अवगो ते वियप्पो । हन्त ! एएण चेव क्वसिय ति । ता किं पुण से इमस्स ववसायस्स कारणं । आभोइओ निहान्न्य्वुत्त्न्तो। चिन्तियं च तुमए-नत्थि अकरणिज्ज नाम लोहवसगाणं ति । अओ चे निमित्तओ जिणमईवुत्तन्तो वि इमिणा विगप्पिओ भवे । अन्नहा कहं तारिसी महाकूलपसूया सुविनायजिणवयणसारा य तारिसं उभयलोगविरुद्धं करिस्सइ । एत्यन्तरम्मि पत्ता ते साहको तमुद्देसं । पच्चभिन्नाओ य तेहिं । वन्दिया य तुमर । धम्मलाहिओ साहहिं । पुच्छिओ य तेहिं । सावय ! किपेयं ति ? / साहिओ देव्ः। दृष्टस्त्वमग्रगामिकैः साधुभिः । अत्रान्तरे साध्वसेन क्षुरिकामपहाय नष्टो मङ्गलकः । चिन्तितं च त्वया-हा ! किमेतदिति । किं तस्कराः समागता भवेयुः ? / दृष्टं पृष्ठतः, यावद् दृष्टः ससंभ्रमाकुलं पलायमानः मङ्गलकः । चिन्तितं च त्वया-न अत्र अन्ये चौरा दृश्यन्ते, पलायते च एषः । ततः किमेतदिति । अत्रान्तरे दृष्टा शोणिताऽनुरक्ता छुरिका । गृहीता च सा त्वया प्रत्यभिज्ञाता च । ततः सजातस्तब विकल्पः । किमेतद् मंगलकेन व्यवसितं भवेत् ? अथवा न एतस्य किमपि एवं व्यवसायकारणमु प्रेक्षे । ततः शब्दयामि तावद् एतमिति । एष एव ममात्र परमार्थ कथयिष्यति । शद्धितो मङ्गलका, यावद् अधिकतरं पलायितुमारब्धः । ततोऽपगतस्तव विकल्पः । हन्त ! एतेन एव एतद् व्यवसितमिति । ततः किं पुनः तस्याऽस्य व्यवसायस्य कारणम् ? / आभोगितो निधानकवृत्तान्तः । चिन्तितं च त्वया-नास्ति अकरणीय नाम लोभवशगानामिति । अत एव निमित्ततो जिनमतीवृत्तान्तोऽपि अनेन विकल्पितो भवेत् । अन्यथा कथं तादृशी महाकुलप्रसूता सुविज्ञातजिनवचनसारा च तादर्श उभयलोकविरुद्धं करिष्यति । अत्रान्तरे प्राप्तस्ते साधवस्तमु OMOMOM Jain Education I onal I Mainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ समराइचकहा ॥ 189 ॥ सम0 16 46 तुम तेसिं जहावत्तो वुत्तन्तो । समासासिओ साहूहिं । एत्थन्तरम्मि दिट्ठो अणङ्गदेवेणं । वन्दिओ सो तए । अभिणन्दिओ तुमं इमिणा धम्माण । पुच्छिओ पौति । साहिया तुमे । समासासिओ गुरुणा । निवत्तो तुमं समं साहुगच्छेण । पत्तो थाणेसरं नाम सन्निवेसं । ठिओ तत्थ गुरू मासकप्पं । पौणो ते पहारो । उवलद्धा जहद्विया जिणमईपउत्ती । चिन्तियं च तुमए - अहो ! मङ्गलस्स वञ्चणापगारो, अहो ! विचित्तया मोहस्स, अहो ! अणुवाएयया संसारस्स । ता जै वि अखण्डियसीला जिणमई, तहावि अलं गिहारमेण । संपाडेमि उभय लोग सुहावहं समीहियं । सुविनायजिणवयणसारा य सा तुल्लचित्ता य मे पाएण । ता सोऊण इमं अत्रि सावि पव्वैस्सह त्ति । एवं च कए सा वि हु तवस्सिणी इमाओ दुक्खबहुलाओ भवसमुद्दाओ समुत्तारि हवै । अलं च अपव्ययस्स तीए दंसणेणं । बहुविंग्घा चरणपडिपत्ती, सुहावहा य एसा चैव त्ति चिन्तिऊण पव्त्रइओ अणङ्गदेवगुरुसमीवे ॥ देशम् । प्रत्यभिज्ञातश्च तैः । वन्दिताश्च त्वया । धर्मलाभितः साधुभिः । पृष्टश्च तैः । श्रावक ! किमेतदिति । कतिस्त्वया तेषां यथावृत्तो वृत्तान्तः । समाश्वासितस्साधुभिः । अत्रान्तरे दृष्टोऽनङ्गदेवेन । वन्दितः स त्वया । अभिनन्दितस्त्वमनेन धर्मलाभेन । पृष्टः प्रवृत्तिम् । कथिता वा । समाश्वासितो गुरुणा । निवृत्तस्त्वं समं साधुगच्छेन । प्राप्तः स्थानेश्वरं नाम सन्निवेशम् । स्थितः तत्र गुरुमसकल्पम् । प्रगुणस्तव प्रहारः । उपलब्धा यथास्थिता जिनमतीप्रवृत्तिः । चिन्तितं च त्वया - अहो ! मङ्गलकस्य वञ्चनाप्रकारः, अहो ! विचित्रता मोहस्य, अहो ! अनुपादेयता संसारस्य । ततो यद्यपि अखण्डितशीला जिनमती, तथाऽपि अलं गृहाश्रमेण । संपादयामि उभ लोकसुखावहं समीहितम् । सुविज्ञातजिनवचनसारा च सा तुल्यचित्ता च मम प्रायेण । ततः श्रुत्वा इमं व्यतिकरं साऽपि च प्रब्रजि - यतीति । एवं च कृते साऽपि खलु तपस्विनी अस्माद् दुःखबहुलाद् भवसमुद्रात् समुत्तारिता भवति । अलं च अप्रब्रजितस्य तस्या दर्शनेन । बहुविधना चरणप्रतिपत्तिः, सुखावहा च एषा एव इति चिन्तयित्वा प्रव्रजितोऽनङ्गदेवगुरुसमीपे ॥ tional taio bhava // 181 // ainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ समराइच कहा ॥ 182 ॥ 182 ॥ ऐक्कन्तो कोइ कालो । सुओ एस वैयरो कुओवि जिणमईए । संविग्गा एसा । चिन्तियं च तीए । सोहणमणुचिट्रियं अजउतेण । किलेसायासबहुलो एस संसारो, विओगावसाणो य संगमो, दारुणो य विवागो विसयपरिभोगस्स, दुल्लहं च मणुयभावंमि जिणमयं, उभयलोयमुहावहं च एयं चेव त्ति । तो सा एवं विचिन्तिऊण अणुनविय जणणिजणए अणुनाया तेहिं आगया तं अन्नेसमाणी, जत्थ तुमं । दिवो य अन्नाए। पेच्छिऊण निव्वुइपुरपट्ठियं तुमं भणियं च अणाए । अज्जउत्त, सोहणमणुचिट्टियं तुमे। छिन्ना मोहबल्ली । अवलम्बियं सप्पुरिसचरियं । समुत्तारिया अहं अप्पा य इमाओ भवसमुद्दाओ त्ति । अहिणन्दिऊण पवना पव्वज्ज अणङ्गदेवगुरुसमी वे । ऐकन्तो कोइ कालो। निरइयारं सामण्णमणुवालिऊण तुमं कालक्कमेण मओ समाणो उववन्नो पणुवीससागरोवमाऊ गेवेजगसुरो ति । इयरो वि मङ्गलगो तमत्थं परिग्गहिय महासिलासंचओच्छाइयं च काऊण तम्ममत्तेण तत्थेव देसे कुणिमाहारेण किलेससंपाइयवित्ती अहाउयं पालिऊण मओ समाणो उववन्नो तमाभिहाणाए नरयपुढवीए बावीससागरोवमाऊ नारगो त्ति । अतिक्रान्तः कश्चित् कालः । श्रुत एष व्यतिकरः कुतोऽपि जिनमत्या । संविग्ना एस्सा। चिन्तितं च तया-शोभनमनुष्ठितमार्यपुत्रेण । क्लेशायासबहुल एष संसारः, वियोगावसानश्च संगमः, दारुणश्च विपाको विषयपरिभोगस्य, दुर्लभं च मनुजभावे जिनमतम् , उभयलोकसुखावहं च एतदेव इति । ततः सा एवं विचिन्त्य अनुज्ञाप्य जननी-जनको अनुज्ञाता ताभ्याम् , आगता त्वामन्वेषमाणा यत्र त्वम् । दृष्टश्च अनया । प्रेक्ष्य निवृतिपुरपस्थितं त्वां भणितं चानया । आर्यपुत्र ! शोभनमनुष्ठितं त्वया । छिन्ना मोहवल्ली । अवलम्बितं सत्पुरुषचरितम् । समुत्तारिताऽहम् आत्मा च अस्माद् भवसमुद्राद् इति । अभिनन्द्य प्रपन्ना प्रव्रज्याम् अनङ्गदेवगुरुसमीपे । अतिक्रान्तः कश्चित् कालः । निरतिचारं श्रामण्यमनुपाल्प त्वं कालक्रमेण मृतः सन् उपपन्नः पञ्चविंशतिसागरोपमायुगवेयकसुर इति । इतरोऽपि मङ्गलकस्तमर्थ परिगृह्य महाशिलासंचयावच्छादितं च कृत्वा तन्ममत्वेन तत्रैव देशे कुणिमाहारेण क्लेशसंपादितवृत्तिया JainEducatiohitional For Private & Personal use only nelibrary.org Page #196 -------------------------------------------------------------------------- ________________ Dao भी समराइच कहा ॥ 183 / ॥ 183 // ROSASSERRANOKOK तो य महया परिकिलेसेण तमहाउयं पालिऊण उठवट्टो समाणो एत्थेव विजए रद्ववद्धणए गामे वेल्लियगस्स चण्डालस्स गेहे छेलगत्ताए उववन्नो त्ति । पत्तो य जोवणं । अन्नया य बहुछेलगमज्झगो तो रहबद्धणाओ जयस्थले निजमाणो पत्तो इमं निहाणगुद्देसं । समुप्पन्नं च से तमुद्देसमवलोइऊण पुन्वभवब्भासओ जाइस्सरणं । तओ लोहदोसेण वियड्रो वेल्लियगस्स नेच्छइ तओ । उद्देसाओ अन्नत्थमभिगन्तुं, चोइ जन्तो वि पुणो पुणो नियत्तै त्ति । कोहाभिभूएणं वावाइओ वेल्लियगेण । उप्पनो तत्थेव निहाणगुद्देसे मसओ । परिग्गहियं च णेण ओहसनाए तं दव्वं । अणुवालियं कंचि कालं । अन्नया सोमचण्डो नाम तयारिओ कहचि परिब्भमन्तो आगओ तमुद्देसं । उवविट्ठो सालपायवसमीवे । तओ अन्नाणलोहदोसेण तस्स पुरओ सामरिसमिव प्रिभ्मिउमाद्ध्त्तो। वावाइओ य तेणं । समुप्पन्नो य तस्सेव पणट्ठसवणनासिगाए दुग्गिलिगाभिहाणाए भारियाए कुच्छिसि पुत्तत्ताए त्ति । जाओ कालयुष्क पालयित्वा मृतः सन् उपपन्नः तमाभिधानायां नरकपृथिव्यां द्वाविंशतिसागरोपमायुर्नारक इति । ततश्च महता परिक्लेशेन तद् यथायुष्कं पालयित्वा उद्वृत्तः सन् अत्रैव विजये राष्ट्रवर्धनके ग्रामे वेल्लितकस्य चाण्डालस्य गेहे छागकतया उपपन्न इति । प्राप्तश्च यौवनम् । अन्यदा च बहुछागमध्यगतः ततो राष्ट्रवर्धनाद् ज बस्थले नीयमानः प्राप्त इमं निधानको देशम् । समुत्पन्नं च तस्य तमुद्देशमवलोक्य पूर्वभवाभ्यासतः जातिस्मरणम् । ततो लोभदोषेण विकृष्टो वेल्लितकस्य नेच्छति तत उद्देशाद् अन्यत्राऽभिगन्तुम् , चोद्यमानोऽपि पुनः पुनः निवर्तते इति । क्रोधाभिभूतेन व्यापादितो वेल्लितकेन । उत्पन्नस्तत्रैव निधानकोदेशे मूषकः । परिगृहीतं चानेन ओघसंज्ञया तद् द्रव्यम् । अनुपालितं कंचित् कालम् । अन्यदा सोमचण्डो नाम सुताचार्यः कथञ्चित् परिभ्रमन् आगतस्तमुद्देशम् । उपविष्टः शालपादपसमीपे । ततोऽज्ञानलोभदोषेण तस्य पुरतः सामर्षमिव परिभ्रमितुमारब्धः । व्यापादितश्च तेन । समुत्पन्नश्च तस्यैव 1 दुग्गुल्लिया kha Jain Education levonal H inelibrary.org Page #197 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 184 ॥ लकमेणं । पट्टावियं च से नामं रुद्दचण्डो ति । पत्तो अणेगजणसंतावगारयं विसपायवो व्व जोव्वणं । असमञ्जसं च ववहरिउमारद्धो । अन्नया गढिओ खत्तमुहे । उवणीओ राइणो समरभासुरस्स । समाणत्तो वज्झो । भिन्नो सूलियाए आरक्खियनरेहिं । मओ य समाण समुपपन्नो सक्राभिहाणाए नरयपुढवीए किंचूणतिसागरोवमाऊ नारगोत्ति । तओ अहाउयमणुवालिऊण उच्चट्टो समाणो समुन्नो एत्थेव विजए एत्थेव लच्छिनिलए असोगदत्तस्स सेट्ठिस्स सुहङ्कराए भारियाए कुच्छिसि इत्थिगत्ताए ति । जाया उचि यसमणं । पट्टावियं च से नामं सिरियादेवि त्ति । पत्ता जोव्वणं । दिन्ना सागरदत्तसत्थवाहपुत्तस्स समुद्ददत्तस्स । वत्तो विवाहो ति भो नि । एत्थन्तरं मि तुमं गेवेज्जगेहिंतो चविऊण इमाए चैव कुच्छिसि समुप्पन्नो पुत्तत्ताए ति । जाओ कालकमेण । पैट्टावियं च से नाम सागरदत्तोत्ति । पत्तो जोव्वणं । पडिबुद्धो य देवसम्मायरियसमीवे । परिणीया ईसरक्खन्दसावगस्स घ्या नैन्दिणि प्रनष्टश्रवणनासिकाया दुर्गिलिकाऽभिधानाया भार्यायाः कुक्षौ पुत्रतया इति । जातः कालक्रमेण । प्रतिष्ठापितं च तस्य नाम रुद्रचण्ड इति । प्राप्तोऽनेक संतापकारकं विषपादप इव यौवनम् । असमञ्जसं च व्यवहर्तुमारब्धः । अन्यदा गृहीतः खानमुखे । उपनीतो राज्ञः समरभासुरस्य । समाज्ञप्तो वध्यः । भिन्नः शूलिकया आरक्षितनरैः । मृतः सन् समुत्पन्नः शर्कराभिधानायां नरकपृथिव्यां किंचिदूत्रि सागरोपमायुर्नारक इति, ततः यथायुष्कमनुपालय उद्वृत्तः सन् समुत्पन्नः अत्रैव विजये, अत्रैव लक्ष्मीनिलये अशोकदत्तस्य श्रेष्ठिनः शुभंकराया भार्यायाः कुक्षौ स्त्रीकतया इति । जाता उचितसमयेन । प्रतिष्ठापितं च तस्या नाम ' श्रीदेवी' इति । प्राप्ता यौवनम् । दत्ता सागरदत्तसार्थवाहपुत्रस्य समुद्रदत्तस्य । वृत्तो विवाहः । भुञ्जाते भोगान् इति । अत्रान्तरे त्वं मैत्रयकेभ्यश्च्युत्वा अस्याश्चैव कुक्षौ समुत्पन्नः पुत्रतया । जातः कालक्रमेण । प्रतिष्ठापितं च तव नाम सागरदत्त इति । प्राप्तो यौवनम् । प्रतिबुद्धध देवशर्माचार्यसमीपे । परि1 संधिमुहे ख । 2 नन्दणि ख । तइओ भवो ॥ 184 ॥ Page #198 -------------------------------------------------------------------------- ________________ समराइच कही ॥ 185 ॥ त्ति । भोगमुहमणुहवन्ताणं कालक्कमेणं जाओ ते पुत्तो। अन्नया य पुत्तजम्मन्भुदयनिमित्तेणं चेव सपरिवारो आगो उजाणिगाएतइओ भव इमं चेव निहाणगुदेसं । दिट्ठो य तुमए पुत्तज्झयनिवेसणनिमित्तं खड्डे खणमाणेणं निहाणगकलसकण्ठेगदेसो त्ति । तओ तमन्नत्य है निवेसिऊण तं च पएस पुणरवि तहेव करिऊण भुत्तुत्तरकाले पविट्ठो नयरं । चिन्तियं तुमए । किमेत्य जुत्तं ति अम्बं ताव पुच्छामि । ॥ 185 ॥ साहिओ इमीए एस वैअरो । पुच्छिया एसा 'किमेत्थ जुत्तं ति । तीए भणियं । मम ताव तं पएसं 'दंसेहि, तओ जं जुत्तं, तं भणिस्सामि त्ति । दाविओ से पएसो । अन्नाणलोहदोसेण चिन्तियं च तीए । वावाएमि एवं तओ एगाइणी गेण्हिस्सामि । एयं चिन्तिउण भणिओ तुमं । पुत्तय, पभूय नेयं दव्वं । एयंमि घेप्पमाणे कयाइ नरबई अवगच्छे । तओ य सो सेसदवावहारं पि मा करिस्सइ ता अलं ताव एइणा, अवसरेण गेण्हिस्सामो त्ति । तए भणियं । अम्ब, जं तुमं आणवेसि । पविदाई नयरं । ऐक्वन्ता णीता ईश्वरस्कन्दश्रावकस्य दुहिता नन्दिनी इति । भोगसुखमनुभवतोः कालक्रमेण जासस्तव पुत्रः । अन्यदा च पुत्रजन्माभ्यु:यनिमित्तेन चैव सपरिवार आगत उद्यानिकायाम्-इमं चैव निधानकोद्देशम् । दृष्टश्च त्वया पुत्रध्वजनिवेशननिमित्तं गर्ता खनमानेन निधानककलशकण्ठैकदेश इति । ततः तमन्यत्र निवेश्य तं च प्रदेश पुनरपि तथैव कृत्वा भुक्तोत्तरकाले प्रविष्टो नगरम् । चिन्तितं त्वया-किमत्र युक्तमिति अम्बां तावत् पृच्छामि । कथितोऽस्या एष व्यतिकरः । पृष्टा एषा 'किमत्र युक्तम्' इति । तया भणितम्-मम तावत् तं प्रदेश दर्शय, ततो यद् युक्तम् , तद् भणियामि इति । इर्शितस्तस्याः प्रदेशः । अज्ञानलोभदोषेण चिन्तितं च तया-व्यापादयामि एतम्, तत एकाकिनी ग्रहीष्यामि । एवं चिन्तयित्वा भनितस्त्वम् । पुत्रक ! प्रभूतमेतद् द्रव्यम् । एतस्मिन् गृह्यमाणे कदाचिद् नरपतिरवगच्छेत् ततश्च स शेषद्रव्यापहारमपि मा करिष्यति, ततोऽलं तावद् एतेन, अवसरेण ग्रहीष्याम इति । त्वया भणितम्-अम्ब ! यत् त्वमाज्ञाप AECOMSACS 1 पसासेहि kha 47 Jain Education M onal M amelibrary.org Page #199 -------------------------------------------------------------------------- ________________ taio bhara समराइच कहा ॥ 186 / ॥ 186 // कैवि दियदा तुझं सुहेणं, इमीर पुण पुरभवन्मत्यलोहदोसेण तुह मरणचिन्तोवायपज्जाउलाए दुक्खेणं ति । परिचिन्तिओ उवाओ। देमि से पोसहोरवासपारणयभोयणे विसं ति । तओ उपवासलहुसरीरो विसप्पओएण लहुं चेव न भविस्सइ ति चिन्तिऊण पौत्तं विसं । लद्धो तुम तेणं । एत्यन्तरंमि दिट्ठो नन्दिणीए । कओ अणाए कोलाहलो । तओ अहिययरं ते कूजिउं पयत्ता जणणी । संमिलिओ लोयनिवहो । तओ एक्केण सिद्धपुत्तेण विसावहारमन्तसामथओ 'साहम्मिओ' ति कलिऊण जीवाविओ। समुप्पन्ना य ते चिन्ता । एवमणेगोवद्दयभायणं मणुयाण जीवित्र । ता अलं गिहवासेणं । मा पुगो वि मे पमत्तस्स एवमेव पाणावगमो भविस्सइ । अओ पवज्जामि पवज ति चिन्तिऊण जहोचिएण विहिणा पवन्नो देवसम्मगुरुसमीवे पबज्ज ति । परिवालिऊण निरइयारं काऊण य कालमासे कालं उववन्नो तीससागरोवमाऊ गेवेजगसुरो ति। एसा च ते जणणी तब्बलोभेण तत्थ चेत्र सहत्यसिप्पनिम्मियं महापे काऊग पुत्त पहपरिणामजणियनरयाउया अभुञ्जिऊण तं दव्यं मया समाणी धूमप्पभाए नरयपुढवीए उपवन्ना यसि । प्रविष्टौ नगरम् । अतिक्रान्ताः कतिचिद् दिवसाः तब सुखेन, अस्याः पुनः पूर्वभवाभ्यस्तलोभदोषेण तव मरणचिन्तोपायपर्या। कुलाया दुःखेनेति । परिचिन्तित उपायः । ददामि तस्य पोषधोपवासपारणकभोजने विषमिति । तत उपवासलघुशरीरो विषप्रयोगेण लवेव न भविष्यति इति चिन्तयित्वा प्रयुक्तं विषम् । लब्धस्त्वं तेन । अत्रान्तरे दृष्यो नन्दिन्या । कृतोऽनया कोलाहलः । ततोऽधिकतरं तव कूजितुं प्रवृत्ता जननी । संमिलितो लोकनिवहः । तत एकेन सिद्धपुत्रेण विषापहारमन्त्रसामर्थ्यतः 'साधर्मिकः, इति कलयित्वा जीवितः । समुत्पन्ना च तव चिन्ता । एवमनेकोपद्रवभाजनं मनुजानां जीवितम् । ततोऽलं गृहवासेन । मा पुनरपि मम प्रमत्तस्य एव मेय प्राणापगमो भविष्यति । अतः प्रपद्य प्रव्रज्यमिति चिन्तयित्वा यथोचितेन विधिना प्रपन्नो देवशर्मगुरुसमीपे प्रत्रज्यामिति । परि5] पाल्य निरतिचाराम् , कृत्वा च कालमासे कालमुपपन्नः त्रिंशत्सागरोपमायुप्रैवेयकसुर इति । एषा च तव जननी tadravyalobhena tatraiva Jain Education anal Page #200 -------------------------------------------------------------------------- ________________ समराइच तइओ भव कहा ॥ 187 ॥ ॥ 187 // PLECIAGRAMROO पन्नरससागरोवमहिई नारगो त्ति । तो उन्घट्टा समाणी नाणातिरिएसु आहिण्डिय पुव्वभवभत्योभदोसओ एस्थ नालिएरिपायवत्ताए उपवन्न ति । तुम पि य तओ सागरदत्तसेहिगेहे सिरिमईए कुच्छिसि पुतत्ताए उवान्नो सि । दोण्हं पि तुम्हाणं संपयं इमा अव्त्था। एस एत्य वैयरो ति ॥ तो ममेयं सोऊण समुप्पन्नो संवेगो, विरत्तो भवचारगाओ मगो । अणुन्नविओ भयवन्तसन्निहाणे तहव्यवैयरं न्र्खी। अणुन्नाओ य तेण तओ तं गेहाविय सयलदुहि यसत्ताणं दाऊण पबन्ना मए विजयधम्मगगहरस्स समीवे पन्चज्ज ति ॥ सिहिकुमारेण भणियं-भयवं ! एवमेयं, ईइसो चेव एस संसारो । धन्नो तुमं, जो एवमभिपवइओ ति । अह कविही पुण दाणाइभेयं पडुच्च पणीओ भयश्या धम्मो । भयवया भणियं-सुण । . स्वहस्तशिल्पनिर्मितं महापीठं कृत्वा पुत्रवधपरिणाम जनितनरकायुष्का अभुक्त्वा तद् द्रव्य मृता सती धूमप्रभायां नरकपृथिव्यामुपपन्ना पश्च शसागरोपमस्थिति रक इति । तत उद्देत्ता सती नानातिर्यक्षु आहिण्ड्य पूर्वभवाभ्यस्तलोभदोषतोऽत्र नालिकेरीपादपतथा उपपन्ना इति । त्वमपि च तत च्युत्वा सागरदत्तश्रेष्ठिगेहे श्रीमत्याः कुक्षौ पुत्रतया उपपन्नोऽसि । द्वयोरपि युवयोः साम्प्रतमियमवस्था । एषोऽत्र व्यतिकर इति । / ततो मम एतत् श्रुत्वा समुत्पन्नः संवेगः, विरक्तं भवचारकाद् मनः । अनुज्ञापितो अगवत्सन्निधाने तद्र्व्यव्यतिकरं नरपतिः । अनुज्ञातश्च तेन, ततस्तद् प्राहयित्वा सकलदुःखितसत्त्वेभ्यो दत्त्वा प्रपन्ना मया विजयधर्मगणधरस्य समीपे प्रव्रज्या इति । / ___ शिखिकुमारेण भणितम्-भगवन् ! एवमेतत्, ईदृश एव एष संसारः, धन्यस्त्वम्, यः एवमभिप्रवजित इति । अत्र कतिविधः पुनर्दानादिभेदं प्रतीत्य प्रणीतो भगवता धर्मः । भगवता भणितम्-शृणु । Jain Education memnational Page #201 -------------------------------------------------------------------------- ________________ समराइच तइओ भवो कहा । ॥ 18 ॥ ॥ 188 // SPASS SIE DIEGOCIAIS धम्मो चउविही दाण-सील-तव-विविहभावणामइओ । सावय ! जिणेहि भणिओ तियसिन्द नरिन्दनमिएहिं ॥ दाणं च होइ तिविहं नाणाऽभय-धम्मुवग्गहकरं च । जं तत्थ नाणदाणं तमहं वोच्छं समासेणं । / दिन्नेण जेण जीवो विन्नाया होइ बन्ध-मोक्खाणं । तं होइ नाणदाणं सिवसुहसंपत्तिबीयं तु ॥ दिन्नेण तेण जीवो पुग्णं पावं च बहुविहमसेसं । सम्मं वियाणमाणो कुणै पवित्तिं निवित्तिं च ॥ पुण्णम्मि पवत्तन्तो पावै य लहुं नरामरसुहाई । नारयतिरियदुहाण य मुच्चै पाबाउ सुणियत्तो । तिरियाण व मणुयाण व असुरसुराणं च होइ जे सुक्खं । तं सव्वपयत्तेणं पावै नाणप्पयाणेणं ॥ पावेइ य सुविसालं मोक्खसुहं सुहपरंपरेणेव । तस्सेव पहावेणं सुन्दर ! विमलस्स नाणस्स ॥ एवं इहलोयम्मि वि परलोयम्मि य मुहाइ नाणेणं । पावेइ जेण जीवो तम्हा तं दाणपवरं तु ॥ धर्मश्चतुर्विधो दान-शील-तपो-विविधभावनामयः । श्रावक ! जिनर्भणितः त्रिदशेन्द्र नरेन्द्रनतैः । / दानं च भवति त्रिविधं ज्ञाना-'भय-धर्मोपग्रहकरं च । यत् तत्र ज्ञानदानं तदहं वक्ष्ये समासेन । / दत्तन येन जीवो विज्ञाता भवति बन्ध-मोक्षयोः । तद् भवति ज्ञानदानं शिवसुखसम्पत्तिबीजं तु । / दत्तेन तेन जीवः पुण्यं पापं च बहुविधमशेषम् । सम्यग् विजानन् करोति प्रवृति निवृत्तिं च । / पुण्ये प्रवर्तमानः प्राप्नोति च लघु नराऽमरसुखानि । नारकतिर्यग्दुःखेभ्यश्च मुच्यते पापात् सुनिवृत्तः । / तिरश्चां वा मनुजानां वा अमुरसुराणां च भवति यत् सौख्यम् । तत् सर्वप्रयत्नेन प्राप्नोति ज्ञानप्रदानेन । / प्राप्नोति च सुविशालं मोक्षसुखं सुखपरंपरेणैव । तस्यैव प्रभावेण सुन्दर ! विमलस्य झानस्य । / BREAGGAGAURRRRRENCE Jain Education onal linelibrary.org Page #202 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 189 ॥ 48 होयपारलोइया सव्वाई तेण दिन्नाई । जीवाण फुडं सव्वन्नुभासियं देइ जो नाणं ॥ रागदोमोदो सव्वन्नू होइ नाणदाणेणं । मणुयासुरसुरमहिओ कमेण सिद्धिं च पावे ॥ एयं खु नाणदाणं सुन्दर ! संखेवओ समक्खायं । देन्तस्स गाइगस्स य हियमेगन्तेण विन्नेयं ॥ पु.वि - दग - अगणि- मारुय-वणस्स ईकाइयाण जीवाणं । बेइन्दिय - तेइन्दिय - चौरो - पश्चिन्दियाणं च ॥ जायाणमहिंसा सम्मं मण-वयण - कायजोएहिं । तं होइ अभयदाणं सुसाहुजणसेवियं पवरं ॥ इच्छन्ति सव्वजीवा निव्भरदुहिया वि जीविउ~ जम्हा । तम्हा तं चेत्र पियं तेसिं कुसलेण विन्नेयं ॥ जम्हा य नरवरिन्दो मरणम्मि उवद्वियम्मि रज्जं पि । देह सजी वियहेउं तम्हा तं चैव इट्ठयरं ॥ एवमिह लोकेऽपि परलोके च सुखानि ज्ञानेन । प्राप्नोति येन जीवस्तस्मात् तद् दानप्रवरं तु ॥ इहलोक पारलौकिक सुखानि सर्वाणि तेन दत्तानि । जीवानां स्फुटं सर्वज्ञभाषितं ददाति यो ज्ञानम् ॥ गतरागद्वेषमोहः सर्वज्ञो भवति ज्ञानदानेन । मनुजा-सुरसुरमहितः क्रमेण सिद्धिं च प्राप्नोति । / एतत् खलु ज्ञानदानं सुन्दर ! संक्षेपतः समाख्यातम् । ददानस्य ग्राहकस्य च हितमेकान्तेन विज्ञेयम् ॥ पृथिवी - दक-अग्नि-मारुत-वनस्पतिकायिकानां जीवानाम् । द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रिय- पञ्चेन्द्रियाणां च । / या एतेषामहिंसा सम्यग् मनो वचन - काययोगः । तद् भवति अभयदानं सुसाधुजनसेवितं प्रवरम् ॥ इच्छन्ति सर्वजीवा निर्भरदुःखिता अपि जीवितुं यस्मात् । तस्मात् तदेव प्रियं तेषां कुशलेन विज्ञेयम् ॥ यस्माच्च नरवरेन्द्रो मरणे उपस्थिते राज्यमपि । ददाति स्वजीवितहेतुं तस्मात् तदेव इष्टतरम् ॥ तइओ भवो ॥ 189 ॥ Page #203 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 190 ॥ Jain Education ional दायव्वं च ममया जं इहं होइ गाहगाणं तु । तं दाणं परलोए सुहमिच्छन्तेण सुविसालं ॥ दीहाऊ उ सुरुवो नीरोगो होइ अभयदाणेणं । जम्मन्तरे वि जीवो सयलजण सलाहणिज्जो य ॥ एयं तु अभयदानं तियसिन्दनरिन्दनमियचलणेहिं । सावय ! जिणेहि भणियं दुज्जयकम्मट्ठदलणेहिं ॥ मोहदाणं भण्णइ सयमेव दव्त्रमविरुद्धं । नक्कोडीपरिमुद्धं दिज्जइ जं धम्मियजणस्स ॥ तं पुण असणं पाणं वत्थं पत्तं च भेसय जोगं । दायव्वं तु मैमया तदेव सयणासणं पवरं ॥ दाय पुण सज्झायाण निरयस्स निरुवगारिस्स । जो संजमतवभारं बहै सया तेणुवग्गहिओ ॥ कम्मल हुयत्तणेण य सो अप्पाणं परं च तारेइ । कम्मगुरू अतरन्तो सर्वपि कह तारए अन्नं ? ॥ दाय पुणतं कारणेहि चैउहि परिसुद्धं । जिणभणिएहिं दायग-गाहग-तहकाल - भावेहिं ॥ दातव्यं च मतिमता यदिष्टं भवति ग्राहकाणां तु । तद् दानं परलोके सुखमिच्छता सुविशालम् ॥ दीर्घायु सुरूप नीरोगो भवति अभयदानेन । जन्मान्तरेऽपि जीवः सकलजनश्लाघनीयश्च ॥ एतत् तु अभयदानं त्रिदशेन्द्रनरेन्द्रनतचरणैः । श्रावक ! जिनैर्भणितं दुर्जयकर्माष्टदलनैः ॥ धर्मोप्रदानं भण्यते स्वयमेव द्रव्यमविरुद्धम् । नवकोटिपरिशुद्धं दीयते यद् धार्मिकजनाय ॥ तत् पुनरशनं पानं वस्त्रं पात्रं च भेषजं योग्यम् ॥ दातव्यं तु मतिमता तथैव शयनाऽऽसनं प्रवरम् । / दातव्यं पुनः स्वाध्यायध्याननिरतस्य निरुपकारिणः । यः संयमतपोमारं वहति सदा तेनोपगृहीतः ॥ 1 वेव ख तइओ भवो ॥ 190 ॥ Page #204 -------------------------------------------------------------------------- ________________ समराइच्च तइओ भवो कहा ॥ 19 ॥ ॥ 19 // SECRecies ECORGA दायगसुद्धं भण्णइ जो दाया देइ नाणसंपन्नो । अट्ठमयट्ठाणरहिओ सद्धारोमश्चियसरीरो । नाओवयं दध्वं फासुगमविरुद्धगं च लोगम्मि । इडपरलोयासंस मोत्तूणं निज्जरट्ठी उ । / सुक्खेत्तम्मि व बीयं विक्खितं तस्स बहुफलं होइ । तं दाणं मणुयामरसिवसुहसंपत्तिजणयं तु ॥ जो पुण सद्धारहिओ दाणं देइ जसकित्तिरेसम्मि । अहिमाणेण व एसो देह अहं किं न देमि त्ति ॥ तं सद्धाजलरहियं वीयं व न होइ बहुफलं तस्स । दाणं बहुं पि पवरं दूसियचित्तस्स मोहेण ॥ काऊण य पाणिवह जो दाणं देइ धम्मसद्धाए । दहिऊग चन्दणं सो करेइ अङ्गारवाणिज्ज ॥ कर्मलघुत्वेन च स आत्मानं परं च तारयति । कर्मगुरुरतरन् स्वयमपि कथं तारयेदन्यम् ? ॥ दातव्यं पुनस्तत् कारणैरेतैश्चतुर्भिः परिशुद्धम् । जिनभणितैयक-ग्राहक-तथाकाल-भावैः । / दायकशुद्धं भण्यते यो दाता ददाति ज्ञानसंपन्नः । अष्टमदस्थानरहितः श्रद्धारोमाञ्चिशरीरः ॥ न्यायोपगतं द्रव्यं प्रासुकमविरुद्धकं च लोके । इहपरलोकाशंसां मुक्त्या निर्जरार्थी तु । / सुक्षेत्रे इव बीजं विक्षिप्तं तस्य बहुफलं भवति । तद् दानं मनुजाऽमरशिवसुखसंपत्तिजनकं तु ॥ यः पुनः श्रद्धारहितो दानं ददाति यश कीर्तिनिमित्तं । अभिमानेन वा एप ददाति अहं किं न ददामीति ? / / तत् श्रद्धाजलरहित बीजमिव न भवति बहुफलं तस्य । दानं बहु अपि प्रवरं दूषितचित्तस्य मोहेन । / कृत्वा च प्राणिवधं यो दानं ददाति धर्मश्रद्धया । दग्ध्वा चन्दनं स करोति अङ्गारवाणिज्यम् ॥ 1 रेसम्मि (अव्य0) निमितार्थे । करून Jain Education international Page #205 -------------------------------------------------------------------------- ________________ taio bhava समराइचकहा HRSHA ॥ 19 ॥ // 192 // मृढो लोयविरुद्धं धम्मविरुद्धं च देइ जो दाणं । सो अप्पाणं तह गाहगं च पाडेइ संसारे ॥ जाणह गाहगसुद्धं पञ्चमहब्बयधरो उ जो नियमा । गुरुसुस्मुसानिरओ जोगम्मि समाहियप्पा य । / तह खन्ति-मद्दव-उज्जवजुत्तो धणियं च विगयलोहो उ । मण-यण-कायगुत्तो पश्चिन्दियनिग्गहपरो य । / सज्झायझाणनिरओ सुद्धप्पा सुद्धसाहुचरिओ य । इह परलोए य तहा सव्वत्थ दढं अपडिबद्धो ॥ मेरु ब्व जो न तीरै उवसग्गसमीरणेहि चालेउं । एयारिसम्मि दाणं गाहगसुद्धं तु विन्नेयं । सीलब्वयरहियाणं दिज्जइज पुण धणं कुपत्ताणं । तं खलु धोवै वत्थं रुहिरकयं सोणिएणेव । / दिन्नं सुहं पि दाणं होइ कुपत्तम्मि असुहफलमेव । सप्पस्स जह व दिन्नं खीरं पि विसत्तणमुवेइ । / तुच्छं पि सुपत्तम्मि उ दाणं नियमेण सुहफलं होइ । जह गावीए विदण्णं तणं पि खीरत्तणमुवेइ । / मूढो लोकविरुद्धं धर्मविरुद्धं च ददाति यो दानम् । स आत्मानं तथा ग्राहकं च पातयति संसारे । जानीत ग्राहकशुद्धं पञ्चमहाव्रतधरस्तु यो नियमात् । गुरुशुश्रुषानिरतो योगे समाहितात्मा च ॥ तथा क्षान्ति-मार्दवा-'ऽर्जवयुक्तो बाढं च विगतलोभस्तु । मनो-वचन-कायगुप्तः पश्चेन्द्रियनिग्रहपरश्च । स्वाध्यायध्याननिरतः शुद्धात्मा शुद्धसाधुचरितश्च । इह परलोके च तथा सर्वत्र दृढमप्रतिबद्धः । / मेरुरिव यो न शक्यते उपसर्गसमीरणैश्वालयितुम् । एतादृशे दानं ग्राहकशुद्धं तु विज्ञेयम् । शीलव्रतरहितानां दीयते यत् पुनर्धनं कुपात्राणाम् । तत् खलु धावयति वस्त्रं रुधिरकृतं शोणितेनेव ॥ दत्तं शुभमपि दानं भवति कुपात्रे अशुभफलमेव । सर्पस्य यथा वा दत्त क्षीरमपि विषत्वमुपैति ॥ SPASHISHASHRSS S inelibrary.org Page #206 -------------------------------------------------------------------------- ________________ तइओ भवो समराइच कहा माणं किसिकमाय बीयं । द ॥ 193 ॥ ॥ 19 // मन्नेन्ता होइ सुहासुहफलयं पत्तविसेसेण दाणमेगं पि । गावी-भुयनपीयं जह उदगं होइ खीर-विसं ॥ भण्णइ य कालसुद्धं दाणं कालोववन्नयं जं तु । दिज्जइ तवस्सिदेहोवयारकालम्मि सुविसुद्धं ॥ कालम्मि कीरमाणं किसिकम्मं बहुफलं जहा होइ । इय कालम्मि वि दिन्नं दाणं पि हु बहुफलं णेयं ॥ होइ अयालम्मि जहा अवयारपरं पइण्णय बीयं । देन्तस्स गाहगस्स य एवं दाणं पि विन्नेयं ॥ जाणह य भावसुद्धं सद्धा-संवेगपयडपुलओ य । कयकिच्चं मन्नेन्तो अप्पाणं देइ जो दाणं ॥ नवकोडीपरिसुद्धं दसदोसविवज्जियं च देयं पि । एयं पि भावसुद्धं पन्नत्तं वीयरागेहि ॥ अवसट्टोवगओ अवि मुद्धं देइ कलुसियमणो उ । सनिदाणं च न एयं भावविसुद्धं हवै दाणं ॥ तुच्छमपि सुपात्रे तु दानं नियमेन शुभफल भवति । यथा गवि वितीर्ण तृणमपि श्रीरत्वमुपैति । / भवति शुभाशुभफलदं पात्रविशेषेण दानमेकमपि । गो-भुजंगपीतं यथा उदकं भवति क्षीर-विषम् । भण्यते च कालशुद्धं दानं कालोपपन्नकं यत् तु । दीयते तपस्विदेहोपचारकाले सुविशुद्धम् । / काले क्रियमाणं कृषिकर्म बहुफलं यथा भवति । इति कालेऽपि दत्तं दानमपि खलु बहुफलं ज्ञेयम् । भवति चाऽकाले यथा अपकारपरं प्रकीर्णकं बीजम् । ददतो प्राहकस्य च एवं दानमपि विज्ञेयम् । / जानीत च भावशुद्धं श्रद्धासंवेगप्रकटपुलकश्च । कृतकृत्यं मन्यमान आत्मानं ददाति यो दानम् । / नवकोटिपरिशुद्ध दशदोषविवर्जितं च देयमपि । एतद् अपि भावशुद्धं प्रज्ञप्तं वीतरागैः । / आर्तवशापगतोऽपि शुद्धं ददाति कलुषितमनास्तु । सनिदानं च न एतद् भावविशुद्धं भवति दानम् ॥ sama017 Jain Education Interation ww.jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ taio भवं समराइच कहा ॥ 194 ॥ ॥ 194 // SISTEMA SIGHISOARA** मोक्खत्थं जं दाणं तं पई एसो विही मुणेयव्यो । अणुगम्पादाणं पुण जिणेहि न कहिचि पडिसिद्धं ॥ एसो उ दाणमइओ धम्मो संखेवओ समक्खाओ । एत्तो य सीलमैयं तु भण्णमाणं निसामेह ॥ जाणह य सीलमैयं पाणवहा-'लिय-अदिन्नदाणाणं । मेहुण-परिग्गहाण य विरई जा सव्वहा सम्मं ॥ तह कोह-माण-माया-लोहस्स य निग्गहो दढं जो उ । खन्तीय मदव-उज्जव-संतोसविचित्तसत्थेहिं ॥ खणलवपडिबुज्झणया सद्धा-संवेगफासणा तह य । चित्तेण निरीहेणं मेत्ती वि य सव्वजीवेसु ॥ एयं च सेविऊणं धम्मं जिणदेसियं सुसीलमयं । सुगई पावन्ति नरा ठएन्ति सइ दुग्गइदुवारं ॥ एसो उ सीलमइओ भणिओ धम्मो जिणेहि सव्वेहिं । सावय ! परमगुरूहि दुजयजियरागदोसेहिं । / भण्णइ तवोमइओ स बाहिर-'न्भन्तरस्स य तबस्स । जमणुटाणं कीरै असेसकम्मक्खयनिमिचं ॥ मोक्षार्थ यद् दानं तत् प्रति एष विधिर्ज्ञातव्यः । अनुकम्पादानं पुनर्जिनैन कुत्रचित् प्रतिषिद्धम् । / एष तु दानमयो धर्मः संक्षेपतः समाख्यातः । इतश्च शीलमयं तु भण्यमानं निशामयत ॥ जानीत च शीलमयं प्राणवधा-स्लीका-इत्ताऽऽदानानाम् । मैथुन-परिग्रहाणां च विरतिर्या सर्वथा सम्यक् । तथा क्रोध-मान-माया-लोभस्य च निग्रहो दृढं यस्तु । क्षान्त्या मार्दवा-s'rjava-संतोषविचित्रशस्त्रैः ॥ क्षणलवप्रतिबोधनता श्रद्धा-संवेगस्पर्शना तथा च । चित्तेन निरीहेण मैत्री अपि च सर्वजीवेषु ॥ एवं च सेवित्वा धर्म जिनदेशित सुशीलमयम् । सुगति प्राप्नुवन्ति नराः, स्थगयन्ति सदा दुर्गतिद्वारम् । / एष तु शीलमयो भणितो धर्मो जिनैः सर्वैः । श्रावक ! परमगुरुभिर्दुर्जयजितराग-द्वेषैः । / CARCASAISHA Page #208 -------------------------------------------------------------------------- ________________ समराइच 4 तइयो भयो कहा ॥ 195 ॥ ॥ 195 // A% ASSESSORS अणसणमृणोयरिया वित्तीसंखेवणं रसचाओ । कायकिलेसो संलीणया य बज्झो तवो होइ । पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अब्भिन्तरओ तवो होइ॥ एवं चरिऊणं तवं जीवा इह-पारलोइयसुहाई । पावेन्ति विसालाई करेन्ति दुक्खक्खयं तह य ॥ एसो उ तवोमइओ धम्मो संखेवो समक्खाओ । निसुणह एत्तो सुन्दर ! धम्म पुण भावणामइयं ॥ सम्म सम्मईसण-नाण-चरित्ताण भावणा जाओ। वेरग्गभावणा वि य परमा तित्थयरभत्ती y॥ संसारजुगुच्छणया कामविरागो मुसाहु-जिणसेवा । तित्थयरभासियस्स य धम्मस्स पभावणा तह य ॥ मोक्खमुहम्मि य राओ अणाययणवज्जणा य सुपसत्था । सइ अप्पणो य निन्दा गरहा य कहिंचिखलियस्स ॥ भण्यते तपोमयः सबाह्या-'भ्यन्तरस्य च तपसः । यद् अनुष्ठान क्रियते अशेषकर्मक्षयनिमित्तम् । / अनशनमूनोदरिका वृत्तिसंक्षेपणं रसत्यागः । कायक्लेशः संलीनता च बाह्य तपो भवति । / प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि च आभ्यन्तरं तपो भवति । / एवं चरित्वा तपो जीवा इह-पारलौकिकसुखानि । प्राप्नुवन्ति विशालानि कुर्वन्ति दुःखक्षय तथा च ॥ एष तु तपोमयो धर्मः संक्षेपतः समाख्यातः । निशृणुत इतः सुन्दर ! धर्म पुनर्भावनामयम् । / सम्यक् सम्यग्दर्शन-ज्ञान-चारित्राणां भावना याः । वैराग्यभावनाऽपि च परमा तीर्थकरभक्तिश्च ॥ संसारजुगुप्सनता कामविरागः सुसाधु-जिनसेवा । तीर्थकरभाषितस्य च धर्मस्य प्रभावना तथा च । / मोक्षसुखे च रागोऽनायतनवर्जना च सुप्रशस्ता । सदा आत्मनश्च निन्दा गर्दा च कुत्रचित् स्खलितस्य । AVARKAR Page #209 -------------------------------------------------------------------------- ________________ ताओ भवो समराइच कहा ॥ 196 ॥ * * * एसो जिणेहि भणिओ अणन्तनाणीहि भाव्न्नामिओ। धम्मो उ भीम्भ्व्व्न्न्सुज्लिय्दावान्न्ल्भूओ॥ एवं चउन्विहं फासिऊण धम्मं जिणेहि पन्नतं । सुन्दर ! अणन्तजीवा पत्ता मोक्खं सदासोक्खं ॥ ओ एयमायण्णिऊण आविभूओ सिहिकुमारस्स जिणधम्मबोहो । भणिओ य णेण भयवं विजयसिङ्घो-भयवं! एवमेव, ईदिसो चेव एस धम्मो, न एत्य संदेहो त्ति । किं तु दाणमैयं मोत्तूण न सेसभेया इमस्स सम्म अवियला तीरन्ति गिहत्येण काउं । ता आचिक्ख भयवं ! केरिसो पुण इमस्स महापुरिससेवियस्स, सयलदुक्खाणलजलस्स, सिद्धिवहुसंगमेकहेउणो समणत्तणस्स जोगो त्ति। भगवया भणियं-सुण, समणतणारिहो आरियदेसुप्पनो, विसिटजाइकुलसमनिओ, खीणप्पायकम्ममलो, तओ चेव विमलबुद्धी 'दुल्लहं माणुसत्तणं, जम्मो मरणनिमित्तं, चलाओ संपयाओ, दुक्खहेयवो विसया, संजोगे विओगो, अणुसमयमेव मरणं, दारुणो विवागो' ति अहिगयसंसारसरूवो,तओ चेव तन्विरत्तो, पयणुकसाओ, थेवहासो, अकौगो, कयन्न , विणीओ, पुव्वं पि राया-'मच्च एष जिनैणितोऽनन्तज्ञानिमिर्भावनामयः । धर्मस्तु भीमभववनसुज्वलितदावानलभूतः । / / __एवं चतुर्विधं स्पृष्ट्वा धर्म जिनैः प्रज्ञप्तम् । सुन्दर ! अनन्तजीवाः प्राप्ता मोक्षं सदासौख्यम् । / तत एतद् आकर्ण्य आविर्भूतः शिखिकुमारस्य जिनधर्मबोधः । भणितश्च तेन भगवान् विजयसिंहः भगवन् । एवमेव, ईदृश एव एष धर्मः, न अत्र संदेह इति । किं तु दानमयं मुक्त्वा न शेषभेदा अस्य सम्यग अविकलास्तीर्यन्ते (शक्यन्ते) गृहस्थेन कर्तुम् । तत आचक्ष्व भगवन् ! कीदृशः पुनरस्य महापुरुषसेवितस्य, सकलदुःखाऽनलजलस्य, सिद्धिवधूसंगमैकहेतोः श्रमणत्वस्य योग्य इति । भगवता भणितम्-शणु, श्रमणत्वाह आर्यदेशोत्पन्नः, विशिष्टजातिकुलसमन्वितः, क्षीणप्रायकर्ममलः, ततश्चैव विमलबुद्धिः, 'दुर्लभं मनुध्यत्वम् , जन्म मरणनिमित्तम् , चलाः संपदः, दुःखहेतवो विषयाः, संयोगे वियोगः, अनुसमयमेव मरणम् , दारुणो विपाकः' इति ॥ * Page #210 -------------------------------------------------------------------------- ________________ सइओ भवो समराइच कहा ॥ 197 ॥ ॥ 197 // CACAASALAAAAUG पौरजणबहुमओ, अदोसगारी, कल्लाणङ्गो, सद्धावन्तो, थिरसद्धो समुवसंपन्नो य । सिहिकुमारेण भणियं-भयवं । सोहणो समणत्तणारिहो भयवया पवेइओ । अहं पुण समुवसंपन्नो । ता एवं निवेइए भयवं पमाणं ति । तो परिचिन्तियं भयवया-जहा खु एसो महाभागवन्तो सुहुमपसिणेसु वियक्खणो, अञ्चन्तपसन्तरूवो, ऐणिउणभणीकुसलो वि य लक्खिजइ, तहा भवियरमणेणं महाकुलपसूएणं भवविरत्तचित्तेण य । ता इमं ताव एत्थ पत्तकालं, जं एसो उवसंगहिज्जइ ति चिन्तिऊण भणियं च णेणं-महासावय ! न सेसगुणविप्पहूणो इहं उवसंपज्जइ जुत्तं च पयैनिग्गुणे संसारवासे जमिणं समणत्तणं, किं तु दुक्करमिदं । एत्थ खलु सव्वकालमेव समसत्तु मित्तभावेण पाणाइवायविरई, अप्पमत्तयाए अणलियभासणं, दन्तसोहणमेत्तस्स वि अदिनस्स बजणा, मण-बयण-कारहि अब्बम्भचेरनिरोहो, वत्थ-पत्तो-वगरणेहिं पि निम्ममत्तया, चउम्बिहराइभत्तविरई, उग्गमु-पाय-णेसणाविसुद्धपिण्डगहणं, संजोयणाइअधिगतसंसारस्वरूपः, ततश्चैव तद्विरक्तः, प्रतनुकपायः, स्तोकहास्यः, अकौतुकः, कृतज्ञः, विनीतः, पूर्वमपि राजा-अमात्य-पौरजनबहुमतः, अद्वेषकारी, कल्याणाङ्गः, श्रद्धावान् , स्थिरश्रद्धः समुपसंपन्नश्च । शिखिकुमारेण भणितम्-भगवन् ! शोभनः श्रमणत्वा) भगवता प्रवेदितः, अहं पुनः समुपसंपन्नः । तत एवं निवेदिते भगवान् प्रमाणमिति । ततः परिचिन्तितं भगवता-यथा खलु एष महाभागवान् सूक्ष्मप्रश्नेषु विचक्षणः, अत्यन्तप्रशान्तरूपः, अतिनिपुणभणितिकुशलोऽपि च लक्ष्यते, तथा भवितव्यमनेन महाकुलप्रसूतेन भवविरक्तचित्तेन च । तत इदं तावद् अत्र प्राप्तकालम् , यद् एष उपसंगृह्यते इति चिन्तयित्वा भणितं च तेन-महाश्रावक ! न शेषगुणविप्रहीन इह उपसंपद्यते । युक्तं च प्रकृतिनिर्गुणे संसारवासे यद् इदं श्रमणत्वम्, किं तु दुष्करमिदम् । अत्र खलु, सर्वकालमेव समशत्रुमित्रभावेन प्राणातिपातविरतिः, अप्रमत्ततया अनलीकभाषणम् , दन्तशोधनमात्रस्यापि अदत्तस्य वर्जना, मनो-वचन-कायरब्रह्मचर्यनिरोधः, वस्त्र-पात्रो-पकरणेष्वपि निर्ममत्वता, चतुर्विधरात्रिभक्तविरतिः, उद्गमो-त्पादन-षणाविशुद्धपिण्डग्रहणं संयोजनादि 50 Jain Education Jahelibrary.org Page #211 -------------------------------------------------------------------------- ________________ समराइच्चकहा । / 198 / / पञ्चदोसरहियमियकालभोयणं, पञ्चसमियत्तणं, तिगुत्तया, इरियासमिया भावणाओ, अणसण - पायच्छित्त-विणयाइसबाहिरन्भिन्तरतवोविहाणं, मासाइया य अणेगाओ पडिमाओ विचित्ता य दव्वादओ अभिग्गहा, अण्हाणं, भूमिसयणिज्जं, केसलोओ, निप्पडिकम्मस्सरीरया, सव्वकालमेव गुरूणं निदेसकरणं, खुदा- पिवासाइपरी सहाहियासबं, दिव्वाइउवसग्गविजओ, लद्भावलद्धवित्तियाकिं बहुणा ? अच्चन्तदुव्यहमहापुरिसवूढ अट्ठारससी लङ्गसहस्स भरवहणमविस्सामं ति । ता तरियव्बो खलु अयं बाहाहिं महासमुदो, भक्खन्यो निरासाय (e) एव वालगावलो, परिसकियव्वं निसियकरवालधाराए, पायव्वा मुहुयहुयवहजालावली, भरियव्वो सृहुमपवणकोत्थलो, गन्तव्र्व्वं गङ्गापवाहपडिसीपणं, तोलियन्यो तुलाए मन्दरगिरी, जेयब्वमेगागिणा चाउरङ्गबलं, विधेयन्त्रा विवरीयभमन्तद्धचकोवरिथिउल्लिया, गहियन्या अगहियपुत्र्त्रा तिहुयणजयपडागा । एओवमं दुक्करं समणत्तणं ति । / माणिऊण वयणकमलेण भणियं सिहिकुमारेण भयवं ! एवमेयं, जहा तुम्भे आणवेह । किं तु विश्यसंसारसपोषरहितमितकालभोजनम्, पञ्चसमितत्वम्, त्रिगुप्तता, ईर्यासमित्यादिभावनाः, अनशन - प्रायश्चित्त-विनयादिसबाह्याऽभ्यन्तरतपोविधानम्, मासादिकाश्च अनेकाः प्रतिमाः, विचित्राश्च द्रव्यादयोऽभिग्रहाः, अस्नानम्, भूमिशयनीयम्, केशलोचः, निष्प्रतिकर्मशरीरता, सर्वकालमेव गुरूणां निर्देशकरणम्, kssut-pipaasaadiprissh| dhisahanam दिव्यानुपसर्गविजयः, लब्धाऽपलब्धवृत्तिता- किं बहुना ? अत्यन्त दुर्बहमहापुरुषव्यूढाष्टाः शशीलाङ्गसहस्रभरवहनमविश्रामम् - इति । ततस्तरीतव्यः खलु अयं बाहुभ्यां महासमुद्रः, भक्षयितव्यो निरास्वाद एव वालुकाकवलः परिसर्तव्यं निशितकरवालधारायाम्, पातव्या सुहुतहुतवह ज्वालावली, भर्तव्यः सूक्ष्मपवनकोत्थलः, गन्तव्यं गङ्गाप्रवाहप्रतिश्रोतसा, तोलथितव्यः तुलायां मन्दरगिरिः, जेतव्यमेकाकिना चातुरङ्गबलम्, वेधितव्या विपरीतभ्रमदर्धचक्रो परिस्त्रीपुत्तलिका, ग्रहीतव्या अगृहीत पूर्वा त्रिभुवनजयपताका । एतदुपमं दुष्करं श्रमणत्वमिति ॥ Jain Education national taio bhavo // 198 // helibrary.org Page #212 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 199 ॥ आरे पाणिणो तन्त्रि ओगुज्जयस्स तस्मुच्छेयकारणं न किंचि दुकरं ति । भयवया भणियं एवमेयं, किं तु तं चैव संसारसरूवं पचक्खोवलम्भमाणासुन्दरं पि अणेयभवभावणाओ मोहेइ पाणिणं, मूढो य सो न चिन्तेइ तस्स रूवं, न गणेइ आयई, न मनए उवसं, नाभिणन्द गुरुं, न पेच्छइ कुलं, न सेवै धम्मं, न वीहेइ अयसस्स, न रक्खर वयणिज्जं । सव्वहा तं तमायरह, जेण जेण सो इहलोए परलोए य किलेसभायण होइ । ता निहणियव्वो खलु एस मोहो ति । सिहिकुमारेण भणियं भयवं ! तस्स विय निहणणे एसेव उवाओ, न य अणाढत्तकज्जो पुरिसो फलं साहेइ, आढते य संसओ, अहवा उवायपवत्तो असंसयं चैव साहेइ । उवाओ य एस, जं भयवओ समीवे समणत्तणपवज्जणं । नित्थरन्ति खलु कायरा वि पोयनिज्जामयगुणेण महण्णवं । न य अप्पपुणा कुलबुद्धी हवै । न य समुप्पन्नाए वि इमीए एवंविहसयलगुणसंपओववेयगुरुलाहो । ता करेहि मे भयवं ! अणुग्गर्हति । तत एतद् आकर्ण्य प्रहृष्टवदनकमलेन भणितं शिखिकुमारेण भगवन् ! एवमेतद्, यथा यूयम् आज्ञापयत । किं तु विदितसंसारस्वरूपस्य प्राणिनः तद्वियोगोद्यतस्य तस्योच्छेदकारणं न किञ्चिद् दुष्करमिति । भगवता भणितम् एवमेतत् किं तु तदेव संसारस्वरूपं प्रत्यक्षोपलभ्यमानाऽसुन्दरमपि अनेकभवभावनातो मोहयति प्राणिनः मूढा स न चिन्तयति तत्स्वरूपम्, न गणयति आयतिम्, न मन्यते उपदेशम्, नाऽभिनन्दति गुरुम् न प्रेक्षते कुलम्, न सेवते धर्मम्, न बिभेति अयशसः, न रक्षति वचनीयम् । सर्वथा तत् तद् आचरति येन येन स इहलोके परलोके च क्लेशभाजनं भवति । ततो निहन्तव्य खलु एष मोह इति । शिखिकुमारेण भणितम् - भगवन् ! तस्यापि च निनने एष एव उपायः न च अनारब्धकार्यः पुरुषः फलं साधयति, आरब्धे च संशयः, अथवा उपायप्रवृत्तोऽसंशयमेव साधयति । उपायश्व एषः यद् भगवतः समीपे श्रमणत्वप्रपदनम् । निस्तरन्ति खलु कातरा अपि पोत- निर्यामकगुणेन महार्णवम् । न च अल्पपुण्यानां कुशलबुद्धिर्भवति । न च समुत्पन्नया अपि अनया एवंविधसकलगुणसंपदुपेतगुरुलाभः । ततः तइओ भवो ॥ 199 ॥ Page #213 -------------------------------------------------------------------------- ________________ तइओ भवो समराइच कहा ॥ 20 ॥ ॥ 20 // SAROKAROMOUSE-OSCAR भयवया भणियं-वच्छ ! को चेव तुह मए अन्नुग्घो। किंतु एसा समयट्टिई अम्हाणं, जं संसिऊण थेक्मागत्थं, सिक्खा त्थ, सिक्खा- विऊणाऽऽवस्मयं ऐकन्तेषु कैवयदिणेसु तओ दिक्खिज्जइ ति । सिहिकुमारेण भणियं-भयवं ! अणुगिहीओ म्हि । अन्नं चनिक्खन्तेण विमए समयहिई चेव पालियया । ता एवं हवौ ति ॥ एवं च जाव मन्तयन्ता चिट्ठन्ति, ताव आगओ कहिंचि तप्पउनि सोऊण अणेयलोयपरिगो करेणुयारूढो इमस्स चेव जणओ बम्भयत्तो त्ति । पणमिओ तेण भयवं विजयसिंहायरिओ । अहिणन्दिओ भयवया धम्मलाहेण । उवविठ्ठो गुरुपायमूले । पणमिऊण भणियो सिहिकुमारेण ताय ! संपाएहि अभग्गपणैपत्थणो मे एगं पत्थणं ति । बम्भयत्तेण भणियं-वच्छ ! भणम् । तुहायत्तमेव मे जीवियं । सिहिकुमारेण भणियं-ताय ! वीयवुत्तन्तो चेव तुमं sNsaarshaavss। दुल्लहं खलु माणुसचणं, अणिचा पियजणसमागमा, चश्चलाओ रिद्धीओ कुसुमसारं जोवणं, परलोयपञ्चस्थिओ अणङ्गो, दारुणो विसयविवागो, पहवै सया अणिवारियपसरो मच्चू । ता कुरु मम भगवन् ! अनुग्रहम्-इति । भगवता भणितम्-वत्स ! कृत एव तुभ्यं मयाऽनुग्रहः । किं तु एषा समयस्थितिरस्माकम्, यत् शंसित्वा स्तोकमागमार्थम् , शिक्षयित्वाऽऽवश्यकम् , अतिक्रान्तेषु कतिपयदिनेषु ततो दीक्ष्यते इति । शिखिकुमारेण भणितम्-नगवन् : अनुगृहीतोऽस्मि । अन्यच्च-निष्कान्तेनापि मया समयस्थितिरेव पालयितव्या । तत एवं भवतु इति । / एवं स यावद मन्त्रयन्तौ तिष्ठतः, तावद् आगतः कुत्रचित् तत्प्रवृत्तिं श्रुत्वा अनेकलोकपरिगतः करेणुकाऽऽरूढोऽस्यैव जनको ब्रह्मदत्त इति । प्रणतश्च तेन भगवान् विजयसिंहाचार्यः । अभिनन्दितो भगवता धर्मलाभेन । उपविष्टो गुरुपादमूले । प्रणम्य भणितः शिखिकुमारेण-तात ! संपादय अभग्नप्रणयिप्रार्थनो मम एकां प्रार्थनामिति । ब्रह्मदत्तेन भणितम्-वत्स ! भण । तवायत्तमेव मम जीवितम् । शिखिकुमारेण भणितम्-तात ! विदितवृत्तान्त एव त्वं संसारस्वभावस्य । दुर्लभं खलु मनुष्यत्वम्, अनित्याः प्रियजनसमागमाः, FACAUSE% Page #214 -------------------------------------------------------------------------- ________________ समराइचकहा ॥ 201 ॥ n करेहि मे पसायं । एवमवसाणे इह जीवलोए अणुन्नाओ तुमए वीयरायप्पणीयजैधम्मासेवणेण करेमि सफलं मणुयत्तणं । तओ सुयसिणेहेण बाहजलभरियलोयणेणं सगग्गयं भणियं बम्भयतेण - पुत्त ! अयालो एस जैधम्मस्स । सिहिकुमारेण भणियं - ताय ! मच्चुणो विय नत्थि अयालो जैधम्मस्स ति ॥ एत्थन्तरम्मि बम्भयत्तपरिचारगेण नाहियवादिणा भणियं पिङ्गकेण भो कुमार ! केण तुमं विप्पयारिओ ? / न खलु एत्थ पञ्चभूयवैरितो परलोगगामी जीवो समत्थीयै । अवि य एयाणि चेव भूयाणि सहावओ चेव एयप्पगारपरिणामपरिणयाणि ' जीवो' त्ति भण्णन्ति । जया य एयाणि चइऊण समुदयं पश्ञ्चत्तमुवगच्छन्ति, तया 'मओ पुरिसो' त्ति अहिहाणं पवत्तए । न उण एत्थ कोइ चला ऋद्धयः, कुसुमसारं यौवनम् परलोकप्रत्यर्धिकोऽनङ्गः, दारुणो विषयविपाकः, प्रभवति सदा अनिवारितप्रसरो मृत्युः । ततः कुरु मम प्रसादम् । एवमवसाने इह जीवलोके अनुज्ञातस्त्वया वीतरागप्रणीतयतिधर्मास्स्सेवनेन करोमि सफलं मनुजत्वम् ततः सुतस्नेहेन बाष्पजलभृतलोचनेन सगद्गदं भणितं ब्रह्मदत्तेन- पुत्र ! अकाल एष यतिधर्मस्य । शिखिकुमारेण भणितम् तात ! मृत्योरिव नास्ति अकालो यतिधर्मस्य इति ॥ अत्रान्तरे ब्रह्मदत्तपरिचारकेण नास्तिकवादिना भणितं पिङ्गकेन- भोः कुमार ! केन त्वं विप्रतारितः ? / न खलु अत्र पञ्चभूतव्यतिरिक्तः परलोकगामी जीवः समर्थ्यते, अपि चैतानि एव भूतानि स्वभावत एव एतत्प्रकारपरिणतानि 'जीव' इति भण्यन्ते । यदा च एतानि त्यक्त्वा समुदयं पचत्वमुपगच्छन्ति तदा 'मृतः पुरुषः' इति अभिधानं प्रवर्तते । न पुनरत्र कश्चिद् देहं त्यक्त्वा 1 पिङ्गकेसेण ग तइओ भवो ॥ 201 ॥ Minelibrary.org Page #215 -------------------------------------------------------------------------- ________________ समराइच AREE तइओ भव कहा 202 ॥ ॥ 202 ॥ | देहं चइऊण घडचिडओ विव परभवं ग्च्छी। ता मा तुम असन्ते वि परलोगे मिच्छाहिणिवेसभावियमई सहावसुन्दरं विसयमुहं परिचयमु, दंसेहि वा देहवैरित्तं देहिणं । अओ जं तए भणियं-जहा दुल्लहं मणुयत्तणं, तमसंबद्धमेव । जओन तं सुकय-दुक्कयाणुभावेण लब्भइ, अवि य भूयपरिणईओ, अओ किमियमाउलत्तणं । तहा जं च भणियं 'अणिचा पियजणसमागमा', एयं पि अकारणं । जओ न ते निक्खन्ताणं पि अन्नहा होन्ति । तहा जं च भणियं 'चञ्चलाओ रिद्धीओ', एयस्स वि न निक्खमणमेव पडिवक्खो, अवि य उवाएण परिरक्खणं ति । तहा जं च भणियं 'कुसुमसारं जोव्वणं', एत्थ वि य रसायणं जुत्तं, न उण निक्खमणं ति । तहा जं च भणियं परलोयपञ्चत्थिओ अणङ्गो' त्ति, एयं पिन सोहणं, जो परलोओ चेव नत्थि, न य कोइ तओ आगन्तूणमप्पाणयं द्ण्सेइ। एवमवि य परिगप्पणे ऐप्पसङ्गो त्ति । तहा जं च भणियं 'दारुणो विसयविवागो' त्ति, एयं पि न जुत्तिसंग जओ आहारस्स वि विवागो दारुणो चेव, एवं च भोयणमवि परिचइअव्वं । न य 'हरिणा विजन्ति त्ति जका चेव न वुप्पन्ति । ' [जयहिई य एस ति] न घटचटक इव परभवं गच्छति । ततो मा त्वमसत्यपि परलोके मिथ्याभिनिवेशभावितमतिः स्वभावसुन्दरं विषयसुखं परित्यज, दर्शय वा देहव्यतिरिक्तं देहिनम् । अतो यत् त्वया भणितम्-यथा दुर्लभं मनुजत्वम् , तद् असंबद्धमेव । यतो न तत् सुकृतदुष्कृतानुभावेन लभ्यते, अपि च भूतपरिणतितः । अतः किमिदमाकुलत्वम् , तथा यच्च भणितम् 'अनित्याः प्रियजनसमागमाः' एतदपि अकारणम् । यतो न ते निष्कान्तानामपि अन्यथा भवन्ति । तथा यच्च भणितम् 'चञ्चला ऋद्धयः,' एतस्यापि न निष्क्रमणमेव प्रतिपक्षः, अपि च उपायेन परिरक्षणमिति । तथा यच्च भणितम् 'कुसुमसारं यौवनम्,' अत्रापि च रसायनं युक्तम्, न पुन निष्क्रमणमिति । तथा यच्च भणितम्-'परलोकप्रत्यर्थिकोऽनङ्गः' इति, एतदपि न शोभनम्, यतः परलोक एव नास्ति, न च 8| कोऽपि तत आगत्य आत्मानं दर्शयति । एवमपि च परिकल्पने अतिप्रसंग इति । तथा यच्च भणितम् 'दारुणो विषयविपाकः' iti, sa For Private & Personal use only Page #216 -------------------------------------------------------------------------- ________________ // 20 // समराडच-1॥ य उवायन्नुणो पुरिसस्स दारुणतं पि संभवै । तहा जं च भणियं 'पहबै य सया अणिवारियपसरो मच्चुत्ति, एयं पि बालवयण- हैतडओ भवो मेतं; जेण निक्खन्तस्स वि एस अणिवारियप्पसरो चेव, तेण वि य समणेण पज्जन्ते मरियव्वं ति । न य 'पजन्ते मरियव्वं' ति मसाणे चेवावत्थाणमुववन्न । न य सन्ते वि परलोए दुक्खसेवणाओ सुह, अवि य सुहसेवणाओ चेव । जओ जं चेव अन्भसिजइ, ॥ 203 ॥ तस्सेव पगरिसो लोए दिट्ठो, न उण विवजओ त्ति । ता विरम एयाओ ववसाओ ति । सिडिकुमारेण भणियं-सव्वमिणमसंगयं । मुण । अहवा न जुत्तं भयवओ समक्ख मम पिउ। ता भयवं चेव एत्थ भणिस्सइ ति । तओ भयवया भणिय-भो महामाहण ! सुण । जं तए भणिय, जहा 'केण तुमं पयारिओ' त्ति, एस जम्मन्तरम्भत्यकुसलभावणाभावियमई अप्पावरणसंजुओ वीयरागवयणाविभूयखोवसमभावेण समुप्पन्नतत्तनाणो जहटियं भवस हायमवबुझिऊण तओ विरत्तो, न उण केणै विप्पयारिओ ति । तहा जं एतदपि न युक्तिसंगतम्, यत आहारस्यापि विपाको दारुण एव, एवं च भोजनमपि परित्यक्तव्यम् । न च 'हरिणा विद्यन्ते इति यवा एव नोप्यन्ते' / (जगस्थितिश्च एषा इति) न च उपायज्ञस्य पुरुषस्य दारुणत्वमपि संभवति । तथा यच्च भणितम् 'प्रभवति च सदा अनिवारितप्रसरो मृत्युः' इति, एतदपि बालवचनमात्रम्; येन निष्कान्तस्यापि एष अनिवारितप्रसर एव, तेनाऽपि च श्रमणेन पर्यन्ते मर्तव्यमिति । न च 'पर्यन्ते मर्तव्यम्' इति श्मशाने एव अवस्थानमुपपन्नम् । न च सत्यपि परलोके दुःख सेवनातः सुखम्, अपि च सुखसेवनादेव । यतो यदेव अभ्यस्यते, तस्यैव प्रकर्षों लोके दृष्टः, न च पुनर्विपर्यय इति । ततो विरम एतस्माद् व्यवसायादिति । शिखिकुमारेण भणितम्-सर्वमिदमसंगतम् । शृणु । अथवा न युक्तं भगवतः समक्षं मम जल्पितुम् । ततो भगवान् एव अत्र भणिष्यति इति । ततो भगवता भणितम्-भो महाब्राह्मण ! shRnnu। यत् त्वया भणितम् , यथा 'केन त्वं प्रतारितः' इति, एष जन्मान्त 1 पयारिओ क AAAAAAAX SASAR555 Page #217 -------------------------------------------------------------------------- ________________ उमराइच्चकहा ॥ 204 ॥ च भणियं-'न खलु एत्थ पञ्चभूयवैरित्तो पर लोगगामी जीवो समत्थी यै, अवि य एयाणि चैव भूयाणि । सहावओ चेव एयप्पगारपरिणामपरिणयाणि जीवति भण्णन्ति', एयं पि न जुत्तिसंगयं । जओ सव्वहा अचेयणाणि भूयाणि । ता कहं इमाणं एयप्पगारपरिणामपरिणयाण वि एसा पच्चक्खपमाणाणुभूयमाणा गमणाइचेद्वानिबन्धणा चेयणा जुज्जइ त्ति । न हि जं जेसु पत्तेयं न विज्जए, तं तेर्सि समुदए वि हवै, जहा बालुगाथाणए तेल्लं । अह 'पत्तेयं पि इमाणि चेयणाणि' त्ति, तओ सिद्धमणेगचेयन्नसमुदओ पुरिसो, एगिन्दिया य जीवा, घडादीणं च वेयणत्तणं ति । न य घडादीणं चेयण त्ति । अओ अत्थि खलु पञ्चभूयवैरित्तो चेयणारुत्रो परलोगगामी जीवति । त य जं भणियं - 'जया एयाणि चहऊण समुदयं पञ्चत्तमुवगच्छन्ति, तथा 'मओ पुरिसो' त्ति अभिहाणं पवत्तै', एयं पि वयणमेतं चैव । चेयन्नस्स त्दिरेग्भाव्वित्तीओ। न याणुभूयमाणसख्वा चैव चेयणा निसेहिउं पारीयै । तहा जं राभ्यस्तकुशलभावनाभावितमतिरल्पावरणसंयुतो वीतरागवचनाऽऽविर्भूतक्षयोपशमभावेन समुत्पन्नतत्त्वज्ञानो यथास्थितं भवस्वभावमवबुध्य ततो विरक्तः, न पुनः केनचिद् विप्रतारित इति । तथा यच्च भणितम् -'न खलु अत्र पश्वभूतव्यतिरिक्तः परलोकगामी जीवः समर्थ्यते, अपि च एतानि एव भूतानि स्वभावत एव एतत्प्रकारपरिणतानि जीव इति भण्यन्ते,' एतदपि न युक्तिसंगतम् । यतः सर्वथा अचेतनानि भूतानि । ततः कथमेषामेतत्प्रकारपरिणामपरिणतानामपि एषा प्रत्यक्षप्रमाणानुभूयमाना गमनादिचेष्टानिबन्धना चेतना युज्यत इति । नहि यद् येषु प्रत्येकं न विद्यते, तत् तेषां समुदयेऽपि भवति, वालुकास्थानके तैलम् । अथ 'प्रत्येकमपि इमानि चेतनानि' इति, ततः सिद्धमनेकचैतन्यसमुदयः पुरुषः, एकेन्द्रियाश्च जीवाः घटादीनां च चेतनत्वमिति । न च घटादीनां चेतनेति । अतोऽस्ति खलु पञ्चभूतव्यतिरिक्तचेतनारूपः परलोकगामी जीव इति । ततश्च यद् भणितम्- 'यदा एतानि त्यक्त्वा समुदयं पचत्वमुपगच्छन्ति, तदा "मृतः पुरुषः" इत्यभिधानं प्रवर्तते,' एतदपि वचनमात्रमेव । चैतन्यस्य तदतिरेकभाववृत्तितः । न चानुभूय तइओ भवो ॥ 204 ॥ Page #218 -------------------------------------------------------------------------- ________________ पाति5531व चषणस्स #तडओभवा समराइच्च कहा AGAR 205 ॥ ॥ 205 // च भणियं-'न उण एत्थ कोइ देहं चइऊण घडचिडओ विव परभवं गच्छइ' त्ति, एयं पि अओ चेव पडिसिद्धं वेइयव्वं, चेयणस्स अचेयणभेयाओ ति। तहा जं च भणिय-ता मा तुमं असन्ते वि परलोए मिच्छाभिणिवेसभावियमई सहावसुन्दरं विसयमुहं 5 परिचयसु, दंसेहि वा मे देहवैरितं देहिणं', पत्थ वि य सुण-चेयन्त्रभेयसिद्धीए कहं नत्थि परलोगो ? विजमाणे य तम्मि कह एयस्स मिच्छाभिणिवेसो ? / कहं च पमुगणसाहारणा विडम्बणामेत्तरूवा चिन्तायासबहुला मणनिव्वाणवेरिणो अविन्नायवीसम्भसुहसरूवा सहावसुन्दरा विसय त्ति, किं च तेहिंतो सुहं ? / जं पुण 'सो देहभिन्नो न दीसई', एत्य कारणं सुण-मुहुमो अणिन्दिओ य सो वत्तए, अओ न दीसइ त्ति । पेच्छन्ति पुण सव्वन्न् । भणियं च वीयरागेहि अणिन्दियगुणं जीवं अदिस्स मंसचक्खुणो । सिद्धा पस्सन्ति सव्वन्नू नाणसिद्धा य साह्न्नो॥ मानस्वरूपा एव चेतना निषेधुं शक्यते । तथा यच्च भणितम्-'न पुनरत्र कोऽपि देहं त्यक्त्वा घटचटक इव परभवं गच्छति' इति, एतदपि अत एवं प्रतिषिद्धं वेदितव्यम् , चेतनस्य अचेतनभेदाद् इति । तथा यच्च भणितम्-'ततो मा त्वं असत्यपि परलोके मिथ्याभिनिवेशभावितमतिः स्वभावसुन्दरं विषयसुखं परित्यज, दर्शय वा मम देहव्यतिरिक्तं देहिनम्,' अत्राऽपि च शृणु-चैतन्यभेदसिद्धया कथं नाऽस्ति परलोकः ? विद्यमाने च तस्मिन् कथमेतस्य मिथ्याभिनिवेशः ? कथं च पशुगणसाधारणा विडम्बनामात्ररूपाश्चिन्ताऽऽयासबहुला मनोनिर्वाणवैरिणोऽविज्ञातविस्रम्भसुखस्वरूपाः स्वभावसुन्दरा विषया इति ? किं च तेभ्यः सुखम् ? / यत् पुनः 'स देहभिन्नो न दृश्यते,' अत्र कारणं शृणु-सूक्ष्मोऽनिन्द्रियश्च स वर्तते, अतो न दृश्यत इति । प्रेक्षन्ते पुनः सर्वज्ञाः । भणितं च वीतरागैः ___ अनिन्द्रियगुणं जीवमदृश्यं मांसचक्षुषः । सिद्धाः पश्यन्ति सर्वज्ञा ज्ञानसिद्धाश्च साधवः ॥ 1 चेयण0 ka-kha sama018 para Jain Educatio n al A bhinelibrary.org Page #219 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 206 ॥ एवं च पर्यपिरपि विजयसिंहायरिए ईसि विहसिण भणिय पिङ्गकेण-भयवं ! सव्वमसंबद्धमेव भणियं भयवया । कहं ? सुणजं ताव भणियं - 'सव्वा अवेयणाणि भूयागि, ता कहं इमाणं एयप्पगारपरिणामपरिणयाण वि एसा पच्चक्खप्यमाणाणुभूयमाणा गमणाचेआ निबन्धणा चेयणा जुज्जइ त्तिः न हि जं जेसु पत्तेयं न विज्जए तं तेर्सि समुदए वि हवै, जहा वालुगाथाणगे तेल्लं', एयं कहं जुज्जइत्ति ? / न हि कारणाणुरूवमेव कज्जं भवै । किष्ण होइ सिङ्गाओ सरो ? किं वा अदिस्लपरमाणुनिप्पन्नं घडाइ देस्सं ति ? | एवं चेणाविकज्जा य भविस्सर, भूयविलक्खणा यत्तिको विरोहो ? / जं च भणियं - 'अह पत्तेयं पि इमाणि चेयणाणि ति, तओ सिद्धमणेयचेयन्नसमुदओ पुरिसो, एगिन्दिया य जीवा घडादीणं च चेयण त्ति' इच्चेत्रमादि, तं पिन सोहणं । तेसिं चैव तहाविहपरिणामभावओ, तदभावओ चैत्र न घडादीणं च चेयण त्ति ॥ एवं च प्रजल्पति विजयसिंहाचार्ये ईषद् विहस्य भणितं पिङ्गकेन भगवन् ! सर्वमसंबद्धमेव भणितं भगवता । कथम् ? शृणु-यत् तावद् भणितम्- 'सर्वथा अचेतनानि भूतानि ततः कथमेषामेतत्प्रकारपरिणामपरिणतानामपि एषा प्रत्यक्षप्रमाणानुभूयमाना गमनादिचेष्टानिबन्धना चेतना युज्यते इति ? न हि यद् येषु प्रत्येकं न विद्यते, तत् तेषां समुदयेऽपि भवति, यथा वालुकास्थानके तैलम्,' एतत् कथं युज्यते इति ? / न हि कारणानुरूपमेव कार्य भवति । किं न भवति शृंगात् शरः ? किं वा अदृश्यपरमाणुनिष्पन्नं घटादि दृश्यमिति ? | एवं चेतनाऽपि तत्कार्या च भविष्यति, भूतविलक्षणा च इति को विरोध: ? / यच्च भणितम् - 'अथ प्रत्येकमपीमान चेतनानि इति, ततः सिद्धमने कचैतन्य समुदयः पुरुषः, एकेन्द्रियाश्च जीवाः घटादीनां च चेतना इति' इत्येवमादि, तदपि न शोभनम् । तेषामेव तथाविधपरिणामभावतः, तद्भावतश्चैव न घटादीनां चेतनेति । तइओ भ ॥ 206 | Page #220 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 207 ॥ RAA%आन्र भयवया भणियं-सुण, जं भणिय-'किण्ण होइ सिङ्गाओ सरो' ति?, सो होइ, न उण कारणाणणुरूवो, इयरसरविलक्षण तइओ भर मसिण-घण-लण्हाइतद्धम्मसंकमाओ त्ति । अह मनसे, न सो विसेसो वहारिजइ त्ति । अस्थि ताव सो इयरसरहेउसिङ्गाणमभेयप्प। संगओ, विसेसावहारणे उज्जमो कायन्वो त्ति । न हि अयं थाणुस्स अबराहो, जमन्धो न परस्सइ त्ति । जं च भणियं-अदेस्सपरमाणु 15 ॥ 2074 निप्पन्नं घडाइ देस्स' ति, एयं पि न जुत्तिक्खमं । जो न एगन्तेण अद्देसा परमाणवो, जोगिदंसणाओ कजदंसणाओ य । न य एवं भूयधम्मसंकमो चेयणाए त्ति, अयं पि अओ चेव पडिसिद्धं वेइयवं, चेयणस्स अचेयणभेयाओ ति । अह मनसे, सत्तालक्षणधम्मसंकमाओ न दोसो त्ति । एवं पि न सोहणं ति । तस्स सयलभावसाहारणत्तेणमणियामगत्ताओ त्ति । तओ संगयं चेव मए भणियं ति । तहा जं च भणियं-तहाविहपरिणामाभावाओ चेव न घडादीणं चेयण' त्ति । एत्थ नत्थि पमाणं; भूयसमुदयवैरित्तपरिणामभु भगवता भणितम्-शृणु, यच्च भणितम्-'किं न भवति शंगात् शरः' इति ? स भवति, न पुनः कारणाननुरूपः, इतरशरविलक्षणमसूण-घन-लक्ष्णाक्तिद्धर्मसंक्रमाद्-इति । अथ मन्यसे, न स विशेषोऽवधार्यते इति । अस्ति तावत् स इतरशरहेतुशंगाणामभेदप्रसं. गतः, विशेषावधारणे उद्यमः कर्तव्य इति । न हि अयं स्थाणोरपराधः, यद् अन्धो न पश्यति इति । यच्च भणितम्-'अदृश्यपरमाणुनिष्पन्न घटादि दृश्यम्' इति, एतदपि न युक्तिक्षमम् । यतो नैकान्तेन अदृश्याः परमाणवः, योगिदर्शनात कार्यदर्शनाच्च । न च एवं भूतधर्मसंक्रमश्चेतनायामिति, एतदपि अत एवं प्रतिषिद्धं वेदितव्यम्, चेतनस्य अचेतनभेशादिति । अथ मन्यसे, सत्तालक्षणधर्मसंक्रमाद् न दोष इति । एतदपि न शोभनमिति । तस्य सकलभावसाधारणत्वेन अनियामकत्वादिति । ततः संगतमेव मया भणितमिति । तथा यच्च भणितम्-'तथाविधपरिणामाभावादेव न घटादीनां चेतनाऽइति, अत्र नास्ति प्रमाणम् ; भूतसमुदयव्यतिरिक्तपरिणामाभ्युपगमे 1 विलक्खषो क-ग DISCARRICALCRECORRECASTARA Page #221 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 208 ॥ वगमे य अन्नाभिहाणो जीवन्भुवगमो ति ॥ सविलियं भणि पिङ्गकेण - भयवं ! जै एवं अणिन्दियगुणो जीवो, ता सरीराओ विभिन्नो । एवं च होन्तगे मम पियामहो महुपिङ्गो नाम, सो अणेयसत्तसंघायणरओ आसि त्ति । तुह दरिसणेण नियमेण नरए समुप्पन्नो । ममोवरि ऐसिणेहसंगओ य आसि, इहलोयाकरणिज निवारणसीलो य । ता कहं सो तओ नरयाओ आगच्छिऊण दिट्ठविवागो विमं न निवारेइ । भयवया भणियं-सुण, जहा महावराहयारी, तिवखनरवैसमाएस गहिओ, रोद्देहिं चारयपुरिसेहिं लोहसङ्कलानिबद्धदेहो, घोरन्धयारचार निवासी, परतन्तओ सुप्पियं पि सयणं दद्धुं पि न लहए, किमङ्ग पुणाणुसासिउं ? एवमेव ते नारगा पमायावरहकारिणो तिव्वयरकम्मपरिणामहिया चण्डेहिं निरयपालेहिं वज्जसङ्कलानिबद्धदेहा तिब्बन्धयार दुरुत्तरनरयनिवासिणो कम्मपरतन्ता कह रानि लहन्ति, जेण देवाणुप्पियं अणुसासेन्ति । भणियं च च अन्याभिधानो जीवाभ्युपगम इति । / ततः सव्यलीकं भणितं पिङ्गकेन भगवन् ! यदि एवमनिन्द्रियगुणो जीवः, ततः शरीरादपि भिन्नः । एवं च भवति (सति) मम पितामहो मधुपिङ्गो नाम, सोऽनेकसत्त्वसंघातनरत आसीदिति । तत्र दर्शनेन ( मतेन ) नियमेन नरके समुत्पन्नः, ममोपरि अति स्नेहसंगतच आसीत्, इहलोकाऽकरणीय निवारणशीला । ततः कथं स ततो नरकाद् आगत्य दृष्टविपाकोऽपि मां न निवारयति । भगवता भणितम्-शृणु, यथा महापराधकारि, तीक्ष्णनरपतिसमादेशगृहीतः, रौद्रैश्चारक पुरुषैर्लोह शृङ्खला निबद्धदेहः, घोरान्घकारचारकनिवासी, परतन्त्रकः सुप्रियमपि स्वजनं द्रष्टुमपि न लभते, किमङ्ग पुनरनुशासितुम् ? एवमेव ते नारकाः प्रमादापराधकारिणस्तीत्रतरकर्मपरिणामगृहीताश्चण्डैर्निर यपालैर्वत्र शृङ्खलानिबद्धदेहास्तीत्राऽन्धकारदुरुत्तरनरकवासिनः कर्मपरतन्त्राः कथं निष्क्रमितुं लभन्ते येन तइओ भवो ॥ 208 ॥ Page #222 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 289 ॥ 43 Jain Education निरयाउए झीणे निक्खमिउं नो लहन्ति नरगाओ । कम्मेण पावयारी नेरइया ते निहन्नन्ति ॥ पिङ्गकेण भणियं भयवं ! जै एवं, ता ममं चेव पिया सोमपिङ्गो नाम, सो अच्चन्तपरलोयभीरू, पाणवहाइविरओ, अकसायसी, अणेगजागयारी पच्छा य समणवयं चेचूण कश्चि कालं परिवालिय मओ । सो य तुह दंसणेण नियमेण देवेसु उपवनो । अच्चन्तवल्लो य अहं तस्स आसि । धम्मं च मे देसियन्वं ति भणियमासी । ता कहं सो अपरतन्तो वि समाणो इहागच्छिऊण में न डिबोइ । भयव्या भूणियं सुण, जहा नाम कोई दरिपुरिसो, हीण जाइकुलरुवो ववसायं काऊण गहियकलाकलाको देसन्तरमुवतू तप्पसायओ कर्हिचि पत्तरज्जो, कयविविधसुन्दरीपरिग्गहो, महानरिन्दपूइओ, संजायाणेगसुन्दरावच्चो, महासोक्खसागरावगाढ न सुमर लज्जावणिजस्स कुकलत्त- पुत्तभण्डगस्स, एवं चैव ते देवा मणुयत्तणमसारं मन्नमाणा धम्मववसायं काऊण गैहियपरलोदेवानुप्रियमनुशासयन्ति । भणितं च निरयायुषि अक्षीणे निष्क्रमितुं नो लभन्ते नरकात् । कर्मणा पापकारिणो नैरयिकास्ते हन्यते ॥ पिङ्गकेन भणितम्-भगवन् ! यदि एवम्, ततो ममैव पिता सोमपिङ्गो नाम सोऽत्यन्तपरलोकभीरुः, प्राणवधादिविरतः, अकषायशीलः, अनेकयागकारी, पञ्चाच श्रमणवतं गृहीत्वा कश्चित् कालं परिपाल्य मृतः । स च तव दर्शनेन नियमेन देवेषु उपपन्नः । अत्यन्तवल्लभश्चाहं तस्यासम् । धर्मश्व मम देव्य इति भणितमासीत् । ततः कथं सोऽपरतन्त्रोऽपि सन् इहागत्य मां न प्रतिबोधयति । भगवता भणितम् - शृणु, यथा नाम कोस्पि दरिद्रपुरुषः, हीनजातिकुलरूपो व्यवसायं कृत्वा गृहीतकलाकलापो देशान्तरमुपगत्य तत्प्रसादतः कुत्रचित् प्राप्तराज्यः कृतविविधसुन्दरीपरिग्रहः, महानरेन्द्रपूजितः, संजातानेकसुन्दरापत्यः, महासौख्यसागरावगाढो 1 अक्खीणे क । 2 गहियपरलोग कलावा क, गहियकलाकलावा ख । तइओ भवो ॥ 209 ॥ inelibrary.org Page #223 -------------------------------------------------------------------------- ________________ इओ भवो समराइच्च कहा । ॥ 21 ॥ ॥210 // गकलाकलावा सुरालयं पाविऊग पुनसुकयपसायओ देविड्डि पाविऊण तियसमुन्दरीपरियरिया, महाणेगदेवगणपूइया, समुप्पन्नाणेयर- इनिबन्धणा, अच्चन्तरैसागरावगाढा न सुमरन्ति विमणुयभावस्स, किमङ्ग पुण आगच्छन्ति ? / ता कहं समणुसासैन्ति ? / भणियं च "संकन्तदिव्य पेमा विसयपसत्ताऽसमत्तकत्तव्या । अणहीणमणुयकज्जा नरभवममुहं न एन्ति सुरा" ॥ पिङ्गकेण भणिय-भयवं ! जै एएण हेउणा नागच्छन्ति, देहभिन्नो य जीवो, ता इमं इह नयरवत्तं चेव सव्वलोयपच्चक्खं विरुज्झइ । भयवया भणियं-कहेहि, कि त नरया ति ? / पिङ्गकेण भणियं-सुण, एत्थ नयरे एगेण तकरेण नरवैभण्डायारं मुहमासी । सो य कहंचि निग्गच्छमाणो गहिओ निउत्तपुरिसेहिं । गेण्हि ऊण सलोत्तगो चेव उवणीओ नरवैस्स । राइणा भणियंवावाएह एयं । तओ सो वह निउत्तेण लोहकुम्भीए पक्खित्तोः पक्खिविऊण य ठइया लोहकुम्भी । सम्मं ठड्याई तत्तसीसएणं । न स्मरति लज्जापनेयस्य कुकलत्र-पुत्रभाण्डकस्य, एवं चैव ते देवा मनुजत्वमसारं मन्यमानाः, धर्मव्यवसायं कृत्वा गृहीतपरलोककलाकलापाः, सुरालयं प्राप्य पूर्वसुकृतप्रसादतो देवद्धि प्राप्य त्रिदशसुन्दरीपरिकरिताः महानेकदेवगणपूजिताः, समुत्पन्नानेकरतिनिबन्धनाः, अत्यन्तरतिसागरावगाढा न स्मरन्त्यपि मनुजभावस्य, किमङ्ग पुनरागच्छन्ति ? / ततः कथं समनुशासयन्ति ? / भणितं च ___ संक्रान्तदिव्यप्रेमाणो विषयप्रसक्ता असमाप्तकर्तव्याः । अनधीनमनुजकार्या नरभवमशुभं नाऽऽयन्ति सुराः । / पिङ्गकेन भणितम्-भगवन् ! यदि एतेन हेतुना नागच्छन्ति, देहभिन्नश्च जीवः, तत इदमिह नगरवृत्तं चैव सर्वलोकप्रत्यक्षं विरध्यते । भगवता भणितत्-कथय, किं तद् नगरवृत्तम्-इति ? / पिङ्गकेन भणितम्-शृणु, अत्र नगरे एकेन तस्करेण नरपतिभाण्डागारं मुष्टमासीत् । स च कथंचिद् निर्गच्छन् गृहीतो नियुक्तपुरुषैः । गृहीत्वा सलोत्रक एव उपनीतो नरपतेः । राज्ञा भणितम्-व्यापाइयत एतम् । ततः सो वधनियुक्तेन लोहकुम्भ्यां प्रक्षिप्तः, प्रक्षिप्य च स्थगिता लोहकुम्भी । सम्यक् स्थगितानि छिद्राणि तप्तसीस Page #224 -------------------------------------------------------------------------- ________________ म समराइच्च कहा ॥ 211 ॥ SALAAAS तओ दिना र्क्ख्वाल्या। तहिं च सो उबगओ पश्चत्तं । न दिटो सुहमो वि से निग्गमणमग्गो ति। अओ अवगच्छामो, न अन्नो लातइओ भवो जीवो त्ति ॥ भगवया भणिय-भद्द ! जं किंचि एवं ति । सुण, इहेगम्मि नयरे एगो सङ्किगो विनाणपगरिसं संपत्तो सीहदारे वि सङ्ख धमेन्तो सव्वनयरजणस्स कण्णे वि य धमेइ । सो य राइणा पुच्छिओ-कियद्रे धमेसि ? / तेण भणियं-देव ! सीह्दार्म्मि। राइणा । ॥ 211 ॥ भणियं-कहं मम ठइयदुवारे वि वासहरए पविसइ ति ? / तेण भणिय-नस्थि से पडियाओ ति । तओ राइणा असदहन्तेण सो पुरिसो समझेगो चेव उडियाए पक्खित्तो, वुत्तो य 'वाएजसि सङ्ख । ठइया 3 या जउसारीकया य । वाइओ तेण स्न्ग्घो। विनिग्गओ से सद्दो, उबलद्धो राइणा नायरेहिं । न य तस्स निग्गमणछिद्दमुवलद्धं ति । एवं इहावि भवे, को विरोहो त्ति ? ॥ पिङ्गकेण भणिय-भय न एवमेयं ति । सुण । इहे वेगो तकरजुवाणओ मित्तण मे कालदण्डयामिएण मम वयणाओ तुलाए केन । ततो दत्ता रक्षपालकाः । तत्र च स उपगतः पञ्चत्वम् । न दृष्टः सूक्ष्मोऽपि तस्य निर्गमनमार्ग इति । अतोऽवगच्छामः, न अन्यो जीव इति । / भगवता भणितम्-भद्र ! यत् किञ्चिद् एतद् इति । शणु । इहैकस्मिन् नगरे एकः शाडिको विज्ञानप्रकर्ष संप्राप्तः सिंहद्वारे ( मुख्यद्वारे) अपि शङ्ख धमन् सर्वनगरजनस्य karNa'pi च धमति । स च राज्ञा पृष्टः-कियदूरे धमसि ? ! तेन भणितम्-देव ! सिंहद्वारे । राज्ञा भणितम्-कथं मम स्थगितद्वारेऽपि वासगृहके प्रविशति-इति ? / तेन भणितम् -नास्ति तस्य प्रतिघात इति । ततो राज्ञाऽश्रद्दधता स पुरुषः सशक एव ऊधिकायां प्रक्षिप्तः, उक्तश्च 'वादय शङ्खम्' / स्थगिता अधिंका जतुसारीकृता च । वादितस्तेन शङ्खः । विनिर्गतस्तस्य शब्दः, उपलब्धो राज्ञा नागरैः । न च तस्य निर्गमनच्छिद्रमुपलब्धमिति । एवमिहाऽपि भवेत, को विरोध इति ? ॥ 1 उद्वियाए क । उढिगा । 3 पवाइओ ka । S ASSASSASSASSES Page #225 -------------------------------------------------------------------------- ________________ taio bhavo कहा ॥ 212 ॥ समराइच्च लि तोलिऊण गलकरमोडएण वावाइओ । सो य पुणो वि तोलिओ जाव जत्तिओ सजीवो, तत्तिओ अजीवो वि । अओ अवगच्छामो, न अन्नो जीवो; अन्नहा ऊणगरूवो होन्तो त्ति । भगवया भगियं-भद्द ! जं किंचि एयं । सुण, इहे गेणं गोवालेण वायभरिओ बस्थि पुडगो तुलाए तोलाविओ, रिको पुणो वि तोलाविओ, जाव जत्तिओ भरिओ, तत्तिओ रिको वि । अह य अन्नो तओ वाओ त्ति । ॥ 212 ॥ अह मन्नसे, सो मणागं उणगो ति । एवं च होन्तगे इयरम्मि वि समो पसङ्गो ॥ पिङ्गकेण भणियं-भय ! न एवमेय ति । सुण, इहेव नयरे मित्तण मे कालदण्डवासिएण मम वयणाओ एगस्स तक्करस्स सरीरयं संवत्तव्यत्तय करेन्तेण विमग्गिओ जीवो, न य दित्त्त्थो। तओ से सरीरय खण्डखण्डाई करेन्तेण पुणो विमग्गिओ, न य दिट्ठो त्ति । अओ अवगच्छामो-न अन्नो जीवो । भयवया भणियं-भद ! जं किंचि एयं । सुण, इहेगेण मणुस्सेण अरणि संवत्तुव्वत्तयं करेन्तेण विमग्गिओ अग्गी, न य दित्त्त्थो। तो तेण पिङ्गकेन भणितम्-भगवन् ! नैवमेतद् इति । शृणु । इहैवैकः तस्करयुवको मित्रेण मम कालदण्डपाशिकेन मम वचनात् तुलायां तोलयित्वा गलकरमोटकेन व्यापादितः । स च पुनरपि तोलितः । यावद् यावान् सजीवः तावान् अजीवोऽपि । अतोऽवगच्छामः, न अन्यो जीवः, अन्यथा ऊनकरूपोऽभविष्यद् इति । / भगवता भणितम्-भद्र ! यत् किश्चिद् । शृणु, इहैकेन गोपालेन वातभृतो बस्तिपुटकस्तुलायां तोलितः, रिक्तः पुनरपि तोलितः, यावद् यावान् भृतः, तावान् रिक्तोऽपि । अथ च अन्यस्ततो वात इति । अथ मन्यसे, स मनाग् ऊनक इति । एवं च भवति इतरस्मिन्नपि समः प्रसङ्गः ॥ पिङ्गकेन भणितम्-भगवन् ! न एवमेतद् इति । शणु, इहैव नगरे मित्रेण मम काल इण्डपाशिकेन मम वचनाद् एकस्य तस्करस्य शरीरकं संवोद्वर्तकं कुर्वताऽपि मागितो जीवः, न च दृष्टः । ततस्तस्य शरीरकं खण्डखण्डानि कुर्वता पुनरपि मार्गितः, न च दृष्ट इति । अतोऽवगच्छामः-न अन्यो जीवः । भगवता SHRUGARSA SAROGRAOMkara 1 खंडाईक Page #226 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 213 ॥ 54 Jain Education अरणि खण्डखण्डाई करेन्तेण पुणो वि मग्गिओ, न य दिट्ठोत्ति । ता किं सो न तम्मि अस्थि त्ति । अह मन्नसे नत्थिति, एवं तओ अणुप्पापसङ्गी ॥ एवं च भणिए उत्तरप्पयाणाभावेण विलियमिव पिङ्गकं पेच्छिऊण भणियं भयवया - ता एवं रुक्खसाहापयलणनिमित्तपवणो व अदिमाणो वि चक्खुणा सरीरचेद्वानिमित्तभूओ जीवो अस्थि त्ति सद्धेयं । अह मन्नसे, प्रवणो फासिन्दिएण घेप्पई । हन्त ! जीवो वि चित्तचेयणाइधम्माणुहवेण घेप्पइ त्ति । भणियं च चित्तं चेयण सन्ना विन्नाणं धारणा य बुद्धी य । ईहा मई वियक्का जीवस्स उ लक्खणा एए ॥ अस्थि जीवति । एवं च होन्तए जं तुमए भणियमासि, जहा - 'दुल्लहं खलु एयं माणुसत्तर्ण ति एयमसंबद्धं चैव जओ भणितम् - भद्र! यत् किञ्चिद् एतत् । शृणु, इहैकेन मनुष्येण अरणि संत्रतद्वर्तकं कुर्वताऽपि मार्गितोऽग्निः, न च दृष्टः । ततस्तेन अरण खण्डखण्डानि कुर्वता पुनरपि मार्गितः न च दृष्ट इति । ततः किं स न तस्मिन्नस्ति इति ? / अथ मन्यसे नास्तीति । एवं ततोऽनुत्पादप्रसङ्गः ॥ एवं च भणिते उत्तरप्रदानाभावेन व्यलीकं ( लज्जितम् ) इव पिङ्गकं प्रेक्ष्य भणितं भगवता - तत एवं वृक्षशाखाप्रचलननिमित्तपवन इव अदृश्यमानोऽपि चक्षुषा शरीरचेष्टानिमित्तभूतो जीवोऽस्ति इति श्रद्धेयम् । अथ मन्यसे, पवनः स्पर्शेन्द्रियेण गृह्यते । हन्त ! जीवोस्पि चित्तचेतनादिधर्मानुभवेन गृह्यत इति । भणितं च चित्तं चेतना संज्ञा विज्ञानं धारणा च बुद्धिध्। ईहा मतिर्वितर्का जीवस्य तु लक्षणानि एतानि ॥ ततोऽस्ति जीव इति । एवं च भवति यत् त्वया भणितमासीत्, यथा- 'दुर्लभं खलु एतद् मनुष्यत्वम् इति एतद् असंबद्धमेव; तइओ भवो ॥ 213 ॥ inelibrary.org Page #227 -------------------------------------------------------------------------- ________________ तइओ भवो समराइच्च कहा ॥ 214 ॥ ॥ 214 // ECONDUSTAVASACARRORE न तं मुकयदुक्याणुभावेण लब्भइ, अवि य भूयपरिणईओ त्ति, अओ किमियमाउलत्तण' त्ति, एयमजुत्त । न हि परलोगगामुए जीवे विज्जमाणे चेव एवं समत्थधम्मारम्भसाहगं माणुसत्तणं भूयपरिणइमेत्तलम्भं ति । तहा जं भणियं-'अणिच्चा पियजणसमागम त्ति, एवं पि अकारणं, जो न ते निक्खन्ताणं पि अन्नहा होन्ति,' एयं पि न सोहणं; जो निक्खन्ताणमिह मुणीणं पिया-'पियवियप्पो । चेव नत्थि त्ति । तहा जं च भणियं-'चञ्चलाओ रिद्धीओ त्ति, एयस्स वि न निक्खमणं चेव पडिवक्खो, अवि य उवारण परिरक्खणं' ति, एयं पि बालवयणसरिसं चेव । जो न धम्ममेव मोत्तणं अनो परिरक्खणोवाओ, असाराओ य इमाओ दबरिद्धीओ अणेयसत्तावयारिणीओ य । तहाजं च भणियं-'कुसुमसारं जोव्वणं ति, एत्थ वि य रसायणं जुत्तं, न पुणो निक्खमणं' ति, एयं पि न संगयं । जो न निक्खमणधम्मसाहणरसायणाओ परमत्थचिन्ताए अन्नं रसायणं ति। तहा जं च भणियं-'परलोयपच्चत्थिओ अणङ्गो त्ति, एयं पि न सोहणं; जो परलोओ चेव नत्थि, न य कोइ तओ आगन्तूणमप्पाणयं दंसेइ, एवमवि य परियप्पणे ऐप्पसङ्गो' त्ति, यतो न तत् सुकृतदुष्कृताऽनुभावेन लभ्यते, अपि च भूतपरिणतित इति, अतः किमिदमाकुलत्वम्' इति, एतद् अयुक्तम् । न हि परलोकगामुके जीवे विद्यमाने एव एतत् समस्तधर्मारम्भसाधकं मनुष्यत्वं भूतपरिणतिमात्रलभ्यमिति । तथा यद् bhaNitam'anityAH प्रियजनसमागमा इति, एतदपि अकारणम् , यतो न ते निष्क्रान्तानामपि अन्यथा भवन्ति,' एतदपि न शोभनम्, यतो निष्कान्तानामिह मुनीनां प्रिया-'प्रियविकल्प एव नास्ति इति । तथा यच्च भणितम्-'चञ्चला त्राद्धय इति, एतस्याऽपि न निष्क्रमणमेव प्रतिपक्षः, अपि च उपायेन परिरक्षणम्' इति, एतदपि बालवचनसदृशमेव । यतो न धर्ममेव मुक्त्वा अन्यः परिरक्षणोपायः, असाराश्च इमा द्रव्यर्द्धयोऽनेकसत्त्वापकारिण्यश्च । तथा यच्च भणितम्-'कुसुमसारं यौवनमिति, अत्रापि च रसायनं युक्तम्, न पुनर्निष्कमणम्' इति, एतदपि न संगतम् । यतो न निष्क्रमणधर्मसाधनरसायनात् परमार्थचिन्तायामन्यद् रसायनमिति । तथा yacca For Private & Personal use only Page #228 -------------------------------------------------------------------------- ________________ taio bhavo समराइच कहा ॥ 215 ॥ ॥ 215 // PRICORDING एयं पि हु असारं । विचित्तकिरियाणुहव-जाइस्सरणोवेलम्भतकहियपच्चया विजमाणुप्पायाइसिद्धो कहं परलोओ चेव नत्थि ? / अप्पाणयादसणे य भणियं कारणं । तह जं च भणियं-'दारुणो विसयविवागो त्ति, एयं पि न जुत्तिसंगय; जओ आहारस्स विवागो दारुणो चेव, एवं च भोयणमवि परिचइयव्वं न य 'हरिणा विजन्ति त्ति जवा चेव न vuppanti'tti, न य उवायन्नुणो पुरिसस्स दारुणत्तं पि संभवैऽत्ति एवं पि अणालोइयवयणं । जओ सर्व चेव संसारियं वत्थु विवागदारुणं ति । तं च कमेण वज्जिजए, अहिप्पेओ य पव्वजाफलं संसारक्खओ चेव त्ति । न य बन्धुपरिवजण विसयपरिभोगो तीरै त्ति । अओ च्चिय न तेसु दारुणत्तं पि संभवै ति। तह जं च भणियं-'पहवै सया अणिवारियपसरो मच्चु त्ति, एयं पि बालवयणमेत्तं ति; जेण निक्खन्तस्स वि एस अनिवारियपसरो । चेव न य पज्जन्ते मरियव्वं ति मसाणे चेवावत्थाणमुववन्नं, न य सन्ते वि परलोए दुक्खसेवणाओ सुह, अवि य सुहसेवणाओ चेव, भणितम्-' परलोकप्रत्यर्थिकोऽनङ्ग इति, एतदपि न शोभनन् ; यतः परलोक एव नास्ति, न च कश्चित् तत आगत्य आत्मानं दर्शयति, एवमपि च परिकल्पने अतिप्रसङ्गः' इति, एतदपि, खलु असारम् । विचित्रक्रियानुभव-जातिस्मरणोपलग्भतर्कहितप्रत्ययाद् विद्यमानोत्पादादिसिद्धः कथं परलोक एव नास्ति ? / आत्माऽदर्शने च भणितं कारणम् । तथा यरुच भणितम्-दारुणो विषयविपाक इति, एतदपि न युक्तिसंगतम् ; यत आहारस्य विपाको दारुण एव, एवं च भोजनमपि परित्यक्तव्यम् । न च 'हरिणा विद्यन्तेऽइति यवा एव नोप्यन्ते इति, न च उपायज्ञस्य पुरुषस्य दारुणत्वमपि संभवति' इति, एतदपि अनालोचितवचनम् ; यतः सर्वमेव सांसारिक वस्तु विपाकदारुणमिति । तच्च क्रमेण vaya'te, 'अभिप्रेतश्च प्रव्रज्याफलं संसारक्षय एवेति । न च बन्धुपरिवर्जनेन विषयपरिभोगः शक्यते इति । अत एव न तेषु दारुणत्वमपि संभवतीति । तथा यरुच भणितम्-'प्रभवति सदा अनिवारितप्रसरो मृत्युरिति, एतदपि बालवचनमात्रमिति: 10वलं ततक0 k-c। 2 बान्धवपरि0 स्व । 3 विसयापरि0 k-g। Page #229 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 216 ॥ जं चेत्र अन्भसिज्ज तस्सेव पगरिसो लोए दिट्ठो न उण विवज्जए ति, ता विरम एयाओ ववसायाओ' त्ति, एवं पि युद्धजणमोहणं । जओ न निक्खमणसाहियफलस्स एस अनिवारियपसरो त्ति । निक्खमणस्स हि फलं जम्हा जम्माभावजं निव्वाणं, निव्वाणपत्तरस य इमस्स जीवस्त न जम्मो, न जरा, न वाही, न मरणं, न इट्ठविओगो, न अणि संपओगो, न बुभुक्खा, न पिवासा, न रागो, न दोसो, न कोहो, न माणो, न माया, न लोहो, न भयं न य अम्नो वि कोइ उवदयो त्ति, किं तु सव्धन्नू सव्वदरिसी निरुवमसुहसंपन्न तिलोयचूडामणी भूओ मोक्खपए चिट्ठर । अओ कहं तत्थ मच्चुणो पसरो ? / न य अपयट्टकज्जारम्भो पुरिसो फलं साहेइ । कहं च पैसमयमेव मरणाभिभूयाणं कापुरिसाणं तस्स पडियारमचिन्तयन्ताणं अवस्थाणं पसंसिज्जई ? / अओ 'न य पज्जन्ते मरियच्वं ति मसाणे चेवावत्थाणमुववन्नं' ति पहसणप्पायं । न य सयलसङ्गचाईण वीयरागवयणेण कम्मक्खउज्जयाणं परिणयचरित्तभावणाणं । निष्क्रान्तस्यापि एष अनिवारितप्रसर एव; न च पर्यन्ते मर्तव्यमिति श्मशाने एव अवस्थानमुपपन्नम् ; न च सत्यपि परलोके दुःख सेवनात् सुखम् अपि च सुखसेवनादेव, यतो यच्चैव अभ्यस्यते तस्यैव प्रकर्षो लोके दृष्टो न पुनर्विपर्यये इति, ततो विरम एतस्माद् व्यवसायाद्' इति एतदपि मुग्धजनशोभनम् । यतो न निष्क्रमणसाधितफलस्य एष अनिवारितप्रसर इति । निष्क्रमणस्य हि फलं यस्माद् जन्माभावजं निर्वाणम्, निर्वाणप्राप्तस्य चास्य जीवस्य न जन्म, न जरा; न व्याधिः, न मरणम्, न इष्टवियोगः, न अनिष्टसंप्रयोगः, न बुभुक्षा, न पिपासा, न रागः, न द्वेषः, न क्रोधः, न मानः न माया, न लोभः, न भयम्, न च अन्योऽपि कोस्पि उपद्रव इति, किं तु सर्वज्ञो सर्वदर्शी निरुपमसुखसंपन्नस्त्रिलोकचूडामणिभूतो मोक्षपदे तिष्ठति । अतः कथं तत्र मृत्योः प्रसरः ? / न चाप्रवृत्तकार्यारम्भः पुरुषः फलं साधयति । कथं च प्रतिसमयमेव मरणाभिभूतानां कापुरुषाणां तस्य प्रतिकारमचिन्तयतामस्थानं प्रशस्यते ? / अतो न च पर्यन्ते मर्तव्यमिति श्मशाने एवावस्थानमुपपन्नम्' इति प्रहसनप्रायम् । न च सकलसंगत्यागिनां Jain Education monal taio bhavo // 216 // elibrary.org Page #230 -------------------------------------------------------------------------- ________________ समराइचकहा ॥ 217 ॥ सम0 19 55 समणाणं जं सुहं तं चकवट्टिणो वि न जुज्जह त्ति । भणियं च भयवया - " इह खलु संसारे न सव्वहा मुहमत्थि, अणभिन्नायमुहसरूवा य एत्थ पाणिणो, कम्मसंजोए दुक्खं तनिवत्ती सुहं, आजाई दुक्खं तन्निवत्ती सुहं, जरा दुक्खं तन्निवित्ती सुहं, इच्छा दुक्खं तन्निवत्ती सुहं, पिर्य दुक्खं तन्निचित्ती मुहं, संकिले से दुक्खं तन्निवित्ती सुहं, मरणं दुक्खं तन्निवत्ती सुहं, अणाइकम्मसंजोगओ इमे पाणिण अणभिन्ना य सुहसरूवस्स त्ति बेमि । एवं आजाइ-जरा-इच्छा-पिय-संकिलेस - मरणेस वि विभासा । से जहा नाम केइ पुरिसा आजाइरोग खेत्तुप्पन्ना आजाइरोगगहिया अदिद्वारोग पुरिसाइया आमरणं तब्भावा अणभिन्ना आरोग्गसुहसरुवस्स, एवं चेव समणाउसो ! अणाइअपज्जवसाणावट्टखेत्तवासी इमे पाणिणो त्ति । जेण दट्ठूण वि य णं जहा ते अरोगिपुरिसं तेसु तेसु रोगिपुरिसाणुकूलेसु समायारेसु अवट्टह्माणं सन्त्ररोगनिग्धायणिं किरियमाणुसासयन्तं अत्थेगे पैउस्सन्ति, अत्थेगे वीतरागवचनेन कर्मयोद्यानां परिणतचारित्रभावनानां श्रमणानां यत् सुखम् तच् चक्रवर्तिनोऽपि न युज्यते इति । भणितं च भगवता "इह खलु संसारे न सर्वथा सुखमस्ति अनभिज्ञातसुखस्वरूपाश्च अत्र प्राणिनः कर्मसंयोगे दुःखं तन्निवृत्तिः सुखम्, जरा दुःखं तन्निवृत्तिः सुखम्, इच्छा दुःखं तन्निवृत्तिः सुखम्, प्रियं दुःखं तन्निवृत्तिः सुखम्, संक्लेशो दुःखं तन्निवृत्तिः सुखम् मरणं दुःखं तन्निवृत्तिः सुखम्, अनादिकर्मसंयोगतश्च इमे प्राणिनोऽनभिज्ञाश्च सुखस्वरूपस्येति ब्रवीमि । एवम् आजाति-जरा- इच्छा-प्रियसंक्लेश-मरणेषु अपि विभाषा । तद् यथा नाम - केचित् पुरुषा आजातिरोगक्षेत्रोत्पन्ना आजातिरोगगृहीता अदृष्टाऽरोगपुरुषादिका आमरणं तदभावाद् अनभिज्ञा आरोग्यसुखस्वरूपस्य एवमेव श्रमणायुष्मन् ! अनाद्यपर्यवसानावर्तक्षेत्रवासिन इमे प्राणिनः इति । च यथा ते अरोगिपुरुषं तेषु तेषु रोगिपुरुषानुकूलेषु समाचारेषु अवर्तमानं सर्वरोगनिर्घातिनीं क्रियामनुशासयन्तं सन्त्येके (पुरुषाः) 1 अविनाय0 kha 2 purise pau0 ga / tional taio bhavo // 217 // inelibrary.org Page #231 -------------------------------------------------------------------------- ________________ taio bhavo समराइच कहा । ॥ 218 ॥ ॥ 218 // उवहसन्ति, अत्थेगे अवहीरन्ति, अत्थेगे सुणन्ति, अत्थेगेन परिणामेन्ति, अत्थेगे परिणामेन्ति, अत्थेगे नाणुचिटन्ति, अत्थेगे अणुचिट्ठन्ति, अत्थेगे सज्झं विराहेन्ति; अत्थेगे किच्छसझं विरान्ति, अत्येगे न विराहेन्तिः अविराहणाए य णं अस्थि केइ सबदुक्खविमोवखं करेन्ति, करेत्ता तब्भावं विउदृन्ति, तओ ऐकन्ततब्भावे खलु अयं पुरिसेऽवियर्ट अभिन्नायारोग्गसुहसरूवे भवै, समणपरिणामगामी वि अवियट्टमभिन्नायारोग्गसुहसरूवा भवन्ति, एवमेव समणाउसो ! आवटखेत्तवासी इमे पाणिणो दट्टण वि यणं भावारोग्गपुरिसं तेसु तेसु कम्मसंजोगाईदुक्खगहियपुरिसाणुकूलेसु समायारेसु प्रहमाणं तददुक्खनिग्यायणि च किरियमणुसासयन्तं अत्थेगे (जाव-) अवियट्टमभिन्नायारोग्गसुहसख्वा भवन्ति, न पुण अन्नहति" ॥ अओ न दुक्खसेवणं साहुकिरिया, अवि य सुहं चेव । भणियं च। द्विषन्ति, सन्त्येके उपहसन्ति, सन्त्वेके अवधीरयन्ति, सन्त्येके शृण्वन्ति, सन्त्येके न परिणमयन्ति, सन्त्येके परिणमयन्ति, सन्त्येके नानुतिष्ठन्ति, सन्त्ये केऽनुतिष्ठन्ति, सन् येके साध्यं विराधयन्ति, सन्त्येके कृच्छ्रसाध्य विराधयन्ति, सन्त्येके न विराधयन्ति, अविराधनया च सन्ति केचित् सर्वदुःखविमोक्षं कुर्वन्ति, कृत्वा तद्भावं विकुट्टयन्ति, ततोऽतिक्रान्तभावे खलु अयं पुरुषोऽविसंवादितमभिज्ञाताऽऽरोग्यसुखस्वरूप इति भवति, श्रमणपरिणामगामिनोऽपि अविसंवादितमभिज्ञाताऽऽरोग्यसुखस्वरूपा भवन्ति, एवमेव श्रमणायुष्मन् !. आवर्तक्षेत्रवासिन इमे प्राणिनः दृष्ट्वाऽपि च तं भावाऽऽरोग्यपुरुषं तेषु तेषु कर्मसंयोगादिदुःखगृहीतपुरुषानुकूलेषु समाचारेषु अवर्तमान तदुःखनिर्घातिनी च क्रियामनुशासयन्तं सन्त्येके (यावत्-) अविसंवादितमभिज्ञाताऽऽरोग्यसुखस्वरूपा भवन्ति, न पुनरन्यथा" इति । / 1 0गाती विक, गाही vi kh। Jain Educat jainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 219 ॥ तिणसंथारनिवन विमुणिवरो भट्टराग-मय-मोहो । जं पावह मुत्तिमुहं कत्तो तं चकवट्टी वि ? | अओ सुहसेवणाओ चैव सुहपयरिसो त्ति सव्वं चेवोववन्नं ति । एत्यन्तरम्मि आगन्दवाहजलभरियलोयणेणं निव्वडियहियसम्भावं पट्टमाणसम्मत्तपरिणामेण भणियं वम्भयतेण - भयत्रं ! एवमेयं, न अन्नह त्ति । भाविओ तेण जिणदेसिओ धम्मो, पवन्नं सम्मतं, चिन्तियं च विगयसम्मोह - 'अहो ! मे सुयस्स सोहूणो ववसाओ' ति । पिङ्गक्रेण वि य पवनसुपरिणामेणं चैव भणियं भयवं ! एवमेयं ति । अह कहं पुण पुण्ण-पावाणं विसेसो लक्खिज्जइ ? भयवया भणियं सुण, पच्चवखं चैवाविरयडज्झन्तागुरुविसङ्खलुच्छलियधूमपैडिहत्थे । एक्के वसन्ति भवणे निवद्धमणिनिम्मलुल्लोए ॥ अन्ने विरइयफुंफुमविणिन्तधूमोलिपूरिउच्छ । जुष्णनिहेलणविवरन्तरालपरिसंठियभुयङ्गे । / अतो न दुःखसेवनं साधुक्रिया, अपि च सुखमेव । भणितं च तृणसंस्तार निष्पन्नोऽपि मुनिवरो भ्रष्टराग-मद-मोहः । यत् प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि ? | I अतः सुखसेवनादेव सुखप्रकर्ण इति सर्वमेवोपपन्नमिति । अत्रान्तरे आनन्दबाष्पजलभृतलोचने । निर्वर्तितहृदय सद्भावं प्रवर्तमानसम्यक्त्वपरिणामेन भणितं ब्रह्मदत्तेन भगवन् ! एवमेतत् न अन्यथेति । भावितस्तेन जिनदेशितो धर्मः प्रपन्नं सम्यक्त्वम् चिन्तितं च विगतसंमोहम्- 'अहो ! मम सुतस्य शोभनो व्यवसायः' इति । पिङ्गकेनापि च प्रपन्नशुभपरिणामेन एव भणितम्-भगवन्, एव मेतद् इति । अथ कथं पुनः पुण्य-पापयोर्विशेषो लक्ष्यते ? / भगवतः - मणितम् - शृणु, प्रत्यक्षमेव अविरतदह्यमानागुरुविशृङ्खलोच्छलितधूम प्रतिहस्ते (प्रतिपूर्ण) एके वसन्ति भवने निबद्धमणिनिर्मलोलोचे ॥ 9 गरु क ख 2 पहहत्थे ख । तइओ भवो ॥ 219 ॥ Page #233 -------------------------------------------------------------------------- ________________ उमराइच दतइओ भवो ॥ ॥ 220 ॥ ॥ 22 // TAKSARICAISSERSSACS एक्के धवलहरोवरि मियङ्ककरदन्तुरे सह पियाहिं । लीलाए गमिन्ति निसि पेसलरयचाडुयम्मेहिं । / अन्ने वि सिसिरमारुयसीयपवेविरसमुद्धसियदेहा । कहकह वि पियारहिया वारन्ता दन्तवीणाओ ॥ एगे कश्चणपडिबद्धथोरमुत्ताहलुब्भडाहरणा । विलसन्ति बहलकुडकुमभसलियवच्छत्थलाभोया । / अन्ने वि सई महियलनिसीयणुप्पन्न किणियपोंगिल्ला । मलिणजरकप्पडोच्छइयविग्गहा कह वि हिण्डन्ति ॥ एक्के पूरेन्ति मणोरहाइ जं मग्गिराण पगतीणं । अन्ने पुण परघरहिण्डणेण कुञ्छि पि न भरेन्ति इय पुण्णा-पुण्णफलं पञ्चक्खं चेव दीसई लोए । तह वि जणो रागन्धो धम्मम्मि अणायरं कुणै ॥ एत्तो य तस्विसेसो लक्खिजइ आगमबलेण । अन्नं च अन्येऽपि रचितफुम्फुमाविनियधूमावलिपूरितोत्सङ्गे । जीर्णनिलयनविवरान्तरालपरिसंस्थितभुजङ्गे । / एके धवलगृहोपरि मृगाङ्ककरदन्तुरे सह प्रियाभिः । लीलया गमयन्ति निशा पेशलरतचाटुकर्मभिः । / अन्येऽपि शिशिरमारुतशीतप्रवेपमानसमुद्धषितदेहाः । कथंकथमपि प्रियारहिता वादयन्तो दन्तवीणाः । / एके काश्चनप्रतिबद्धस्थूलमुक्ताफलोद्भटाभरणाः । विलसन्ति बहलकुङ्कुमभ्रमरितवक्षस्थलाभोगाः । / अन्येऽपि सदा महितलनिषदनोत्पन्नकिणितपरिपक्वाः । मलिनजीर्णकर्पट (वस्त्र) उच्छदितविग्रहाः कथमपि हिण्डन्ते । / एके पूरयन्ति मनोरथादि यद् मार्गयमाणानां प्रणयिनाम् । अन्ये पुनः परगृहहिण्डनेन कुक्षिमपि न भरन्ति । / इति पुण्या-'पुण्यफलं प्रत्यक्षमेव दृश्यते लोके । तथाऽपि जनो रागान्धो धर्मे अनादरं करोति । / इतश्च तद्विशेषो लक्ष्यते आगमबलेन । अन्यच्च Page #234 -------------------------------------------------------------------------- ________________ मराइच ॥ 221 ॥ 221 ॥ पुगणेण महासोवखा चक्की देवा य सिद्धिगामी य । पावेण कुमाणुस-तिरिय-नारया होन्ति जीवा उ । / तइओ भवो पिङ्गकेण भणियं-भयवं! एवमेयं अह किं पुण पुण्णकारणं, पावकारणं वा अणुटाणं ति? / भयवया भणियं-मुण, पुण्णकारणं ताव सयलपाणिवह-मुसावाया-'दत्तादाण-मेहुण-परिग्गहाण विरई, निसिभत्तवज्जणं, रागदोसादिनिग्गहो य । पावकारणं पुण इणमेव विवरीयं ति । तओ एयमायणिऊण परन्नो सावयधम्म समं बम्भदत्तेण पिन्ग्ग्को। भणियं च बम्भदत्तेण-भय ! एस मे सिहिकुमारो सुओ होइः क्वसिओ य एसो महापुरिसोचिए अणुटाणे । अणुमयं च मे संपय मिमं एयस्स क्वसियं, ता किं एयस्स अणुद्राणस्स उचिओ , अणुचिओ तिवा? / भयवया भणियं-न रयणायरप्पसूर्य रयणं पडिबन्धस्स अणुचियं । तओ हरिसवमुप्पुलैयङ्गण 'करेउ एस इमं मम पि मणोरहगोयरं' ति चिन्तिऊण भणियं बम्भयत्तेण-वच्छ ! अणुन्नाओ मए तुमं करेहि तवसंजमुज्जोयं ति । तओ सहरिसं पणमिऊण भणियं सिहिकुमारेण-ताय ! अणुग्गिहीओ मिह । तओ वन्दिऊण गुरुं पविट्ठा नयरं । बम्भयत्तेण वि य पुण्येन महासौख्याश्चक्रिणो देवाश्च सिद्धिगामिनश्च । पापेन कुमानुष्य-तिर्यग्-नारका भवन्ति जीवास्तु । पिङ्गकेन भणितम्-भगवन् ! एवमेतत् , अथ किं पुनः पुण्यकारणम् पापकारणं वा अनुष्ठानमिति । भगवता झणितम्-शृणु, पुण्यकारणं तावत् सकलप्राविणवध-मृषावादा-'इत्तादान-मैथुन-परिग्रहाणां विरतिः, निशाभक्त (भोजन) वर्जनम् , रागद्वेषादिनिग्रहश्च । पापकारणं पुनरिदमेव विपरीतमिति । तत एतद् आकर्ण्य प्रपन्नः श्रावकधर्म समं brahmadattena pinggkH| भणितं च ब्रह्मात्तेन-भगवन् ! एष मम शिखिकुमारः सुतो भवति; व्यवसितश्च एष महापुरुषोचिते अनुष्ठाने । अनुमतं च मया सांप्रतमिदमेतस्य व्यवसितम् । ततः किमेतस्य अनुधानस्य उचितः अनुचित इति वा ? / भगवता भणितम्-न रत्नाकरप्रसूतं रत्न प्रतिबन्धस्यानुचितम् । ततो हर्षवशोत्पुलकिताङ्गेन 'करोतु एष इमं ममाऽपि मनोरथगोचरम्' इति चिन्तयित्वा भणितं ब्रह्मदत्तेन-वत्स ! अनुज्ञातो मया tvam , kuru dra pa ___Jaineducationalitional L ainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ taio bhavo smraaic| कहा ॥ 222 ॥ ॥ 222 // दवावियमाघोसणापुचयं महादाणं, कराविया जिणाययणाईसु अआहिया महिमा । तओ पसत्ये तिहि-करण-मुहत्त-जोगे महया पमोएण, दिवार विभूईए, परियरिओ रायनायरएहिं, दिवं सिबियमारूढो, वजन्तेहिं मङ्गलतूरसंघाएहि, एसपिज्जमाणो विबुहलोएणं, सदुक्खमालोरजमाणो पुरसुन्दरीडिं, देन्तो जहासमीहियं अत्थिजणाण दाणं निग्गओ नयराओ सिहिकुमारो । गओ जत्थ भयवं विजयसिङ्घायरिओ ति । ओइमो सिबियाओ। वन्दिओ गुरू । गुरुणा वि कए आवस्सए तं वामपासे ठपिऊण वन्दिया प्र्म्गुर्खो। तओ विहिवन्दणं दाऊण भणियं सिहिमारे गइच्छाकारेण पव्यावेह । तओ गुरुणा 'इच्छामो' त्ति भणिऊण नमोक्कारपाढेण विहिपुन्वयं अप्पियं से स्यहरणं 'साहुलिङ्गं ति । बहुमाणओ गहियं सिहिकुमारेणं । वन्दिऊण गुरुं पुणो भणियमणेण-इच्छाकारेण मुण्डावेह । तओ 'इच्छामो' त्ति भणिऊण नमोकारपुवयं अतुट्टाओ गुरुणा गहियाओ तिण्णि अत्त्त्थाओ। तो वन्दिऊण गुरूं, भणियं तपःसंयमोद्योगम्-इति । ततः सहर्ष प्रणय भणित शिस्विकुमारेण-तात! अनुगृहीतोऽस्मि । ततः बन्दित्वा गुरुं प्रविष्टौ नगरम् । ब्रह्म त्तेनापि च दापितमाघोषणापूर्वकं महादानम् , कारिता जिनायतनादिषु अष्टाहिका महिमा । ततः प्रशस्ते तिथि- करण-मुहूर्तयोगे महता प्रमोदेन, रिव्यया विभूत्या, परिकरितो राजनागरकैः, दिव्यां शिबिकामारूढः, वाद्यमानैः मङ्गलतूर्यसंघ तैः प्रशस्यमानो विबु धलोकेन, सदुःखमालोक्यमानः पुरसुन्दरीभिः, दद् यथासनहितमर्थिजनेभ्यो दानं निर्गतो नगरात् shikhikumaarH। गतो यत्र भगवान् विजयसिंहाचार्य इति । अवतीर्णः शिबिकातः । वन्दितो गुरुः । गुरुणा अपि कृते आवश्यके तं वामपार्श्वे स्थापयित्वा वन्तिआः प्र्म्गुर्व्ः। ततो विधिवन्दनं दत्त्वा भणितं शिखिकुमारेण-इच्छाक रेण प्रव्राजयत । ततो गुरुणा 'इच्छामः' इति भणित्वा नमस्कारपाठेन विधिपूर्वकमपितं तस्य रजोहरणं 'साधुलिङ्गम्' इति । बहुमानतो गृहीतं शिखिकुमारेण । वन्दित्वा गुरुं पुनर्भणितमनेन-इच्छाकारेण मुण्डयत । ततः 'इच्छामः' इति भणित्वा नमस्कारपूर्वकम् अत्रुटिता गुरुणा गृहीतास्त्रयोऽर्थाः ततो बन्दित्वा गुरुं भणित शिखिकुमारेण-इच्छा Page #236 -------------------------------------------------------------------------- ________________ समराइच. ॥ 223 ॥ CREC सिहिकमारेण-इच्छाकारेण सामाइयं मे आरोवेह । 'इच्छामो' चि भणिऊण तदारोवणनिमित्तं समं सिहिकुमारेण कोण काउस्सग्गो, चिन्तिओ थओ, पारिओ नमोकारेण । तओ नमोकारपुब्धयं तिण्णि वाराओ कड्रियं सामाइयं, महासंवेगसारं अणुकर्3इयं सिहिकुमारेण । तओ गहिया गुरुणा वासा, दिना परमगुरुपाएम, तहा सन्निहियाणं साहुमादीण य । एत्थन्तरम्मि वन्दिऊण गुरुं भणियं सिहिकुमारण-संदिसह, किं भणामि ? / गुरुणा भणियं-वन्दित्तू पवेएह । तओ वन्दिऊण जंपियमणेण-तुब्भेहिं मे सामाइयमारोवियं, इच्छामि अणुस (सि) हि~ ति । वासप्पयाणपुवयं भणियं गुरुणा-नित्थारगपारगो गुरुगुणेहिं bar3आहि । तओ वन्दिऊण |PSo भवो भणियं सिहिकुमारेणं-तुम्भं पवेइयं, संदिसह, साहणं पवेएमि । गुरुणा भणियं-पवेएह । तओ वन्दिऊण नमोकारपाढेण कयं पयाहिणमणेण । नित्थारगपारगो गुरुगुणेहि bar3आहि ति भणमाणेहि दिन्ना गुरुमादीहिं वासा। ठिओ म्न्नाराम्ग्गो। एवं तिण्णि वारे । ॥ 223 ॥ तओ पडिओ परमगुरुपाएम, आयरियस्त य निसणस्त, कयं निरुद्धं, अणुसासिओ गुरुणा । एवं पवनो इमस्स पायमले विसुज्झकारेण सामायिक मम आरोपयत । 'इच्छामः' इति भणित्वा तदाऽऽरोपणनिमित्तं समं शिखिकुमारेण कृतोऽनेन कायोत्सर्गः, चिन्तितः स्तवः, पारितो नमस्कारेण । ततो नमस्कारपूर्वक त्रीन् वारान् कर्षितं सामायिकम् , महासंवेगसारमनुकर्षितं शिखिकुमारेण । ततो गृहीता गुरुणा वासाः, दत्ताः परमगुरुपादेषु, तथा संनिहितानां साध्वादीनां च । अत्राऽन्तरे वन्दित्वा गुरुं भणितं शिखिकुमारेणसंदिशत, किं भ्न्नामि। गुरुणा भणितम्-वन्दित्वा प्रवेदयत । ततो पन्नित्वा जल्पितमनेन-युष्माभिर्मम सामायिकमारोपितम् , इच्छामि अनुशिष्टिम् इति । वासप्रदानपूर्वकं भणितं गुरुणा-निस्तारकपारगो गुरुगुणैर्वर्वस्व । ततो वन्दित्वा भणितं शिखिकुमारेणतुभ्यं प्रवेदितं संदिशत, साधूनां प्रवेदयामि । गुरुणा भणितम्-प्रवेदयत । ततो वन्दित्वा नमस्कारपाठेन कृतं प्रदक्षिणमनेन । निस्तारकपारगो गुरुगुणैर्वधस्वेति भणद्भिः दत्ता गुर्वादिभिर्वासाः। स्थितो मनागू मार्गतः, एवं त्रीन् वारान् । ततः पतितः परमगुरुपादेषु, Page #237 -------------------------------------------------------------------------- ________________ तइओ भवो ॥ 224 ॥ 224 ॥ माणेणं परिणामेणं जिणोवदिद्वेणं विहिणा सयलदुक्खपरमोसहि महापव्वज ति ॥ ___अहिणन्दिओ आणन्दबाहजलभरियलोयणेणं राइणा बम्भयत्तेणं नयरजणवएण य । अओ कैवयदियहे तत्थाऽऽसिऊण समत्ते मासकप्पे गओ भगवया सह खेत्त्न्त्र्म्मि। एवं च निरइयारं सामण्णमणुवालेन्तस्स ऐक्वन्ता अणेगे वरिसलक्खा ॥ इओ य समुप्पन्नो जालिणीए अणुयावो । हा! 4 मए ववसियं, जेण एसो अवावाविओ चेव निग्गओ त्ति । ता पेसेमि से पेसलवयणसारं संदेसयपुव्वयं किंचि उवायणं, जेण एसो पुणो वि कहंचि इहागच्छइ, तओ वावाइस्सं ति । अणुचिट्ठियं च तीए जहासमीहियं । पेसिओ बहुविहसंदेसगन्भिणं कम्बलरयणमादाय सोमदेवो । गओ य सो देसविक्खायायरियपौत्तिपुच्छणेणं तमालसग्निवेससंठियस्स सिहिकुमारस्स (समीव) / दिट्ठोय तेण पच्चुच्चारएण साहूण सुत्तत्थमणुभासयन्तो सिहिकुमारो । वन्दिओ पहवयणपङ्कएणं । धम्मलाहिओ आचार्थस्य निषण्णस्य च, कृतं निरुद्धम्-अनुशासितो गुरुणा । एवं प्रपन्नोऽस्य पादमूले विशुद्ध यमानेन परिणामेन जिनोपदिष्टेन विधिना सकलदुःखपरमौषधि महाप्रव्रज्याम्-इति । / अभिनन्दित आनन्दबाष्पजलभृतलोचनेन राज्ञा ब्रह्मदत्तेन नगरजनपदेन च । ततः कतिपयदिवसान् तत्र आसित्वा समाप्ते मासकल्पे गतो भगवता सह क्षेत्रान्तरम् । एवं च निरति वारं श्रामण्यमनुपालयतोऽतिक्रान्तानि अनेकानि वर्षलक्षाणि ॥ इतश्च समुत्पन्नो जालिन्या अनुतापः । हा! दुष्ठु मया व्यवसितम् , येन एषोऽव्यापादित एव निर्गत इति । तावत् प्रेषयामि तस्य पेशलव बनसारं संदे। शपूर्वकं किंचित् उपायनम् , येन एष पुनरपि कथंचिद् इह आगच्छति । ततो व्यापादयिष्य इति । अनुष्ठितं च तया यथासमीहितम् । प्रेषितो बहुविधसंदेशगर्भित कम्बलरत्नमादाय सोमदेवः । गतश्च स देशविख्याताचार्यप्रवृत्तिप्रच्छनेन तमालसंनिवेशसंस्थितस्य । शिखिकुमारस्य ( समीपम् ) / दृष्टश्च तेन प्रत्युच्चारकेन साधूनां सूत्रार्थमनुभासयन् shikhikumaarH। वन्दितः प्रहृष्टवदनपङ्कजेन । dharma Jain Educatio n al mainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ | // 229 // समराइच्च कुमारेण भणियं-अम्ब ! अणायारो खु एसो समणाणं, जं मोत्तण महुयरवित्तिं एगपिण्डभोयणं ति। जालिणीए भणियं-जाय ! तुम कहा जाणसि ति। एवं च सो पैदिणं से करेइ धम्मदेसणं । चिन्तेइ य जालिणी एयस्स मारणोवाए, न यावडै कोइ मुहमो उवाओ त्ति । अन्नया आगया चुद्द्सी|त्थिया साहुणो उववासेणं भिक्खाणहिण्डणेणं । मुगिया य तीए । तओ चिन्तिउं प्य्त्ता। जै कहंचि कल्लं न एस वावाइजइ, to gamissai पक्खसन्धीए । न एत्य अन्नो कोइ उवाओ; ता करेऊण कंसारं तालपुडसंजुयं चेगं विस्मो॥229॥ यगं गोसे उवणेमि एयाणं, निबन्धओ य भुजाविस्सामि एते । तओ सहत्थपरिवेसणेणं तम्मोयगप्पयाणेणं वावाइस् म ति । संपाइयं जहासमीहियमिमीए । गया गोसे चेव भोयणं घेत्तूण तमुजाणं जालिणी । दिट्ठा सिहिकुपारेण, भणिया य तेणं-अम्ब ! किमेगागिणी किंपि अणुचियं घेत्तृण आगया सि? / जालिणीए भणियं-जाय ! अत्तणो चेव पुण्णाहिलासिणी तुम्हाण भोयणं ति । सिहिततः कांचिद् वेलां गमयित्वा प्रवृत्तः कुमारः । भणितश्च जालिन्या-जात ! अद्य त्वया इहैव भोक्तव्यमिति । शिखिकुमारेण भणितमम्ब! अनाचारः खलु एष श्रमणानाम् , यद् मुक्त्वा मधुकरवृत्तिमेकपिण्डभोजनमिति । जालिन्या भणितम्-जात! त्वं जानासि इति । एवं च स प्रतिदिनं तस्यै करोति धर्मदेशनाम् । चिन्तयति च जालिनी एतस्य मारणोपायान , न चाऽऽपतति कश्चित मम उपाय इति । अन्या आगता चतुर्दशी । स्थिताः साधन उपवासेन भिक्षाऽहिण्डनेन । ज्ञातश्च तया । ततश्चिन्तयितुं प्र्वृत्ता। यदि कथंचित कल्यं न एप व्यापाद्यते, ततो गमिष्यति pksssNdho। नाऽत्र अन्यः कोऽपि उपायः, ततः कृत्वा कंसार (लपनश्रियम्) ताल पटसंयतं चैकं विषमोकं प्रत्युषसि उपनयामि एतेषाम् , निर्बन्धतश्च भोजयिष्यामि एतान् । ततः स्वहस्तपरिवेषणेन तन्मोदकप्रदानेन PI व्यापादयिष्ये इममिति । संपादितं यथासमीहितमनया । गता प्रत्युषसि एव भोजनं गृहीत्वा तदुद्यानं जालिनी । दृष्टा शिखिकुमारण, भणिता च तेन-अम्ब ! किमेकाकिनी किमपि अनुचितं गृहीत्वा आगताऽसि ? / जालिन्या भणितम्-जात ! आत्मन एव पुण्याभिलाषिणी sama020 BHASHASHISHIRSHASHISHRA 9-30-400-RRECTORAGE 46 onal Mainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 230 ॥ AAAAAA कुमारेण भणियं-अम्ब ! एसो वि खु अणायारो चेव समणाणं, जमाहाकडं आहडं च भुज्जए ति । कहिओ से विही । तओ तीए तइओमः । भणिय-जाय ! न अन्नहा मे हिययनिवुई होइ, अफलं च मन्नेमि असंपाइए इमम्मि जायस्स आगमणं । ता अवरसंतए इम कायवं l ति भणिऊण निवडिया चलणेसु । तो य उज्जुयसहावओ 'पेच्छह, से धम्मसट्टा जायसिणेहो य, ता मा से विपरिणामो भविस्सइ' का त्ति, तओ गुरुलाघवमालोचिऊणं भणियं सिहिकुमारेण अम्ब ! जं तुम भणसि त्ति । किंतु न तुमए पुणो वि साहनिमित्तमारम्भो कायव्यो । जालिणीए भणिय-जाय ! एवं जं तुम भणसि त्ति । सिहिकुमारेण भणिय-जै एवं, तो देहि एयस्स साहुणो भोयणजायं, तओ भुनिस्सामि त्ति । जालिणीए भणियं-जाय ! दंसियं चेव तुमए माइवच्छलत्तणं, ता किं इमिणा, मम हत्थाओ भोत्तव्वं ति । सिहिकुमारेण भणियं-अम्ब ! एवं आगच्छौ पारणगवेल त्ति । तओ आगया पारणगवेला । कुमारवयणबहुमाणओ उवविट्ठा साहुन्नो। | दिनाणि तीए जहोचिएण विहिणा भाय्न्नाई। परिविट्ठो य सुसंभिओवासारो । पभुत्ता य साहुणो । दिनो य भुत्तसेसकासारसंगओ युष्माकं भोजनमिति । शिखिकुमारेण मणितम्-अम्ब ! एषोऽपि खलु अनाचार एव श्रमणानाम् , यद् आधाकृतम् आहृतं च भुज्यते इति । कथितस्तस्यै विधिः । ततस्तया भणितम्-जात ! न अन्यथा मम हृदय निवृतिर्भवति, अफलं च मन्ये असंपादित अस्मिन् जातस्य आगमनम् । ततोऽवश्यं त्वया इदं कर्तव्य मिति भणित्वा निपतिता चरणयोः । ततश्च ऋजुकस्वभावतः 'प्रेक्षध्वम् , तस्या धर्मश्रद्धा जातस्नेहश्च, ततो मा तस्या विपरिणामो भविष्यति' इति, ततो गुरुलाघवमालोच्य भणितं शिखिकुमारेण-अम्म ! यत् त्वं भणसि इति । किन्तु न त्वया पुनरपि साधुनिमित्तमारम्भः कर्तव्यः । जालिन्या भणितम्-जात ! एवं यत् त्वं भणसि इति । शिखिकुमारेण भणितम्यदि एवम् , ततो देहि एतस्य साधो जनजातम् , ततो भोक्ष्ये इति । जालिन्या भणितम्-जात ! दर्शितमेव त्वया मातृवात्सल्यम् । ततः किमनेन ? मम हस्ताद् भोक्तव्यमिति । शिखिकुमारेण भणितम्-अम्ब ! एवम्, आगच्छतु पारणकवेला इति । तत आगता AUCAROCHACACARACHAR Page #240 -------------------------------------------------------------------------- ________________ 2 समराइच्च तहओर ॥ 23 %A4 ॥ 231 // %AA% चेव कुमारस्स तालपुडलड्डुओ, भुत्तो य तेगं । आयन्ता य साहुणो । अवणीयाई भाय्न्नाई। एत्यन्तरम्मि आढत्तो घारिजिउ सिहिकुमारो। चिन्तियं तेण 'किमेयं' ति ? / पलोइया य साहुणो, जाव सत्था चिन्ति । तओ गृहियमणेण । एवं च जाव थेवा वेला ऐक्कमै, ताव पणटा से वाया । चिन्तियं च णेणं-नूणं न भविम्सामि त्ति । निवडिओ धरणिक्तु । आउलीहया साहवो, जालिणी y। चिन्तियं च तेहि-किमेयं अकजं जणणीए से ववसिय भविस्सइ ? घारिजन्तो य तओ विसेण काऊणमणसणं विदिणा । परिचिन्तिउं पयत्तो हन्त ! अपुवं किमयं ति? ॥ धी संसारसहावो अम्बा (म्ब) किल धम्मचरणजोएण । संसारकिलेसानो मोयविस्सामि अचिरेण ॥ जाव न संपन्न मिणं समीहियं अविगलं अपुण्णस्स । तह पाडिया य एसा पमायओ अयसपङ्कम्मि । पारणकवेला । कुमारवचनबहुमानत उपविष्टा साधवः । दत्तानि तया यथोचितेन विधिना भाजनानि । परिवेषितश्च सुसंभृतः कंसारः । प्रभुक्ताश्च साधवः । दत्तश्च मुक्तशेषकंसारसंगत एव कुमारस्य तालपुटलड्डुकः, भुक्तश्च तेन । आचान्ताश्च साधवः । अपनीतानि भाजनानि । अत्रान्तरे आरब्धो (विषेण) ग्राहयितुं shikhikumaaro। चिन्तितं च तेन 'किमेतत्' इति !! प्रलोकिताश्च साधवः, यावत स्वस्थास्तिष्ठन्ति । ततो गृहितमनेन । एवं च यावत् स्तोका वेला अतिक्रामति, तावत् प्रनष्टा तस्य वाचा । चिन्तितं च तेन । नूनं न भविष्यामि इति । निपतितो धरणिपृष्ठे । आकुलीभूताः साधवो, जालिनी च । चिन्तितं च तैः-किमेतद् अकार्य जनन्या तस्य व्यवसित भविष्यति । ग्राह्यमाणश्च ततो विषेण कृत्वाऽनशनं विधिना । परिचिन्तयितुं प्रवृत्तो हन्त ! अपूर्व किमेतद् इति ? / / धिक संसारस्वभावः अम्बां किल धर्मचरणयोगेन । संसारक्लेशाद् मोचयिष्यामि अचिरेण । / WASSERSC Ta Jain Education helibrary.org Page #241 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 232 ॥ efers य अगज्जो लोओ एत्थं असङ्कणिज्जं पि । अम्बार पुण्यवुत्तन्तभाविओ मोहदोसेण ॥ धी इमिणा जम्पेणं अम्वाए संकिलेसजणएणं । अहवा एवंविह एव एस पावो ति संसारो ॥ भणियं चपावेन्ति अयसप केवि हु अकए वि एत्थ दोसम्मि । परभवनियाणओ चिय केइ न पावेन्ति हु कए वि ॥ जं चित्ता कम्मगई ता एयं चिय इमीए पच्छित्तं । पुत्रि दुचिण्णाणं फलमसुहं चेत्र कस्माणं ॥ अहवान सोयणिजा संपयमेसा वि जीवलोयम्मि । सिसुफलकप्पतरुं जिणधम्मं पाविया जेण ॥ ता सुमरामो परमं परमपयसाहगं जिणक्खायं । अह पञ्च नमोकारं संप कि सेसचिन्ताए । तो सो सुपरिणामो पञ्चनमोक्कारभावणाजुत्तो । मरिऊणं उववन्नो तियसवरो बम्भलोगम्मि ॥ यावद् न संपन्नमिदं समीहितमविकलमपुण्यस्य । तथा पातिता चैषा प्रमादतः अयशःपङ्के ॥ शङ्कते चानार्यो लोकोऽत्र अशङ्कनीयमपि । अम्बायाः पूर्ववृत्तान्तभावितो मोहदोषेण ॥ विगनेन जन्मना अम्बायाः संक्लेशजनकेन । अथवा एवंविध एव पाप इति संसारः ॥ भणितं चप्राप्नुवन्ति अयशःपङ्कं केऽपि खलु अकृतेऽपि अत्र दोषे । परभवनिनत एव केचिद् न प्राप्नुवन्ति खलु कृतेऽपि ॥ यत् चित्रा कर्मगतिः तत एतदेव अस्याः प्रायश्चित्तम् । पूर्व दुचीर्णानां फलमशुभमेव कर्मणाम् ॥ अथवा न शोचनीया सांप्रतमेषाऽपि जीवलोके । शिव सुखफलकल्पतरु जिनधर्म प्रति येन ॥ ततः स्मरामः परमं परमपदसाधकं जिनाख्यातम् । अथ पञ्चनमस्कारं संप्रति किं शेषचिन्तया । / ततः स शुभपरिणामः पञ्चनमस्कार भावनायुक्तः । मृत्वा उपपन्नः त्रिदशवरो ब्रह्मलोके ॥ तइओ भ ॥ 232 ॥ Page #242 -------------------------------------------------------------------------- ________________ तइओ भवो समराइच्चकहा. नवसागरोवमाऊ रैलच्छिसमागमे विमाणम्मि । सामाणिओ महप्पा बम्भसुरेसस्स दिव्वजुई ॥ इयरी वि कालसेसं गमिउं मरिऊण सकरप्पहाए । उववन्ना नेरइओ तिसागराऊ महाघोरो ॥ याकिनीमहत्तरामनु-परमगुणानुरागि-परमसत्यप्रिय-भगवत्-श्रीहरिभद्रसरिवररचितायां 'समराइच्चकहाए' तइओ भवो स्म्तो। ॥ 23 ॥ ॥ 233 // WISHERSITERA नवसागरोपमायू रतिलक्ष्मीसमागमे विमाने । सामानिको महात्मा ब्रह्मसुरेशस्य दिव्यद्यतिः ॥ इतराऽपि कालशेषां गमयित्वा मृत्वा शर्कराप्रभायाम् । उपपन्ना नैरयिकः त्रिसागरायुर्महाघोरः । / Jain Education in For Private & Personal use only m ainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ समराइच्च चउत्थो । भवो कहा ॥ 234 ॥ चउत्थो भवो सिहिजालिणिमाइसुया जं भणियमिहासि तं गयमियाणिं । वोच्छामि समासेणं धणधणसिरिमो य पैभज्जा ॥ अस्थि इहेब जम्बुद्दीवे दीवे भारहे वासे सोहम्मसुरलोयपडिच्छन्दयभूयं निच्चुस्सवाणन्दपमुइयमहाजणं अविरयपवत्तपेच्छणयसोहियं सुरसरियासलिलनिद्धोय पेरन्तं सुसम्मन परं नाम पुरवरं तुलियसुरसुन्दरीयणलडहत्तणरूबवेसविहवाहि पौरङ्गणाहिं कलियं म्य्र्द्ध्य्प्द्दायाहिण्। मोत्तण सव्वमन्नं परत्थसंपायणेक्कतल्लिच्छो । जत्थ पुरिसाण वग्गो वहै जहत्थं नियं नामं ॥ तत्थ पडिवक्खनरणाहदोघट्टकेसरी सुधशू नाम राया । तस्स बहुमओ सव्वनयरेक्कसेट्ठी दीणाणाहकिविणजणवच्छलो बन्धवकु ॥ 234 ॥ शिखिजालिनीमातृसुतौ यद् भणितं तद्गतमिदानीम् । वक्ष्ये समासेन धनधमश्रियौ च पतिभार्ये । / अस्ति इहैव जम्बूद्वीपे द्वीपे भारते वर्षे सौधर्मसुरलोकप्रतिछन्दकभूतम् , नियोत्सवानन्दप्रमुदितमहाजनम्, अविरतप्रवृत्तप्रेक्षणकशोभितम्, सुरसरित्सलिलनिद्वैतपर्यन्तं सुशर्मनगरं नाम पुरवरं तुलितसुरसुन्दरीजनलठभ(प्रशस्त)त्वरूपवेशविभवाभिः पौरागनाभिः कलितं मकरध्वजपताकाभिः । मुक्त्वा सर्वमन्यत् परार्थसम्पादनकतत्परः । यत्र पुरुषाणां वर्गों यहति यथार्थ निज नाम । / तत्र प्रतिपक्षनरनाथोघट्ट(हस्ति)कसरी सुधन्वा नाम राजा। *स्य बहुमतः सर्वनगरैकश्रेष्ठी दीनानाथकृपणजनवत्सलो बान्धवकुमुदा Page #244 -------------------------------------------------------------------------- ________________ SHARE cauttho bhavo // 235 // समराइच्च-4 मुयायरससी लहुइयवेसमणविहयो तिवग्गसंपायणरई वेसमणो नाम सत्यवाहो त्ति । तस्स समाण कुलरूवविहवसीला सिरिदेवी नाम कहा भारिया । ताणं च परोप्परं सिणेहसारं विसयसुहमणुहवन्ताण ऐकन्तो कोइ कालो । ___ अन्नयावचचिन्ता समुप्पज्जइ । तओ तन्नयरसन्निहियस्स धण देवाभिंहाणजक्खस्स महापूयं काऊण कयं उवाइयमणेहिं । भयवं, ॥ 235 / / जै नो तुह पभावओ सूप्पत्ती भविस्सइ, तो भगवओ सम्बनयरजणाहिटियं महामहं करिस्सामो, सुयस्स य भयवओ चेव नामं उक्खिविस्सामो ति॥ तो ताण मज्झिमे वयसि वट्टमाणाणं सो बम्भलोयकप्पवासी देवो अहाउयमणुवालिऊण तओ चुओ सिरिदेवीए गम्भे उववन्नो :त्ति । दिदी य तीए सुमिणयंमि तीए चेव रयणीए पभायसमयंसि उत्तुङ्गधवलकाओ अञ्चन्तलीलगामी अणवरयपयट्टदाणो गण्डयकरराशी लघुकृततवैश्रमणविभवः त्रिवर्गसंपादनरतिश्रमणो नाम सार्थवाह इति । तस्य समानकुल-रूप-विभव-शीला श्रीदेवी नाम भार्या । तयोश्च परस्परं स्नेहसारं विषयसुखमनुभवतोरतिक्रान्तो कोऽपि कालः । अन्यदाऽपत्यचिन्ता समुत्पद्यते । ततस्तन्नगरसंनिहितस्य धनदेवाभिधानयक्षस्य महापूजां कृत्वा कृतमुपयाचितमाभ्याम् । भगवन् । यदि आवयोस्तव प्रभावतः सुतोत्पत्तिर्भविष्यति ततो भगवतो सर्वनगरजनाधिष्ठितं महामहं करिष्याम इति । सुतस्य च भगवत एव नाम उल्लेप्स्याम इति । ततस्तयोर्मध्यमे वयसि वर्तमानयोः स ब्रह्मलोककल्पवासी देवो यथाऽऽयुष्कमनुपाल्य ततश्च्युतः श्रीदेव्या गर्ने उत्पन्न इति । दृष्टश्च तया स्वप्ने तस्यामेव रजन्यां प्रभातसमये उत्तुङ्गधवलकायोऽयन्तलीलागामी अनवरतप्रवृत्तहानो गण्डतलापतितषट्पदावलि18॥ 1 0सीलसिरिया सिरि0 ग, * सीला सिरियादेवी क । 2 भिहाणस्स ja0 क । SHARES Page #245 -------------------------------------------------------------------------- ________________ समराइच्चकहा । 236 ॥ लावडिय पावली चौदसण नासुरो आरचताल लुलन्तलीलाकरो कणयसङ्कलाबद्धघण्टाजुयलो रतचमरभूसियाणणो अङ्कुसोच्छरयकुम्भभाओं घुम्मन्तचारुलोयणसिरी सव्वङ्गसुन्दरा हिरामो मत्तहत्थी वयणेणमुयरं पश्सिमाणो त्ति । पासिऊण य मुहविबुद्धा एसा । fish य ती जैहाविहिं दैयस्स । हरिसवसुभिन्नपुलएणं भणिया य तेणं । सुन्दरि ! सयलसयणगणनायगो ते पुत्तो भविस्सह । तसा एवं ति भत्तारयणमहिणन्दिऊण पहहमुहपङ्कया जाया । तओ विसेसओ तिघग्गसंपायणरयाए संपूरियसयलमणोरहाए अज्जमाणपसरं पुण्णफलमणुहवन्तीए पत्तो पैसमओ । तओ पसत्थे तिहिकरणमुहुराजोए मुहंसुहेण पसूया एसा । जाओ से दाओ । निवेओ परिओसयारिणीए गेहदासीए वेसमणस्स । परितुट्ठो सेट्ठी । 'दिन तीए पारिओसियं । दवावियं च तेण महादाणं, कारावियं वद्धावणयं । तओ ऐकन्ते मासे महाविभूईए सयलनयरजणपरिगओ घेत्तूण दारयं गओ धणदेवजक्खालयं सेट्ठी । संपाइया तस्स महिमा, पाडिओ चलणेसु दारओ । कयं से नामं धणं त्ति । तओ कालकमेण पत्तो कुमारभावं ॥ चतुर्दशनभासुर आरक्ततालुललालुलकरः कनकशृङ्खलावद्धघण्टायुगलो रक्तचामरभूषिताननः अङ्कुशावच्छादितकुम्भभागः घूर्णच्चारुलोचनश्रीः सर्वाङ्गसुन्दराभिरामो मत्तहस्ती वदनेनोदरं प्रविशन्निति । दृष्ट्वा च सुखविबुद्धा एषा । शिष्टश्च तथा यथाविधि विताय । हर्षवशोभिन्नपुलकेन भणिता च तेन । सुन्दरि ! सकलस्वजनगणनायकस्तव पुत्रो भविष्यति । ततः सा एवमिति भर्त्तृवचनमभिनन्द्य प्रहृष्टमुखपङ्कजा जाता । ततो विशेषतस्त्रिवर्गसम्पादनरताया संपूरितसकलमनोरथाया अभज्यमानप्रसरं पुण्यफलमनुभवन्त्याः प्राप्तः प्रसूतिसमयः । ततः प्रशस्ते तिथि-करण-मुहूर्त-योगे सुखेन प्रसूता एषा । जातस्तस्या दारकः । निवेदितः परितोषक रिण्या गेहदास्था वैश्रमणाय । परितुष्टः श्रेष्ठी । दत्तं स्तस्यै पारितोषिकम् । दापितं तेन महादानम्, कारितं च वर्धापनकम् । ततोऽतिक्रान्ते मासे 1 0 लावबद्ध 0 क । जहा विहं ख । 3 अभग्गमाण 0 ग 4 दिन्नं च ख । 5 घणदेवालयं के । चउत्थो भवो ॥ 236 ॥ Page #246 -------------------------------------------------------------------------- ________________ समराक चउत्यो । भवो पत्थन्तरम्मि सो जालिणीजीवनारओ तओ नरयाओ उव्वट्टिऊण पुणो संसारमाहिण्डिय अणन्तरभवे तहाऽकामनिज्जराए मरिऊण तंमि चेव नयरे पुण्णभहस्स सत्थवाहस्स गोमईए भारियाए कुच्छिसि धूयत्ताए उव्व्न्नो। जाया उचियसमएणं । कयं से नाम । धणसिरि त्ति । पत्ता जोव्वणं । दिवा य तेणं अट्ठमीचन्दमहूसवे मयणलीलाहरुजाणाओ रैधारिणी सहियणसमेया सभवणमुवगच्छन्ती धणसिरिति । तओ पुब्वभवम्भत्यमेत्तीगुणाओ साहिलासं पलोइया धणेणं । तीए वि य तहब्भत्थमच्छराओ सुइरमबलोइओ धणो त्ति। लक्खिओ से भावो पासवत्तिणा सोमदेवाभिहाणेणं पुरोहियमुएणं । सवणपरंपराए समागओ सवणगोयरं एस वुत्तन्तो वेसमणस्स । तओ वरिया तेणं धणनिमित्तं धणसिरी । दिन्ना सबहुमाणं पुण्णाभदेण । मुणिओ एस वुत्तन्तो परोप्परमिमेहि । परितुटो ॥ 237 ॥ ॥ 237 / / 5-56 RECRUAAAACCS महाविभूत्या सकलनगरजनपरिवृतो गृहीत्वा दारकं गतो धनदेवालयं श्रेष्ठी । संपादितस्तस्य महिमा, पातितश्चरणयोरिकः । कृतं तस्य नाम 'धन, इति । ततः कालक्रमेण प्राप्तो कुमारभावम् । अत्रान्तरे स जालिनीजीवनारकस्ततो नरकादुवृत्य पुनः संसारमाहिण्डय अनन्तरे भवे तथाऽकामनिर्जरया मृत्वा तस्मिन्नेव नगरे पूर्णभद्रस्य सार्थवाहस्य गोमत्या भार्यायाः कुक्षौ दुहितृत्वेनोत्पन्नः । जाता उचितसमयेन । कृतं तस्या नाम धनश्रीरिति । प्राप्ता यौवनम् । दृष्टा च तेन अष्टमीचन्द्रमहोत्सवे मदनलीलागृहोद्यानाद् रतिरूपधारिणी सखीजनसमेता स्वभवनमुपगच्छन्ती धनश्रीरिति । ततः । पूर्वभवाभ्यस्तमैत्रीगुणात् साभिलाषं प्रलोकिता धनेन । तयाऽपि च तथाऽभ्यस्तमत्सरात् सुचिरमवलोकितो धन इति । लक्षितस्तस्य भावः पार्श्ववर्तिना सोमदेवाभिधानेन पुरोहितसुतेन । श्रवणपरम्परया समागतः श्रवणगोचरमेष वृत्तान्तो वैश्रमणस्य । ततो वृतो तेन UICE 1 पुलझ्या ka Jain Education international Page #247 -------------------------------------------------------------------------- ________________ samarAiccakahA // 238 // Jain Education I घणो नियहियएणं, दूमिया धणसिरी । कयाई वेसमणपुण्णभदेहि महावद्धावणयाई । वत्तो महाविभूईए सयलनयरच्छेरयभूओ विवाहो ॥ अर् अन्तो कोइ कालो । घडिया एसा तस्स चेव घरपसूपणं नन्दयाभिहाणेणं चेडेणं । सो य किल अग्गिसम्मस्स तावसपरियार वट्टमाणस्स अज्जवकोडिण्णपरियारओ संगमओ नाम परममित्तो आसि ति । तओ तीए सद्धिं विसेसओ विडब्बणापायं विसयहमवन्त इकन्तो कोइ कालो धणस्स । पत्तो य से कालक्कमेणं नवजलभरियसरोवरविरायन्त कमलायरो कमलायर पसत्तउम्मत्तमहुरगुञ्जन्तभमिर भमरौलो भमरौलुच्छा हियसुरयखिन्नस हरिसकलालाविहंसौलमुहलो मुहलगोयाल जुवैपारद्धसरसगेयरवोच्छ यच्छेत्तमग्गो सरयसमओ त्ति । अवि य निव्भरकुसुमभरोणयरसाउमुहलेहि असणचाणेहिं । कासकुडएहि य दढं जत्थ हसन्ति व्रणाई ॥ धननिमित्तं धनश्रीः । दत्ता सबहुमानं पूर्णभद्रेण । ज्ञात एष वृत्तान्तः परस्परमाभ्याम् । परितुष्टः धनो निजहृदयेन, दूना धनश्रीः । कृतानि वैश्रमणपूर्णनद्राभ्यां महावर्धापनकानि । वृत्तो महाविभूत्या सकलनगराश्चर्यभूतो विवाहः । ततोऽतिक्रान्तः कोऽपि कालः । घटितैषा तस्यैव गृहप्रसूतेन नन्दकाभिधानेन चेटेन । स च किल अग्निशर्मणः तापसपर्याये वर्तमानस्य आर्जवकौडिन्यपरिचारकः संगमको नाम परममित्रमासीदिति । ततस्तया सार्धं विशेषतो विडम्बनाप्रायं विषयसुखमनुभवतोसार्: कोऽपि कालः धनस्य । प्राप्तश्च तस्य कालक्रमेण नवजलभृतसरोवर विराजत्कमलाकरः कमलाकर प्रसक्तोन्मत्तमधुरगुञ्जद्भ्रमितृभ्रमरकुलो भ्रमरकुलोत्साहितसुरतखिन्न सहर्ष कला लापिहंसकुलमुखरो मुखरगोपालयुवतिप्रारब्धसरसगेयरवोच्छादितक्षेत्रमार्गः शरत्समय इति अपि च निर्भर कुसुमभरावनतरसायु (भ्रमर) मुखरैरशनबाणैः । काशकुटजैव दृढं यत्र हसन्तीव अरण्यानि ॥ cauttho bhavo // 238 // Melibrary.org. Page #248 -------------------------------------------------------------------------- ________________ cauttho समराइच्चकहा ॥ 239 ॥ ॥ 239 // ASESORES SACSORAS निस्सेसं लवणोयहिसलिलं मोत्तण जत्थ सोहन्ति । धवला घणा पुणो पीयसरसदुद्धोयहिजल व्व ॥ दीसन्ति जत्थ सत्तच्छयाण मयवारणेहि भग्गाई । गन्धायर्3इयगण्डालिजालरुसिएहि व वणाई ॥ चिरसंचियं च विउणं मुक्को घणबन्धणस्त व मियको । सरउम्मत्तो व्व जहि जणस्स जोण्हं प्विक्खिर्ह्॥ एवं गुणाहिरामे सरयसमए दिट्ठो धणेण तनयरवत्थयओ चेव समिद्धिदत्तो नाम सत्यवाहपुत्तो त्ति । देसन्तराओ बहुयं दविणजायं विद्वविऊग महाकत्तिगीए दीणाणाहागमणिवारियं महादाणं देन्तो त्ति । तओ तं दहण चिन्तियं धणेण । धन्नो खु एसो, जो एवं नियभुयज्जिएणं दविणजाएणं परोरयारं करेइ । जाओ विमणो । भणिओ य पासपरिवत्तिणा नन्दएणं । सत्यवाहपुत्त, किमुबिग्गो विय तुमं जाओ त्ति । साहिओ य तेणं निययाहिप्पाओ । नन्दएणं भणियं-सत्थवाहपुत्त, थेवमियं अत्थि भवओ वि महापुण्णोधज्जियं दविणजायं । ता देउ इमानो वि विसेययरं भवं पि। धणेण भणियं-किमणेण पुन्वपुरिसज्जिएणं । भणियं च निःशेष लवणोदधिसलिलं मुक्त्वा यत्र शोभन्ते । धवला घनाः पीतसरसदुग्धोदधिजला इव । / दृश्यन्ते यत्र सप्तच्छदानां मदवारणैभन्नानि । गन्धाकर्षितगण्डालिजालरुष्टैरिव वनानि । / चिरसंचितां च विगुणां मुक्तो धनबन्धनादिव मृगाङ्कः । शरदुन्मत्त इव यत्र जनस्य ज्योत्स्ना प्रविष्किरति । / एवं गुणाभिरामे शरत्समये दृष्टो धनेन तन्नगरवास्तव्य एव समृद्धिदत्तो नाम सार्थवाहपुत्र इति । देशान्तराद् बहुकं द्रविणजातं अर्जयित्वा महाकार्तिक्यां दीनानाथेभ्योऽनिवारितं महादानं दददिति । ततस्तं दृष्ट्वा चिन्तितं धनेन-धन्यः खल्वेषः, य एवं निजभुजाजितेन द्रविणजातेन परोपकारं करोति । जातो विमनस्कः । भणितश्च पार्श्वपरिवर्तिना नन्दकेन । सार्थवाहपुत्र ! किमुद्विग्न इव त्वं जात इति । कथितश्च तेन निजाभिप्राय्ः। नन्दकेन भणितम्-सार्थवाहपुत्र ! स्तोकमिदम् , अस्ति भवतोऽपि महापुण्योपार्जितं द्रविणजातम् , AAAAASH ISHASHAN Page #249 -------------------------------------------------------------------------- ________________ चउत्यो समराइचकहा भवो ॥ 24 ॥ ॥ 24 // लोए सलाहणिजो सो उ नरो दीणपणैवग्गस्स । जो देइ नियभुयज्जियमपत्थिओ दव्वसंधायं ॥ न य मे किंचि नियभुज्जियं अस्थि । ता विनवेहि तायं । करेमि अहं पुवपुरिससेवियं वाणिज्ज, गच्छामि दिसाय्त्ताए। कालोचियमकुव्वमाणो पुरिसो जीवियं विहलीकरेइ । कालो य मे तिवग्गसाहणमूलं अत्थमुवन्जिङ । ता करेहि मे पसायं समीहियसंपायणेणं ति । विपत्तो तेणं सेत्त्त्थी। भणियं च णेण । नन्दय, एवं भणाहि मे जायं । जहा-वच्छ, अस्थि चेव तुह सयलनयरसेविहिंतो वि अन्भहियं तिवग्गसाहणमूलं अत्थजायं । ता करेहि इमिणा चेव जहासमीहियं ति । नन्दएण भणियं-ताय, अत्थि एयं तहवि पुण न एयस्स अन्नहा धिई हवै । सेटिणा भणियं-जहा एयस्स धिई हवै तहा करेउ त्ति । निवेइयमिणं नन्दरण धणस्स । परितुट्ठो खु एसो। कया स्ण्ज्त्ती। पयट्टियं नाणापयारं भण्डजायं । कारावियमाघोसणं । जहा-धणो सत्यवाहपुत्तो इमाओ नयराओ जतो ददातु अस्मादपि विशेषिततरं भवानपि । धनेन भणितम्-किमनेन पूर्वपुरुषोपार्जितेन ? भणितं च-- लोके श्लाघनीयः स तु नरो दीनप्रणयिवर्गाय । यो ददाति निजभुजार्जितमप्रार्थितो द्रव्यसंघातम् । / न च मम किञ्चिद् निजभुजार्जितमस्ति, ततो विज्ञपय तातम् , करोमि अहं पूर्वपुरुषसेवितं वाणिज्यम् , गच्छामि दिग्यात्रया । कालोचितमकुर्वन् पुरुषो जीवितं विफलीकरोति । कालश्च मे त्रिवर्गसाधनमूलमर्थमुपार्जितुम् । ततः कुरु मे प्रसादं समाहितसंपादनेनेति । विज्ञप्तस्तेन श्रेष्ठी । भणितं च तेन । नन्दक ! एवं भण मे जातम् । यथा वत्स ! अस्त्येव तव सकलनगरश्रेष्ठिभ्योऽपि अभ्यधिकं त्रिवर्गसाधनमूलमर्थजातम् , ततः कुरु अनेनैव यथासमीहितमिति । नन्दकेन भणितम्-तात ! अस्त्येतद्, तथाऽपि पुन तस्यान्यथा धृतिभवति । श्रेष्ठिना भणितम्-यथैतस्य धृतिर्भवति तथा करोतु इति । निवेदितमिदं नन्केन धनस्य । परितुष्टः खल्वेषः । कृता संयात्रा (यात्रायै समुद्योगः) / प्रवर्तितं च नानाप्रकारं भाण्डजातम् । कारितमाघोषणम् । यथा-धनः सार्थवाहपुत्रोऽस्मानगरात् तामलिप्ती BHASHASHASASARAS Jain Educationalitational wwwjainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ Nece कहा G समराइच्च- तामलित्ति गच्छिस्सइ । ता तेण समं जो कोइ तन्नयरगामी, सो पयट्टौ । जस्स जं न संपज्जइ पाहेयमुवगरणं वा, तस्स तं एस संपाडेइ ति पयट्टो ज्ञ्नो॥ एत्थन्तरंमि चिन्तियं ध्न्न्सिरीए। सोहणं मे भविस्सइ एयस्स परसणेणं । आयणियं च पञ्चासन्ने गमणदियहे, जहा नन्दओ ॥ 241 ॥ वि इमिणा सह गमिस्सइ त्ति । तओ मायावत्तिए भणिओ सत्यवाहपुत्तो । अजउत्त, पत्थिओ तुम मए उण किं कायव्वं ति । तेण भणियं-सुन्दरि, गुरूणं सुस्सा । तो नियडिपहाणो बाहजलभरियलोयणाए सदुक्खमिव भणियं धणसिरीए-अजउत्त, हिययसनिहिया गुरू । जै पुण तुमं में उज्झिऊण गच्छहिसि ता सिटुं तुह इमं, अवस्समहमपाणयं वावाइस्सं ति अव्यत्तसई रोविउं पवत्ता । एत्थन्तरंमि समागया धणस्स जणणी । अन्भुत्थिया तेण । निग्गया य धणसिरी । लक्खिओ से भावो इमीए। अणुसासिओ य तीए बहुविहं सुओ। जहा-जाय, दीहाणि खु देसन्तराणि, मुलहो विओगो, दुल्लहो पुणो वि संगमो, किलेसायागमिष्यति, ततस्तेन समं यः कोऽपि तन्नगरगामी स प्रवर्तताम् , यस्य यन्न संपद्यते पाथेयमुपकरणं वा तस्य तदेष संपादयतीति । प्रवृत्तो जनः । ____अत्रान्तरे चिन्तितं धनश्रिया-शोभनं मे भविष्यति एतस्य प्रवसनेन, आकर्णितं च प्रत्यासन्ने गमनदिवसे, यथा नन्दकोऽपि अनेन । सह गमिष्यतीति । ततो मायावृत्त्या भणितः सार्थवाहपुत्रः । आर्यपुत्र ! प्रस्थितस्त्वम् , मका पुनः किं कर्तव्यमिति । तेन भणितम्सुन्दरि ! गुरूणां शुश्रूषा । ततो निकृतिप्रधानतो बाष्पजलभृतलोचनया सदुःखमिव भणितं धनश्रिया-आर्यपुत्र ! हृदयसन्निहिता गुरवः, यदि पुनरत्वं मामुन्मित्वा गमिष्यसि ततः शिष्टस्तवेदम् , अवश्यमहमात्मानं व्यापादयिष्यामीति अव्यक्तशब्द रोदितुं प्र्वृत्ता। अत्रान्तरे सम021 का समागता धनस्य जननी । अभ्युत्थिता तेन । निर्गता च धनश्रीः । लक्षितस्तस्या भावोऽन्या। अनुशासितस्तया बहुविधं सुतः । यथा AAAAAAAAE ESCHICHTE T h elibrary.org Page #251 -------------------------------------------------------------------------- ________________ च उत्यो समराइच्च- कहा । भवो ॥ 242 ॥ सपौरं च अत्थोवजणं, अविसाओ य मूलं इमस्स । तो जै वि तुर्म सयलगुणसंजुओ, तहा वि विसेसओ खमाइगुणेसु जत्तो कायव्यो । अणवरयं च मे पौत्ती दायव्य ति। धणेण भणियं-अम्ब, जं तुमं आणवेसि । तओ गया से जणणी । विस जाविया य । तीए वह ['पेईघराओ, अणुजाणह तुम्हे धणेण सह धणसिरिं गच्छमाणि ति । गता सहरिसं । अणुण्णाया तेहिं] पयट्टो सत्थो, अणवरयपयाणएहिं च पत्तो दुमास मेत्तेण कालेण तामलिति । ट्ठिओ नरवई । बहुमनिओ तेणं । निओइयं भण्डं । न समासाइओ जहिच्छियलाहो । तओ चिन्तिय्म्न्नेन्न्ण्। कहमहं असंपाडियमणोरहो गेहं ग्च्छामि। ता पच्चासन एव भयवं रयणायरो, एयमवगाहामि त्ति । न य संसयमणारूढो पुरिसो एगन्तावायभीरू सयलयणाणन्दयारिणि संपयं पावेइ । किं वा तीए रहियस्स पुरिससंखामेत्तफलसाहएणं जीविएणं । ता अणुचिट्ठामि समुद्दतरणं । संपहारिऊण नन्दएण धणसिरीए य सह ठाविओ सिद्ध्न्तो। जात : दीर्घाणि खलु देशान्तराणि, सुलभो वियोगः, दुर्लभः पुनरपि संगम; क्लेशायासप्रचुरं चार्थोपार्जनम्, अविषादश्च मूलमस्य । ततो यद्यपि त्वं सकलगुणसंयुतस्तथाऽपि विशेषतो क्षमादिगुणेषु यत्नः कर्तव्यः, अनवरतं च मे प्रवृत्तितव्या इति । धनेन भणितमम्ब ! यत् त्वमाज्ञापयसि । ततो गता तस्य जननी । विसर्जिता च तया वधूः । [पितृगृह, अनुजानीत यूयं धनेन सह गच्छन्ती धनश्रियमिति । गता सहर्षम् , अनुज्ञाता तैः] प्रवृत्तः सार्थः, अनवरतप्रयाणकैश्च प्राप्तो द्विमासमात्रेण कालेन तामलिप्तीम् । दृष्टो नरपतिः । बहुमतस्तेन । नियोजितं (विक्रीत) भाण्डम् । न समासादितो यथेष्टलाभः । ततश्चिन्तितमनेन-'कथमहमसंपादितमनोरथो गेहं गच्छामि ? / ततः प्रत्यासन्न एव भगवान् रत्नाकरः, एतमवगाहे इति । न च संशयमनारूढः पुरुष एकान्तापायभीरुः सकलजनानन्दकारिणी संपदं प्राप्नोति । किं वा तया 1 अयं कोष्ठान्तर्गतः पाठः खपुस्तकप्रान्ते vartate । ॥ 242 SARALASARI Jain Educational Page #252 -------------------------------------------------------------------------- ________________ समराइच्च कहा चउत्थो भवो ॥ 243 ॥ FASHISHASHISHRA एत्यन्तरंमि य उवट्टियाए मजणवेलाए दुहत्यमेतजरचीरनिवसणो उद्दामनहरविलिहियङ्गो सेडियाघसणधवलपाणी तम्बोलरायरज्जियाहरो परिमिलाणकुसुममुण्डमाली जूययरवन्द्रपेल्लिओ भयकायरं मग्गो पोएमाणो आगओ जूययरो ति । भणियं च णेण-अज, सरणागओ म्हि, ता रक्खौ अज्जो एएसिं अणज्जश्2ययराणं । धणेणं भणियं-भद, वीसत्थो होहि अह किंनिमित्तं पुण एए भदं अहिहवन्ति । तेण भणिय-भद, अज, भागधेयाणि मे पुच्छ, न सक्कुणोमि आचिक्खिउं । तो धणेण 'अहो से भावगरुओ आलाओ' ति चिन्तिऊण भणियं-भद्द,अलं विसाएण; कस्स वि समदसाविभाओ न होइ, ता कहेउ भद्दो एत्थ कारणं । तओ पञ्चागयसंवेगेण बाहरुद्रनयणेणं सगग्गयक्खरं साहियं तेणं । अन्ज, वाणिययकुलफंसणो उभयलोयविरुद्धसेवी विबुहजणनिन्दिओ विसपायवो ब्व अवयारनिमित्तं चेव पाणिणं समुप्पन्नो म्हि कुसुमौरनिवासी महेसरदत्तो नाम अहयं ति । सपुण्णजणवजिएणं सयलरहितस्य पुरुषसंख्यामात्रफलसाधकेन जीवितेन । ततोऽनुतिष्ठामि समुद्रतरणम् । संप्रधार्य (आलोच्य) नन्दकेन धनश्रिया च सह स्थापितः सिद्धान्तः । अत्रान्तरे च उपस्थितायां मज्जनवेलायां द्विहस्तमात्रजीर्णचीवरनिवसन उद्दामनखरविलिखिताङ्गः सेटिकाघर्षणधवलपाणिः ताम्बूलरागरक्ताधरः परिम्लानकुसुममुण्डमाली युतकारवृन्दप्रेरितो भयकातरं मार्गतः (पृष्ठतः) प्रलोकमान आगतो घतकार इति । भणितं च तेन-आर्य ! शरणागतोऽस्मि, ततो रक्षतु आर्य एतेभ्योऽनार्य्दूत्कारेभ्य्ः। धनेन भणितम्-भद्र ! विश्वस्तो भव, अथ किं निमित्त पुनरेते भद्रमभिभवन्ति । तेन भणितम्-आर्य ! भागधेयानि मे पृच्छ, न शक्नोमि आख्यातुम् । ततो धनेन 'अहो ! तस्य भावगुरुक आलापः' इति चिन्तयित्वा भणितम्-भद्र ! अलं विप,देन ? कस्यापि समदशाविभावो न भवति । ततः कथयतु भद्रोऽत्र कारणम् । ततः प्रत्यागतसंवेगेन बाष्परुद्धनयनेन सगद्गदाक्षरं कथितं तेन । आर्य! वाणिजककुलपांसन उभयलोकविरुद्धसेवी vibudhajananindito RRHEARS | // 243 Jain Education anal library.org Page #253 -------------------------------------------------------------------------- ________________ समराइच चउत्थो भवी ॥ 244 ॥ 244॥ FASHISHASKARSHASKARSHASS दोसनिहाणभूएणं जूएणं ईइसं अवत्थं पत्तो म्हि । तो धणेण चिन्तियं-अहो से विवेगो, एयावत्थागय पि अप्पाणयं जाणइ अकज्जायरणं च परिवेएइ, ता गरुओ खु कोइ एसो चिन्ति ऊण भणियं । भद्द, ता किं ते करीयौ ? / तो तेण अणुचियविन्भमं मिलायन्तलोयण सुस्सन्तवयणं खलन्तक्खरं दरं पिउं न जंपियं चेव । तओ धणेण 'हारियं किंपि भविस्सइ, तं न चएइ पत्थि' ति अत्थोऽवगच्छि ऊण भणिओ नन्दओ । भद्द नन्दय, पुच्छाहि एए बाहि परिब्भमन्ते जूययरे, जहा 'भदाणं किमवरद्धमिमिणा भद्देणं ति । निग्गओ न्न्दो। पुच्छिया तेण जूययरा । सिढे चिमेहिं । एसो खुवायामयगन्थेणं सोलस सुवण्णे हारिऊण अज्जसहिएण निरुद्धो वि छिई लहिऊण छोहवावडाण अम्हाण अदाऊण सुवण्णय पलाइऊण इह पविट्ठो त्ति । तओ साहियमिणं नन्दएणं धणस्स । भणिओ य तेण-देहि एयाण सोलस सुव्न्न्न्ने। दिन्ना नन्दएण । गया जूययरा । भणिओ य सो धणेण-भद्द, उद्वेहि, विषपादप इव अपकारनिमित्तमेव प्राणिनां समुत्पन्नोऽस्मि कुसुमपुरनिवासी महेश्वरदत्तो नाम अहमिति । सपुण्यजनवर्जितेन सकलदोषनिधानभूतेन तेन ईदृशीमवस्थां प्राप्तोऽस्मि । ततो धनेन चिन्तितम्-अहो तस्य विवेकः एतदवस्थागतमपि आत्मानं जानाति, अकार्याचरणं च परिवेदयति, ततो गुरुकः खलु कोऽप्येष इति चिन्तयित्वा भणितम् । भद्र ! ततः किं ते क्रियताम् ? / ततस्तेन अनुचितविभ्रम मिलल्लोचनं शुष्यद्वदनं स्खलदक्षरं ईषद् जल्पित्वा न जल्पितमेव । ततो धनेन हारितं किमपि भविष्यति तद् न शक्नोति प्रार्थितुम्' इति अर्थतोऽवगत्य भणितो नन्दकः । भद्र नन्दक ! पृच्छ एतान् बहिः परिभ्रमतो द्यूतकारान् , यथा 'भद्राणां किमपराद्धमेतेन भद्रेण इति । निर्गतो नन्दकः । पृष्टास्तेन छूतकाराः । शिष्टं च एभिः । एषः खलु वाचामर ग्रन्थेन षोडश सुवर्णानि हारयित्वा अद्य सखिकेन (?) निरूद्धोऽपि छिद्रं लब्ध्वा क्षोभव्यापृतेभ्योऽस्मभ्यमदत्त्वा सुवर्णकं पलाय्य इह प्रविष्ट इति । ततः 1 हारविण kha PRESESGERLOSSERIES Jain Education anal liyainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ समराइच- ___ कहा । चउत्थो भवो ॥ 245 ॥ ॥ 245 // XOGARESCIACH मुश्च विसायं । कज्जपहाणा खु पुरिसा हवन्ति, विसायबहुलो य इस्थियानणो । ता मज्जेउ भ्दो। तओ विलिओ विय उडिओ । महेसरदत्तो, मजिओ सह धणेणं । दिन्नं से खोमजुयलं, परिहियं च तेणं । भुत्तुत्तरकालभिम य भणिओ धणेणं-भद्द, एगजाइओ सज्जणभावओ य साहारणं ते इमं दविणजायं । ता इओ किंपि गिहिऊण संयं चेव निओयमणुचिट्ठौ भहो । किं इमिणा भद्दस्स वि अणभिमएणं विबुहजणनिन्दिएणं उभयलोयाईवकुच्छिएणं अहमजणतुद्विजणएण जययारचेद्विएणं ति । महेसरदत्तेण चिन्तियंअहो मे अहघ्नया, तायरुद्ददेवकुलसरिसं इमस्स चेट्ठियं, मम उण इमं ईइसं ति । अवि य नवि तह परोवयारं अकरेन्तो लाघवं नरो लहै । जह किज्जन्तुवयारो परेण करुणापवन्नेणं ॥ ता किं इमिणा, अबलम्बेमि पोरिस, करेमि संपयं पि सकुलसरिसं ति । चिन्तिऊण भणियं महेसरदत्तेणं-अन्ज, धन्नो खु कथितमिदं नन्दकेन धनाय । भणितश्च तेन । देहि एतेभ्यः षोडश सुवर्णानि । दत्तानि नन्दकेन । गता दातकाराः । भणितश्च स धनेनभद्र ! उत्तिष्ठ, मुश्च विषादम् , कार्यप्रधानाः खलु पुरुषा भवन्ति, विषादबहुलश्च स्वीजनः, ततो मज्जतु भद्र इति । ततो व्यलीक इव उत्थितो महेश्वरदत्तः, मज्जितो सह धनेन । दत्तं तस्मै क्षौमयुगलम् , परिहितं च तेन । भुक्तोत्तरकाले च भणितो धनेन-भद्र ! एकजातिकः सज्जनभावतश्च साधारणं ते इदं द्रव्यम् , तत इतः किमपि गृहीत्वा स्वयमेव नियोगमनुतिष्ठतु भद्रः । किमनेन भद्रस्याप्यनभिमतेन विबुधजननिन्दितेन उभयलोकातिकुत्सितेन अधमजनतुष्टिजनकेन द्यूतकारचेष्टितेनेति । महेश्वरदत्तेन चिन्तितम्-अहो ! मेऽधन्यता, तातरुद्रदेवकुलसदृशमस्य चेष्टितम्, मम पुनरिदमीशमिति । अपि च नापि तथा परोपकारमकुर्वन् लाघवं नरो लभते । यथा क्रियमाणोपकारः परेण करुणाप्रपन्नेन ॥ ततः किमनेन ? अवलम्बे पौरुषम् , करोमि साम्प्रतमपि स्वकुलसदृशमिति चिन्तयित्वा भणितं महेश्वरदत्तेन-आर्य ! धन्यः khalvaham , ACCORRECE 82 Jain Education manamonal HOW wamijainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ समराइच्च ॥ 246 ॥ RAKASHOKAR | अहं, जस्स मे तुमए सह दसणं समुप्पन्न । अओ परिचत्तं चेव मए संपर्य बहुजणाणहिमयं चेट्ठियं, पडिवन्नो अहं पुरिसगुणेहिं, विमुक्को अलच्छीए । ता किं बहुणा जंपिएणं । अवस्समहं अजप्पभावेणेव अजस्स उवएसपरिस्सम सफलं करेऊण अज्ज पेक्खामि 1BAcautyo &आ भयो त्ति भणि ऊण निग्गओ गेहाओ नयरीओ य । तओ य 'किं करेमि, किं लड्डेमि दविणजायनिमित्तं भगवन्तं जलनिहिं । अत्थरहिओ खु पुरिसो अपुरिसो चेव । दरिदस्स हि न वित्थिरै जसो, न वियम्भए कित्ती, न सजणेण संगमो न परोस्यारसंपायणं ति । ॥ 246 ॥ अहवा अयण्डमणोरहमगुरेसु विजियसुरासुरेसु य सहरसुद्दामभमिरेसु कालदण्डेसु किम्न्नेन्नालोइएन्न्ण्। दुल्लहं माणुसजम्मणं, / ता अङ्गीकरोमि भयवन्तं उभयलोयमुहावहं धम्मं । एवं च कए समाणे इमस्स वि सत्थवाहपुत्तस्स परमत्थओ उवगयं चेव हवै' त्ति चिन्ति ऊण पवन्नो पिउवयंसयस्स जोगीसराभिहाणस्स कावालियरस समीवे पव्वज ति ॥ इओ य निवेइओ निययाहिप्पाओ धणेणं नन्दयधणसिरीणं । भणिओ य तेहिं-के अम्हे भवओ समीहियन्तरायकरणस्स? / जं यस्य मे त्वया सह दर्शनं समुत्पन्नम् , अतः परित्यक्तमेव मया साम्प्रतं बुधजनानभिमतं चेष्टितम् , प्रतिपन्नोऽहं पुरुषगुणैः, विमुक्तोऽलक्ष्म्या । ततः किं बहुना जल्पितेन ? अवश्यमहमार्यप्रभावेणैव आर्यस्य उपदेशपरिश्रमं सफलं कृत्वा आय प्रेक्षे (प्रेक्षिष्ये ) इति भणित्वा निर्गतो गेहाद् नगरीतश्च । ततश्च किं करोमि ? "किं लक्के व्यजातनिमित्तं भगवन्तं जलनिधिम् , अर्थरहितः खलु पुरुषोऽपुरुष एव, दरिद्रस्य हि न विस्तीर्यते यशः, न विजृम्भते कीर्तिः, न सज्जनेन संगमो न परोपकारसंपादनमिति । अथवा अकाण्डमनोरथभङ्गरेषु विजितसुरासुरेषु च सहर्पमुद्दामभ्रमितृपु कालदण्डेषु किमनेनालोचितेन ? दुर्लभं मानुषजन्म, ततः अङ्गीकरोमि भगवन्तमुभयलोकसुखावह धर्मम् । एवं च कृते सति अस्यापि सार्थवाहपुत्रस्य परमार्थत उपकृतमेव भवति' इति चिन्तयित्वा प्रपन्नः पितृवयस्यस्य योगीश्वराभिधानस्य कापालिकस्य समीपे प्रमज्यामिति । Page #256 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 247 ॥ वो शेयर, तमेव अणुचिहौ अज्जो त्ति । तओ गहियं धणेग परतीरगामियं भण्डं, गवेसावियं पवहणं ॥ एत्थन्तरंभि भणिओ धणसिरीए नन्दओ । जहा - वावाएमो एयं, गच्छामो अन्नत्थ, किं णे समुद्दतरणेणं । नन्दएण भणियंहा न जुत्तमेयं, सामी खु एसो सम्भाविओ य । ता न तुमए एयं सुविणे वि चिन्तियव्वं ति । तओ चिन्तियं धणसिरीए । न एस एयं ववसता अहं चैव केणै उवारण एयं करिस्सामि त्ति । कओ तीए नागदत्तापरिव्वाइयाओ निसामिऊण आयङ्ककारओ कालन्तर निवाई कम्मणजोगो ति ॥ एत्थन्तरंमि संजत्तियं पवहणं, निमियं गरुयभण्डं । तओ पसत्थादियहमि निम्गओ घणो, गओ वेलाउलं । दिन्नं दीणाणाहाण विजयं । संपूओ जलनिही । अग्वियं जाणवतं । आरूढो खु एसो सह परियणेण । उक्खित्ता नङ्गरा, आऊरिओ सकुन्द इतश्च निवेदितो निजाभिप्रायेओ धनेन नन्दकधनश्रीभ्याम् । भणितश्च ताभ्याम्- 'के वयं भवतः समीहितान्तरायकरणस्य ? तुभ्यं रोचते तदेव अनुतिष्ठतु आर्य इति । ततो गृहीतं धनेन परतीरगामिकं भाण्डम्, गवेषितं प्रवणमिति । अत्रान्तरे भणितो धनश्रिया नन्दकः, यथा व्यापादयाव एतम् गच्छावोऽन्यत्र, किमावयोः समुद्रतरणेन ? 1 नन्दकेन भणितम्हा ! न युक्तमेतद्, स्वामी खल्वेषः सद्भावितश्च ततो न त्वया एतत्स्वप्नेऽपि चिन्तयितव्यमिति । ततश्चिन्तितं धनश्रिया-न एष एतद् व्यवस्यति, ततोऽहमेव केनचिदुपायेन एतत्करिष्यामीति । कृतस्तया नागदत्ता परिव्राजिकातो निशम्य आतङ्ककारकः कालान्तरनिपाती कार्मणयोग इति । अत्रान्तरे संयात्रितं प्रवहणम्, स्थापितं गुरुकभाण्डम् । ततः प्रशस्ते दिने निर्गतो धनः, गतो वेलाकुलम् । दत्तं दीनानाथेभ्यो द्रविणजातम् । संपूजितो जलनिधिः, अर्धितं यानपात्रम् । आरूढः खल्वेपः सह परिजनेन । उत्क्षिप्ता नाङ्गराः, आपूरितः शङ्खकुन्दधवलः Jain Education Inal cauttho bhavo // 247 // helibrary.org Page #257 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 248 ॥ धवल सियास्त् ॥ तो लङ्घिडं पव कच्छकरिमयरनियर तिमिकलियं । सौलाउलदेसं पायातलं व गम्भीरं ॥ जलगयजलहर पडिमा पडिवारणदंसणेण अच्चत्थं । दप्पुधुरकरिमयरुच्छलन्तसंखोहियतरङ्गं ॥ वेला ललवली हर निण्णगन्धव्त्रमिहुणरमणिज्जं । हीरिन्दनी लमरगयम ऊह परिरञ्जियजलोहं ॥ मच्याच लदरिमन्दिरनिसण्णसिद्धवहुपुलैयसुवेलं । कप्पूरसण्डमण्डियम हिन्द करिदलिय वियडतडं ॥ पवणधुयजललवाह यस इस रसन्ततीरतालवणं । विदुमलयाहिरामं सिन्धुवई पवणवेगेण ॥ एवं च जाव कैवयदि यहे (हा) गच्छन्ति, ताव दिनो घणसिरीए जोओ पुण्यवण्णिओ घणस्स । गहिओ य एसो थेवदियहेहिं चेव पडियारो महावाहिणा । जाये से महोयरं, परिसुक्काओ भूयाओ, उस्सूणं वयणं, गण्डियाओ जङ्घाओ, फुडिया करचरणा, न सितपटः । ततो (यानपात्र) लङ्घितुं प्रवृत्तं कच्छपकरिमकरनिकरतिमिकलितम् । शङ्खकुलाकुलदेशं पातालतलमिव गम्भीरम् ॥ जलगतजलधरप्रतिमप्रतिवारणःर्शनेन अत्यर्थम् । दप्पधुर करिमकरोच्छल संक्षोभिततरङ्गम् ॥ वेलाकुललबली गृहनिषण्णगान्धर्वमिथुनरमणीयम् । हीरेन्द्रनीलम र कतमयूखप्रति रञ्जितज लौघम् ॥ मलयाचलदरीमन्दिरनिषण्णसिद्धवधूप्रलोकितसुवेलम् । कर्पूरषण्डमण्डित - महेन्द्र करिदलितविकटतम् ॥ पवनधूत - जललवाहत - सदासरसत्तीरता लवनम् । विद्रुमलताभिरामं सिन्धुपति पवनवेगेन ॥ एवं यावत् कतिपयदिवसा गच्छन्ति तावद् दत्तो धनश्रिया योगः पूर्ववर्णितो धनस्य । गृहीतश्च एष स्तोकदिवसैरेव अकृतप्रतिकारो 1 vaccanti kha Jain Educational cauttho bhavo // 248 // Page #258 -------------------------------------------------------------------------- ________________ cautyo समराइच्चकहा भवो ॥ 249 ॥ ॥ 249 // रोयै से भोयणं, पाहिजइ तिसाए, न चिट्ठइ पीय्मुद्य्मुद्र्ण्मि। तओ विसण्णो ध्न्नो। चिन्तियं च तेण । किमेवमयण्डे चेव पावविलसियं । अहवा नत्थि अयालो पावविलसियस्स । ता किं करेमि ? / उत्तम्मै मे परियणो, विसण्णा धणसिरी, पन्चायवयणो य न्न्दो। तो किं इमम्मि चेव रयणायरे वावाएमि अप्पाणयं ति । अहवा न एवमेएसिं सुहं होइ, अवि य अहिययरं दुहं ति । न य अकयपडियारस्स इमं कापुरिसचेट्ठियं जुज्जइ । भणियं च अम्बाए 'अविसाइणा होयव्यं' ति । पच्चासन्नं च जहासमीहियं अवरकूलं । ता इमं ताव एत्थ पत्तकालं, नन्दयं चेव भण्डसामित्तणे निउचामि। विचित्ताणि खु विहिणो विलसियाणि । को जाणइ, किं भविस्सइ त्ति? ॥ सो य ताव तायमुकयं मम य भाइणेहं बहु मनमाणो एयं धणसिरि बन्धवहत्थगयं करिस्सइ ति। चिन्तिऊण भणिओ य तेणं नन्दओ धणसिरी य । वयंस नन्दय, कम्मपरिणैवसेण एसा मे अवस्था, पच्चासन्नं च जहिच्छियं अवरकूलं, अणेगावायपीडियं च महाव्याधिना । जातं तस्य महोदरम, परिशुष्कौ भुजौ, उच्छूनं बदनम् , गण्डिके (गलिते ?) जले, स्फुटितौ करचरणौ, न रोचते तस्य भोजनम्, बाध्यते तृषा, न तिष्ठति पीतमुदकमुदरे । ततो विषण्णो धनः । चिन्तितं च तेन-किमेवमकाण्डे एव पापविलसितम् । अथवा नास्ति अकालो पापविलसितस्य । ततः किं करोमि ? उत्ताम्यति मे परिजनः, विषण्णा धनश्रीः, म्लानवदनश्च नन्दकः । ततः किमस्मिन्नेव रत्नाकरे व्यापादयाम्यात्मानमिति । अथवा न एवमेतेषां सुखं भवति, अपि च अधिकतरं दुःखमिति । न चाकृतप्रतिकारस्येदं कापुरुषचेष्टितं युज्यते । भणितं चाम्बया 'अविषादिना भवितव्यम्' इति । को जानाति किं भविष्यतीति । तत इदं तावत्र प्राप्तकालम् , नन्दकमेव भाण्डस्वामित्वे नियुनज्मि । विचित्राणि खलु विधेविलसितानि । को जानाति किं भविष्यतीति । एष च तावत् तातसुकृतं मम च भ्रातृस्नेहं बहु मन्यमान एतां धनश्रियं बान्धवहस्तगतां करिष्यतीति । चिन्तयित्वा भणितश्च तेन नन्दको धनश्रीश्च । वयस्य नन्दक ! कर्मपरिणतिवशेन एषा. मेऽवस्था, प्रत्यासन्नं च यथेष्टमपरकुलम् , अनेकापायपीडितं च जीवितं सर्वसत्त्वानामेव, vize RA Jain Education Themational Page #259 -------------------------------------------------------------------------- ________________ समराइच्च कहा 456 वउत्थो भवो ॥ 25 ॥ ॥ 25 // SARACCESS जीवियं सव्वसत्ताणं चेव विसेसओ वाहिपीडियसरीराणं अम्हारिसाणं ति । अहिटेहि इमं रित्यं, तुम चेव एत्थ नायगो, समुत्तिण्णस्स य मे भयवन्तं जलनिहिं पच्छन्नस्सेव जहोचियं उवकम करेजासि । तओ जै मे रोगावगमो भविस्सइ, तो सुन्दरं चेव, अन्नहा उ तायमुकयं बहुमन्नमाणेण ममं च भाउयसिणेहं पावियवातए बन्धवाणं एसा भत्तारवच्छला धणसिरी । सुन्दरि, तए वि य इमो मोनूण पावं अहं विय दडब्बो, न खण्डियव्वं इमस्स वयणं । एत्थन्तरम्मि सक्खं चेव परुनो नन्दोधणसिरी य किय्वेन्न्ण्। धणेण भणियं-वयंस नन्दय, न एस कालो विसायस्सता अवलम्बेहि पोरुसं,उज्झेहि काउरिसबहुमयं किलीवत्तणं नियमेहि निययहिययंमि कालोचियं क्ज्ज्। मुन्दरि, तुम पि परिचय इत्थीयणहिययरायहाणिसोय, विसुमरेहि चिन्तायासकारिणं सिणेहं, अवलम्बेहि क्ज्ज्। एत्थ खलु सो पुरिसो इत्थिया वा पसंसिज्जइ, जो कालन्न् । कालन्नू य सन्तो उच्छाहवन्तो अवस्समावयं लोइ ति । तओ पडिवन्नमणेहिं धनसासणं । / पत्ताणि महाकडाहं नाम दीवं । गओ नन्दओ घेत्तण पाहुडं नरवैमवलोइउं । बहुमनिओ राइणा । दिनमावासत्थामं । ओयारियं षतो व्याधिपीडितशरीराणामस्मादृशामिति । ततोऽधितिष्ठ इ रिक्थम् , त्वमेवात्र नायकः, समुत्तीर्णस्य च मे भगवन्तं जलनिधि प्रच्छन्नस्यैव यथोचितमुपक्रमं कुर्याः। ततो यदि मे रोगापगमो भविष्यति ततः सुन्दरमेव, अन्यथा तु तातसुकृतं बहु मन्यमानेन मम च भ्रातृस्नेह प्रापयितव्या वया बान्धवानामेषा भर्तृवत्सला dhnshriiH। सुन्दरि! त्वयाऽपि चायं मुस्त्वा पापं अहमिव द्रष्टव्यः, न खण्डितव्यमस्य वच नम् । अत्रान्तरे सदुःखमेव प्ररुदितो नन्दकः, धनश्रीश्च कैतवेन । धनेन भणितम्-वयस्य नन्दक ! न एष कालो विषादस्य, ततोऽवलम्बस्व पौरुषम् , उज्झ कापुषबहुमतं क्लीबत्वम्, नियमय निजहृदये कालोचित कार्यम् । सुन्दरि! त्वमपि परित्यज स्त्रीजनहृदयराजधानीशोकम् , विस्मर चिन्ताऽऽयासकारिणं स्नेहम् , अवलम्बस्व कार्यम् । अत्र खलु स पुरुषः स्त्री वा प्रशस्यते यः कालज्ञः । कालज्ञश्च सन् उत्साहवान् अवश्यमापदं लङ्घयतीति । ततः प्रतिपन्नमाभ्यां धनशासनम् । प्राप्ता महाकटाहं नाम द्वीपम् । गतो नन्दको गृहीत्वा प्राभृतं ECASSASSIS For Private & Personal use only Page #260 -------------------------------------------------------------------------- ________________ समराइच्च-18 कहा चउत्थो भवो ॥ 25 ॥ ॥ 25 भण्डं । उवणीया धणस्स वेजा। पारद्धो उक्कमो । तज्जोगदाणओ न य से वाही अवेइ । तओ चिन्तियं नन्दएणं । न नियदेसमपत्तस्स इमस्त एस वाही अवेइ ति, तओ न जुत्तमिह कालमक्खिविउं । तओ निओइयं भण्डं, गहियं च पडिभण्डं, सज्जियं जाणवतं । दिवो नरवई, संपूरओ तेण । पयट्टो नियदेसमागन्तुं ॥ ___ ऐक्कन्तेसु कैवयपयाणएसु चिन्तियं धणसिरीए । कहं न विवन्नो एसो । सदेसमुत्रगयाए य दुल्लहो एयस्स वावायणोवाओ, जीवमाणो य एसो निच्चे मे हिययसल्लभूओ त्ति । ता इमं एत्थ पत्तकालं । ठाइ चेव एसो पादक्खालयंमि रयणीए, तो इममि चेव जलयरसत्तभासुरे सायरे पक्खिवामि नि । पक्खित्तो य एसो चवलभावओ जाणवत्तस्स अन्धयारयाए रयणीए तहभट्ठो चेव निस्संसयं न भ्विस्सि। एवं च कर समाणे एसो वि नन्दओ मे सासओ भविस्सह ति चिन्तिऊण संपाइयं धणसिरीए जहासमीहियं । पक्खित्तो नरपतिमवलोकितुम् । बहु मतो राज्ञा । इत्तमावासस्थानम् । अवतारितं भाण्डम् । उपनीता धनस्य वैद्याः प्रारब्ध उप्क्र्म्ः। तद्योगदानतो न च तस्य व्याधिरपैति । ततश्चिन्तितं नन्दकेन । न निजदेशमप्राप्तस्यास्य एष व्याधिरपैतीति, ततो न युक्तमिह कालमाक्षेप्तुम् । ततो नियोजितं (विक्रीत) भाण्डम् , गृहीतं च प्रतिभाण्डे, सज्जितं यानपात्रम् , दृष्टो नरपतिः, संपूजितस्तेन, प्रवृत्तो निजदेशमागन्तुम् । अतिक्रान्तेषु कतिपयप्रयाणकेषु चिन्तितं धनश्रिया । कथं न विपन्न एषः । स्वदेशमुपगतया च दुर्लभ एतस्य व्यापादनोपायः । जीवश्च एष नित्यं मे हृदयशल्यभूत इति । तत इदमत्र प्राप्तकालम् । तिष्ठत्येव एष पादक्षालने रजन्याम्, ततोऽस्मिन्नेव जलचरसत्त्वभासुरे सागरे प्रक्षिपामीति । प्रक्षिप्तश्च एष चपलभावतो यानपात्रस्य अन्धकारतया रजन्यां तथाभ्रष्ट एव निःसंशयं न भविष्यति । 'एवं च कृते सति एषोऽपि नन्दको मे शाश्वतो भविष्यति' इति चिन्तयित्वा संपादितं धनश्रिया यथासमीहितम् । प्रक्षिप्तो यामावशेषायां 1 दियहेसु ख । 2 णिच्चमेव ख । 3 पत्तयालं ख । 4 पाउखा ga । Page #261 -------------------------------------------------------------------------- ________________ cauttho समराइच्च कहा भयो ॥ 252 ॥ 252 ॥ SECAUSA जामावसेसाए~ रयणीए पादक्खालयनिमित्तमडिओ पायालगम्भीरे समुहम्मि स्त्य्वाह्पुत्तो। ठिया कंचि कालं । कओ तीएल हाहारवो । उडिओ न्न्दो। पुच्छिया एसा 'सामिणि ! किमेयं kimeya'ti । तओ सा अत्ताणमणुताडयन्ती सदुक्खमिव अहिययरं रोविउं पवत्ता । 'हा अज्जउत्त हा अज्जउत्त' ति भणन्ती निवडिया धरणिवढे । तओ नन्दएण संजायासङ्केण सत्यवाहपुत्तसेज्ज निरूविय तमपेक्खमाणेण सगग्गयक्खरं पुणो विवाहिता 'सामिणि, किमयं किमेयं ति । धणसिरीए भणियं-एसो खु अज्जउत्तो आयमणनिमित्तमुडिओ पमायो समुद्दे निवडिओ ति । तओ एयमायण्णिऊण बाहजलभरियलोयणो तन्नेहमोहियमई तम्मि चेव अत्ताणयं पविखविउमाढत्तो नन्दओ, धरिओ. परियणेण । तओ अञ्चन्तसोयाणलजलियमाणसो 'न एत्थ उवायन्तरं कमै' त्ति विसण्णो । धराविओ तेण बोहित्थो । अन्नेसिऊण गोसे उच्चाइया नगरा, पयट्टो सदुक्खं अहिप्पेयदेसाभिमुद्दो ॥ रजन्यां पादक्षालननिमित्तमुत्थितः पातालगम्भीरे समुद्रे सार्थवाहपुत्रः । स्थिता कंचित्कालम् । कृतस्त या हाहारवः । उस्थितो नन्दकः । , पृष्टैषा-स्वामिनि ! किमेतद् किमेतद्' इति । ततः साऽऽत्मानमनुताडयन्ती सदुःखमिव अधिकतरं रोदितुं प्रवृत्ता । 'हा आर्यपुत्र ! हा आर्यपुत्र !' इति भणन्ती निपतिता धरणीपृष्ठे । ततो नन्दकेन संजाताशङ्केन सार्थवाहपुत्रशय्यां निरूप्य तमप्रेक्षमाणेन सगद्गदाक्षरं पुनरपि व्याहृता 'स्वामिनि ! किमेतद् किमेतद्' इति । धनश्रिया भणितम्-एष खलु आर्यपुत्र आचमननिमित्त मुत्थितः प्रमादतः समुद्रे निपतित इति । तत एवमाकर्ण्य बाष्पजलभृतलोचनस्तत्स्नेहमोहितमतिस्तस्मिन्नेवात्मानं प्रक्षिप्तुमारब्धो नन्दकः । धृतः परिजनेन । ततोऽत्यन्तशोकानलज्वलितमानसः 'नात्रोपायान्तरं क्रमते' इति विषण्णः । धारितस्तेन बोहित्थः । अन्वेष्य प्रातरुत्त्याजिता नाङ्गराः, प्रवृत्तः सदुःखमभिप्रेतदेशाभिमुखः । 1 पाउक्खा ka-ga For Private & Personal use only Page #262 -------------------------------------------------------------------------- ________________ समराइच कद्दा चउत्यो भवो ॥ 253 ॥ ॥ 253 // इओ य सो सत्यवाहपुत्तो पडणसमणन्तरमेव समासाइयपुवभिन्नवोहित्यफलगो सतरत्तेग समुत्तरिऊण सायरं लवणजलासेवणविगयवाही संपत्तो तीरमायं । उत्तिण्णो सायराओ पुणो जायमिव अत्ताणयं मनमाणो उवविठ्ठो तिमिरपायवसमीवे । चिन्तियं च तेणंअहो मायाबहुलया इत्थियावग्गस्स,अहो निसंसया धणसिरीए, अहो असरिसो ममोवरि वेराणुबन्धो, अहो लहुइयं उभ्य्कुल्मिमीए। ता किं पुण से इमस्स ववसायस्स कारणं? / अहवा अविवेयवहुले इत्थियायणे को कारणं पुच्छइ ति? / इत्थिया हि नाम निवासी दोसाणं, निमित्तं साहसाणं, उप्पत्ती कवडाणं, खेतं मुसावायस्त, दुवारं असेयमग्गस्स, आययणमावयाणं, सोवाणं नरयाणं, अग्गला कुसलपुरपवेसस्स । ता कि इमिणा चिन्तिएणं, कजं चिन्तेमि । न एस कालो एयस्स आलोचियव्वस्स, अवि य उच्छाह्स्स्। 'उच्छाहममुश्चमाणो पुरिसो अवस्सं चेव ववसायाणुरूवं फलं पावेइ, न य अतीयवत्थुचिन्ता दढे कायन्व' ति वुडवाओ । थे चिमं पओयणं पुरिसस्स, गरुयं च जणणिजणया ते य मे सुन्दरा चेव त्ति चिन्तिऊण उढिओ पायवसमीवाओ । गओ थेवं भूमिभाग्। इतश्च स सार्थवाहपुत्रः पतनसमनन्तरमेव समासादितपूर्वभिन्नबोहित्थफलकः सप्तरात्रेण समुत्तीर्य सागरं लवणजलासेवनविगतव्याधिः संप्राप्तस्तीरभागम् । उत्तीर्णः सागरात् पुनर्जातमिवात्मानं मन्यमान उपविष्टः तिमिरपादपसमीपे । चिन्तितं च तेन-'अहो मायाबहुलता स्त्रीवर्गस्य, अहो ! नृशंसता धनश्रियः, अहो ! असदृशो ममोपरि वैरानुबन्धः, अहो ! लघु कृतमुभयकुलमनया । ततः किं पुनस्तस्या अस्य व्यवसायस्य कारणम् ? अथवा अविवेकबहुले स्त्रीजने कः कारणं पृच्छति इति ? / स्त्री हि नाम निवासो दोषाणाम् , निमित्तं साहसानाम् , उत्पत्तिः कपटानाम् , क्षेत्रं मृषावादस्य, द्वारमश्रेयोमार्गस्य, आयतनमापदाम् , सोपानं नरकाणाम् , अर्गला कुशलपुरप्रवेशस्य । ततः किमनेन चिन्तितेन ? कार्य चिन्तयामि, न एष काल एतस्यालोचितव्यस्य, अपि चोत्साहस्य । 'उत्साहममुश्चन् पुरुषोऽवश्यमेव व्यवसायानुरूपं फलं प्राप्नोति, न चातीतवस्तुचिन्ता दृढं कर्तव्या' इति वृद्धवादः । स्तोकं चेदं प्रयोजनं पुरुषस्य, गुरुकं जननीजनको, तौ च मे सुन्दरी sama022 Jain 3.0cation UDI nal hinelibrary.org Page #263 -------------------------------------------------------------------------- ________________ समराइच चउत्थो कहा भवो ॥ 254 ॥ | ॥ 254 // OSTEOPOROSERGIO | दिवाय तेणं वहणभङ्गविवनाए सावत्थीनरवैस्स सीहलदीवगामिणीए ध्याचेडियाए[तीसे चेव पिउसन्तिगा चेडिया तीसे समप्पिया भण्डारिणीए,विवन्नम्मि य तंमि वहणए समुद्दवीईहिं पत्तिया कूले पञ्चत्तमुवगया सा चेडी तमुद्देसागरण दिट्ठा य तेणं तीसे] उत्तरीयदेसंमि तमुद्देसमुज्जोवयन्ती तेल्लोकसारा नाम रयणावलि ति। अबुज्झमाणेण य इमं वुत्तन्तं 'परकेरिगाए वि इमीए ववहरित पुणो इणमेव उद्दिसिय कुसलपक्खं करेस्सामि' ति चिन्तिऊण गहिया य तेन्न्ण्। पयट्टो विसयसंमुहं । दिट्ठो य तेणं जययवैयरविमोइओ पवनकावालियवओ सुसिद्धगारुडमन्तो मन्तसाहणत्थं चेव समुद्दतडमहिवसन्तो महेसरदत्तो । तेण बि एसो त्ति प्न्य्च्भिन्नाओ। तेणं भणिओ य-सत्थवाहपुत्त, कुओ तुम,कहं वा ते ईइसी अवस्था ? / तओ ऽन गेहदुच्च रियमन्नस्स पयासिउं jujjai'tti cinti ऊण भणियं धणेणं । जलनिहीओ अहै, वहणविओगी ममेयं ईदिसी अवत्थ त्ति । महेसरदत्तेण भणियं । अबहिओ विही उन्नयाणं एव-इति चिन्तयित्वा उत्थितः पादपसमीपात् । गतः स्तोकं भूमिभागम् । दृष्टा च तेन वहनभङ्गविपन्नायाः श्रावस्तीनरपतेः सिंहलद्वीपगामिन्या दुहितचेटिकायाः [तस्या एव पितृसत्का चेटिका तस्याः समर्पिता भाण्डागारिण्याः, विपन्ने च तस्मिन् वहनके समुद्रवीचिभिः क्षिप्ता कूले पञ्चत्वमुपगता सा चेटी, तमुद्देसमागतेन दृष्टा च तेन तस्याः] उत्तरीयदेशे तमुद्देशमुद्दयोतयमाना त्रैलोक्यसारा नाम रत्नावली इति । अबुध्यमानेन चे वृत्तान्तं परकीययाऽप्यनया व्यवहार्य पुनः पुनरिदमेवोद्दीश्य कुशलपक्षं करिष्यामि' इति चिन्तयित्वा गृहीता तेन । प्रवृत्तो विषयसंमुखम् । दृष्टश्च तेन हातकारख्यतिकरविमोचितः प्रपन्नकापालिकवतः सुसिद्धगारुडमन्त्रो मन्त्रसाधनार्थमेव समुद्रतटमधिवसन् महेश्वरदत्तः । तेनापि एष इति प्रत्यभिज्ञातः । तेन भणितश्च-सार्थवाह पुत्र ! कुतस्त्वम् , कथं वा ते ईदृशी अवस्था ? ततो 'न गेहदुश्चरितमन्यस्य प्रकाशितुं युज्यते' इति चिन्तयित्वा भणितं धनेन-जलनिधितोऽहम् , वहन वियोगतो ममेयमीदृशी अवस्था 1 अयं कोष्ठान्तर्गतः पाठोऽधिकः खपुस्तके हरितालेन परिमार्जितश्च RESOURCES RESSOS Page #264 -------------------------------------------------------------------------- ________________ समराइच कहा चउत्थो भवो ॥ 255 ॥ GARIKAA | // 255 // भड्रेस,सुचञ्चला सिरि' ति सच्चो लोयवाओ । किलेसायासबहुलो गिहवासो,जेण भवओ वि कप्पपायवस्स विय परहियसंपायणामेतफलजम्मस्स I दिसी अवत्थ त्ति । अहवा थेवमेयं । पणट्ठो वि ससी कालजोगओ अचिरेण चेव संपुण्णयं पावई, विसमदसाविभाए य वट्टमाणा देवा वि परिकिलेसभाइणो हवन्ति,किमङ्ग पुण मच्चलोयवासी ज्ञ्नो। ता न तर संतप्पियन्वं । आवयाए वज्जकढिणहियया चेव महापुरिसा इवन्ति । उवयारिगी य AvayA;jao नजइ इमीए सज्जणासज्जणविसेसो, लक्खिज्जए अणुरत्तेयरपरियणो गम्मन्ति अत्तणो भागधेयाणि,निव्वडै निच्चपच्छनो पुरिस्यारो। णाऽणलमसंपत्तस्स कालागरुस्स सबहा गन्धोवलद्धी हवै । 'न चिरकालठाइणी य एसा आवय' त्ति लक्खणाओ अवगच्छामि त्ति । अन्नं च-भवओ विहवो व साहारणो चेव मे एस खणमेत्तपीडागरो प्रिकिलेसो। परिचत्तसव्वसङ्गो य संपयमहं । ता किं ते उवगरेमि ? / तहा वि गेण्हाहि एयं पढियमेतसिद्धं तक्खयाहिदहस्स वि पाणधारयं भयवया विणयाणन्दणेण पणीयं गारुडमन्तं ति । भविस्सइ य इमिणा वि भवओ सविहवेण विय परमत्थसंपायणं ति । इति । महेश्वरदत्तन भणितम्-'अवहितो विधिरुन्नतानां भङ्गेषु, सुचञ्चला श्रीः' इति सत्यो लोकवादः । क्लेशायासबहुलो गेहवासः, येन भवतोऽपि कल्पपादपस्येव परहितसंपादनमात्रफलजन्मन ईदृशी अवस्थेति । अथवा स्तोकमिदम् । प्रनष्टोऽपि शशी कालयोगतोऽचिरेणैव संपूर्णतां प्राप्नोति । विषमदशाविभागे च वर्तमाना देवा अपि परिक्लेशभाजो भवन्ति, किमङ्ग पुनर्मर्त्यलोकवासी जनः । ततो न त्वया संतप्तव्यम् । आपदि वज्रकठिनहृदया एव पुरुषा भवन्ति । उपकारिणी चापद्, यतो ज्ञायतेऽनया सज्जनासज्जनविशेषः, लक्ष्यते अनुरक्तेतरपरिजनः, गग्यन्ते आत्मनो भागधेयानि, निष्पद्यते नित्यप्रच्छन्नः पुरुषकारः । नानलमसंप्राप्तस्य कालागुरोर्गन्धोपलब्धिर्भवति । न चिरकालस्थायिनी चैषाऽऽपद्' इति लक्षणतोऽवगच्छामीति । अन्यच्च-भवतो विभव इत्र साधारण एव मे एष क्षणमात्रपीडाकरः परिक्लेशः । परित्यक्तसर्वसंगश्च साम्प्रतमहम् । ततः किं तवोपकरोमि ? तथापि गृहाणतं पठितमात्रसिद्धं तक्षकाहिदष्टस्यापि प्राणधारक EKHABARNAGARASTRA W AST inelibrary.org Jain Education Page #265 -------------------------------------------------------------------------- ________________ 4-4 समराइच- कहा PAT चयो भवो ॥ 256 ॥ ॥ 256 // धणेण चिन्तियं-अहो से अकारणवच्छलत्तणं । अहवा दुहियसत्तवच्छलो चेव मुणिजणो होइ। u(a)वियाकओवयारो य कहमह- [ मिमस्स सन्तियं गेण्हामि त्ति चिन्तिऊण भणियं च तेणं-भयवं, अणुग्गिहीओ म्हिः मम कुसलचिन्तणं चेव भयवओ उव्यारो। न तवस्सिजणाणुग्गिहीओ अकल्लाणं पावै । पमाइणो य गिहत्था हवन्ति, उग्गाओ य मन्तदेवयाओ । ता अलं मे मन्तेण । महेसरदत्तेण भणियं-सोमदेवओ निप्पच्चवाओ क्खु एसो। धणेण भणियं-तहा वि अलमिमेणं ति । महेसरदत्तेण चिन्तियंअहो महाणुभावया सत्थवाहपुत्तस्स । नृणमहमणेण न पच्चभिन्नाओ, तो अकओवयारितणेण उवरोहसीलयाए न एयं गेण्हइ । ता पयासेमि से अप्पाणयं । चिन्ति ऊणं भणियं च तेण-सत्यवाहपुत्त, सुमरेहि मं तामलित्तीए जूययरवैयरविमोइयं महेसरदत्तं । ता अलमन्नहा वियप्पिएणं । गेण्हाहि एयं,अन्नहा महई मे पीडा समुप्पज्जइ त्ति । तओ सुमरिऊण वुत्तन्तं से कयत्थो एसोऽत्ति चिन्तिभगवता विनतानन्दनेन प्रणीतं गारुडमन्त्रमिति । भविष्यति चानेनापि भवतः स्वविभवेनेव परार्थसंपादनमिति । धनेन चिन्तितमहो ! अस्याकारणवत्सलत्वम्, अथवा दुःखितसत्त्ववत्सल एव मुनिजनो भवति । अपि च-'अकृतोपकारश्च कथमहमस्य सत्कं गृह्णामि' इति चिन्तयित्वा भणितं च तेन-भगवन् ! अनुगृहीतोऽस्मि, मम कुशलचिन्तनमेव भगवत उपकारः । न तपस्विजनानुगृहीतोऽकल्याणं । प्राप्नोति । प्रमादिनश्च गृहस्था भवन्ति, उपाश्च मन्त्रदेवताः, ततोऽलं मे मन्त्रेण ? / महेश्वरदत्तेन भणितम्-सौम्यदेवतो निष्प्रत्यवायः खल्वेषः । धनेन भणितम्-तथापि अलमनेनेति । महेश्वादत्तेन चिन्तितम्- अहो ! महानुभावता सार्थवाहपुत्रस्य, नूनमहमनेन न प्रत्यभिज्ञातः, ततोऽकृतोपकारित्वेनोपरोधशीलतया नंत गृह्णाति । ततः प्रकाशयामि अस्थात्मानम्-इति चिन्तयित्वा भणितं च तेनसार्थवाहपुत्र ! स्मर मां तामलिप्त्यां द्यूतकारव्यतिकरविमोचितं महेश्वरदत्तम् , ततोऽलमन्यथा विकल्पितेन । गृहाणैतम् , अन्यथा 1 उवयाक0 ख गृहस्था भवन्ति न्ति। महेश्वरदत्तेन विकाशयामि अस्थान Page #266 -------------------------------------------------------------------------- ________________ समराइच कहा चउत्थो भवो ॥ 257 ॥ | ॥ 257 // ऊण 'हवाइ महई एयस्स पीड' त्ति अवयच्छिय तदुवरोह भीरुणा भणिय धणेणं-भयवं, जे तुम्भे आणवेह । ती दिन्नो महेसरदतेण मन्तो, गहिओ धणेणं । गया तवोवणं । फणसादीएहिं कया पान्न्वित्ती। ठिओ एगदिवसं । अहिवन्दिऊग महेसरदत्तं पेसिओ य तेणं पयट्टो विसयसंमुहं । नारङ्गाइसंपाइयाहारो य पयत्तगोवियरयणावली कालक्कमेग पत्तो सावत्थि ति। तीए य नयरीए तीए चेव रयणीए राइणो वियारधवलस्स तकरहिं मुटुं भण्डायारं । तन्निमित्तं घेप्पन्ति भुयङ्गप्पाया नयवासिणो अन्ने य कप्पडियादओ त्ति । निजन्ति मन्तिपुरओ मुञ्चन्ति य परिक्खिउं । तओ सो धणो एयमायण्णिऊण दुवारओ चेव अन्नओ गच्छमाणो गहिओ निउत्तपुरिसेहि, भणिओ य 'भद्द, कओ तुम ति?| तेण भ्न्निय्ण्-'सुस्म्म्न्य्राओ'| तेहि भणियं-कहिं वच्चिहिसि? तेण भणियं-अग्गो गओ आसि, संपयं तं चेव वच्चिहामि त्ति । तेहिं भणिय-भद्द, न तर कुप्पियव्वं ति; अन्ज खु महती मे पीडा समुत्पद्यते-इति । ततः स्मृत्वा वृत्तान्त तस्य 'कृतार्थ एषः' इति चिन्तयित्वा 'भवति महती एतस्य पीडा' इत्यवगत्य तदुपरोधभीरुणा भणितं धनेन-भगवन्तः ! यद् यूयमाज्ञापयत । ततो दत्तो महेश्वरदत्तेन मन्त्रः, गृहीतो धनेन । गतौ तपोवनम् । पनसादिभिः कृता प्राणवृत्तिः । स्थित एकदिवसम् । अभिवन्द्य महेश्वरदत्तं प्रेषितश्च तेन प्रवृत्तो विषयसंमुखम् । नारङ्गादिसंपादिताहारश्च प्रयत्नगोपितरत्नावलिः कालक्रमेण प्राप्तः श्रावस्तीमिति । तस्यां च नगर्या तस्यामेव रजन्यां राज्ञो विचारधवलस्य तस्करैर्मुष्टं भाण्डागारम् । तन्निमित्तं गृह्यन्ते भुजङ्गप्राया नगरवासिनोऽन्ये च कार्पटिकादय इति । नीयन्ते च मन्त्रिपुरतो मुच्यन्ते च परीक्षितुम् । ततः स धन एवमाकर्ण्य द्वारत एवान्यतो गच्छन् गृहीतो नियुक्तपुरुषैः, भणितश्च भद्र ! कुतस्त्वमिति । तेन भणितम् । 'सुशर्मनगरात् । तैर्भणितम्-क्व ब्रजिष्यसि ? तेन भणितम्-अग्रतो गत आसम् , साम्प्रतं तदेव व्रजिष्यामीति । तैर्भणितम्-न त्वया कुपितव्यमिति, अद्य खलु राज्ञो विचारधवलस्य केनचिद् मुष्टं भाण्डा RESPEECRETECER:CALCIT Jain education Jan 34 al H Dahelibrary.org Page #267 -------------------------------------------------------------------------- ________________ cauttho bhavo // 258 // di राइणो वियारधवलस्स केहिचि मुटुं भण्डायारं । तनिमित्तं च कप्पडिया तुम्भेहिं आणेयब्व' ति निउत्ता अम्हे। ता एहि, वच्चामो समराइच. कहा मन्तिगेहं ति । धणेण भणिय-भद, अहमियाणि चे वेहागभो, नाहं एयकम्मयारी । ता किं तहिं गएणं । तेहिं भणिय-निद्देसगारिणो अम्हे, ता अवस्सं गन्तव्वं ति। अणिच्छमाणो वि हियएण नीनो मन्तिगेहं, दंसिओ मन्तिस्स, भणिओ य तेणं-'भद्द कओ तुमं? ॥ 258 ॥ तेणं तं चेव सिद्रं ति । मन्तिणा भणियं-किं ते पाहेयमन्नं वा ? तो तेण लोहान्नाणमोहियमणेणं अवियारिऊणं आयई भणियं निधियप्पेणं 'न किंचि संसणिज्ञं ति । मन्तिणा भणियं 'फुडं मन्तेजासि । तेण भणियं-किं भवओ वि अन्नहा निवेईयै त्ति । मन्तिणा भणियं-जह एवं, ता ग्च्छ्। तओ गच्छमाणो तत्थेव भवणङ्गणे कहिंचि पमायछुडिएण गहिओ वेन्दुरापवङ्गमेण । फालियं से निवसणं । एत्थन्तरंमि तमुद्देसमुज्जोययन्ती सत्तरिसिमाला विय निवडिया उड्रिगाओ तेलोक्कसारा रयणावलि त्ति । दिवा मन्तिणा, मोयावियो पवङ्गमाओ, गहिया रयणावली पच्चभिन्नाया य । भिन्न मन्तिदिययं । नूणं अकुसलं रायध्याए, अन्नहा कुओ गारम् । तन्निमित्तं च 'कार्पटिका युष्माभिरानेतव्याः' इति नियुक्ता वयम् । तत एहि, व्रजामो मन्त्रिगृहमिति । धनेन भणितम्-भद्र ! अहमिदानीमेवेहागतः, नाहमेतत्कर्मकारी, ततः किं तत्र गतेन ? / तैर्भणितम्-निर्देशकारिणो वयम् , ततोऽवश्य गन्तव्यमिति । अनिच्छापि हृदयेन नीतो मन्त्रिगृहम् , दर्शितो मन्त्रिणः, भणितश्च तेन-भद्र ! कुतस्त्वम् ? तेन तदेव शिष्टमिति । मन्त्रिणा भणितम्-किं तब पाथेयमन्यद् वा? ततस्तेन लोभाज्ञानमोहिमनसाऽविचार्य आयति भणितं निर्विकल्पेन-'न किंचित् शंसनी यमिति । मन्त्रिणा bhaNitam'sphuTaM मन्त्रयेः' / तेन भणितम्-किं भवनोऽप्यन्यथा निवेद्यते इति । मन्त्रिणा भणितम्-यद्येवं ततो ग्च्छ्। ततो गच्छन् तत्रैव भवनाङ्गणे कथंचित् प्रमादात् छुटितेन गृहीतो मन्दुराप्लवङ्गमेन । स्फाटितं तस्य निवसनम् । अत्रान्तरे तमुद्देशमुद्द्योतयन्ती सप्तर्षिमालेब 1 बन्दुरा0 ख । 2 ओड्ढिगाओ ग, उवट्टगाओ ka । Jain Education Intematonal Page #268 -------------------------------------------------------------------------- ________________ समराइच चउत्यो भवो ॥ 259 ॥ CARRORE | इयं एयरस ? / पुच्छिओ खु एसो। भद, कुओ तुह एसा ? / तओ सलज्ज भणियं धणेण-कयावि अहं खु जाणवत्तेण महाकडाई गो आसि । तत्थ मए एसा कीया । विवन्नं च मे आगच्छमाणस्सतं जाणवत्तं । तो एहहमेत्तरित्थसामी भयवया देव्वेण संपा- ल्ल् इओ म्हि । मन्तिणा भणियं-कया कीय त्ति ? / धणेण-भणियं अत्थि वासमेतं । मन्तिणा चिन्तियं । तिमासमेत्तो कालो एयाए वीनाए, दुमासमेत्तो य कालो रायधूयाए इओ गयाए, एसो य एवं जंपइ ति, ता कहमेयं ? / अवल ता य एसा एएणासि, अस्ण्ब्द्ध्-5॥259॥ पलावी खु एसो, देवस्स निवेएमि । निवेइयं मन्तिणा । आउलीहूओ राया। निरूविया रयणावली । हक्कारिऊण दंसिया भण्डगारिगाणं, पञ्चभिन्नाया य तेहिं । तओ राइणा चिन्तियं-चावाइया मुट्ठा वाणेण मे धूया, अन्नहा कहमेवमेयं जुजै त्ति । कोहाभिभूएणावि अच्चन्तनयाणुसारिणा पुणो वि पुच्छाविओ त्ति । धणेणं पुणो वितं चेव साहियं । तओ राइणा पुणो वि रयणावलिं निएऊण निपतिता अधिकान् (वस्त्रविशेपात्) त्रैलोक्यसारा रत्नावलिरिति । दृष्टा मन्त्रिणा, मोचितः प्लवङ्गमात् , गृहीता रत्नावली प्रत्यभिज्ञाता च । भिन्नं (व्याकुलं) मन्त्रिहृदयम् । नूनमकुशलं राजदुहितुः, अन्यथा कुत इयमेतस्य ? / पृष्टः खल्वेषः । भद्र ! कुतस्तवैषा ? ततः सलज्ज भणितं धनेन-कदाचिदहं खलु यानपात्रेण महाकटाहं गत आसम् , तत्र मया एषा क्रीता । विपन्नं च मे आगच्छतस्तद् यानपात्रम् , तत एतावन्मातरिक् थस्वामी भगवता देवेन संपादितोऽस्मि । मन्त्रिणा भणितम्-कदा क्रीति ? धनेन भणितम्-अस्ति वर्षमात्रम् । मन्त्रिणा चिन्तितम्-त्रिमासमात्रः काल एताया वितीर्णायाः, द्विमासमात्रश्च कालो राजदुहितुरितो गतायाः, एष च एवं जल्पतीति, ततः कथमेतत् ? अपलापिता चैषा एतेनासीत् , असंबद्धप्रलापी खल्वेषः, देवाय निवेदयामि । निवेदितं मन्त्रिणा । आकुलीभूतो राजा। निरूपिता र्त्नाव्ली। आकार्य दर्शिता भाण्डागारिणः, प्रत्यभिज्ञाता च तैः । ततो राज्ञा चिन्तित्म्-व्यापादित्। मुष्टा Page #269 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 260 ॥ Jain Education पच्चभिनाणेण अहिययरं कुचिएण 'न एयमन्नहा हवै' ति वज्झो समाणतो । तओ य तणमसिविलित्तगत्तो वज्जन्तविरसडिण्डिमो अवराहथावणत्थं च पडलिगानिमियरयणावली पयट्टाविओ वज्झथामं । तओ नीयमाणस्स हट्टमग्गावसेसे मंसाहिलासिणा ओलाअण 'मंसमेयं' ति कलिऊण अवहरिया रयणावली, नीया सनीडं । धणो वि य अहिययरं कुविएहिं रायपुरिसेहिं नीओ मसाणं ति । तं च केरिस ? . सुकषायवसाहानिलीणवायसं वायसरसन्त करयरवं रवन्तसिवानायभीसणं भीसणदरदड्डूमड यदुर हिगन्धं गन्धवसाद्धरुरुन्त - साणं साणकङ्कालविभासुरं भासुरकव्वायपीइजणयं ति ॥ अवि य पुरओ पत्थिदण्डो उगाहियकालचक्कदुव्वारो । कलिकालवन्हिसरिसो कालो वि जहिं छलिज्जेज्जा । तत्थ बोलाविओ लोहियाहाभिहाणं पाणवाडयासन्नखण्डं । तओ वहगचण्डालस्स आदेसं दाऊण गया रायपुरिसा । नीभो अर्स मे दुहिता, अन्यथा कथमेवमेतद् युज्यते इति ? क्रोधाभिभूतेनापि अत्यन्तनयानुसारिणा पुनरपि पृष्ट इति । धनेन पुनरपि तदेव कथितम् । ततो राज्ञा पुनरपि रत्नावलिं दृष्ट्वा पत्यभिज्ञानेन अधिकतरं कुपितेन 'नैतदन्यथा भवति' इति वध्यः समाज्ञप्तः । ततश्च तृणमपीविलिप्तगात्र वाद्यमानविरसडिण्डिमोऽपराधस्थापनार्थ च पटलिकान्यस्त रत्नावलिः प्रवर्तितो वध्यस्थानम् । ततो नीयमानस्य हमार्गावशेषे मांसाभिलाषिणा श्येनेन 'मांसमेतद्' इति कलयित्वाऽपहृता रत्नावली, नीता स्वनीम् । धनोऽपि चाधिकतरं कुपितै राजपुरुषैनीतो श्मशानम् इति । तच्च कीदृशम् शुष्कपादपशाखानिलीन वायसं वायसरसत्करकररखं स्वच्छिवानादभीषणं, भीषणदर ( ईषद्) दग्धमृतकदुरभिगन्धं गन्धवस, लुब्धरोरूय मावानं वाकङ्कालनिवहभासुरं भासुरक्रव्याद्प्रीतिजनकमिति । अपि च पुरतः प्रस्थितदण्ड उद्भाहितकालचक्रदुर्वारः । कलिकालवह्रिनसदृशः कालोपि यत्र छल्येतत् ॥ चउत्थो भवो ॥ 260 ॥ nelibrary.org Page #270 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 261 ॥ Jain cation ri भूमिभायं चण्डाले, पुलइओ पच्छा, चिन्तियं च तेणं - अहो इमाए आगितीए कहमकज्जयारी भविस्सइ ? | अहवा निदेसयारी अहं, ता किं मेम एइणा । सयं निओयमणुचिह्नामि । निवेसाविओ जमगण्डीए, भणिओ य-अज्ज, सुदिहं जीवलोयं करेहि, एवमवाणोय ते एस लोओ । अन्नं च-वयंसगा णे सावगा, तस्संसग्गिओ य णेगन्तकूरदिट्टिणी अम्हे । रायसासणं चिमं अवस्सं संपाडेयं । विन्नत्तोय अम्हेहिं नरवई । जहा वावाइजमाणस्स 'सुहपरिणामो मरौ' ति मुहुत्तमेत्तं अम्हेहिं समीहित्यसंपाडणं काय ति । कओ य णे पाओ राइणा । ता आणवेउ अज्जो, किं ते संपाडीयै ? / घणेण चिन्तियं-अहो विसिद्वा चण्डालस्स । अहवा दीच्छलो परोवारनिरओ अणुयम्पारई न एस कम्मचण्डालो, किं तु जाइचण्डालो । सज्जणो खु एसो । अकाले य मे दंसणं एतेण सह जायं ति । अहवा किं एहणा, गओ मे कालो पुरिसचेद्वियस्स; न संपज्जइ समीहियं अप्पपुण्णाणं ति दीहं नीससिऊण तत्र प्रापितो लोहितमुखाभिधानं प्राण (चंडाल ) पाटकासन्नपण्डम् (वनम् ) ततो वधकचाण्डालायादेशं दत्त्वा गता राजपुरुषाः । नीतः स्तोकं भूमिभागं चण्डालेन, प्रलोकितः पश्चात् । चिन्तितं च तेन - अहो ! अनयाऽऽकृत्या कथमकार्यकारी भविष्यति ? ( अथवा निर्देशकारी अहम् । ततः किं मम एतेन ? स्वं नियोगमनुतिष्ठामि । निवेशितो यमगण्डिकायां, भणितश्च-आर्य ! सुदृष्टं जीवलोकं कुरु । एवमवसानश्च तवैष लोकः । अन्यच्च वयस्या नः श्रावकाः, तत्संसर्गिणश्च नैकान्तक्रूरदृष्टयो वयम् । राजशासनं चेदमवश्यं संपादयित व्यम् । विज्ञप्तश्चास्माभिर्नरपतिः । यथा व्यापाद्यमानस्य 'शुभपरिणामो म्रियताम्' इति मुहूर्तमानमस्माभिः समीहितार्थसंपादनं कर्तव्यमिति । कृतश्च नः प्रसादो राज्ञा । तत आज्ञापयत्वार्यः, किं तव संपाद्यते ? / धनेन चिन्तितम् - अहो ! विशिष्टता चण्डालस्य ! अथवा दीनसत्त्ववत्सलः परोपकारनिरतोऽनुकम्पारतिर्न एष कर्मचण्डालः, किन्तु जातिचण्डालः, सज्जनः खल्वेषः । अकाले च मे दर्शनमेतेन सह जात1 ममेइमा क चउत्थो भवो ॥ 231 ॥ Page #271 -------------------------------------------------------------------------- ________________ समरा इच्च चउत्यो भवो ॥ 262 ॥ ॥ 26 // iOSMETHE त भणियं सविलिएणं । भद, संपाडेहि रायसासणं, किमन्नेणं ति । तओ ऽअदीणभावपिसुणियमहापुरिसभावो अओ चेव अणवराहो वि एसोमए वावाइयोति विसण्णेन बाहजलभरियलोयणेणं सगग्गयं भणिओ चण्डालेण-अन्ज, जै एवं, ता सुमरेहि इट्टदेवयं,परिचय विसयरायं, अङ्गीकरेहि धम्म, तहा ठाहि सग्गाहिमुहं ति । तओ ऽधिरत्थु जीवलोयस्स, न संपाडिओ परत्थो त्ति चिन्तिऊण ठिओ सग्गाहिमुहं । गहियं चण्डालेण कयन्तजीहायरालभासुरं करवालं, निक्कड्डियं पडियाराओ, वाहियं ईसि निय्भुयासिह्रे। भणियं च तेणं-अहो जणा, इमिणा किल कहंवि रायधयं वञ्चिऊण अवहडा तेलोक्कसारा रयणावली । इमिणा अवराहेण एस वावाइज्जइ, ताजा अन्नो वि कोइरायविरुद्धमासेवइस्सइ तं पि राया तिक्खेण देण्डेण एवं चेव सासइस्सइ त्ति भणिऊण वाहियं करवालं । कारुण्णमुन्नभावयाए य अदाऊण पहारं विमुक्कखग्गो निवडिओ धरणीए चण्डालो । भणिओ धणेण-भद्द, मा मे इमिणा ऐसंभमेण हिययं पीद्देहि। मिति । अथवा किमेतेन ? गतो मे कालः पुरुषचेष्टितस्य, 'न संपद्यते समीहितमल्पपुण्यानाम्' इति दीर्घ निःश्वस्य भणितं सव्यलीकेन । भद्र ! संपादय राजशासनम् , किमन्येनेति । ततोऽदीनभावपिशुनितमहापुरुषभावोऽत एवानपराधोऽपि एष मया व्यापादयितव्यः' इति विषण्णेन बाष्पजलभृतलोचनेन सगद्गदं भणितश्चण्डालेन । आर्य । यद्येवं ततः स्मरेष्टदेवताम् , परित्यज विषयरागम् , अङ्गीकुरु धर्मम् , तथा तिष्ठ स्वर्गाभिमुखमिति । ततो 'धिगस्तु जीवलोकम् , न संपादितः परार्थः' इति चिन्तयित्वा स्थितः स्वर्गाभिमुखम् । गृहीतश्चण्डालेन कृतान्तजिह्वाकरालभासुरः करवालः, निष्कर्षितः प्रतीकाराद्, वाहित ईषद् निजभुजाशिखरे । भणितं तेन-'अहो जना! अनेन किल कथंचिद् राजदुहितरं पञ्चयित्वाऽपहृता त्रैलोक्यसारा रत्नावली । अनेनापराधेन एष व्यापाद्यते । ततो यदि कोऽपि राजविरुद्धमासेविष्यते तमपि राजा सुतीक्ष्णेन दण्डेन एवमेव शासिष्यति' इति भणित्वा वाहितः करवालः । कारुण्यशून्यमावतया च अदत्त्वा 1 विसायं kh। 2 डण्डेण ka Jain Education international Page #272 -------------------------------------------------------------------------- ________________ समराइच कहा चउत्थो AACROR ॥ 263 ॥ अणुचिट्ठाहि रायसासणं, निओगकारी तुमं ति। चण्डालेण भणियं-अज्ज, न सक्कुणोमि असंपाडिओवयारन्तरस्स पहरि । ता किं ते पिययरं संपाडेमि ति; आणवेउ अज्जो ॥ भवो एत्थन्तरंमि राइणो पढमपुत्तो सुमङ्गलो नाम, सो उज्जाणमुवगओ अहिणा दट्ठो । उग्गयाए विसस्स थेव वेलाए चेव पणट्ठसन्नो जाओ । आणीओ नरवैसमीवं । सद्दाविया गारुडिया, आगया य तुरियतुरियं । दिट्ठो तेहिं । 'अहो पणट्ठा से सन्न' त्ति विसण्णा खु एए। पौत्ताइ मन्तोसहाई, न जाओ से विसेसो । विसण्णो राया। चिन्तियं च तेणं-अचिन्ताओ पुरिस्स्त्तीओ। कयाइ अन्नो IP ॥ 26 ॥ वि कोइ सुसिद्धगारुडमन्तो नरिन्दो जीवावेइ त्ति । तो घोसावेमि ताव समन्तओ पडहगेहिं । जहा-अहो अज्ज चेव एत्थ रायपुत्तो [सुमङ्गलो नाम सो उज्जाणमुवगओ] अहिणा दट्ठो । जो तं जीवावेइ, सो जं चेव पत्थए तं चेव दिज्जइ ति चिन्तिऊण आदिवा प्रहारं विमुक्तखड्गो निपतितो धरण्यां चण्डालः । भणितो धनेन-भद्र ! मा मेऽनेनातिसंभ्रमेण हृदयं पीडय, अनुतिष्ठ राजशासनम् , नियोगकारी त्वमिति । चण्डालेन भणितम्-आर्य ! न शक्नोमि असंपादितोपकारान्तरं (त्या) प्रहर्तुम् , ततः किं ते प्रियतरं संपादयामीति, आज्ञ्याप्य्त्वार्थ्ः। अत्रान्तरे राज्ञः प्रथमपुत्रः सुमङ्गलो नाम, स उद्यानमुपमगतोऽहिना दुष्टः । उग्रतया विषस्य स्तोकवेलायामेव प्रनष्टसंज्ञो जातः । आनीतो नरपतिसमीपम् । शब्दायिता गारुडिकाः, आगताश्च त्वरितत्वरितम् । दृष्टस्तैः । 'अहो! प्रनष्टा अस्य संज्ञा' इति विषण्णाः खल्वेते । प्रयुक्तानि मन्त्रौषधानि, न जातोऽस्य विशेषः । विषण्णो राजा। चिन्तितं च तेन-अचिन्त्याः पुरुषशक्तयः, कदाचिद् अन्यो ऽपि कश्चित् सुसिद्धगारुडमन्त्री नरेन्द्रो (विषवैद्यः) जीवयतीति । ततो घोषयामि तावत्समन्तात् पटकैः । यथा-'अहो! अद्यैवात्र राजपुत्रः [सुमङ्गलो नाम स उद्यानमुपगतो] अहिना दष्टः, यस्तं जीवयति स यदेव प्रार्थयते तदेव दीयते' इति चिन्तयित्वा आदिष्टाः SECCCCCCCASS Page #273 -------------------------------------------------------------------------- ________________ चउत्यो समगइच्च कहा ॥ 264 ॥ पाडहिगा पयट्टा नयरारामदेउलसहाइमग्गेहिं ॥ एत्थन्तरंमि आगओ एगो पाड हिगो तमुद्देसं । आयण्णिओ से सद्दो धणेण जहा-अहिणा दट्ठो रायपुत्तो; जो तं जीवावेइ, सो जं चेव पत्थेइ तं चेव दिज्जइ त्ति । तओ सहरि सेण भणिओ च्न्न्द्दालो। भद्द, जै ते निब्बन्धो, ता एवं संपाडेहि । जीवावेमि ताव एवं भुयङ्गदडे, पच्छा मारेज्जासि त्ति । हरिसिओ च्न्न्द्दालो। चिन्तियं च तेण-जो मे सामिमुयं सयलनरिन्दपच्चक्खायं पि जीवाव्-4॥26॥ इस्सइ, तं कहं दक्खिण्णमहोयही गुणेगन्तपक्खवाई महाराओ वावाइस्सइ ? / ता जीविओ खु एसो, कहं वा एस एवं विवज्जइस्सइ त्ति चिन्तऊण तेण सदिओ पाद्धिओ। साहिओ य वुत्तन्तो रायपुरिसस्स । तेण भणियं-भद्द,किमेत्थ सच्चय, एस जंपइ । धणेण भणिय-अस्थि ताव मम पन्नगविसावहारी मन्तो । कज्जसिद्धीए उ देव्यो पमाणं । अविसओ खु एसो पुरिसयारस्स । तहावि पेच्छामि पाटहिकाः, प्रवृत्ता नगरारामदेवकुलसभादिमार्गेषु । / ___अत्रान्तरे आगत एकः पाटहिकस्तमुद्देशम् । आकर्णितस्तस्य शब्दो धनेन । यथा-अहिना दष्टो राजपुत्रः, यस्तं जीवयति स यदेव प्रार्थयते तदेव दीयते इति । ततः सहर्षेण भणितश्चण्डालः । भद्र ! यदि ते निर्बन्धस्तत एतं संपादय । जीवयामि तावदेतं भुजङ्गदष्टं, पश्चाद् मारयेरिति । हर्षितश्चण्डालः । चिन्तितं च तेन । यो मे स्वामिसुतं सकलनरेन्द्र (विषवैद्य) प्रत्याख्यातमपि जीवयिष्यति तं कथ दाक्षिण्यमहोदधिर्गुणैकान्तपक्षपाती महाराजो व्यापादयिष्यति ? / ततो जीवितः खल्वेषः । कथं वा एष एवं विपत्स्यते इति चिन्तयित्वा तेन शब्दितो पाटहिकः । कधितश्च वृत्तान्तो राजपुरुषाय । तेन भणितम्-भद्र ! किमत्र सत्यम् , यदेव जल्पति ? / धनेन भणितम्-अस्ति तावन्मम पन्नगविषापहारी म्न्त्र्ः। कार्यसिद्धौ तु दैवं प्रमाणम् । अविषयः खल्वेषः पुरुषकारस्य, तथाऽपि पश्यामि तावदिति । राज 1 विवज्जइत्तिक 2 मन्त्रशक्तिमिति शेषः । CURR Page #274 -------------------------------------------------------------------------- ________________ आ चउत्यो समराइच्च-5 कहा भवो ॥ 265 ॥ ॥ 265 SADASHISHASSANA ताव त्ति । रायपुरिसेण चिन्तियं-अहो से अवस्थाणगरुओ आलावो अणुदओ य । ता अवम्स जीवावेइ एस रायपुत्तं ति । मोयाविऊण नीओ नरवैसमीवं, दंसिओ राइणो, साहिओ वुत्त्न्तो। तो तं दण चिन्तियमणेण-महाणुभावागिई खु एसो । ता कहं परदव्यावहारं करिस्सइ ? / अहवा पुणो विगप्पिस्सामि, न एस बियारणाए समओ विसमा गती विसस्स, मा अच्चाहियं मे भविस्सइ पुत्तयस्स ति चिन्तिऊण बाहजलभरिवनयणेणं ईसिपरिक्खलन्तवैयण भणिओ खु तेणं राइणा । भद्द, जीवावेहि मे सुयं ति । तओ धणेण भणियं-देव, मुश्च विसाय, पेच्छ भयवओ मन्तस्स सामत्थं ति भणिऊण सुमरिओ मन्तो । अचिन्तसामत्थओ य तस्स वियम्भन्तवयणकमलो पसुत्तो व्व सुहनिदाखए उडिओ कुमारो। एत्थन्तरंभि समुद्धाइओ साहुवाय्क्ल्य्लो। परितुट्रो राया, इरिसविसेसओ अणुचियं पि थेवयाए खित्तं धणस्स कडिसुत्तयं । पुरुषेण चिन्तितम् -अहो! तस्यावस्थानगुरुक आलापोऽनुद्धतश्च । ततोऽवश्यं जीवयत्वेष राजपुत्रमिति मोचयित्वा नीतो नरपतिसमीपम् । दर्शितो राज्ञे, कथितो घृत्तान्त्ः। ततस्तं दृष्ट्वा चिन्तितमनेन । महानुभावाकृतिः खल्वेषः, ततः कथं परद्रव्यापहारं करिष्यति । अथवा पुनर्विकल्परिध्ये, न एष विचारणायाः समयः, विषमा गतिर्विषस्य, मा अत्याहितं भविष्यति मे पुत्रस्येति चिन्तयित्वा वाष्पजलभृतनयनेन ईष परिस्खलद्वचनेन भणितः खलु तेन राज्ञा । भद्र ! जीवय मे सुतमिति । ततो धनेन भणितम्-देव! मुश्च विषादम् , पश्य भगवतो मन्त्रस्य सामर्थ्यमिति भणित्वा स्मृतो म्न्त्र्ः। अचिन्त्यसामर्थ्यतश्च तस्य विजृम्भमाणवदनकमलः प्रसुप्त इव सुखनिद्राक्षये उत्थितः कुमार्ः। अत्रान्तरे समुद्धावितः साधुवादकलकलः । परितुष्टो राजा, हर्षविशेषतोऽनुचितमपि कट्यां क्षिप्तं धनस्य कटिसूत्रम् । घृष्टं च 1 बाहुल्ललोयणेणं क । 2 व्वयर्ण क । 3 पेच्छह क । ASAVARANG सम023 PER Page #275 -------------------------------------------------------------------------- ________________ उत्थो कहा भवो ॥ 266 6 वरिसियं च देवीहिं आहरणवरिसं । धणेण भणिय-महाराय, किमणेणं । राईणा भणिय-भई, भणे, किं ते अवरं संपाडीयौ ? समराइच्च-4 धणेण भणियं-देव, अलमणेण । इमं पुण संपाडेउ देवो तस्स वहनिओगकारिणो अचण्डालभावस्स चण्डालाभिहाणस्स समीहियं मणोरहं ति । राइणा चिन्तियं-अहो से गरुयया । न ईइसो विसुद्धसत्तजुत्तो अकज्जं समायरै । ता को उण एसो ? / पुच्छामि eyN। ॥ 266 ॥ अहवा संपाडेमि ताव एयस्स समीहियं, पुणो पुच्छिस्सं ति चिन्तिऊण भणियं राहणा-सदावेह चण्डालं, पुच्छह य, को से मणोरहो ? / तओ गओ पडिहारो, पुच्छिओ य तेण । अरे खङ्गिलय, परितुदो ते राया, अहवा रायपुत्तजीवियदायगो नरिन्दचूडामणी ताभण, किं ते करीयउत्ति? / तओ खङ्गिलेण चिन्तियं-नस्थि अग्यो सज्जणचरियस्स, न याऽविसओ महाणुभावयाए त्ति चिन्तिऊण भणियं-भद्द, अवि मुक्को सो देवेणं नरिन्दचूडामणी ? / तेण भणियं-अरे खङ्गिलय, को एत्थ संदेहो ? / कयन्नुसेहरयभूओ देवो, ता भण समीहियं । तेण भणियं-जै एवं, ता करेउ देवो पसाय; अलं अम्हाणं इमीए बुहजणगरहणिज्जाए उभयलोयविरुद्धाए देवीभिराभरणवर्षम् । धनेन भणितम्-महाराज! किमनेनेति । राज्ञा भणितम्-भद्र ! भण किं तेऽपरं संपाद्यताम् । धनेन भणितम्-देव ! अलमनेन । इमं पुनः संपादयतु देवस्तस्य वनियोगकारिणोऽचण्डालभावस्य चण्डालाभिधानस्य समीहित मनोरथमिति । राज्ञा चिन्तितम्-अहो! तस्य गुरुकता, न ईदृशो विशुद्धसत्त्वयुक्तोऽकार्य समाचरति । ततः कः पुनरेषः ? पृच्छाम्येतम् अथवा संपादयामि तावदेतस्य समीहितम् , पुनः प्रक्ष्यामि-इति चिन्तयित्वा भणितं राज्ञा । शब्दयत चण्डालम्, पृच्छत च, कस्तस्य मनोरथः ? ततो गतः प्रतीहारः, पृष्टश्च तेन । अरे खङ्गिलक ! परितुष्टस्तव राजा, अथवा राजपुत्रजीवितदायको नरेन्द्रचूडामणिः, ततो भण, किं ते क्रियता मिति ? / ततः खङ्गिलकेन चिन्तितम्-नास्ति अघः सज्जनचरितस्य, न चाविषयो महानुभावताया इति चिन्तयित्वा भणितम्-अपि मुक्तः DII स देवेन नरेन्द्र (विषवैद्य) चूडामणिः । तेन भणितम्-अरे खङ्गिलक ! कोऽत्र संदेहः ? कृतज्ञशेखरभूतो देवः, ततो भण समीहितम् । Page #276 -------------------------------------------------------------------------- ________________ समराइच्च कहा । चउत्यो भवो ॥ 267 ॥ AAAAAAP जीविगाए त्ति । पडिहारेण भणियं-अरे दबजायं पत्थेहि, किं इमेणं । खङ्गिलेण भणिय-अओ वि अवरं दव्वजायं ति ? / तओ पडिसोऊण निवेइयं पडिहारेण राइणो । भणियं च राइणा-अहो से विवेगो अलोभया य । धणेण भणियं-देव, जाइमेत्तचण्डालो खु एसो महाणुभावो; ता करेउ एयस्स ववसियं देवो त्ति । राइणा भणियं-भद्द, कतं चेव एय; इमं पुण से अवरं, देउ भद्दो सहत्थेण एयस्स दीणारलक्खं चण्डालकुडुम्बसहस्सवासिणि विठझवासिणि च पट्टणस्स अवरबाहिरियं ति । तओ धणेण भणियं 'ज देवो भणइ' त्ति । पडिबज्जिऊण संपाडियं रायसासणं ति । तुट्ठो खङ्गिलगो न तहा वित्तलाहेण जहा धणजीविएण ॥ तो धणमुवचरिऊण भणियं राइणा । भद्द, ववसायाओ चेव अवगओ ते मुकुलजम्मो । ता किनिवासिणं किनामधेयं वा भवन्तमवगच्छामि ? / तओ ऽपरसन्तिया रयणावली, तहावि गहिया, अहो मे सुकुलजम्मोऽत्ति सरिऊण विमुक्कदीहनीसासं लज्जावण तेन भणितम्-यद्येवं ततः करोतु देवः प्रसादम् । अलमस्माकमनया बुधजनगर्हणीयया उभयलोकविरुद्धया जीविकयेति । प्रतीहारेण भणितम्-अरे द्रव्यजातं प्रार्थयस्व, किमनेन ? खङ्गिलेन भणितम्-अतोऽगि अपरं द्रव्यजातमिति । ततः प्रतिश्रुत्य निवेदितं प्रतीहारेण राज्ञ्ये। भणितं च राज्ञा अहो ! तस्य विवेको अलोभता च । धनेन भणितम्-देव ! जातिमात्रचणालः खलु एष महानुभावः, ततः करोतु एतस्य व्यबसितं देव इति । राज्ञा भणितम्-भद्र ! कृतमेवैतत् । इदं पुनस्तस्यापरम् , ददातु भद्रः स्वहस्तेन एतस्मै दीनारलक्ष चण्डालकुटुम्बसहस्रवासिनीं विन्ध्यवासिनी च पत्तनस्य अपरबाह्यां (भूमिम्-) इति । ततो धनेन भणितं 'यद् देव आज्ञापयति' इति प्रतिपद्य संपादितं राजशासनमिति । तुष्टः खङ्गिलको न तथा वित्तलाभेन यथा धनजीवितेन । ततो धनमुपचर्य भणितं राज्ञः । भद्र ! व्यवसायादेव अवगतं ते सुकुलजन्म, ततः किन्निवासिनं किनामधेय वा भवन्तमवगच्छामि ? 1 मुद्दिसिऊण ka ASESORES textes Page #277 -------------------------------------------------------------------------- ________________ समराइच्च चउस्थो भवो ॥ 268 ॥ ॥ 268 यवयणेण भणियं धणेणं । देव, कोइसो अज्जयारिणी ववसाओ, को वा एत्य दोसो सुकुलस्स ? / किं न संभवन्ति लच्छिनिलएमु कमलेसु किमओ ? / वाणियो अहहं जाइमेतेण, न उण सीलेणं, मुसम्मनयरवासी धणाभिहाणो य । तओ राइणा 'अहो मे धन्नया, जंन एयं पुरिसरयणं विणासियं' ति चिन्तिऊण भणियं । कहं तरजारिसा अकज्जयारिणो हवन्ति । ता कहेहि परमत्थं, कहं तुमए एमा रयणावली पाविय ति? ॥ एत्थन्तरंमि य ससंभममुवसप्पिऊण विश्नत्तं महापडिहारीए । देव, एसा खु मणोरमाभिहाणा उज्जाणवालिया रायधृयावयणाओ वहणभङ्गेण विउत्तपरियणा देवं विनवेइ । जहा-देव, इओ गच्छन्ताणं अम्हाणं समुद्दममंमि तक्खणा चेव चण्डमारुयपणोल्लियं इत्थियाहियए व्व गुज्झं फुढे जाणवत्तं ति । तओ य देवस्स पहावेणं तहाविआफलगलाभसंपाइयपाणवित्ती जीविया रायध्या विणयबई । संपत्ता य कहंचि नियभायधेएहि नयरिसमीवं । मेहवणसंठियाए पेसिया अहं, जहा विनवेहि एयं वुत्तन्तं तायस्स । एयं सुणिऊण ततः परसत्का रत्नावली, तथाऽपि गृहीता, अहो ! मे सुकुलजन्म' इति स्मृत्वा विमुक्तदीघनिःश्वासं लज्जाऽवनतवदनेन भणितं धनेन । देव ! कीदृशोऽकार्यकारिणो व्यवसायः, को वाऽत्र दोषः सुकुलस्य ! किं न संभवन्ति लक्ष्मीनिलयेषु कमलेषु कृमयः । वाणिजकोऽहं जातिमात्रेण न पुनः शीलेन, सुशर्मनगरनिवासी धनामिधानश्च । ततो राज्ञा 'अहो मे धन्यता, यन्नैतत् पुरुषरत्नं विनाशितम्' इति चिन्तयित्वा भणितम्-कथं त्वया सदृशा अकार्यकारिणो भवन्ति ? ततः कथय परमार्थम् , कथं त्वरैषा रत्नावली प्राप्तेति । / अत्रान्तरे च ससंभ्रम मुत्सर्य विज्ञप्तं महाप्रतीहार्या । देव ! एषा खलु मनोरमाभिधाना उद्यानपालिका राजदुहितृवचनाद् वहनभङ्गेन वियुक्तपरिजना देवं विज्ञपयति । यथा-देव ! इतो गच्छतामस्माकं समुद्रमध्ये तत्क्षणादेव चण्डपवनप्रणोदितं स्त्रीहृदये इव गुद्य स्फुटितं यानपात्रमिति । ततश्च देवस्य प्रभावेन तथाविधफलकलाभसंपादितप्राणवृत्तिर्जीविता राजदुहिता विनयवती । संप्राप्ता ca Jain Education For Private & Personal use only Gayainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ समराइच्च चउत्थो कहा KERESSE भवो ॥ 269 ॥ ॥ 269 // देवो पमाणं ति। तओ ससंभन्तो ऽइमीए चेव rayaNAvalIvuttantamuvalabhissaM'ti उहिनो राया, पयट्टो य मेहवणं, पत्तो य महया चड। गरेणं । दिट्ठा य रायधुया । अलंकारेऊन य पवेसिया सावत्थिं । पुच्छिया य रयणावलीवुत्तन्तं । साहिओ य तीए । जहा-तमि वहणभङ्गदियहे चूयलैयाए समप्पिया संगोविया य तीए उत्तरीयबन्धणेण । तओ य विवन्ने जाणवत्ते कायन्तवसविउत्ते य परियणे न याणामि कीइसो से विपरिणामो ति । तओ राइणा धणमवलोइउण भणियं-भह, कहं तुह एसा हत्थगोयरं गय ति?| धणेण भणिय-देव, समुद्दतीरे सयं गहणेणं ति । राइणा चिन्तियं-विवन्ना चूयलैया, कहमनहा सयं गहणं ति । भणियं च-मद, अवि । दिटुं तए तत्थ किंचि कङ्कालपायं ति। धणेण भणियं-देव,दिटुंः अओ चेव परदव्यावहारेण अकज्जकारिणमप्पाणं मन्नेमि त्ति । राइणा भणियं-न एरिसं परदबावहरणं गिहिणोता अलमईयवत्थुचिन्तणेणं । भण, किं ते करेमि त्ति ? / धणेण भणियं-कयं देवेण करकथंचिद् निजभागधेरइ गरीसमीपम् । मेघवनसंस्थितया प्रेषिताऽहम् , यथा विज्ञपय एतं वृत्तान्तं तातस्य । एतच्छत्वा देवः प्रमाणमिति । ततः ससंभ्रान्तः 'अनथैव रत्न वलीवृत्तान्तमुपलप्स्ये' इत्युत्थितो राजा, प्रवृत्तश्च मेघवनम् , प्राप्तश्च महता चटकरेण (वेगेन्)| दृष्टा च राजदुहिता । अलंकार्य च प्रवेशिता श्रावस्तीम् । पृष्टा च रत्नावलीवृत्तान्तम् । कथितश्च तया । यथा-तस्मिन् वहनभङ्गदिवसे चूतलतिकाथै समर्पिता, संगोपिता च तयोत्तरीयबन्धनेन । ततश्च विपन्ने यानपात्रे कृतान्तवशवियुक्ते च परिजने न जानामि कीदृशस्तस्य विपरिणाम इति । ततो राज्ञा धनमवलोक्य भणितम्-भद्र ! कथं तवैषा हस्तगोचरं गतेति ? / धनेन भणितम्-देव ! समु. द्रतीरे स्वयं ग्रहणेनेति । राज्ञा चिन्तितम्-विपन्ना चूतलतिका, कथमन्यथा स्वयंग्रहणमिति । भणितं च-भद्र ! अपि दृष्टं त्वया तत्र किश्चित्कङ्कालप्रायमिति ? धनेन मणितम्-देव ! दृष्टम् , अत एव परद्रव्यापहारेणाकार्यकारिणमात्मानं मन्ये इति । राज्ञा भणितम्नेदृशं परद्रव्यापहरणं गृहिणः, ततोऽलमतीतवस्तुचिन्तनेन । भण, किं तव करोमीति ? धनेन भणितम्-कृतं देवेन करणीयम् , yat tasya CAR 68 Jain Education D o nal B.MInelibrary.org Page #279 -------------------------------------------------------------------------- ________________ samarAiccakahA 1120011 Jain Education णिज्जं, जं तस्स निओगकारिणो समीहियव्भहियमणोर हापूरणं ति । राइणा भणियं भद्द, किं तेण थेवं खु तं तस्त वि समिक्खिकारिणो द्वियस्स, किमङ्ग पुण भवओ जीवियन्महियसुयजीवियदायगस्स । घणेण भणियं देवदंसणाओ वि अपरं करणिज्जं ति ? | देव, संपुष्णा मे मोरहा देवदंसणेणं ति । तओ राइणा दाऊणमणग्धेयं नियमाहरणं वीष्णपच्चैयनरसहाओ पेसिओ सुसम्मनयरं । तओ आपुच्छिऊण नरवई निग्गओ सह रायपुरिसेहि घणो ॥ पत्तोय कवयदियहिं गिरिथलयं नाम पट्टणं । तत्थ वि य तंमि चेय दियहे राइणो चण्ड सेणस्स मुहं सव्दसारं नाम भण्डागारभवणं । तओ आउलीहूया नायरया नगरारविखया य । गवेसिज्जन्ति चोरा, मुद्दिज्जन्ति भवणवी हीओ, परिक्खिजन्ति आगन्तुगा । एत्थन्तरं मिय संपत्तमेत्ता चैव गहिया इमे रायपुरिसेहिं भणिया य तेहिं । भद्दा, न तुब्भेहिं कुप्पियच्वं । साहिओ वुत्तन्तो । तेहिं भणियं को एस अवसरो कोवस्स ? तेहिं वच्चामो जत्थ तुम्भे नेह त्ति । नीया पञ्चउलसमीवं, पुच्छिया पञ्चौलिएहिं 'कओ तुम्भे' | नियोगकारिणः समीहिताभ्यधिकमनोरथापूरणमिति । राज्ञा भणितम् भद्र! किं तेन ? स्तोकं खलु तत् तस्यापि समीक्षितकारिणोष्टितस्य किमंग पुनर्भवतो जीविताभ्यधिकसुतजीवितदायकस्य । धनेन भणितम् - देवदर्शनादपि अपरं करणीयमिति ? देव ! संपूर्णा मे मनोरथा देवदर्शनेनेति । ततो राज्ञा दत्त्वाऽनर्थं निजकमाभरणं वितीर्णप्रत्ययित नरसहायः प्रेषितः सुशर्मनगरम् । तत आपृच्छच नरपतिं निर्गतः सह राजपुरुषैर्धनः । प्राप्तश्च कतिपयदिवसैर्गिरिस्थलं नाम पट्टनम् । तत्रापि च तस्मिन्नेव दिवसे राज्ञचण्ड सेनस्य मुष्टं सर्वसारं नाम भाण्डागारभवनम् । तत आकुलीभूता नागरका नगरारक्षकाश्च । गवेष्यन्ते चौराः, मुद्यन्ते भवनवीथयः, परीक्ष्यन्ते आगन्तुकाः । अत्रान्तरे च संप्राप्तमात्रा 1 eha ga anal cauttho bhavo // 270 // anelibrary.org Page #280 -------------------------------------------------------------------------- ________________ cautyo bhavo // 27 // tti? / तेहिं भ्न्निय्-'साव्त्थीओ। कारणिएहिं भणियं-'कहिं gamissaha'tti ? / तेहिं भणियं-'मुसम्मनयर । कारणिएहिं भणियंसमराइच्च-5 कहा किंनिमित्तंति ? / तेहिं भणियं-नरवैसमाएसाओ एयं सत्यवाह पुत्तं गेण्हिउ~ ति । कारणिएहिं भणियं-अस्थि तुम्हाणं किंचि दवि णजाय ? / तेहि भणियं-'अत्थि' / कारणिएहि भणियं 'किं तयं ति ? / तेहिं भणियं-इमस्त सत्थवाहपुत्तस्स नरवैवीण्णं ॥ 27 ॥ रायालंकरणयं ति । कारणिएहि भणियं-पेच्छामो ताव 'केरिसं ? / तओ विसुद्धचित्तयाए दंसियं । पच्चभिन्नायं भण्डारिएण । भणियं च तेण-एयं पि देवसन्तियं चेव कालन्तरावहरियं रायालंकरणयं ति । तओ संखुद्धा ते पुरिसा पुच्छिया य पश्चौलेण । भदा, अवितहं कहेह, की तुम्हाणमेयं ? / तेहिं भणियं-किमन्नहा तुम्हाणं निवेईयै ? / ती कारगिएहिं निवेइओ एस वुत्तन्तो दा चण्डसेणस्स । 'सो चेव मे राया सव्वमेयं कार वेइ' ति कुविओ एसो। नेयाविया इमे चारयं; 'पाविययो एरसिं सयासाओ एवं गृहीता इमे राजपुरुषैः, मणिताश्च तैः । भद्रा ! न युष्माभिः कुपितव्यम् । कथितो वृत्तान्तः । तैभणितम्-क एषोऽवसरः कोपस्य ? तत्र व्रजामो यत्र यूयं नयतेति । नीताः पञ्चकुलसमीपम् । पृष्टाश्च पञ्चकुलिकैः 'कुतो यूयम्'-इति । तैर्भणितम् -'श्रावस्तीतः' / कारणिकैमणितम्-'कुत्र गमिष्यथ' iti । tai gitm-'sushrmngrm'| कारणिकैर्भणितम्-हिनिमित्तम्' इति ? भणितम् नरपतिसमादेशात सार्थवाहपुत्रं गृही वेति । कारणि कर्भणितम्-अरित युष्माकं किंचिद् द्रविणजातम् ? तैभणितम् 'अस्ति'| kAraNikairbhaNitam'kiM तद्' इति ? तैभणितम्-अस्प सार्थवाहपुत्रस्य नरपतिवितीर्ण राजाऽलंकरणमिति । कारणिकैर्भणितम् -प्रेक्षामहे तावत् कीदृशम् ? ततो विशुद्धचित्ततया दर्शितम् । प्रत्यभिज्ञातं भाण्डागारिकेन । भगित च तेन-एतदपि देवसत्कमेव कालान्तरापहृतं राजाऽलंकरणमिति । ततः संक्षुब्धास्ते पुरुषाः पृष्टाश्च पञ्चकुलेन ! भद्रा ! अवितथं कथयत, कुतो युष्माकमेतत् ? / तैभणितम्-किमन्यथा युष्माकं निवेद्यते ? 1 कीइसं क 2 Page #281 -------------------------------------------------------------------------- ________________ समराइच्च SCORRECE चउत्थो कहा भवो ॥ 272 ॥ ॥ 272 // सव्वो अत्यो' त्ति धराविया पयत्तेण । / तहिं च परमदुक्सिया जाआ कैवयदियहे परिवसन्ति, ताव तत्थेव रायपुरिसेहिं परिवायगख्वधारी रयणीए परिभमन्तो सरित्थो चेव गहिओ महाभुयङ्गो ति। नीओ मन्तिसमीवं । तेण वि य 'लिङ्गधारी चोरियं करेइ ति, नत्थि से अन्नं पि अकरणिज्ज' ति कलिऊण वज्झो स्मान्न्त्तो॥ रायपुरिसेहि तणमसिगेरुयभूई विलित्तसव्वङ्गो । कोसियमालाभूसियसिरोहरो विगयवसणो य । / निहिउत्त्म्न्ग्ग्क्न्न्बीर्दाम्ल्म्ब्न्त्भासुरालोओ। छित्तरकयायवत्तो उब्भडसियरासहारूढो ॥ डिण्डिमयसदमेलियबहुजणपरिवारिओ य सो नवरं । दक्षिणदिसाए नीओ भीमं अह वज्झथाणं ति । / ततः कारणिकै निवेदित एष वृत्तान्तश्चण्डसेनाय । स एव मम राजा सर्वमेतत् कारयति' इति कुपित एषः । नायिता इमे चारकम् , |'प्रापयितव्य एतेषां सकाशात् सर्वोऽर्थः' इति धारिताः प्रयत्नेन । तत्र च परमदुःखिता यावत् कतिपयकिसान परिवसन्ति, तायत् तत्रैव राजपुरुषैः परिव्राजकरूपधारी रजन्यां परिभ्रमन् सरिक्थ एवं गृहीतो महाभुजङ्ग इति । नीतो मन्त्रिसगीपम् । तेनापि च 'लिङ्गधारी चौयं करोति इति नास्ति तस्य अन्यदपि अकरणीयम्' इति कलयित्वा वध्यः सभाज्ञप्तः । / राजपुरुपैस्तृणमपीगैरिकभूतिविलिप्तसर्वाङ्गः । कौशिकमालाभूषितशिरोधरो विगतवसनश्च ॥ निहितोत्तमाङ्गकणवीरदामलम्बमाननासुरालोकः । छित्तर (शूर्प) कृतातपत्र उद्भटसितरासमारूढः । / CNDimakazabdamelitabahujanaparicAritazca स नवरम् । दक्षिणदिशि नीतो भीममथ वध्यस्थानमिति । / For Private & Personal use only Page #282 -------------------------------------------------------------------------- ________________ samarAiccakahA // 273 // 19 Jain Education Inhal nIUiNa सुदीहं सविलयमह पेच्छिऊण य जणोहं । परिचिन्तियं च तेणं कहमलियं होइ मुणिवयणं ॥ एहिं पि मज्झ जुतं गहियं जं जस्स सन्तियं रित्थं । साहेमि तयं सव्वं धरणिगयं तस्स किं तेणं ॥ इय चिन्तिऊण भणिया तेणं नरणाहसन्तिया पुरिसा । मोतूण मं न मुहं श्राणमिणं केइ रुतं ॥ सव्वं च तयं दव्वं चिह्न एत्थेव नवर थामि । आरामसुन्न देउलगिरिनदितीरेषु घरणिगयं ॥ तंतुभे अप्पे जणस्स जस्स जं तणयं । सिद्धं मए सचिन्हं पच्छा मारेज्जह ममं ति ॥ सिद्धं च तओ सव्र्व्वं सपच्चयं जं जओ जया गहियं । चिह्न य जत्थ देउलगिरिनदितीराइस तहेव ॥ गन्तूण तेहि वितओ सिममच्चस्स सव्वमेयं तु । जोयावियं च तेण वि पच्चैयनरेहि तं दव्वं ॥ निःश्वस्य सुदीर्घ सव्यलीकमथ प्रेक्ष्य च जनौघम् । परिचिन्तितं च तेन कथमलीकं भवति मुनिवचनम् ॥ नीमपि मम युक्तं गृहीतं यद् यस्य सत्कं रिक्थम् । कथयामि तत् सर्व धरणीगतं तस्य किं तेन ॥ इति चिन्तयित्वा भणितास्तेन नरनाथ सत्काः पुरुषाः । मुक्त्वा मां न मुष्टं स्थानमिदं केनचिन्निरुक्तम् ॥ सर्वं च तद् द्रव्यं तिष्ठति अत्र नवरं स्थाने । आरामशून्यदेवकुलगिरिनदीतीरेषु धरणीगतम् ॥ गृहीत्वा च तद् यूयमर्पयत जनस्य यस्य यद् सत्कम् । शिष्टं मया सचिनं पश्चाद् मारयत मामिति ॥ शिष्टं च ततः सर्व सप्रत्ययं यद् यतो यदा गृहीतम् । तिष्ठति च यत्र देवकुलगिरिनदीतीरादिषु तथैव । / गत्वा तैरपि ततः शिष्टममात्यस्य सर्वमेतत्तु । दर्शितं च तेनापि प्रत्ययितनरैस्तत् सर्व्वम् ॥ 1 सदीहं क । 2 तत्थ क । 3 ठाणं म ख । चउत्थो भवो ॥ 273 ॥ nelibrary.org Page #283 -------------------------------------------------------------------------- ________________ चउत्यो समराइच्च-4 कहा भवो ॥ 274॥ ॥ 274 // SHRESSESARKAR दिटुं च निरवसेसं सिढं जं जंमि मि थाणंमि । पुच्चगहिएण रहियं रायालंकारदव्वेणं ॥ दठ्ठण य तं दव्वं चिन्ता मन्तिस्स नवरप्पन्ना । पुबगहिएहि पत्तं तं दध्वं अन्नहा कहवि ॥ एवं चिन्तिऊणं सो परिवायगख्वधारी भुयङ्गो । करुणापपन्नेण मन्तिणा सदाविऊण सविणयं भणिओ त्ति । वेससहावविरुद्धण तुज्झ चरिएण विम्हओ मज्झ । साहेहि ता फुडत्यं किमेयमवरोप्परविरुद्धं ॥ एवं च भणियमेत्तण भणियं परिव्वायएण । नत्थि खलु विसयलुद्धाणमबरोप्परविरुद्धं ति । अवि य जणणिजणयाण सुक्यं न गणेन्ति न बन्धुमित्तसामीणं । विसयविसमोहियमणा पुरिसा परलोगमग्गं च ॥ एवं च सिटमेत्ते भणियममच्चेण जुज्जए एयं । विन्नाणदरिदाणं न उणो तुमए सरिच्छाणं ॥ दृष्टं च निरवशेष शिष्टं यद् यस्मिन् स्थाने । पूर्वगृहीतेन रहितं राजालंकारद्रव्येण ॥ दृष्ट्वा च तद् द्रव्यं चिन्ता मन्त्रिणो नवरमुत्पन्ना । पूर्वगृहीतैः प्राप्तं तद् द्रव्यं अन्यथा कथमपि । / एवं च चिन्तयित्वा परिव्राजकरूपधारी भुजङ्गः । करणाप्रपन्नेन मन्त्रिणा शब्दायित्वा सविनयं भणित इति । वेशस्वभावविरुद्धेन तव चरितेन विस्मयो मम । कथय तनः स्फुटार्थ किमेतद् अपरापरविरुद्धम् । / एवं च भणितमात्रेण भणितं परिव्राजकेन । नास्ति खलु विषयलुब्धानामपरापरविरुद्धमिति । अपि च जननीजनकानां सुकृतं न गणयन्ति न बन्धुमित्रस्वामिनाम् । विषयविषमोहितमनसः पुरुषाः परलोकमार्ग च ॥ एवं च शिष्टमात्रे भणितममात्येन युज्यते एतत् । विज्ञानदरिद्राणां न पुनस्त्वया सदृशानाम् । / 1 एवं च चिन्तिऊणं परिवायगरूवधारणभुयङ्गो । करुणापवन्नचित्तेग मन्तिणा सविणयं भणिओ ॥ iti sva-ga pustake Jain Education Alainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ समराहच्च कहा चउत्यो भवो ॥ 275 ॥ ॥ 275 // ता साहेहि अवितई परधणगहणस्त कारणं मज्झ । सयलाणुवालणस्स य हिरियं मोत्तण किं बहुणा । एवं च भणिए भणियं परिवायएण । निमुणसु अवडियमणसो वुत्तन्तं मज्झ पुच्छिई जो ते । तह साहेमि फुडत्थं जह कहियं ओहिनाणेणं ॥ अत्यि इहेव भरहंमि पुण्डो नाम ज्ञ्न्वो। तंमि अमरावइसरिसं पुण्डवद्धणं नाम नयरं । तत्थ अग्गिवेसायणसगोत्तो सोमदेवो नाम माहणो । तस्स सुओ नारायणाभिहाणो अहं ति । तमि नयरे 'जीवधारण सग्गो' त्ति कुसत्थं परूवेन्तो चिट्ठामि जाव केइ । पुरिसा समन्तओ वुण्णवयणतरलच्छं पलोएमाणा चोर त्ति कलिऊण वज्झा निज्जन्ति । ते य दळुण भणियं मए ऽघाएह पए महा। भुयङ्गे ति । तओ तं मम वयणं सोऊण एक्कण साहुणा समुप्पन्नोहिनाणेण नाइदूरेटिएणेव जंपियमहो कट्ठमन्नाणं ति । तं च मे साहुवयणं सोऊग समुप्पना चिन्ता । किमेएण मं उदिसिऊण पसन्त रूवेणावि एवं जंपियं ति । तओ सो मए चलणेसु निवाडिऊण ततः कथय अवितथं परधनग्रहणस्य कारणं मम । सकलानुपालनस्य च द्वियं मुक्त्वा किंबहुना ॥ एवं च भणिते भणितं परिव्राजकेन निशृणु अवहितमना वृत्तान्तं मम पृष्टो यस्त्वया । तथा कथयामि म्फुटार्थ यथा कथितमवधिज्ञानेन । अस्ति इहैव भारते पुण्ड्रो नाम जनपदः । तस्मिन् अमरावतीसदृशं पुण्ड्रवर्धनं नाम नगरम् । तत्राग्निवेश्यायनसगोत्रः सोमदेवो नाम ब्राह्मणः । तस्य सुतो नारायणदेवाभिधानोऽहमिति । तस्मिन् नगरे 'जीवघातेन स्वर्गः' इति कुशास्त्रं प्ररूपयन् तिष्ठामि, यावत् केचित् पुरुषाः समन्ततस्त्रस्तवदनतरलाक्षं प्रलोकमानाः 'चोर'-इति कलयित्या वध्या नीयन्ते । tA~zca दृष्ट्वा भणितं मया 'घातयत एतान् महाभुजङ्गान्'-इति । ततस्तद् मम वचनं श्रुत्वा एकेन साधुना समुत्पन्नावधिज्ञानेन नातिदूरस्थितेनैव जल्पितम्-अहो क्स्स्त्त्म्ज्ञ्यान्म्। तच्च RECAMERICROCHARA Page #285 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 276 ॥ पुच्छओ 'भय, किमनाणं' ति । तेण कहियं सव्वसत्ताणमसन्ताद्दिओयदाणं विरुद्धोवएसो य । मए भणियं को असन्ताहिओ - o, कोवा विरुद्ध ति ? / साहुणा भणियं-जमेए पुव्वकयकम्मपरिणैवसेण वसणपत्ते निरवराहे वि महाभुङ्गे ति अहिलवसि, एस असन्ताहिओओ; जओ सच्चे पि परपीडाकरं न वक्तव्त्रं ति । एसा य वो सुती पइयपइयाभिहाणे चोरचोरभणणे य तल्लदोसया, सईभूया [e] वि सयासुद्धसहावा [ ए ] वि असैपयाभिहाणे अचोरचोरभणणेण य मिच्छाभिहाणाओ दुगुणो दोसो त्ति । जं पुण 'जीवधारण सग्गो' त्ति परूवेसि एस विरुद्धोवएसो; जओ न जीवधाओ परलोए मुहफलओ होइ । भणियं च सयलेहिं तित्थनायगेहिं । न हिंसियव्वाणि सव्वभूयाणि । अहवा मे साधुवचनं श्रुत्वा समुत्पन्ना चिन्ता । किमेतेन मामुद्दिश्य प्रशान्तरूपेणापि एतज्जल्पितमिति । ततः स मया चरणयोर्निपत्य पृष्टःभगवन् ! किमज्ञानमिति । तेन कथितम् - सर्वसत्त्वानामसदभियोगदानं विरुद्धोपदेशश्च । मया भणितम् - कोऽसदभियोगः को वा विरुद्धोपदेश इति ? साधुना भणितम् - यद् एतान् पूर्वकृतकर्मपरिणतिवशेन व्यसनप्राप्ते निरपराधेऽपि 'महाभुजङ्गान्' इति अभिलपसि, एषोऽसदभियोगः । यतः सत्यमपि परपीडाकरं न वक्तव्यमिति । एपा च वः श्रुतिः पतितपतिताभिधाने चौरस्य चौरभणने च तत्तुल्यदोषता । सतीभूताया अपि सदाशुद्धस्वभावाया अपि असतीपदाभिधाने अचौर (य) चौरभणनेन च मिथ्याभिधानाद् द्विगुणो दोष इति । यत्पुनर् 'जीवघातेन स्वर्गः' इति प्ररूपयसि एष विरुद्धोपदेशः, यतो न जीवघातः परलोके शुभफलदो भवति । भणितं च सकलैः तीर्थनायकैः - 'न हिंसितव्यानि सर्वभूतानि । अथवा 1 0मिहाणे u ka Jain Education Intemational caustho bhavo // 276 // Page #286 -------------------------------------------------------------------------- ________________ samarAicca kahA // 277 // sama0 64 70 Jain Educatio jo कोण भिभूओ घाय जीवे सया निरणुकम्पो । सो भवचारगवासं पुणो पुणो पावर बहुसो ॥ अवि य जम्मन्तरदिनस्य य फलसेसमिहेव पाविहिसि जम्मे । थेवदियहेहि बालय नवरमसन्ता हिओगस्स ॥ मए भणियं भयवं, केरिसो जम्मन्तरवीष्णो असन्ताहिओगो, केरिस वा तस्स फलमणुहूयं मए, केरिसं वा फलसेसं ति ? | साहुणा भणियं वच्छ सुण । after start वासे उत्तरावहे विसए गज्जणयं नाम पट्टणं । तत्थ आसाढो नाम माहणो । रच्छुया से भारिया । ताणं इओ अतीयपञ्चमभवंमि चण्ड देवाभिहाणो पुत्तो तुम आसि । काराविओ वेयज्झयणं, सुणाविओ सत्थाई आसाढेण । समुत्पन्नो ते विज्जायः क्रोधेनाभिभूतो घातयति जीवान् सदा निरनुकम्पः । स भवचारकवासं पुनः पुनः प्राप्नोति बहुशः ॥ अपि च- जन्मान्तरदत्तस्य च फलशेषमिहैव प्राप्स्यसि जन्मनि । स्तोकदिवसैर्बालक ! नवरसदभियोगस्य । / मया भणितम् - भगवन् ! कीदृशो जन्मान्तरवितीर्णोऽसदभियोगः कीदृशं वा तस्य फलमनुभूतं मया, कीदृशं वा फलशेषमिति ? | साधुना भणितम् शृणु । असर्दर्षे उत्तरापथे विषये गज्जनकं नाम पत्तनम् । तत्राषाढो नाम ब्रह्मणः । रच्छुका तस्य भार्या । तयोरितोऽतीतपञ्चमभवे चण्डदेवाभिधानः पुत्रस्त्वमासीः । कारितो वेदाध्ययनम् श्रावितः शास्त्राणि आषाढेन । समुत्पन्नस्ते विद्याभिमानः । स्थितो 1 चन्ददेवा0 ka tional cauttho bhavo // 277 // ainelibrary.org Page #287 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 278 ॥ | हिमाणो । ठिओ गज्जणयसामिणो वीरसेणस्स समीवे, संपूइओ तेण, वीणं जीवणं, बहु मन्नर रांया । ऐंकन्तो कोइ कालो। ला चउत्थो अन्नया य तंमि चेव नयरे परिव्वायगभत्ता विणीयसेटिस्स धूया बालविहवा वीरमई नाम; सा य अविवेयबहुलयाए इत्थियाणं भवो दुज्जययाए मोहस्स अहिलसणीययाए विसयाणं वियारकुलहरयाए जोव्वणस्स अणवेक्खिऊग नियकुलं अणालोचिऊण आयैं तनयरिवत्थव्यंगसीहलाभिहाणेण मालागारेण समं पवसिय त्ति । इमओ य तमि चेव दियहे तीसे चेव पूयणिजो ससमयायारपरिवालणरई ॥ 278 ॥ जोगप्पा नाम परिव्यायगो, सो निस्सङ्गयाए पव्वैयगाणं कज्जाभावेण य संसियव्यस्स अणाइक्खिऊण कस्सइ थाणेसरं गओ ति। जाओ य लोयवाओ 'अहो वीरमई पवसिय' त्ति । विनयं च तुमए परिव्याययगमणं । तो असुयाए आसयस्स विचित्तचरिययाए सवाणं समुप्पन्ना ते चिन्ता। नूणं सा जोयप्पणा सह पवसिया भविस्सइ । अनया पवत्ता रायकुले कहा, जहा विणीयसे हिस्स ध्या न याणिज्जइ कर्हि पवसिय ति? / तओ तए उज्झिऊण सत्थायारं अवलम्बिऊण इयरपुरिसमग्गं अणवेक्खिऊण अत्तणो लहुययं गज्जनकस्वामिनो वीरसेनस्य समीपे, संपूजितस्तेन, वितीर्ण जीवनम् , बहु मन्यते राजा। अतिक्रान्तो कोऽपि कालः । अन्यदा च तरिमनेव नगरे परिव्राजकभक्ता विनीतश्रेष्ठिनो दुहिता बालविधवा वीरमती नाम । सा च अविवेकबहुलतया स्त्रीणां दुर्जयतया मोहस्य, अभिलषणीयतया विषयाणां, विकारकुलगृहतया यौवनस्य, अनपेक्ष्य निजकुलम् , अनालोच्यायतिं तन्नगरीवास्तव्यकसिंहलाभिधानेन मालाकारेण समं प्रोषितेति । इतश्च तस्मिन्नेव दिवसे तस्या एव पूजनीयः स्वसमयाचारपरिपालनरतियोगात्मा नाम परित्राजकः । स निःसंगतया प्रव्रजितानां कार्याभावेन च शंसितव्यमनाख्याय कस्यचिद् स्थानेश्वरं गत इति । जातश्च लोकवादः-'अहो वीरमती प्रोषिता-' इति । विज्ञातं त्वया परिव्राजकगमनम् । ततोऽशुद्धतयाऽऽशयस्य विचित्रचरिततया सत्त्वानां समुत्पन्ना ते चिन्ता- नूनं सा योगात्मना 1 हलुययं क Maninelibrary.org Page #288 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 279 ॥ 1 अयाणिऊण सेउइम्माहयं एवं जंपियं ति । किमेत्थ जाणियव्वं, अहं जाणामि । राइणा भणियं- 'कहं' ति ? / तए भणियं-जोयप्पणा सद्धिं पवयि नि । राइणा भणियं परिचत्तनियकलत्तारम्भो खु सो भगवं । तए भणियं-अओ चेव परकलत्ताईं पत्थेइ । महाराय, एवं चैव पाण्डिणो । न एत्थ परमत्थबुद्धी कायव्व त्ति । एयं च सोऊण विपरिणया धम्मंमि के पाणिणो । सवणपरं पराय आणि मिणं सेसपरिव्वायएहिं बज्झो कभ जोयप्पा, जाया य से सपक्खपरपकखेहिं पायं विडम्बणा । एवंविहमिच्छापरिणामवत्तिणा बद्धं तर तिव्वं कम्मं । ऐकन्तो कोइ कालो । परिक्खीणमहाउयं । तथ अपरिचत्तयाए आरम्भस्स मायाबहुलया सेसकाल अणावणार धम्मस्स विचित्तयाए कम्मपरिणईणं मओ समाणो कोल्लागसन्निवे से समुप्पन्नो एलगत्ताए त्ति । अन्तो कोइ कालो तम्मदोसेण य सडिया ते जीहा । गहिओ महावेयणाए । थेवकालेणं चेव झीणं च ते आउयं । तओ सह प्रोषिता भविष्यति । अन्यदा प्रवृत्ता राजकुले कथा, यथा विनीतश्रेष्टिनो दुहिता न ज्ञायते कुत्र प्रोषितेति ! / ततस्त्वया उज्झित्वा शास्त्राचारम्, अवलम्ब्य इतरपुरुषमार्गम्, अनवेक्ष्यात्मनो लघुकताम्, अज्ञात्वा श्रेष्ठि-उन्मार्थ (विनाश) एवं जल्पितनिति । किमत्र ज्ञातव्यम् ? अहं जानामि । राज्ञा भणितम् - 'कथम्, - इति । त्वया भणितम् - योगात्मना सार्धं प्रोषितेति । राज्ञा भणितम् - परित्यक्तनिजकलत्रारम्भः खलु स भगवान् । त्वया भणितम् अत एव परकलत्राणि प्रार्थयते । महाराज ! एवंविधा एवैते पाखण्डिनः ! नात्र परमार्थबुद्धिः कर्तव्येति । एतच्च श्रुत्वा विपरिणता धर्मे केचित् प्राणिनः । श्रवणपरम्परया चाकर्णितमिदं शेषपरिव्राजकैः बाह्यः कृतो योगात्मा, जाता च तस्य स्वपक्षपक्षः प्रायो विडम्बना । एवंविधमिध्यापरिणामवर्तिना बद्धं त्वया तीव्रं कर्म । अतिक्रान्तः कोऽपि कालः । परिक्षीणमथायुष्कम् । ततोऽपरित्यक्ततयाऽऽरम्भस्य मायाबहुलतया शेषकालमनासेवन या धर्मस्य विचित्रतया कर्मपरिणतीनां मृतः सन् कोल्लाकसन्निवेशे समुत्पन्न एडकतयेति । अतिक्रान्तः कोऽपि कालः । तत्कर्मदोषेण च शटिता ते जिह्वा । गृहीतो महावेदनया । स्तोककालेनैव क्षीणं च चउत्थो भवो ॥ 279 / . Page #289 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 280 ॥ मरिण तकम्मसेसयाए कोल्लागसन्निवेसाडवीए चैव समुप्पन्नो गोमाउगत्ताए ति । तत्थ वि य तकम्म पेरियत हा विह फलभवखसडिया ते जीहा । ऐकन्तो कोइ कालो । तओ मरिऊण तकम्मसेसयाए चैव समुत्पन्नो साएयनरवैविलासिणीए मेयणहाहाणा सुताए ति । पत्तो जोव्वणं, बल्लहो नरवैस्स । अभया तकम्मदोसओ चैव सुरापाणमत्तेणं विणावि कज्जेणं दमकोसिया रायजणणी । मुओ रायउत्तेण, वाराविओ तेणं । तओ तं पि अक्कोसिउं पयत्तो । कुविषण छिन्दाविया ते जीहा । आरो ओ । लज्जिओ खु अत्तणो वुत्तन्तेणं । पडिवनो य अणसणं । मासमेत्तेण कालेन विमुक्की पाणेहिं । समुप्पन्नो य एत्थ पुण्डवद्धमि माहणसुयत्ताए ति । एयमणुहूयं तए । तओ ममेयं सोऊण समुपपन्नो संवेगो, जाओ भवविराओ । चिन्तियं मए । अहो दुक्खहेउत्तणं पमायचरियस्स । पुच्छिओ साहू । भय, केरिसं फलसेसं ति ? / तओ तेण ऐसयनाणिणा विसेसेणं इमं अबलोइऊण भणियं सकरुणं । वच्छ, अविवेगिजणाणुरूवा तवायुः ततो मृत्वा तत्कर्मशेषतया कोल्लाकसन्निवेशाटव्यामेव समुत्पन्नो गोमायुकतयेति । तत्रापि च तत्कर्मप्रेरिततथाविधफलभक्षणेन शटिता ते जिह्वा । अतिक्रान्तः कोऽपि कालः । ततो मृत्वा तत्कर्मशेषतयैव समुत्पन्नो साकेतनरपतिविलासिन्यां मदनलेखाभिधानायां सुतयेति । प्राप्तो यौवनम्, वल्लभो नरपतेः । अन्यदा तत्कर्मदोषत एव सुरापानमत्तेन विनाऽपि कार्येण दृढमाकुष्टा राजजननी । श्रुतो राजपुत्रेण, वारितस्तेन, ततस्तमपि आक्रोष्टुं प्रवृत्तः । कुपितेन छेदिता ते जिल्हा । व्यपगतो मदः । लज्जितः खल्वात्मनो वृत्तान्तेन । प्रतिपन्नञ्चानशनम् । मासमात्रेण कालेन विमुक्तो प्राणेभ्यः । समुत्पन्नचात्र पुण्ड्रवर्धने ब्राह्मणसुततयेति । एतनुभूर्त त्वया । ततो ममैतत् श्रुत्वा समुत्पन्नः संवेगः, जातो भवविरागः, चिन्तितं मया - अहो ! दुःखहेतुत्वं प्रमादचरितस्य । पृष्टो साधुः कीदृशं 1 मयणलया0 क 2 पोण्डवद्धमि क चउत्थो भवो ॥ 280 ॥ Page #290 -------------------------------------------------------------------------- ________________ समराइच्च कहा चउत्यो भवो ॥ 28 ॥ सयललोए विडम्बणा सेसं ति । तओमए समुप्पन्नवेरग्गेण मुणिवयणभीएण सुगहियनामगुरुसमीवे पवना पन्यज्जा । ऐक्वन्तो कोइ कालो। लद्धाओ य गुरुसुरलोयगमणकाले मए गुरुसुस्सूसापरेण गुरुसयासाओ तालुग्घाणिगयणगामिणीओ दुवे म्हाविज्जाओ। भणिओ म्हि गुरुणा-वच्छ ! एयाओ धम्मकायपरिवालणत्थं कर्हिपि महावसणकालंमि चेव तए पौनियवाओ, न उण सया असारविसयसुहसाहणत्यं ति । अन्नं च, एयाओ धारयन्तेणं परिहासेणावि अलियं न जंपियव्य पमायओ जंपिए समाणे तक्खणं चेव नाहिप्पमाणविमलजलगएणं उद्धबाहुणा अणिमिसलोयणेणं एयासिं चेव अट्ठसहस्सेणं जावो दायव्यो त्ति । तओ मए पाबमोहियमणेणं साहुसिट्टनियैवसवत्तिणा अविजाणुरायणडिएणं गुरुवयणपडिकूल इहपरलोगमन्गविरुद्धं सबमियमणुचिट्ठियं । जंपियं च मए कल्लं असंपत्ताए भयवईए सम्झाए आवसहासनारामबौलतलगएणं पमायओ तरुणरामायणपुच्छिएण अपरिहाससीलेण वि परिहासेणं HAR ॥ 281 ॥ AAAAAS. | फलशेषभिति । ततस्तेनातिशयज्ञानिना विशेषेणेममवलोक्य भणितं सकरुणेन । वत्स ! अविवेकिजनानुरूपा सकललोके विडम्बना शेषमिति । ततो मया समुत्पन्नवैराग्येन मुनिवचनभीतेन सुगृहीतनामगुरुसमीपे प्रपन्ना प्र्व्र्ज्या। अतिक्रान्तः कोऽपि कालः । लब्धे च गुरुसुरलोकगमनकाले मया गुरुशुश्रुषापरेण गुरुसकाशात् तालोद्घाटिनी-गगनगामिन्यौ द्वे महाविद्ये । भणितोऽस्मि गुरुणा-वत्स ! एते धर्मकायपरिपालनार्थं कुत्रापि महाव्यसनकाले एव त्वया प्रयोक्तव्ये, न पुनः सदाऽसारविषयसुखसाधनार्थमिति । अन्यच्च-एते धारयता परिहासेनापि अलीकं न जल्पितव्यम् , प्रमादतो जल्पिते सति तत्क्षणमेव नाभिप्रमाणविमलजलगतेन ऊर्थवाहुनाऽनिमिषलोचनेन एतयोरेवाष्टसहस्रेण जापो दातव्य इति । ततो मया पापमोहितमनसा साधुशिष्टनियतिवशवर्तिनाऽविद्यानुरागनटितेन (व्याकुलितेन) गुरुवचनप्रतिकूलमिहपरलोकमार्गविरुद्ध सर्वमिदमनुष्ठितम् । जल्पितं च मया कल्येऽसंप्राप्तायां भगवत्यां सन्ध्यायामावसथासन्नारामबकुलतलगतेन 7 Jain Education Manelibrary.org anal Page #291 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 282 ॥ उभयलोयविरुद्धं अलियवयणं ति । मन्तिणा भणियं 'किं अंपियं' ति ? | परिव्वायरण भणियं पुच्छिओ म्हि कल्लं तक्खणकय जलावगाणा आवसहदेवयादंसणत्थमागयाहिं महुरपरिकखलन्तत्रयणाहिं सविन्भन्तपेच्छिरीहि तरुणरामाहिं । भयवं, कीस तुमं तरुणगो चैव जीवलोयसारभूयं जम्मन्तरंमि वि तवस्तिजणपत्थणिज्जं हरिहरपियामहप्पमुहतियसवर से वियं सयललोय सलाहणिज्जं सियोक्खं उज्झिऊण इमं ईइस दुक्करं वयविसेसं पवन त्ति ? / तओ मए तासिं हिययगयं परिहासगणिं भावं वियाणिऊण रयासररि कालारूपमलिये चैव जंदियं । जहा हिययाणुकूलपिययमा विरह संतावपीडिएणं इमं ईइस दुकरं वयमन्भुवगयं ति । जंपिऊण य इमं वयणं पमायओ चेव न कओ गुरुजणोवैहो जावो । अकयजावो य वसणवसगो वि य जाए अङ्करत्तसमए अत्थमिए भुवणपदीपे चन्दे पत्ते नायरलोयनिवहे तिमिर दुस्संचरेसु रायमग्गेसु कहकहवि गन्तूण पुव्वभण्डियं पिव अकयपडिदुकारपहाणं पविट्टो सागरसेट्ठिगेहं ति । तओ गहियसुवण्णरुप्प भण्डो निग्गच्छन्तो चेव सागर सेट्ठिगेहाओ आयण्णियपुरिसपयसंचारो प्रमादतस्तरुणरामा जनपृष्टेनापरिहासशीलेनापि परिहासेनोभय लोकविरुद्धम लीकवचनमिति । मन्त्रिणा भणितम् किं जल्पितमिति ? परिब्राजकेन भणितम् - पृष्टोऽस्मि कल्ये तत्क्षणकृत जलावगाह्नाभिरावसथ देवतादर्शनार्थमागताभिर्मधुरपरिस्खलद्ववनाभिः सविभ्रमोदद्भ्रान्तः प्रेक्षणशीलाभिः तरुणरामाभिः । भगवन् ! किमर्थ त्वं तरुण एव जीवलोकसारभूतं जन्मान्तरेऽपि तपस्विजनप्रार्थनीय हरिहरपितामहप्रमुखत्रिदशवरसेवितं सकललोक लाघनीय विपपसौख्यमुज्झित्वममीदृशं दुष्करं व्रतविशेषं प्रपन्न इति ? ततो मया तासां हृदयगतं परिहा सगर्भितं भावं विज्ञाय विमुक्तवनिःश्वास कालानुरूपम लीकमेव जल्पितम् । यथा-हृदयानुकूलप्रियतमाविरहसंतापपीडितेन इममीदृशं दुष्करं व्रतमभ्युपगतमिति । जल्पित्वा चेई वचनं प्रमादत एव न कृतो गुरुजनोपदिष्टो जापः । अकृतजापश्च व्यसनवशगोऽपि च जातेऽर्धरात्रसमयेऽस्तमिते भुवनप्रदीपे चन्द्रे प्रसुप्ते नागरलोकनिवहे तिमिरदुःसंचरेषु राजमार्गेषु कथं कथमपि गत्वा पूर्वभांडिकमिव (बान्धवमिव ) Jain Educationtional cauttho bhavo // 282 // ainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ cauttho समराइच्च कहा भवो ॥ 283 ॥ ॥ 28 // CAUSERECRUAROSAROGRESS विजाणुसरणदिनावहाणो खलियविजानहङ्गणगमगो सुमरियविज्जाविहङ्गदीणभावो विसमभयवसपलायमाणो कुन्तकरवालवावडग्गहत्थेहि गदब्भसदरखावृरियदिसायकोहि इओ तो तुरियमवध वन्तेहिं गहियो रायपुरिसे हिण्। अओ परमवगो चेव ते मदीओ वुत्त्न्तो। संपइ तुम पमाणं ति भणिऊण तुहिक्को ठिओ परिव्यायगो ति॥ मन्तिणा भणियं-भयवं, कहं पुण एत्थ एगदिवसावणीओ रायालंकारो नत्थि ? / तेण भणियं-दिनो खु एसो मए सावत्थीनरवैस्त । मन्तिणा भणियं-'किं निमिचं ति? / तेण भणियं-सुण । अस्थि मे सावत्थी निवासी गन्धव्यदत्तो नाम वयंसओ जीवियाओ य अब्भहिओ । तेण तनयरनिगसिणो इन्ददत्ताभिहाणस्स सेटिमहन्तगस्त धूया वासवदत्ता नाम कन्नगा नेहाणुरायवसओ अन्नदिन्ना वि पत्थुए विवाहमहू सवे जोवणाभिमाणिणा इहरहा वि अकृतप्रतिद्वारपिधानं प्रविष्टो सागरश्रेष्ठिगेहमिति । ततो गृहीत सुवर्णरौप्यभाण्डो निगच्छन्नेव सागरश्रेष्ठिगेहादाकर्णितपुरुषपदसंचारो विद्यानुस्मरण त्तावधानः स्खलितविद्यानभोङ्गणगमनः स्मृतविद्याविभङ्गदीनभावो विषमभयवशपलायमानः कुन्तकरवालव्याप्ताग्रहस्तैगर्दभ (कर्कश) शब्दरवापूरितदिक्चरितस्ततस्त्वरितमबधापद्भिगृहीतो राजपुरुषैः । अतः परमवगत एव त्वया मदीयो वृत्तान्तः । संप्रति त्वं प्रमाणमिति झणित्वा तूणिकः स्थितः परिव्राजक इति । मन्त्रिणा भणितम् भगवन् ! कथं पुनरत्र एकदिवसापनीतो राजालंकारो नास्ति ? / तेन भणितम्-दत्त खल्वेष मया श्रावस्तीनरपतये । मन्त्रिणा भणितम्-किं निमित्तम्'-इति ? तेन भणितम्-शृगु । अस्ति मे श्रावस्तीनिवासी गन्धर्वदत्तो नाम वयस्यो जीविताच्चाभ्यधिकः । तेन तन्नगरनिवासिन इन्द्रदत्ताभिधानस्य श्रेष्ठिमहत्कस्य 1 samariya * ka Astebeste For Private & Personal use only Page #293 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 284 ॥ अत्तणो विणासमालोचय अवलम्बिऊण पुरिसयारं अहरिण परिणीयति । एयवैयरंमि रुद्वो से राया । अवहरिया वासवदत्ता । निच्छूढो नयरीओ । आगओ ये समीवं जीवियाभिहाणवयंसगसहाओ । पुच्छिओ य आगमणपओयणं । साहियं च तेणं । तओ मए तमणुपुच्छिऊण रायालंकारको सल्लियसहाओ पेसिओ नरिन्दपच्चायणनिमित्तं जीविओओ । गओ य सो सावत्थि । अलंकार दरिसणपुव्यं विन्नतो तेण राया एयवैयरेण । कओ से राइणा पसाओ । पेसिया गन्धव्वदत्तस्य सावत्थिपदेराणनिमित्तं महन्तया । नओ महन्तहिं, पवेसिओ राइणा महाविभूईए, दिट्ठो य जणणिजणयपमुहेण सयणवग्गेण । पाविया तेण कण्ठगयपाणा वासवदत्ता । ता एयं निमित्तं ॥ मन्तिणा भणियं - साहु ववसिय, मित्तकज्जवच्छला चेव सप्पुरिसा हवन्ति । 'निदोसा खु ते पुन्दगहिय' त्ति मन्तिऊण मोयाविया धणाई । 'भयवं, तुम वि सविवेगाणुरुवमायरियव्यं' ति भणिऊण विसज्जिओ परिव्वायओ । / दुहिता वासवदत्ता नाम कन्यका स्नेहानुरागवशतोऽन्यदत्ताऽपि प्रस्तुते विवाहमहोत्सवे यौवनाभिमानिता इतरथाऽपि आत्मनो विनाशमालोच्य अवलम्व्य पुरुषकारमपहृत्य परिणीतेति । एतदूव्यतिकरे रूष्टस्तस्मै राजा । अपहृता वासवदत्ता । निःक्षिप्तो नगर्योः । आगतो मम समीपं जीविकाभिधानवयस्यसहायः । पृष्टश्चागमनप्रयोजनम् । कथितं च तेन । ततो मया तमनुप्रच्छच राजालंकारकौशलिक (उपहार)सहायः प्रेषितो नरेन्द्रप्रत्यायननिमितो जीविकः । गतश्च स श्रावस्तीम् । अलंकारदर्शनपूर्वकं विज्ञप्तस्तेन राजा एतद्वयतिकरेण । कृतस्तस्य राज्ञा प्रसादः । प्रेषिता गन्धर्वदत्तस्य श्रावस्तीप्रवेशननिमित्तं महत्काः । नीतो महत्कैः, प्रवेशितो राज्ञा महाविभूत्या दृष्टश्च जननीजनकप्रमुखेन स्वजनवर्गेण । प्राप्ता तेन कण्ठगतप्राणा वासवदत्ता । तत एतन्निमित्तम् । मन्त्रिणा भणितम् - साधु व्यवसितम्, मित्रकार्यवत्सला एवं सत्पुरुषा भवन्ति । 'निर्दोषाः खलु पूर्वगृहीताः' इति मन्त्रयित्वा मोचिता cauttho bhavo ॥ 284 // Page #294 -------------------------------------------------------------------------- ________________ cauttho समराइच्च कहा । भवो ॥ 285 ॥ ॥ 285 // धणो वि य ते रायपुरिसे पेसिऊण सावत्थि पयट्टो जलनिहितीरसंठियं वयराडं नाम नयरं । कहाणयविसेसेण पत्तो पउमावई नाम अडवि । तीए वि य कैवयकप्पडियपरिवारियस्स एगंमि विभागे उद्वियं vnngindpiiddhN। पणट्ठा दिसोदिसं क्प्प्द्दिया। धाइओ गयकलहगो धणमग्गेणं । गहिओ खु एसो, पाडिओ धरणिवढे । परिणओ गयकल हगो । देव्वजोएणं न वावाइओ धणो । तओ उपरि घत्तिऊण दन्तमुसलेहि पडिच्छिस्सं' ति गहिओ करेणं, विक्खित्तो य उवरिं विलग्गी समासनवत्तिणीए नग्गोहसालाए । इओ M य तयनकलहगपीडयाए रसियं करेणुयाए । तओ तं मोत्तण वलिओ गयकलहगो । आरूढो धणो नग्गोहसिहरं । दिद्वाय तेण तत्थ नीडंमि ओलावगविमुक्का तेल्लोकसारा रयणावली । पचभिन्नाया गहिया य । चिन्तियं च तेणं । छुट्टामि जै गओवहवस्स, ता । पराणेमि एयं परमोवयारिणो सावत्थीनरवैस्स पच्छा जहासमीहियमणुचिद्विस्सं ति । ठिओ कंचि वेलं, ऐक्वन्तं गयपी, ओइण्णो धनादयः । 'भगवन् ! त्वयाऽपि स्वविवेकानुरूपमाचरितव्यम्' इति भणित्वा विसर्जितो परिव्राजकः । धनोऽपि च तान् राजपुरुषान् प्रेषयित्वा श्रावस्ती प्रवृत्तो जलनिधितीरसंस्थितं वैराटं नाम नगरम् । कथानकविशेषेण प्राप्तो पद्मावतीं नामाटवीम् । तस्यामपि च कतिपयकार्पटिकपरिघृतस्य एकस्मिन् विभागे उत्थितं वनगजेन्द्रयूथम् । प्रनष्टा दिशि विशि कार्पटिकाः । धावितो गजकलभको धनमार्गेण । गृहीतः खल्वेषः । पातितो धरणीपृष्ठे । परिणतो (तिर्यक्प्रहारवान् ) गजकलभकः । देवयोगेन न व्यापादितो धनः । तत 'उपरि क्षिप्त्वा दन्तमुशलाभ्यां प्रत्येषिष्यामि' इति गृहीतो करेण । विक्षिप्तश्चोपरि विलग्नः समासन्नवर्तिन्यां न्यग्रोधशाखायाम् । इतश्च तदन्यकलभकपीर्3इतया रसित करेण्वा । ततस्तं मुक्त्वा वलितो गजकलभकः । आरूढो धनो न्यग्रोधशिखरम् । दृष्टा च तेन तत्र नीडे श्येनविमुक्ता त्रैलोक्यसारा रत्नावली, प्रत्यभिज्ञाता च । चिन्तितं च तेन । छुटामि यदि । गजोपद्रवात् ततः परानयामि एतां परमोपकारिणः श्रावस्तीनरपतेः । पश्चाद् यथासमीहितमनुष्ठास्यामीति । स्थितः कांचिद् वेलाम् । 55464545453 Jain Education Interational Page #295 -------------------------------------------------------------------------- ________________ cauttho bhavo // 286 // समराइच्च तरुवराओ, पयट्टो सावत्थि, संपत्तो वसिमं ॥ कहा इओ य गया ते पुरिसा सावस्थि । निवेइओ वुत्तन्तो नरवैस्स । कुविओ तेसिं राया । अहो अबुद्धिया तुम्हे, जं तहाविहं पुरिसरयणं तहा एगागिणं मोत्तूणमागय त्ति । ता एस भे दण्डो; तं चेव अगिहिऊण न तुम्भेहिं सावत्थि पैसियव्वं ति । ॥ 286 ॥ भणिऊण निच्छूढा न्य्रीओ। लग्गा धणं गवेसिउं । दिट्ठो य ते हि पिय पेलगाभिहाणे सनिवेसे स्त्य्वाह्पुत्तो। साहिओ णेहि वुत्तन्तो इमस्स, इमेण वि य तेसि । तओ कैवयदियहे हिं पत्तो सावत्थि । दिट्ठो नरवई, परितुद्वो हियएण, साहिओ वुत्तन्तो नरवैस्स । देव, इमिणा पयारेण लद्धा रयणावली दंसिया य । विम्हिओ राया । 'अहो विचित्तया कज्जपरिणईणं' ति चिन्तिऊण भणियं च तेण । भद्द, तुह चेव मए एसा संपाडिय त्ति, न कायव्यो मे पणयभनो । अहवा साहारणं चेव ते एयं रज्जं पि, किं संपाडीया त्ति ? / तओ ऐक्वन्तेसु कैवयदिणेसु काऊण महामहन्तं सत्थं भरिऊण विचित्तभण्डस्स दाऊण नाणामणिरयणसारमणग्धेयमाहरणं उचियवाणि- | अतिक्रान्तं गजयूयम् । अवती स्तरुवरात् । प्रवृत्तः श्रावस्तीम् । संप्राप्तो वसतिम् । इतश्च गतास्ते पुरुषाः श्रावस्तीम् । निवेदितो वृत्तान्तो नरपतये । कुपितस्तेभ्यो राजा । अहो! अबुद्धिका यूयम् , यत् तथाविधं पुरुषरत्नं तथैकाकिनं मुक्त्वाऽऽगता इति । तत एष युष्माकं दण्डः, तमेवागृहीत्वा न युष्माभिः श्रावस्ती प्रवेष्टव्यमिति भणित्वा निःक्षिप्ता (निष्कासिताः) नगरीतः । लग्ना धनं गवेषयितुम् । दृष्टश्च तैः, प्रियमेलकाभिधाने सन्निवेशे सार्थवाहपुत्रः । कश्चितस्तवृत्तान्तोऽस्मै अनेनाऽपि च तेभ्यः । ततः कतिपयदिवसः प्राप्तः श्रावस्तीम् । दृष्टो नरपतिः, परितुष्टो हृदयेन । कथितो वृत्तान्तो नरपतये । देव ! अनेन प्रकारेण लब्धा रत्नावली, दर्शिता च । विस्मितो राजा । 'अहो विचित्रता कार्यपरिणतीनाम्' इति चिन्तयित्वा भणितं च तेन । भद्र ! तवैव है P मयैषा संपादितेति न कर्तव्यो मे प्रणयभङ्गः । अथवा साधारणमेव तवैतद् राज्यमपि, किं संपाद्यते इति । ततोऽतिक्रान्तेषु कतिप-5 OMOMOMOMOMOMOMECE GREAUCRECHALASA Page #296 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 287 ॥ गवेसेणेव पेसिओ सुसम्प्रणयरं धगो त्ति । पत्तो कालकमेणं, विश्नाओ जणेण । परितुट्टो से गुरुजणो, निग्गओ पचोणि । दिट्ठो य जणणिजणएहिं निवडिओ चल तेसिं, अभिणन्दिओ जणणि जणएहिं । कया सव्वाययणेसु पूया, दिन्नं महादाणं, पवेसिओ नरिन्देण सम्माणिऊण महया विभूईए । कयं च गुरुर्हि महोच्छवभूयं वद्धावणयं ति । पैरिक्के पुच्छिओ घणसिरिवृत्तन्तं जणणिजणएहिं । साहिओ तेण । विम्हिया जणणिजगया । भणियो य तेहिं-वच्छ, अलं तीए । अणुचिया खु सा पावकम्मा भवओ । न रेहै कप्पपायवे कविकच्छुवल्लि त्ति । ता अन्नं ते समाणरुवकुलविहवसहावं दारियं गवेसामो । न तए एत्थ संतप्पियव्वं । न मुच्चई ससी जोन्हाए ति । तेण भणियं को एत्थ अवसरो संतावस्स; ईइसो खलु संसारसहावो ति । तेहिं भणियं - साहु साहु, महापुरिसो खु तुमं । ता किं एत्थ अवरं भणीयति ॥ यदिनेषु कृत्वा अतिमहान्तं सार्थं भृत्वा विचित्रभाण्डं दत्त्वा नानामणिरत्नसारमनमाभरणमुचितवाणिजकवेशेणैव प्रेषितः सुशर्म नगरं धन इति । प्राप्तः कालक्रमेण, विज्ञातो जनेन । परितुष्टस्तस्य गुरुजनो, निर्गतः संमुखम् । दृष्टश्च जननीजनकाभ्याम् । निपतितश्चरणेषु तयोः । अभिनन्दतो जननीजनकाभ्याम् । कृता सर्वायतनेषु पूजा, दत्तं महादानम्, प्रवेशितो नरेन्द्रेण सन्मान्य महत्या विभूत्या । कृतं च गुरुभिमहोत्सवभूतं वर्धापनकमिति । प्रतिरिक्ते पृष्टो धनश्रीवृत्तान्तं जननीजनकाभ्याम् । कथितस्तेन । विस्मितौ जननीजनकौ । भणितश्च ताभ्याम्वत्स ! अलं तथा । अनुचिता खलु सा पापकर्मा भवतः । न राजते कल्पपादपे कपिकच्छुवह्निरिति । ततोऽन्यां तव समानरूपकुलविभवस्वभावां दारिकां गवेषयावः । न त्वयाऽत्र संतपितव्यम् । न मुच्यते शशी ज्योत्स्नाया इति । तेन भणितम् - कोऽत्रावसरः संतापस्य, ईदृशः खलु संसारस्वभाव इति । तैर्भणितम् - साधु साधु महापुरुषः खलु त्वम् । ततः किमत्रापरं भण्यते इति । चउत्थो भवो । ॥ 287 ॥ Page #297 -------------------------------------------------------------------------- ________________ समराइच्चकहा । 288 ॥ Jain Education tao कया से गुरूहिं धणदेवमहिमा । निग्गओ घणो सह निद्धमित्तेहिं । पूजिओ जक्खो, कया अस्थिजणपडिवती । गओ य तरसमए तयासन्नं चैव सिद्धत्थं नाम उज्जाणं । दिट्ठो य तत्थ असोयपायवतलगओ इरियाइपञ्चसमीओ मणवयकाय गुत्तो गुतिन्दिओ गुत्तम्भयारी अममो अकिञ्चणो छिन्नगन्थो निवलेवो, किं बहुणा, अट्ठारससीलङ्गसहस्सधारी अणेयसाहुपरियओ जसोहरो नाम कोसलाविस विणयंधरस्स पुत्तो समणसीहो ति । तं च दट्ठूण समुप्पन्नो से पमोओ, वियम्भिओ धम्मववसाओ । चिन्तियं च णेणं । अहो से रूवं, अहो चरियं, अहो से दित्ती, अहो सोमया, अहो से पुरिसयारो, अहो महवं; अहो से लायण्णं, अहो विसयनिष्पिवासया; अहो से जोन्वणं अहो अणङ्गविजओ ति । ता धन्नो खु एसो दट्ठव्वो पज्जुवासणिज्जो य । गओ तस्स समीवं । वन्दिओ णेण भयवं जसोहरो सेससाहुणो y। दिन्नो से गुरुणा धम्मलाहो सेससाहूहि य । उवविट्ठो गुरुपायमूले । भणियं च तेणं- भयवं, किं पुण ते निव्वेयकारणं, जेण तुमं रूवि व्व पञ्चवाणो विषयसुहमवहत्थिऊण पव्वज्जं पवन्नो सि ? / जसोहरेण ततः कृता तस्य गुरुभ्यां धनदेवमहिमा । निर्गतो धनो सह स्निग्धमित्रः । पूजितो यक्षः कृताऽर्थिजनप्रतिप्रतिः । गतश्च भुक्तोत्तरसमये तदासन्नमेव सिद्धार्थ नामोद्यानम् । दृष्टश्च तत्राशोकपादपतलगत ईर्यादिपञ्चसमितिको मनोवचः कायगुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी अममोस्किचनछिन्नग्रन्थो निरुपलेपः - किं बहुना, अष्टादशशीलाङ्गसहस्रवारी, अनेकसाधुपरिगतो यशोधरो नाम कोशलाधीपस्य विनयन्धरस्य पुत्रः श्रमणसिंह इति । तं च दृष्ट्वा समुत्पन्नस्तस्य प्रमोदः विजृम्भितो धर्मव्यवसायः । चिन्तितं च तेन - अहो ! अस्य रूपम्, अहो ! चरितम्, अहो ! अस्य दीप्तिः, अहो ! सौम्यता, अहो ! अस्य पुरुषकारः, अहो ! मार्दवम्, अहो ! अस्य लावण्यम्, अहो ! विषयनिष्पिपासता, अहो ! अस्य यौवनम् अहो ! अनङ्गविजय इति । ततो धन्यः खल्वेप द्रष्टव्यः पर्युपासनीयश्च । गतस्तस्य समीपम् । वन्दितस्तेन भगवान् यशोधरः शेषसाधवश्च । दत्तस्तस्मै गुरुणा धर्मलाभः शेषसाधुभिश्च । उपविष्टो गुरुपादमूले । भणितं च तेन - किं चउत्थो भवो ॥ 288 ॥ inelibrary.org Page #298 -------------------------------------------------------------------------- ________________ समराइच कहा चउत्यो भवो ॥ 289 ॥ ॥ 289 // भणियं-एगन्तनिव्वे यकुलहराओ संसाराओ वि अवरं निव्वेयकारणं ति?| धणेण भणियं-भयवं, सयलजणसाहारणो खु एस संसारो; अओ विसेसकारणं पुच्छामि । जसोहरेण भणियं-विसेसो वि सामन्नमज्झगओ चेव, तहावि निययमेव चरियं मे निव्वेयकारणं ति। धणेण भणियं-करेउ भयवं अणुग्गह, कहेउ अम्हाणं पि निव्वेयकारणं निययचरियं ति । तओ जसोहरेण 'कल्लाणागिई पसन्तरूवो य एसो कयाइ निव्वेयमुवगच्छई' ति चिन्तिऊण भणियं । सोम ! जै एवं, ता सुण । ___ अत्थि इहेव वासे विसाला नाम नयरी । तत्थ अमरदत्तो नाम नरवई होत्था । इओ य अतीयनवमभवंमि तस्स पुत्तो सुरिन्ददत्तो नाम अहमासि त्ति । जणणी य मे जसोहरा, भज्जा य नयणावलि त्ति । ताओ य मे रज्जं दाऊण पवन्नो समणत्तणं । अहमवि संपत्तसम्मत्तो नयणावली नेहमोहियमणो रजसणाहं विसयसुहमणुहवन्तो चिट्ठामि, जाव आगओ मे पलियच्छलेण ध्म्म्दो। पुनस्ते निर्वेदकारणम् , येन त्वं रूपीव पश्चबाणो विषयसुखमपहस्तयित्वा प्रव्रज्यां प्रपन्नोऽसि ? यशोधरेण भणितम्-एकान्तनिवेदकुल। गृहात् संसारादपि अपरं निर्वेदकारणमिति ? धनेन भणितम्-भगवन् ! सकलजनसाधारणः खल्वेष संसारः अतो विशेषकारण पृच्छामि । यशोधरेण भणितम्-विशेषोऽपि सामान्यमध्यगत एव, तथापि निजकमेव चरितं मम निर्वेदकारणमिति । धनेन भणितम्करोतु भगवान् अनुग्रहम् , कथयतु अस्माकमपि निवेदकारणं निजकचरितमिति । ततो यशोधरेण 'कल्याणाकृतिः प्रशान्तरूपश्चैष कदाचिद् निर्वेदमुपगच्छति' इति चिन्तयित्वा भणितम् । सौम्य ! यद्येवं ततः shRnnu। ____ अस्ति इहैव वर्षे विशाला नाम नगरी । तत्रामरदत्तो नाम नरपतिरभूत् । इतश्चातीतनवमभवे तस्य पुत्रः सुरेन्द्रदत्तो नामाहमासमिति । जननी च मम यशोधरा, भार्या च नयनावलिरिति । तातश्च मे राज्यं दत्त्वा प्रपन्नः श्रमणत्वम् । अहमपि संप्राप्तसम्यक्त्वो । नयनावलिस्नेहमोहितमना राज्यसनाथं विषयसुखमनुभवन् तिष्ठामि । यावदागतो मे पलितच्छलेन धर्मदूतः । निवेदितश्च मह्यं सारसि sama025 73 Jain Education A n al For Private & Personal use only Ninelibrary.org Page #299 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 290 ॥ निवेइओ य मे सारसियाभिहाणाए नयणावलीचेडियाए । तओ समुप्पन्नो मे निव्वेओ । चिन्तियं मए । अहो चञ्चलया जीवलोयस, अहो परिणामो पोग्गलाणं, अहो असारं मणुयत्तणं, अहो पहवै महामोहो । अवि य अणुदियहं वच्चन्ताणिमाइ कह किं जणो न लक्खेइ । जीयस्स जोव्वणस्स य दियहनि साखण्डखण्डाई ॥ दियहनिसाघडिमालं आउयसलिलं जणस्स घेतूण । चन्दाइच्चबैल्ला कालरहट्टं भमाडेन्ति ॥ 1 झी आउयसलिले परिसुसन्तंमि देहसस्संमि । नत्थि हु कोवि उवाओ तह वि जणो पावमायरै ॥ अलं ता मे पमाणं । पवज्जामो पुव्व पुरिस सेवियं समणत्तणं । साहिओ निययाहिप्पाओ नयणावलीए । भणियं च तीएअज्जउत्त, जं वो रोय त्ति । न खलु अहं अज्जउत्तस्स पडिकूलयारिणी; अवि य 'जं तुमं पव्वज्जिहिसि, अहं पितं चैव' ति निवेइयं चैव अज्जउत्तस्स । तओ मए चिन्तियं । अहो निव्भराणुरायया ममोवरि देवीए, अहो महत्थत्तणं, अहो विवेगो, अहो काभिधानया नयनावलिचेटिकया । ततः समुत्पन्नो मम निर्वेदः । चिन्तितं च मया - अहो ! चञ्चलता जीवलोकस्य, अहो ! परिणामः पुद्गलानाम्, अहो ! असारं मनुजत्वम्, अहो ! प्रभवति महामोहः । अपि च अनुदिवस त्रजन्ति इमानि कथय किं जनो न लक्षयति । जीवितस्य यौवनस्य च दिवसनिशाखण्डखण्डानि ॥ दिवसनिशाघटीमालमालमायुः सलिलं जनस्य गृहीत्वा । चन्द्रादित्यबलीवर्दों कालारह भ्रामयतः ॥ क्षीणे आयुःसलिले परिशुष्यति देहसस्ये । नास्ति खलु कोऽप्युपायः तथापि जनः पापमाचरति ॥ अलं ततो मम प्रमादेन, प्रपद्यामहे पूर्वपुरुषसेवितं श्रमणत्वम् । कथितो निजकाभिप्रायो नयनावल्यै । भणितं च तया - आर्यपुत्र ! यत् तुभ्यं रोचते, न खल्बमार्थपुत्रस्य प्रतिकूलकारिणी, अपि च यत्त्वं प्रत्रजिष्यसि, अहमपि च तदेवेति निवेदितमेवार्यपुत्रस्य । ततो चउत्थो भवो ॥ 290 ॥ Page #300 -------------------------------------------------------------------------- ________________ चउत्यो समराइच कहा भवो ॥ 29 ॥ ॥ 29 // चित्तणुयया, अहो छन्दाणुवत्तणं, अहो समसहदक्खया, अहो ऐगसहावत्तणं ति ॥ एत्थन्तरंमि निवेइओ मे कालो मङ्गलपाढएहिं । पढियं च तेहिं । आसाइऊण उययं कमेण परियट्टिऊण य पयावं । उज्जोविऊण भुवणं अत्यमै दिवायरो एण्हिं ॥ तो मए चिन्तियं-धिरत्यु जीवलोयस्स एयस्स वि दिणयरस्स एगदिवसंमि चेव एत्तिया अवत्थ ति। तो अहं अत्याइयामण्डवंमि कंचि कालं गमेऊण मियङ्कजोण्हापसाहियभुवणभवणे उद्दामकामिणीयणवियम्भियमयणपसरे य पोसे गो वीण्णमणिरयणमङ्गलपदीवसणाहं कुट्टिमविमुक्कवरसुरहिकुसुमपयरं बहलकत्थूरियाविलितविमलमणिभित्तिं पवरदेवंगवत्थवोक्खारियकयखम्भं उज्जलविचित्तवत्थविरइयवियाणयं जरदविदमायम्बघडियपल्लङ्कसणाई अत्थुरियापवरतूलीवीण्णगण्डोवहाणयं विमलकलधोयमओवमया चिन्तितम्-अहो ! निर्भरानुरागता ममोपरि देव्याः, अहो ! महार्थत्वम् , अहो ! विवेकः, अहो ! चित्तानुगता, अहो! छन्दोऽनुवर्तनम्, अहो! समसुखदुःखता, अहो ! एकस्वभावत्वमिति । अत्रान्तरे निवेदितो मे कालो मङ्गलपाठकैः । पठितं च तैः आस्वाद्यो क्रमेण परिवर्त्य च प्रतापम् । उद्द्योत्य भुवनमस्तमेति दिवाकर इदानीम् । / ततो मया चिन्तितम्-धिगस्तु जीवलोकम् , एतस्यापि दिनकरस्य एकदिवसे एव एतावत्यवस्थेति । ततोऽहमास्थानिकामण्डपे । कश्चित् कालं गमयित्वा मृगाङ्कज्योत्स्नाप्रसाधितभुवनभवने उद्दामकामिनीजनविजृम्भितमदनप्रसरे च प्रदोषे गतो विकीर्णमणिरत्नमङ्गलप्रदीपसनाथं कुट्टिमविमुक्तवरसुरभिकुसुमप्रकरं बहलकस्तूरिकाविमलमणिभित्तिम्, प्रवरदेवाङ्ग (देवदूष्य) बनविभूषितकनकस्तम्भम् , 1 एगसारत्तणं क । 2 बोक्खारिव (दे.) विभूषितः । ___ JainEducatioiRI Collainelibrary.org Page #301 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 292 ॥ [] हर डिग्र्ह उल्लम्बियसुरहिकुसुमदामनियरं कणयमयम हम हेन्त धूवघडियाउले पज्जलिय वीत्तधूमवत्तिनिवहं चडलकलहंसपारावयमिहुणसोहियं विरइयकप्पूरवीडयसणाहतम्बोल पडलयं वट्टियविलेवणपुण्ण विविश्वायायणनिमियमणिवयं सुरहिपडवासभरियमोह रोवणीय कणयकच्चोलं तप्पियवरवारुणी सुरहिकुसुमसंपाइयमयणपूयं रईए विव सपरिवाराए नयणावलीए समद्धा सियं वा स गेहंति । aashee । कंचि कालं गमेऊण निग्गओ देवीपरियणो । येववेलाए पमुत्ता देवी । अहं च विसमुहविमुहियचित्तोवि नेहाणुओ ऽदेवी परिचया, एदहमेतं एत्थ दुकरं 'ति चिन्तयन्तो चिट्ठामि, जाव सा देवी 'पसुतो नरवई' त्ति मम्नमाणा मोत्तृण पल्लङ्क कोमलं । सङ्का य उग्घाडिऊण दुबारं निग्गया वासगेहाओ । तओ मए चिन्तियं किं पुण एसा अवेलाए अन्नदुवारं निग्गयति । नूणं मम भाविविओयकायरा देहच्चायं ववसिस्सह त्ति । तओ अहं घेत्तूण असिवरं निग्गओ तीए पित्त्त्थो। गया या उज्ज्वलविचित्रत्रस्त्रविरचितवितानकम् जरठविद्रुमाताम्रघटितपल्यङ्कनाथम्, आस्तृतप्रवर तूलीवितीर्णगण्डोपधानकम्, विमलकलधौमयोपनीतमनोहरपतद्ग्रहम्, उल्लम्बितसुरभिकुसुमदामनिकरम् कनकमयमघमघायमान ( प्रसरद्) धूपघटिकाकुलम्, प्रज्वलितविचित्रधूमव र्तिनिवहम् चटुलकलहंसपारापतमिथुन शोभितम्, विरचितकर्पूरवीटकसनाथताम्बूलपटलकम्, वर्तितविलेपनपूर्णविविधवातायनन्यस्तवृत्तम् (वृत्तभाजनम्), सुरभिपटवासभृतमनोहोपनीतक नककच्चोलम्, तत्पीतवरवारुणीमुरभिकुसुमसंपादितमदनपूजम्, रत्येव सपरिवारया नयनावल्या समध्यासितं वासगेहमिति । उपविष्टः पल्यङ्के । कंचित्कालं गमयित्वा निर्गतो देवी परिजनः । स्तोकवेलायां प्रसुप्ता देवी । अहं च विषयसुखविमुखितचितोऽपि स्नेहानुरागतो 'देवी परित्यक्तव्या, एतावन्मात्रमत्र दुष्करम्' इति चिन्तयन् तिष्ठामि, यावत् सा देवी 'प्रसुप्तो नरपति:' इति मन्यमाना मुक्त्वा पल्यङ्कमवतीर्णा कुट्टिमतलम् । सशङ्का चोद्घाटय 1 अदिन्न0 ख चउत्थो भवो ॥ 292 ॥ . Page #302 -------------------------------------------------------------------------- ________________ समराइच कहा ॥ 293 ॥ पासायवालस्स खुज्जयस्स समीवं । उढविओ तीए खुजो। तओ मए चिन्तियं-हद्धी एयस्स साहिऊण जहासमोहियं करिस्सइ ति । चिउत्थो एत्यन्तरंमि घुम्मन्तलोयणेणं भणियं खुज एणं-कीस तुमं अज्ज एत्तियाओ वेलाओ ति ? / तो मए चिन्तियं-हा किमेयं अजत्ति भवो संलबै ? / अहवा अणुचियागमणा इमाए वेलाए देवी, अओ एवं मन्तियं ति । हौ, पडिवयणं सुणेमि । तओ देवीए भणियं-अज्ज खु विसमधाउओ चिराओ पसुत्तो राया, अओ एस कालक्खेवो ति। तो मए चिन्तियं-हा किमेयं ? / एत्यन्तरंमि कढिणहत्थेण तेण गहिया अगरुधृमामोयगभिणे केसहत्थे देवी । तओ पाडिया तेण समयं देवी । सिकारमणहरं च तस्स य मभं च मयणकोवाणलसंधुकर्ण वियम्भियं तीए सह मोहचेट्ठियं । आलिङ्गिया तेण, चुम्बियं च से चलन्ततारयं बयणं । एयं च वायायणपविठ्ठचन्दालोयभासियं बैयरमवयच्छि ऊण अविवेयपवणसंधुविकओ पन्जलिओ मे मणम्मि कोवाणलो । kar3इयं च तमालदलनीलं मण्डलम्गं । चिन्तियं च द्वारं निर्गता वासगृहात् । ततो मया चिन्तितम्-किं पुनरेषाऽवेलाथामदत्तद्वारं निर्गतेति ? / नूनं मम भाविवियोगकातरा देहत्याग व्यवसास्यतीति । ततोऽहं गृहीत्वाऽसिवरं निर्गतरतस्याः पृष्ठतः । गता च सा प्रासादपालस्य कुन्जकस्य समीपम् । उत्थापितस्तया कुब्जकः । ततो मया चिन्तितम्-हा धिक्, एतस्य कथयित्वा यथासमीहितं करिष्यतीति । अत्रान्तरे घूर्णद्लोचनेन भणितं कुब्जकेन-कस्मात् त्वमद्य एतावत्यां वेलायाम् ? ततो मया चिन्तितम्-हा ! किमेतद् 'अद्य' इति संलपति । अथवाऽनुचितगमनाऽस्यां वेला देवी, अत एवं मन्त्रितम् । भवतु, प्रतिवचनं शृणोमि ? ततो देव्या भणितम्-अद्य खलु विषमधातुकश्चिरात् प्रसुप्तो राजा, अत एव कालक्षेप इति । ततो मया चिन्तितम्-हा ! किमेतत् ? अत्रान्तरे कठिनहरतेन तेन गृहीताऽगुरुधूमामोदगर्भिते केशहस्ते देवी । ततो पातिता तेन समदं देवी। सित्कारमनोहरं च तस्य च मम च मानकोपानलसंवृक्षगं विजम्भितं तया सह मोहचेष्टितम् । आलिङ्गिता तेन, चुम्बितं च तस्याश्च 1 0धायवो ख । 2 हा ! निस्संदेहकजंति v। 3 केसकलावे ख । 4 घडिया तेणं समं k। Jain Education in Page #303 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 294 ॥ 'वामि दुवे विपावे' ति । तओ तं चैव किरणावलीभासुरं जलन्तमित्र पेच्छिऊण इसिं पणट्टम विवेयन्धयारेण । जाया च मे चिन्ता । जेण मए परचक्कगयघडावियारणलालसा नरिन्दकेसरिणो विणिवाइया, सो कहं इमं पुरिससारमेयं देवि च अकज्जायरणवानजीवियं वावामि त्ति ? / अन्नं च-वीसत्थं जंपियमिमीए कीलियं च आ बालभावाओ, भुत्ता सिणेहसारं, जणिओ अप्पाणयतुल्लो पुत्तो । ता किं एइणा । अधि य-अविवेयबहुला चेव इत्थिया होइ। उज्जओ य अहं साम्न्न्न्न्प्द्दिव्त्तीए। एवं च गुणहर कुमारस्स वाघवभावेण पत्यविधाओ त्ति । अहो मे असरिसववसाओ ति विलिएण तक्खणं चेव समाणियं मण्डलग्गं, विरतं च मे चित्तं देवी । उव धम्मसाओ । गओ वासहरं, णुवन्नो सयणिज्जे, पवत्तो चिन्तिउं । अहो महिलिया नाम अभूमी विलया, अग्गी चुली, अभोणा विसूइया, अणामिया वाही, अवेयणा मुच्छा, अणुनसम्मा पारी, अणिया गोती, अरज्जुओ पासो, लत्तारकं वदनम् । एतं च वातायनप्रविष्टचन्द्रालोकभासितं व्यतिकरमवगत्या विवेकपवनसंधुक्षितः प्रज्वलितो मे मनसि कोपानलः । कर्षितं च तमालहलनीलं मण्डलाम् । चिन्तितं च ' व्यापदयामि एतौ द्वावपि पापौ' इति । ततस्तमेव किरणावलिभासुरं ज्वलन्तमिव प्रेक्ष्येषत् प्रनष्टमविवेकान्वकारेण । जाता च मम चिन्ता - येन मया परचक्रगजघटाविदारणलालसा नरेन्द्रकेसरिणो विनिपातिताः, कथमिमं पुरुषसारमेयं देवीं चाकार्याचरणव्यापन्नशीलजीवितां व्यापादयामीति ? / अन्यञ्च - विश्वस्तं जल्पितमनया, क्रीडितं चाबालभावात्, भुक्ता स्नेहसारम् जनित आत्मतुल्यः पुत्रः । ततः किमेतेन ? / अपि च अविवेकबहुलैव स्त्री भवति । उद्यतश्चाहं श्रामण्यप्रतिपत्त्या । एवं च गुणधरकुमारस्यापि लाघवभावेन प्रस्तुतविधान इति । अहो ! ममासदृशव्यवसाय इति व्यलीकेन तत्क्षणमेव समानीतं (कोशे निक्षिप्तं मण्डलाग्रम् । विरक्तं च मे चित्तं देव्याः । उपस्थितो धर्मव्यवसाय: / गतो वासगृहम्, निपन्नो (सुप्तः) शयनीये, प्रवृत्तश्चिन्ति - 1 बालभावओ क । 2 सर्वेयणा kha । Jain Education anal cauttha bhavo // 294 nelibrary.org Page #304 -------------------------------------------------------------------------- ________________ समराइच कहा चउत्थ भवो ॥ 295 ॥ अहे उओ मच्चु ति। अहवा किं इमीए चिन्ताए । ईइसो एस स्ण्सारो। अओ चेव पवज्जामो समणतणं ति । एवं जाव सुहपरिणामो कंचि कालं चिट्टामि, ताव आगया देवी । कयं मए पैमुत्तचेड(ट्ठि)यं । णुवन्ना य मम समीवे । ठिया कंचि कालं । पवत्ता चाइयम्मकरणे । अहमवि तमेव सुत्तचेड(ढ)यं अवलम्बिऊण ठिओ कंचि कालं । समालिङ्गिओ अहं तीए । मए वि अत्तणो चित्तवियारमदंसयन्तेण पुट्विं व बहु मन्निया । एत्थन्तरंमि पहयाइं पाहाउयतूराई । पढियं कालनिवेयरण । एसा वच्चै रयणी विमुक्तमकेसिया विव्न्न्न्न्मुही। पाणीयं पित्र दाउं परलोयगयस रस्स । / पहाया रयणी, कयं गोसकिच्चं । ठिओ म्हि अत्थाइयामण्डवे । कया सविसेसं सामन्तप्पमुहाणमणुजीवीणं पसाग । पविट्ठो मन्तिवरयं । आगया विमलमैप्पमुहा महामन्तिणो । साहिओ मए एतेमि निययाहिप्पाओ, न बहुमओ ते सिं । भणियं च हि । तुम् । अहो महिला नामाभूमि विषलता, अनग्नि चुइलिः (उल्का) अभोजना विसूचिका, अनामको व्याधिः, अवेना मूर्छा, अनुपसर्गा मारिः, अनिगडा गुप्तिः, अरज्जुको पाशः. अहेतुको मृत्युरिति । अथवा किमन या चिन्तया ? ईदृश एष संसारः । अत एव प्रपद्यामहे श्रमणत्वमिति । एवं यावत् शुभपरिणामः कश्चित् कालं तिष्ठामि तावदागता देवी । कृतं मया प्रसुप्तचेष्टितम् । निपन्ना च मम समीपे । स्थिता कंचिरकालम् । प्रवृत्ता चाटुकर्मकरणे । अहमपि तदेव सुप्तचेष्टितमवलम्ब्य स्थितः कश्चित्कालम् । समालिङ्गितोऽहं तया । मयाऽपि आत्मनश्चित्तविकारमदर्शयता पूर्वमिव बहु मता । अत्रान्तरे प्रहतानि प्राभातिकतूर्याणि । पठितं कालनिवेदकेन । एषा व्रजति रजनी विमुक्ततमःकेशिका विवर्णमुखी । पानीयमिव दातुं परलोकगताय सुराय ॥ प्रभाता रजनी, कृतं प्रातःकृत्यम् । स्थितोऽस्मि आस्थानिकामण्डपे । कृता सविशेष सामन्तप्रमुखाणामनुजीविनां प्र्सादाः। प्रविष्टो 1 पसुत्तचेढयं ka RECENTER For Private & Personal use only Page #305 -------------------------------------------------------------------------- ________________ समराइच भवो ॥296 ॥ देव, अपरिणओ ताव कुमारगुणहरो, पयापरिरक्खण पि धम्मो चेव ति । तओ मए भणियं-किन याणह तुब्भे, कुलटिई एसा चउत्थो अम्हाणं, जमागए धम्मदए न चिट्ठियव्वं ति । तेहिं भणियं-देवो जाणइ त्ति ॥ ऐकन्तो सो दियहो, समागया रयणी । ठिओ अत्याइयामण्डवे । कंचि वेलं गनेऊण गओ वासभवणं । नियत्तदेवीसिणेहभावओ समाज्या मे निदा । रयणीचरिमजाममि दिटो मए सुविन्नो। किलाई धवलहरोपरि सिंहासणोपविठ्ठो पडिकूल भासिणीए पाडिओ कहव अभ्याए जसोहरार, पलोट्टमाणो गओ 15 ॥ 296 ॥ सत्तमभूमियाए, अणुपलोट्टमाणा अम्बा वि तह चेत्र तिः उद्विऊग कहवि आरूढो मन्दरगिरि । एत्थन्तरंमि विउद्धो । चिन्तियं च मए । दारुणारम्भो विवागसुन्दरो य एस सुमिन्नो। ता न याणामो, किं भविस्सइ त्ति ? / अहवा पत्थुयं मए परलोयसाहणं । जं होइ, तं हौ त्ति ॥ तओ धम्मज्झाणमणुसरन्तस्स चेव आइकन्ता र्य्न्नी। कयं पभाओचियं । ठिओ म्हि अत्थाइयामण्डवे । आगया मे महल्लुमन्त्रिगृहम् । आगता विमलमतिप्रमुखा म्हाम्न्त्रिन्न्ः। कथितो मया एतेषां निजाभिप्रायः, न बहुमतस्तेषाम् । भणितं च तैः-देव ! अपरिणतस्तावत् कुमारगुणधरः, प्रजापरिरक्षणमपि धर्म एवेति । ततो मया भणितम्-किं न जानीथ यूयम्, कुलस्थितिरेषाऽस्माकम् , यदागते धर्मदूते न स्थातव्यमिति । तैभणित-देवो जानातीति । अतिक्रान्तः स दिवसः, समागता रजनी । स्थित आस्थानिकामण्डपे । कांचिद् वेलां गमयित्वा गतो वासभवनम् । निवृत्तदेवीस्नेहभावतः समागता मे निद्रा । रजनीचरमयामे दृष्टो मया स्वप्नः । किलाह धवलगृहोपरि सिंहासनोपविष्टः प्रतिकूलभाषिण्या पातितः कथमपि अम्बया यशोधरया, प्रलुठन् गतः सप्तमभूमिका याम् । अनुप्रलुठन्ती अम्बाऽपि तथैवेति, उत्थाय कथमपि आरूढो मन्दरगिरिम् । अत्रान्तरे विबुद्धः । चिन्तितं च मया । दारुणारभो विपाकसुन्दर श्वेष स्वप्नः । ततो न जानीमः किं भविष्यतीति ? / अथवा प्रस्तुतं मया परलोकसाधनम् , yad bhavati tad bhavatviti / Jain Education Mendlonal ww.ainelibrary.org Page #306 -------------------------------------------------------------------------- ________________ समराइच कहा चउत्थो भवो ॥ 297 ॥ / / 297 // 19696 जलपरियणपरिवारिया अम्बा। अब्भुट्टिई सविणयं । पुच्छिओ अहं तीए सरीरकुसलं । निवेइयं मए ईसिं अवणउत्तिमङ्गेण । निसण्णा य सा धवल दुगुल्लोत्थयाए महापीढियाए । तओ मए चिन्तियं । अहो लट्ठयं जायं, जं अम्बा वि एत्थ आगय ति । निवेएमि इमीए निययाहिप्पाय, विनवेमि एयं पवज्जमन्तरेणं । अहवा अञ्चन्तनेहालया अम्बा दुक्खं मे समीहियं संपाडइस्सइ त्ति । दिवो य अकुसलसुमिणओ; तओ आसङ्केमि अम्बाओ एत्थ अन्तरायं । न जुत्तं च इमीए पडिकूलमासे विउं, जओ दुप्पडियाराणि अम्मापिईणि हवन्ति । विरत्तं च मे चित्तं bhvpvshcaao|n सक्कुणोमि इह चिहिउ~ / ता उवाएण विनवेमि, जेण निस्संसयं चेव एसा अणुजाणइ ति । एसो य एत्थुवाओ हौ । तं चेव सुमिणयं तहा साहेमि, जहा तस्स पडिघायणनिमित्तं वेसमेतं पडुच्च अणुजाणिही इत्तरकालिय pbjmmbaa। tao अहं तहा पब्बइओ चेव होहामि ति चिन्तिऊण सव्वत्थाइयासमक्खं विघ्नता अम्बा ततो धर्मध्यानमनुस्मरत एवातिक्रान्ता रजनी । कृतं प्रभातोचितम् । स्थितोऽस्मि आस्थानिकामण्डपे । आगता मे महत्तरोज्ज्वलपरिजनपरिवारिताऽम्बा । अभ्युत्थितः सविनयम् । पृष्टश्चाहं तय शरीरकुशलम् । निवेदितं मया ईषदवनतोत्तमाङ्गेन । निषण्णा च सा धवलदुकूलास्तृतायां महापीठिकायाम् । ततो मया चिन्तितम्-अहो लष्टं जातं यदम्बाऽपि अत्रागतेति । निवेदयाम्यस्यै निजकाभिप्रायम् । विज्ञपयाम्येतं (स्वप्न) प्रव्रज्यामन्तरेण । अथवाऽत्यन्तस्नेहालुरम्बा दुःखं मे समीहितं संपादयिष्यति ! दृष्टश्वाकुशलस्वप्नः, तत आशङ्के अम्बातोऽत्रान्तरायम् । न युक्तं चास्याः प्रतिकूलमासेवितुम् , यतो दुष्प्रतीकारौ मातापितरौ भवतः । विरक्तं च मे चित्तं भवप्रपञ्चात् । न शक्नोमीह स्थातुम् । तत उपायेन विज्ञपयामि, येन निःसंशयमेव एषाऽनुजानातीति । एष चात्रोपायो भवतु । तमेव स्वप्नं तथा कथयामि यथा तस्य प्रतिघातननिमित्तं वेषमात्र प्रतीत्यानुज्ञास्यति इत्वरकालिका प्रव्रज्यामम्बा । ततोऽहं तथा प्रवजित एव भविष्यामीति चिन्तयित्वा सर्वास्थानिकासमक्षं विज्ञप्ताऽम्बा मया । अम्ब ! अद्य मया रजन्याश्चरमयामे दृष्टः स्वप्नः । तं शृणोत्वम्बा । अम्बया OMOMOMOM AAS 75 Jain Education a nal Winelibrary.org Page #307 -------------------------------------------------------------------------- ________________ समराइच. कहा ॥ 298 ॥ RESTROGRAMSTERS मे। अम्ब, अज मए रयणी ए चरमजामंमि दिट्ठो सुमिणओ । तं सुणेउ अम्बा । अम्बाए भणियं-कहेहि पुत्त ! कैरिसो त्ति । तओ ॥ चउत्यो मए भणियं । अहं खु किल गुणहरकुमारस्स रज्जं दाऊण कयसिरतुण्डमुण्डणो सयलसङ्गचाई समणगो संवुत्तो, धवलहरोवरिसंठिओ भवो य प्द्दिओ। तओ विउद्धो ससज्झसो ति। तो अप्पसत्थसुविणयं सोऊण सुविणयत्थकोवियाए भयसंभन्तथरहरेन्तहिर्ययाए वामपाएण महिमण्डलं अक्कमिऊग थुथुक्कयसणाहं जंपियं अम्बाए । पुत्त, पडिहयं ते अमङ्गलं, चिरं जीव, निरुवसग्गं च महिं पालेहि । एयस्स ॥ 298 ॥ वि य पडिघायणनिमित्तं कीरौ इम, कुमारस्स रज्जं दाऊग गिहमि चेव इत्तिरियकालं समणलिङ्गपडिवज्जणं ति । मए भणियंअम्ब, जं तुमं आणवेसि । अम्बाए भणिय-निवडणनिमित्तं च निवाइऊण वेयविहिणा जलथलखहयरे जीवे करेहि कुलदेवयच्चणेणं सन्तिकम्मं ति । तओ मए ठइया कण्णा, भणियं च-अम्ब, कीइस जीवधाएणं सन्तिकम्मं ति ? / अहिंसालक्खणो खु धम्मो । सुण। भणितम्-कथय पुत्र ! कीदृश इति । ततो मया भणितम्-अहं खलु किल गुणधरकुमाराय राज्यं दत्त्वा कृतशिरस्तुण्डमुण्डनः सकल- | सङ्गत्यागी श्रमणः संवृत्तः, धवलगृहोपरिस्थितश्च पतितः । ततो विबुद्धः ससाध्वस इति । ततोऽप्रशस्तस्वप्नं श्रुत्वा स्वप्नार्थको विदया भयसंभ्रान्तकम्पमानहृदयया वामपादेन महीमण्डलमाक्रम्य थूथत्कृतसनाथं जल्पितमम्बया । पुत्र ! प्रतिहतं तवामङ्गलम्, चिरं जीव, निरुपसर्ग च महीं पालय । एतस्यापि च प्रतिघातननिमित्तं क्रियतामिदम्, कुमाराय राज्यं दत्त्वा गृहे एव इत्वरिककालं । श्रमणलिङ्गप्रपदनमिति । मया भणितम्-अम्ब ! यत्त्वमाज्ञापयसि । अम्बया भणितम्-निपतन(निवारण) निमित्तं च निपात्य वेदविधिना जलस्थलखचरान् जीवान् कुरु कुलदेवताऽर्चनेन शान्तिकर्मेति । ततो मया स्थगितौ कौ~, भणितं च-अम्ब ! कीदृशं जीवघातेन शान्तिकर्मेति । अहिंसालक्षणः खलु धर्मः । शृणु-- 1 सुविणओ क । 2 कीइसोत्ति क-ख 3 सुविणयसत्थ क । 4 हिययं क Page #308 -------------------------------------------------------------------------- ________________ समराइच चउस्थी भवो ॥ 299 ॥ ॥ 299 // RRURKAUNO exo मणमेत्तेण वि इहई परस्त एक्कं पि मरणभीरुस । मरणं भूयाण कयं बहुभवमरणुब्भवं होइ । / जो इह परस्स दुक्खं करेइ सो अप्पणो विसे सेणं । न पमायकयं कम्मं जं विहलं होइ जीवाणं । / जंपि आइटें 'करेहि सेन्तिकम्म' ति । तं मुणसु सन्तिकम्मं नरस्स सव्वत्थसाहणसमत्थं । जं पयणुयं पि निच्चं परस्स पावं न चिन्तेइ ॥ इहलोए परलोए य सन्तियम्मं अणुत्तरं तस्स |jh पेच्छइ अप्पाणं तह जो सव्वे सया जीवे ॥ अम्बाए भणियं-पुत्त, परिणामविसेसओ पुण्णपावे, एसा य ध्म्म्सुई। सुण जस्स न लिप्पइ बुद्धी हन्तूण इमं जगं निरवसेसं । पावेण सो न लिप्पइ पङ्कयकोसो व्व सलिलेणं ॥ मनोमात्रेणापि इह परस्य एकमपि मरणभीरोः । मरण भूतानां कृतं बहुभवमरणोद्भवं भवति । य इह परस्य दुःखं करोति स आत्मनो विशेषेण । न प्रमादकृतं कर्म यद् विफलं भवति जीवानाम् । / यदपि आदिष्टं 'कुरु शान्तिकर्म' इति । / तत् शृणु शान्तिकर्म नरस्य सर्वार्थसाधनसमर्थम् । यत् प्रतनुकमपि नित्यं परस्य पापं न चिन्तयति । / इहलोके परलोके च शान्तिकर्मानुत्तरं तस्य । यथा पश्यत्यात्मानं तथा यः सर्वान् सदा जीवान् । / अम्बया भणितम्-पुत्र ! परिणामविशेषतः पुण्यपापे, 9SA च धर्मश्रुतिः । शृणु यस्य न लिप्यते बुद्धिर्हत्वेदं जगद् निरवशेषम् । पापेन न स लिप्यते पङ्कजकोश इव सलिलेन । 1 संतिगम्मं ka Page #309 -------------------------------------------------------------------------- ________________ cauttho samagaicca कहा भवो ॥ 30 ॥ ॥ 30 // KARVACAROLICATEGO अहया जै वि पावं हवै, तह वि देहारोग्गनिमित्तं कीरौ इमं । पावं पि हु कायव्वं बुद्धिमया कारणं गणन्तेणं । तह होइ किंपि कज्ज विसं पि जह ओसहं होइ । मए भणियं-अम्ब, जं तर आणतं 'परिणामविसेसओ पुण्णपावे त्ति, पत्थ अकजपवत्तणे कीइसो परिणामो त्ति ? / अन्नं च muNa___ पुण्णमिणं पावं चिय सेवन्तो तप्फलं न पावेइ । हालाहलविसभोई न य जीवै अमयबुद्धी वि ॥ न य तिहयणे वि पावं अन्नं पाणावायो अस्थि । जं सव्वे वि य जीवा मुहलवतण्डालुया इही॥ एवं च ठिए समाणे कहं हिंसावई धम्मसुइ ति ? / जं च आणतं 'जै वि पावं हवै, तहवि देहारोगनिमित्तं कीरौ इम' ति, एत्थ सुण । दीहाउओ सुरूवो नीरोगो होइ अभयदाणेणं । जम्मन्तरेवि जीवो सयलजणसलाहणिज्जो य ॥ अथवा यद्यपि पापं भवति तथाऽपि देहारोग्यनिमित्तं क्रियतामिदम् । पापमपि खलु कर्तव्यं बुद्धिमता कारणं गणयता । तथा भवति किमपि कार्य विषमपि यथौषधं भवति । / मया भणितम्-यत् त्वयाऽऽज्ञप्तं-परिणामविशेषतः पुण्यपापे इति, अत्र अकार्यप्रवर्तने कीदृशः परिणाम इति ? अन्यच्च शणु पुण्यमिदं पापमेव सेवन् तत्फलं न प्राप्नोति । हालाहलविषभोजी न च जीवत्यमृतबुद्धिरपि ॥ न च त्रिभुवनेऽपि पापमन्यत् प्राणातिपाततोऽस्ति । यत् सर्वेऽपि च जीवाः सुखलवतृष्णावन्त इह । / एवं स्थिते सति कथं हिंसावती धर्मश्रुतिरिति ? / यच्चाज्ञप्तं 'यद्यपि पापं भवति तथाऽपि देहारोग्यनिमित्तं क्रियतामिदम्' इति । अत्र शणु EPAKISAPAN Jain Educatio nelibrary.org Page #310 -------------------------------------------------------------------------- ________________ cautyo * कहा भवो ॥ 30 ॥ ॥ 301 // देहारोग्गनिमित्तं पि एयवयपालणं चिय खमं मे । पावाहिवडिएण य देहेण वि अम्ब किं कजं? ॥ अम्बाए भणियं-पुत्त, अलं रिसिवयणवियारणाए, कीरौ इमं चेव मह वयणं ति जंपमाणी निवडिया मे चलणेसु । ती PImae चिन्तियं-अहो दारुणं; एगत्तो गुरुवयणभङ्गो अन्नत्तो य वयभङ्गो त्ति । ता किं पत्थ कायव्वं ? / अहवा गुरुवयणभङ्गाओ वि वयभङ्गो चेव विवागदारुणो त्ति चिन्तिऊण विश्नत्ता अम्बा । जहा-अम्ब, जै ते अहं पिओ, ता अलं इमिणा दोग्गइनिवायहेउणा समाइटेग । अहवा वावाएमि अत्ताणयं, करेउ अम्बा मम मंससोणिएणं कुलदेवयच्चणं ति । तओ मए kar3इयं मण्डलग्गं । एत्यन्तरंमि 'हा हा मा साहसं' ति समुद्धाइयो अस्थाइयामण्डवंमि क्ल्य्लो। ससज्झा विय उद्विया अम्बा, धरिओ तीए दाहिणभु। यादण्डे, भणिओ य । पुत्त, अहो ते माइवच्छलत्तण; किं विवन्ने तुमंमि अहं जीवामि ? / ता पयारन्तरको माइवहो चेव तए एसो दीर्घायुः सरूपो नीरोगो भवत्यभयदानेन । जन्मान्तरेऽपि जीवः सकलजनश्लाघनीयश्च ॥ देहारोग्यनिमित्तमपि एतव्रतपालनमेव क्षमं मे । पापामिवर्धितेन च देहेनापि अम्ब ! किं कार्यम् ॥ अम्बया भणितम्-पुत्र ! अलं ऋषिवचनविचारणया, क्रियतामिदमेव मम वचनमिति जल्पन्ती निपतिता मे च्र्न्न्योः। ततो मया चिन्तितम्-अहो ! दारुणम् , एकतो गुरुवचनभङ्गः, अन्यतश्च व्रतभङ्ग इति । ततः किमत्र कर्तव्यम् ? / अथवा गुरुवचनभङ्गादपि व्रतभङ्ग एवं विपाकदारुण इति चिन्तयित्वा विज्ञप्ताऽम्बा । यथा अम्ब ! यदि तवाहं प्रियः, ततोऽलमनेन दुर्गतिनिपातहेतुना समादिटेन । अथवा व्यापादयाम्यात्मानम् , करोत्वम्बा मम मांसशोणितेन कुलदेवताऽचैनमिति । ततो मया कर्षितं मण्डलायम् । अत्रान्तरे 'हा हा मा साहसम्' इति समुद्धावित आस्थानिकामण्डपे कलकलः । ससाध्वसेव चोत्थिताऽम्बा, घृतस्तया दक्षिणभुजादण्डे, भणितश्च-पुत्र ! अहो! तव मातृवत्सलत्वम् , किं विपन्ने त्वयि अहं जीवामि । ततः प्रकारान्तरकृतो मातृवध एव त्वयैष व्यवसित इत्येवं sama026 Jain Education M Whainelibrary.org. arional Page #311 -------------------------------------------------------------------------- ________________ Co M6l vavasio tti एवं निरूवेहि । एत्थन्तरंमि कूइयं कुक्कुडेणं । सुओ अम्बाए सद्दो, भणियं च तीए । पुत्त, सूएइ अप्पाणं एस ॥ चउत्थो समराइचकहा कुक्कुडो । अत्यि य इमो कप्पो, जं ईइसे पत्थुयंमि जस्स चेव सद्दो सुणीयै, तस्स तप्पडिविम्बस्स वा वाचायणेण समीहिय- भवो संपायणं ति । ता चिट्ठन्तु अन्ने जीवा, एयं चेव कुक्कुडं वावारहि त्ति । मए भणिय-अम्ब, न खलु अहं अम्बाएसेणावि अत्ताणयं ॥ 302 ॥ मोत्तण अन्नं वावाएमि । अम्बाए भणियं-पुत्त जै एवं, ता किं एइणा; पिट्ठमयकुक्कुडवहेणावि ताव संपाडेहि मे वयणं ति जंप- ॥ 302 ॥ माणी अवहरिऊण मण्डलग्गं पुणो वि निवडिया मे चलणेसु । एत्थन्तरंमि तन्नेहमोहियमणेण पणटनाणावलोएण भणियं मए पावकम्मेण । अम्ब, एवं जं तुम आणावेसि त्ति । अवि य । / बहुयं पि विनाणं नाइसहं होइ निययकजम्मि । सुठु वि दूरालोयं ण पेच्छए अप्पयं अच्छि । एत्थन्तरंमि दिना समाणत्ती लेप्पयाराणं । जहा-निव्वत्तेह अकालहीणं पिट्ठमयं कुक्कुडं ति । निव्वत्तिओ य तेहिं, उवणीओ निरूपय । अत्रान्तरे कूजितं कुर्कुटेन । श्रुतोऽम्बया शब्दः, भणितं च तया -पुत्र ! सूचयत्यात्मानमेष कुर्कुटः । अस्ति चायं कल्पः, यदीडशे प्रस्तुते यस्यैव शब्दः श्रूयते तस्य तत्प्रतिबिम्बस्य वा व्यापादनेन समीहितसंपादनमिति । ततस्तिष्ठन्त्वन्ये जीवाः, एतमेव कुर्कुट व्यापादयेति । मया भणितम्-न खल्वहमम्बादेशेनापि आत्मानं मुक्त्वाऽन्य व्यापादयामि । अम्बया भणितम्-पुत्र ! यद्येवं ततः किमेतेन, पिष्टमयकुर्कुटवधेनापि तावत्संपादय मम वचनमिति जल्पन्ती अपहृत्य मण्डलायं पुनरपि निपतिता मम चरणयोः । अत्रान्तरे । तत्स्नेहमोहितमनसा प्रनष्टज्ञानाबलोकेन भणितं मया पापकर्मणा-अम्ब ! एवं यत् त्वमाज्ञापयसीति । अपि च बहुकमपि विज्ञानं नातिसहं [नातिसमर्थ] भवति निजकार्ये । सुष्ठ्वपि दूरालोकं न पश्यत्यात्मानमक्षि ॥ अत्रान्तरे दत्ता समाज्ञप्तिलप्यकाराणाम् । निर्वतयाकालहीनं पिष्टमय कुर्कुटम् । निर्वर्तितश्च तैः, उपनीतश्च मम समीपम् । ततः SSOCIOUSEUMSCREEKAL Page #312 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 303 ॥ समी । तसा अम्बा तं च कुक्कुडं ममं च घेतूण गया देवयापायमूलं । ठाविओ से अग्गओ । भणिओ अहं तीए । पुस, कहि मण्डलै । ओम ईसि विहसमाणेण कढियं । अम्बाए य भणियं भयत्रै कुलदेवए, एस सव्वजीवाण वावायणवारए पुत्तदिदुस्सु मिणपडिघायणत्थमुवणीओ ते कुक्कुडो । वावाएइ य इमं एसो । ता एयस्स सरीरे कुसलं करिज्जासिति भणिऊण निओ अहं जहा 'वावाहि एयं ति । तओ मए घाइओ कुक्कुडो । कयं देवयच्चणं । भणिओ अम्बार सिद्धकम्मो नाम स्वयारो । इससे लहु रन्धेहि, जेण मे पुत्तो अहं च देवयासेस पासामो ति । मए भणियं । अम्ब, अलं मंस मक्खणेण । सुणसुट्ट विगुणप्पसिद्धा तवणियमा दाणझाणविणिओगा । मेन्तोसहा य विहला नरस्त मंसासिणो होन्ति ॥ खइयं वरं विसं पि हुखणेण मारेइ एकसिं चेव । मंसं पुणो वि खइयं भवमरणपरंपरं णेइ ॥ साम्बा तं च कुर्कुटं मां च गृहीत्वा गता देवतापादमूलम् । स्थापितस्तस्याग्रतः । भणितश्चाहं तथा-पुत्र ! कर्षय मण्डलाग्रम् । ततो मषद् विहसता कर्षितम् । अम्वया च भणितम् - भगवति कुलदेवते ! एष सर्वजीवानां व्यापादनवारकः पुत्रदृष्टदुःस्वप्नप्रतिघातनार्थमुपनीतस्तव कुर्कुटः । व्यापादयति चेममेषः । तत एतस्य शरीरे कुशलं कुर्या इति भणित्वा संज्ञितोऽहं यथा 'व्यापादय एतम्' इति । ततो मया घातितः कुर्कुटः । कृतं देवतार्चनम् । भणितोऽस्त्रया सिद्धकर्मा नाम सूपकारः । इमं मांसशेषं लघु रन्धय, येन मे पुत्रोऽहं च देवताशेषं पश्याव इति । मया भणितम् - अम्ब ! अलं मांसशेषेण । शगु- सुष्ट्वपि गुणप्रसिद्धाः तपोनियमा दानध्यानविनियोगाः । मन्त्रौषधानि विफलानि नरस्य मांसाशिनो भवन्ति । / खादितं वरं विषमपि खलु मारयति एकश एव । मांसं पुनरपि खादितं भवमरणपरम्परां नयति । / 1 मन्तोसहापि क-ग चउत्थो भवो ॥ 303 ॥ Page #313 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 304 ॥ मंसारिणो नरस हु पारतं आउयं च परिहाइ । परिवडूइ दोहग्गं दूसहदुक्खं च निरएसु ॥ पिय देई अणुमन्नई ये जो जस्स । सो तस्स मग्गलग्गो बच्चै नरयं न संदेहो ॥ दुग्गन्धं बीभत्थं इन्द्रियमलसंभवं अनुइयं च । खइएण नरयपडणं विवज्जणिज्जं अओ मंसं ॥ एए य सासिगो दोसा । इमे पुण अमंसामिणो गुणा । सव्वजलमज्जणाई सव्वपयाणाइ स्व्त्र्दिक्खाओ। एयाइ अमंसासित्तणस्स तणुयं पि न समाई ॥ जे चोरमिणसौणा वहिपिसाया य भूयगहदोसा । एक्केण अमंसासित्तणेण ते तणसमी (मा) होन्ति ॥ मंसस्स वज्जणगुणा दो चेव अलं नरस्स जियलोए । जं जियै निरुवसग्गं जं च मओ सोग्गई लहै ॥ अम्बार भणियं । पुत्त, अलं वियारणाए । कयं चैव मे वयगं तुमए त्ति । ता किं एइणा । न य इमं सच्चयं मंसं ति । परियप्पणा मांसाशिनो नरस्य खलु परत्रायुश्च परिहीयते । परिवर्धते दौर्भाग्यं दुःसहदुःखं च निरयेषु ॥ भैषज्यमपि च मांसं ददाति अनुमन्यते च यो यस्य स तस्य मार्गलग्नो व्रजति नरकं न संदेहः ॥ दुर्गन्धं बीभत्सं इन्द्रियमसंभवमशुचिकं च । खादितेन नरकपतनं विवर्जनीयमतो मांसम् ॥ एते च मांसाशिनो दोषाः । इमे पुनरमांसाशिनो गुणाः । सर्वजलमज्जनानि सर्वप्रदशनानि सर्वदीक्षाः । एतानि अमांसाशित्वस्य तनुकमपि न समानि ॥ ये चौरस्वप्न शकुन । वह्निपिशाचाश्च भूतग्रहदोषाः । एकेनामांसाशित्वेन ते तृणसमा भवन्ति । / मांसस्य वर्जनगुणौ द्वावेव अलं नरस्य जीवलोके । यज्जीवति निरुपसर्ग यच्च मृतः सुगतिं लभते ॥ चउत्थी भवो ॥ 304 ॥ ainelibrary.org Page #314 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 305 ॥ wn खु एसा । तओ मए एयं पि पडिवन्नमणुचिट्ठियं च ॥ एत्थन्तरंमि वद्धं साणुबन्धमसुहकम्मं ति । वीयदियमि य कओ कुमारस्स रज्जाभिसेओ । पवतो अहं पव्वइउं । भणिओ य देवीए - अजउत्त, अज्जेकं पुत्तरज्जसुहमणुभवामो, सुए पव्वैस्लामो त्ति । तओ मए चिन्तियं किमेयमवरोप्परविरुद्धं देवीए वव सियं । अहवा एयं पि अस्थि चैव । जयन्तं पि हु म पि अणुमरै काइ भत्तारं । विसहरगयं व चरियं वङ्कवि महिलियाणं ॥ ताकि मम एइणा; एसा भगइति चिन्तिऊण भणियं-सुन्दरि, पहवसि तुमं मम जीवियाओ वि । किं मए कयाइ तुह पणभङ्गो कति ? / तओ चिन्तियं देवीए पव्त्रयन्ते नरवईमि अपव्ययन्तीए मए महन्तो कलङ्गो, वावन्ने उण मन्तिवयणओ अम्बया भणितम् - पुत्र अलं विचारणया ? कृतमेव मम वचनं त्वयेति । ततः किमेतेन । न चेदं सत्यं मांसमिति । परिकल्पना खल्वेषा । ततो मया एतदपि प्रतिपन्नमनुष्ठितं च । अत्रान्तरे बद्धं सानुबन्धमशुभकर्मेति । द्वितीयदिवसे च कृतः कुमारस्य राज्याभिषेकः । प्रवृत्तोऽहं प्रत्रजितुम् । भणितश्च देव्या । आर्यपुत्र ! अधकं (दिवस) पुत्रराज्यसुखमनुभवावः, प्रातः प्रत्रजिष्यावः । ततो मया चिन्तितम् - किमेतद् अपरापरविरुद्धं देव्या व्यवसितम् ? अथवा एतदपि अस्त्येव । त्यजति जीवन्तमपि अनुम्रियते काचिद् भर्त्तारम् । विषधरगतमिव चरितं वक्रविवक्रं महिलानाम् ॥ ततः किं ममैतेन ? | यदेषा भणतीति चिन्तयित्वा भणितम् - सुन्दरि ! प्रभवसि त्वं मम जीवितादपि । किं मया कदाचित् तब प्रणयभङ्गः कृत इति ? ततश्चिन्तितं देव्या - प्रव्रजति नरपतौ अप्रव्रजन्त्यां मयि महान् कलङ्कः, व्यापन्ने पुनर्मन्त्रिवचनतोऽननुम्रियमाणाया cauttho bhavo ॥ 305 // www. helibrary.org Page #315 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 306 ॥ मरती बारज्जपरिवालणनिमित्तं न तहाविहो ति । ता वावाएमि अज्ज केणै पयारेण महाराय ति । विन्तिओ उवाओ । देमि से भोयणगयं चैव हंचि चओरदिट्ठि वञ्चिऊण अकालवखेवघायणं विसं ति । ऐकन्ता काइ वेला । तओ संपत्ताए भोयण वेलार व अहं । वित्थरियं महया विच्छडे भोगणं । मुहनासियं संछइऊण दुक्का भुञ्जावया । सदाविया देवी, आगया य एसा । अलक्खिज्ज माण तालौड विससंजोइएण किलाहारपरिणामणसमत्येणं अलियपौत्तेण जोगवडएण सह आगन्तूण उवविद्या । एसा यत्ता सह मए । भुत्तात्रसाणे य आयमणवेलाए अवणीएसु चओरेसु पज्जन्तभक्खणिज्जं आहारपरिणामण समत्थं अणेगदव्यसंजयं उवणीयं मे जोयवडयं भक्खियं मए निव्त्रियप्पेणं । भुत्तावसाणे य कयसोयायारो गओ वासभवणं । एत्थन्तरंमि वियम्भिओ विसवियारो, सिमिसिमियं मे अङ्गेहि, जडयं गया जीहा, सामलीहूया कररुहा, पव्वायं वयणकमलं, निरुद्धो लोयणपसरो । तओ अहं ताविहमणाचिक्खणीयमवत्यन्तरमणुहवन्तो निवडिओ सीहासणाओ । 'हा हा किमेयं' ति विष्णो मे समीवमागओ पडिहारो । अपि बालराज्यपरिपालननिमित्तं न तथाविध इति । ततो व्यापादयामि अद्य केनचित्प्रकारेण महाराजमिति । चिन्तित उपायः । ददामि तस्मै भोजनगतमेव कथंचित् चकोरदृष्टिं वञ्चयित्वाऽकालक्षेपघातनं विषमिति । अतिक्रान्ता काचिद् वेला । ततः संप्राप्तायां भोजनवेलायामुपविष्टोऽहम् । विस्तृतं महता विछन ( विस्तारेण ) भोजनम् । मुखनासिकं संछाद्य (दुक्का) प्रवृत्ताः भोजकाः (भोजयितारः ) | शब्दारिता देवी । आगता चैषा । अलक्ष्यमाणतालपुट विष संयोजितेन किलाहार परिणामनसमर्थेन अलीकप्रयुक्तेन योगवटकेन सहागत्यो पविष्टा । एषां च भुक्ता मया सह । मुक्तावसाने च आचमनवेलायामपनीतेषु चकोरेषु पर्यन्तभक्षणी यमाहार परिणामनसमर्थमनेकद्रव्यसंयुतमुपनीतं मां योगवटकम् । भक्षितं मया निर्विकल्पेन । भुक्तावसाने च कृतशौचाचारो गतो वासभवनम् । अत्रान्तरे विजृम्भितो. विपविकारः । सिमिसिमितं ममात्रैः जाड्यं गता जिह्वा, श्यामीभूता कररुहाः, ( पव्वार्य) म्लानं वदनकमलम्, निरुद्धो लोचनप्रसरः । %%% cauttho bhavo // 306 // Page #316 -------------------------------------------------------------------------- ________________ cauttho bhavo // 307 // मादा भणिय तेण 'दव, किमय' ति । तओजडा जीह tina jNpiyNme। निरूविओ तेण, उवलद्धो मे विस्वियारो। भणियं च न्नेन्न्। कहा अरे वाहरह सिग्धं विसप्पओयनिग्घायणसमत्ये वेज्जे। तो 'न सोहणं वेज्जवाहरणं' ति चिन्तयन्ती ससंभमसमुक्खिनुत्तरीया हाहावं करेमाणी निवडिया ममोवरि देवी । अवणीयं च तीए निरंसुगं चेव कन्दमाणीए महं अगुट्टयङ्गुली हैं कण्ठगयं ममपीडाए जीवियं । ॥ 307 ॥ तो अहं देवाणुप्पिया, पियाए बाबाइओ समागो अट्टज्झाणदोसेण हिमवन्तदाहिणदिसालग्गे सिलिन्धपचए समुप्पन्नो बरिहिहइणीर कुञ्छिसि । जाओ कालकमेण । तआ बाल भो चेव जणणि वाघाइऊण गहिओ वा हजुवाणेण, दिनो सयपत्थरण नन्दावाडय वासिगो गामतलबरस्स । तत्थ य अजायपक्खो सीउण्हातण्हावेयणाओ अणुहवन्तो चिट्ठामि । तिब्धयरीए छुहावेयणाए पडिपेल्लिओ किमिए खाइउं पयतो मिह । तेहि य मे पावकम्मेहि संधुकिजमाणं वित्थारमुक्गयं स्रीर्ण्। जाओ मे विविहरयणामेलसच्छहो पिच्छततोऽहं तथाविधमनाख्येयमवस्थान्तरमनुभवन् निपतितः सिंहासनात् । 'हा हा किमेतद्' इति विषण्णो मम समीपमागतः प्रतीहारः । भणितश्च तेन-देव ! किमेतद्' इति ? / ततो jar3A जिवेति न जल्पितं म्या। निरूपितस्तेन, उपलब्धो मम विषविकारः । भणितं च तेन-अरे व्याहरत शी विषप्रयोगनिर्घातनसमर्थान् वैद्यान् । ततो ऽन शोभन वैद्यव्याहरणम् ' इति चिन्तयन्दी ससंभ्रमोरिक्षप्तोत्त. रीया हाहारवं कुर्वन्ती निपतिता ममोपरि देवी । अपनीतं च तया निरंशुकमेव क्रन्दन्त्या ममाङ्गष्ठाङ्गलिमिः कण्ठगतं मर्मपीडया जीवितम् । / ततोऽई देवानुप्रिय ! प्रियया व्यापादितः सन् आध्यानर्3ओषेण हिमवद्दक्षिणदिशालग्ने शिलिन्ध्रपर्वते समुत्पन्नो बहिण्याः कुक्षौ । जातः कालक्रमेण । ततो बालक एव जननी व्यापाद्य गृहीतो व्याधयुवकेन । दत्तः सक्तुप्रस्थकेन नन्दावाटकवासिनो ग्रामतलवरस्य । तत्र च अजातपक्षः शीतोष्णावेदना अनुभवस्तिष्ठामि । तीव्रतरया क्षुद्वेदनया प्रतिप्रेरितः कृमीन् खादितुं प्रवृत्तोऽस्मि । तेश्च मम पापकर्मभिः संधुक्ष्यमानं (पोष्यमाण) विस्तारमुपगतं शरीरम् । जातश्च मम विविधरत्नापीडसच्छायः पिच्छ्क्भार्ः। ततोऽहं ग्राहितो SEARSHA Page #317 -------------------------------------------------------------------------- ________________ उमराइचकहा ॥ 308 ॥ Fort । तओ अहं गाहिओ नट्टकलं, पेसिओ य तेण 'सुन्दरी' त्ति कलिऊण नियपुत्तस्स चेव पाहुडं राइणो गुणहरस्स ॥ इओ य जसोहरात्रि मे पुत्रजम्मजणणी मम मरणदिवसंमि चेव अट्टवसट्टा मरिऊण पावकम्मबलिययाए करहाडयविसए धन्नऊरयसन्निवे संमि कुक्कुरीगर्भमि कुक्कुरत्ताए उववन्ना । जाओ य कुक्कुरो । सो य 'मणपवणवेयदक्खो' त्ति धनपूरयसामिणा गुणधरस्त चेव पेसिओ कोसल्लियति । पत्ता अम्हे दुवे वि समयं चैव विसालं, पेसिया य अत्थाइयामण्डवगयस्स रनो, दिट्ठा य तेण । जाया एयस्स अहे पीई, पसिया दुवे वि । समपिओ सुणओ अयण्डमच्चुस्स सोणहियमयहरस्स, अहं च रायसौण परिवालयस्स नीलकण्ठस्स । भणिओ य सोणहिओ । अरे जाणासि चेव तुमं, जहा अहं दोसु दढं पत्तो पयावालणे पारद्धीए य । सुणएसु जीववाणं सुहंति, ता महन्तं जतं करेज्जासि त्ति । तेण भणियं 'जं देवो आणवेइ' त्ति । दुवे वि य अम्हे जहाविहिं लालेइ नरवई । एवं च अन्तो कोइ कालो ॥ नाटकलाम् प्रेषितश्च तेन 'सुन्दर' इति कलयित्वा निजपुत्रस्यैव प्राभृतं राज्ञो गुणधरस्य । इतश्च यशोधराऽपि मम पूर्वजन्मजननी म मरणदिवसे एवं आर्तवार्ता मृत्या पापकर्मबलिकतया करहाटकविषये धान्यपूरकसंनिवेशे कुक्कुरीगर्भे कुक्कुरतयोपपन्ना । जातव कुक्कुरः । स च 'मनः पवनवेगदक्षः' इति धान्यपूरकस्वामिना गुणधरस्यैव प्रेषितः कोसल्लियं (दे) उपहारम् । प्राप्तौ आवां द्वावपि सममेव विशालाम् (उज्जयिनीम् ) / प्रेषितौ चास्थानिकामण्डपगतस्य राज्ञः, दृष्टौ च तेन । जाता आवयोरेतस्य प्रीतिः, प्रशंसितौ द्वापि । समर्पितः शुनको काण्डमृत्योः शौनकिकमुख्यस्य, अहं च राजशकुन परिपालकस्य नीलकण्ठस्य । भणितञ्च शौनकिक:- अरे जानास्येव त्वम्, यथाऽहं द्वयोर्द्वढं प्रसक्तः प्रजापालने पापद्धय च । शुनकैर्जीवघातनं सुखमिति, ततो महान्तं यत्नं कुर्या इति । तेन भणितम् - 'यद् देव आज्ञापयति' इति । द्वावपि चावां यथाविधि लालयति नरपतिः । एवं चातिक्रान्तः कोऽपि कालः । चउत्थो भवो ॥ 308 ॥ Page #318 -------------------------------------------------------------------------- ________________ चउत्यो समराइच- कहा भवो ॥ 309 ॥ ॥ 309 // AL अन्नया य अहं गयणयलपासायसंठियं आरूढो इन्दनीलनिज्जूहयं । तत्थ अन्तेउराणं रसणनेउरनिणायगब्भिणं नवजलहरसद पित्र गुणणियामुरयनिग्घोसमायण्णिऊण नच्चिउं प्य्त्तो। तयवसाणे य वायायणविवरेगदेसेण दिवा मए चित्तसालियाए सह खुज्जएण सयणुच्छङ्गे रइसुहमणुहवन्ती नयणावली । तं च मे दळुण समुप्पन्नं जाइस्सरणं । तओ कम्मवसयत्तणेण अमरिसाणलपलित्तेणं चठचुनहग्गेहि वि[ल]क्खिउमारद्धो । तीए वि तस्स सन्तियं खुजस्स गेण्हि ऊणं लोहमयलौडयं कोहाभिभूयाए पहओ अहं पहारविहलो निवडिओ सोवाणवत्तणीए, लुढमाणो पत्तो तमुद्देस, जत्थ नरवई जयं खेल्लै त्ति । मग्गओ य मे 'गेण्ह गेण्ड' त्ति संलवन्तो समागओ देवीप्रिय्न्नो। तं च तहाविहं सई सोऊण तद्देसवत्तिणा तेण पुव्वभवजणणीसुणएण धाविऊण गहिओ अहं । घेप्पमाणं च में पेच्छिऊण राइणा हाहारवं करेमाणेण पहओ सो सुणओ अक्खपाडएणं ति । पहारविहलंघलेण वमन्तरुहिरं मुक्को अन्यदा चाहं गगनतलप्रासादसंस्थितमारुढ इन्द्रनीलनि!हकम(गवाक्षम्) / तत्रान्तःपुराणां रशनानूपुरनिनादगर्मितं नवजलधरशब्दमिव गुणनिका(नाट्यशाला) मुरजनिर्घोषमाकर्ण्य नर्तितुं प्रवृत्तः । तदवसाने च वातायनविवरैकदेशेन दृष्टा मया चित्रशालायां सह कुब्जकेन शयनोत्सङ्गे रतिसुखमनुभवन्ती नयनावली । तां च मे दृष्ट्वा समुत्पन्नं जातिस्मरणम् । ततः कर्मवशगत्वेन अमर्षानलप्रदीप्तेन चठचुनखात्रैविक्षणितुमारब्धः । तयाऽपि तस्य सत्कं कुब्जस्य गृहीत्वा लोहमयलकुट क्रोधाभिभूतया प्रहतोऽहं प्रणयिन्या । प्रहारविह्वलो निपतितो सोपानवर्तिन्याम् । लुठन् प्राप्तस्तमुद्देशम् , यत्र नरपतितं खेलतीति । मार्गतश्च मे 'गृहाण गृहाण' इति संलपन समागतो देवीपरिजनः । तं च तथाविधं मे शब्दं श्रुत्वा तद्देशवर्तिना तेन पूर्वभवजननीशुनकेन धावित्वा गृहीतोऽहम् । गृह्यमाणं च मां प्रेक्ष्य राज्ञा हाहारवं कुर्वता प्रहतः स शुनकोऽझपाटकेनेति । प्रहारविह्वलाङ्गेन वमद्रुधिरं मुक्तोऽहं तेन । कण्ठगतप्राणौ निपतितौ द्वावपि 1 विक्खया इमए । तेहि बि य रैसंगमवियलिएहि भूसणेहि पहओ अहं । पहारविहलो । 2 अक्सपाडण ख । CEk Jain Jaineration Page #319 -------------------------------------------------------------------------- ________________ cautyo समराइच- | अहं तेण । कण्ठगयपाणा निवडिया दुवे वि अम्हे धरणिवढे । सोगमुबगो राया। आणत्ता तेण पुरोहियप्पमुहा मणुस्सा । जहा कहा तायस्स उपरयस्स अजियाए य कालायरलवङ्गचन्दणकटेहि महन्तो सक्कारो को, सोग्गइनिबन्धणाई दिनाई महादाणाई, तहा भवो एयाण वि उवरयाण कायव्वं ति । एयपायण्णिऊण चिन्तियं मए । अहो णु खलु पुत्तएणं सव्वसकारो पाविओ, दिनाई णे सोग्गि॥310॥ निरन्धणाई दाणाई, अहं पुण तिरिक्खजोणीए वि अब्बोच्छिन्नाए छुहाए किमिए खायन्तो सुणएहि य खजमाणो चिट्ठामि । 15 ॥ 31 ॥ अहो गरुयया कम्माणं । एवं चिन्तयन्तस्स विमुक्कं सरीरयं जीविएणं ॥ तो अहं देवाणुप्पिया, सुवेलपव्ययावरदिसाभाए अत्थि दुप्पवेसं नाम वणं, तम्मि य उवभोगजोग्गपल्लवपुप्फफलच्छाहिउदगपन्भटे । सीयन्नि-घोडि-बब्बूल-कयर-खैराइसंकिण्णे ॥ ताड-वड-खज-खजण-सुक्कत रुगहीरदुक्खसंचारे । विविहविसविड विनिग्गयवङ्कड तिक्खग्गकण्टइए ॥ आवां ध्र्न्नीपृस्स्त्थे। शोकमुपगतो राजा। आज्ञप्तास्तेन पुरोहितप्रमुखा मनुष्याः । यथा तातस्योपरतस्यार्यिकायाश्च कालागरुलवङ्गचन्दन काष्ठेमहान् सत्कारः कृतः, सुगतिनिबन्धनानि दत्तानि महादानानि तथा एतयोरपि उपरतयोः कर्तव्यमिति । एतदाकर्ण्य चिन्तितं मयावा अहो नु खलु पुत्रेण सर्वसत्कारः प्रापितः, दत्तानि आवयोः सुगतिनिबन्धनानि दानानि, अहं पुनस्तिर्यग्योनावपि अव्युच्छिन्नया क्षुधा कृमीन खादन् शुनकैश्च खाद्यमानस्तिष्ठामि । अहो गुरुकता कर्मणाम् । एवं चिन्तयतो विमुक्तं शरीरं जीवितेन । ततोऽहं देवानुप्रिय ! सुवेलपर्वतापरदिग्भागेऽस्ति दुष्प्रवेशं नाम वनम् । तस्मिंश्च उपभोगयोग्यपल्लवपुष्पफलछायोदकाभ्रष्टे । श्रीपर्णी-घोटी (बदरी) बब्बूल-करीर-खदिरादिसंकीर्णे ॥ 1 च्छाह u0 ख । 2 सीयल्लि0 क-ग । 3 वच्चूल ग, वच्छूल ख । 4 खैरोलिसं0 ख । खैरातिसं0 ka । 5 sukkhayaraga0 k-g| SARAMA-x For Private & Personal use only Page #320 -------------------------------------------------------------------------- ________________ समराइच्च कहा चउस्थो भवो ॥ 31 RECERCASS एयारिसंमि य वणे नीसेस चिय निराभिरामंमि । काणपसतीए गम्भे जणिओऽहं कुण्टपसएणं ॥ tattha gembhe narayakumbhIpAgAiregaveyaNaM विसहमाणो असंपडिए चेव पसवकाले जाओ म्हि दुप्पवेसे वणे । अब्बोच्छिन्नछुहापीडियाए य पणटुं मे जणणीए थणएसु खीरं । तो अहं बुभुक्खापरिमिलाणदेहो तत्थ परिब्भमन्तो गोक्खुरयकण्टए खाइउमाद्ध्त्तो। तो समं पावेण वित्थारमुवगयं मे सरीरं । इओ य सो पुब्वयरजम्ममाइसुणओ अट्टज्माणमुवगो मरिऊण समुप्पन्नो इमंमि चेव दुप्पवेसे वणे भुयङ्गमत्ताए त्ति । दिट्ठो य सो मए कालपासो ब विद्दुममणिरत्तनयणो घणन्धयारच्छवी ससिकलाकोडिधवलदाढो चलन्तजमलजीहो जलासयसमीवे दददुरं खायमाणो त्ति । तओ बुभुक्खापरिगएणं अवियारिऊण परिणई गहिओ मए पुच्छ देसे । तेण वि य नयणसिहिसिहाजालाभासुरमवलोइऊण डक्को अहं वयणदेसे । एवं च अन्नाणकोहवसया दुवे वि अम्हे परो परं खाइउमा ताड-बट-खज्ज-खञ्जन-शुष्कतरु (अगुरु) गभीर दुःखसंचारे । विविधविषविटपिनिर्गतवक्रतीक्ष्णाप्रकण्टकिते । / एतादृशे च वने निःशेषमेव निरभिरामे । काणपसय्या गर्ने जनितोऽहं कुण्टप्रसवेन । / तत्र गर्ने नरककुम्भीपाकातिरेकवेदनां विषहन् असंपतिते एव प्रसवकाले जातोऽस्मि दुष्प्रवेशे वने । अव्युच्छिन्नक्षुत्पीडितायाश्च प्रनष्टं मे जनन्याः स्तनेषु क्षीरम् । ततोऽहं बुभुक्षापरिम्लानदेहस्तत्र परिभ्रमन् गोक्षुरकण्टकान् खादितुमारब्धः । ततः समं पापेन विस्तारमुपगतं मे शरीरम् इतश्च स पूर्वतरजन्नमातृशुनक आर्तध्यानमुपगतो मृत्वा समुत्पन्नोऽस्मिन्नेव दुष्प्रवेशे वने भुजङ्गमतयेति । दृष्टश्च स मया कालपाश इव विद्रुममणिरक्तनयनो घनान्धकारच्छविः शशिकलाकोटिधवलदाढश्चलद्यमलजिह्वो जलाशयसमीपे दर्दुर खादन्निति । ततो बुभुक्षापरिगतेन अविचार्य परिणति गृहीतो मया पुच्छदेशे । तेनापि च नयनशिखिशिखाजालभासुरमवलोक्य दष्टो. 1 गम्भाणलकुम्भी0 k। Page #321 -------------------------------------------------------------------------- ________________ cauttho समराइच कहा भवो ॥ 312 ॥ ॥ 312 // रद्धा । एत्यन्तरंमि अदिटपुब्वेण गहिओ अहं तरच्छेण, पाडिओ महियले । तओ सो ममं खाइउं प्य्त्तो। किह ? चम्मं चरचराए फालयन्तो, छिराओ तडतडाए तोडयन्तो सोणियं ढेग्गढग्गाए घोट्टयन्तो अट्ठियाइं कडकडाए मोडयन्तो ति । अवि य तह खाइउं पवत्तो जह मज्झं खजमाणसदेण । भीएण व नीसेसं जीवेण कलेवर मुक्कं ॥ तो अहं, देवाणुप्पिया, एवं सकम्मविणिवाइओ समाणो तत्थेव विसालाए नयरीए दुट्ठोदयाभिहाणाए निन्नयाए महादहंमि तत्थ मीणीए गब्भपुडए रोहियमच्छत्ताए समुप्पन्नो म्हि । सो वि य कण्हसप्पो तहा मरिऊण इमाए चेव सरियाए सुंसुमारत्ताए त्ति। जाया कालक्कमेणं । अनया अहं तत्थ चेव परिभमन्तो दिवो सुंसुमारेण, गहिओ पुच्छभाए । एत्थन्तरंमि मज्जणनिमित्तं समागयाओ अन्तेउर्चेद्दियाओ। दिना चिलाइयाभिहाणाए चेडियाए झम्पा । तओ में मोत्तण सा गहिया अणेण । सयराहं च पलाणो अहं । 'हं बदनदेशे । एवं चाज्ञानक्रोधवशगौ द्वावपि आवां परस्परं खादितुमार्ब्धौ। अत्रान्तरेऽदृष्टपूर्वेण गृहीतोऽहं तरक्षेण, पातितो महीतले । | ततः स मां खादितुं प्रवृत्तः । कथम् ? चर्म चरचरेति स्फाट यन् , शिरानटत्त्रटदिति त्रोटयन् , शोणितं ढम्ढगिति (घुघुटिति) पिबन , अस्थीनि कदकटिति मोटयन्निति । अपि च तथा खादितुं प्रवृत्तो यथा मम खाद्यमानशब्देन । भीतेनेव निःशेषं जीवेन कलेवरं मुक्तम् । / __ततोऽहं देवानुप्रिय ! एवं स्वकर्मविनिपातितः सन् तत्रैव विशालाया नगर्या दुष्टोदकाभिधानायां निम्नगायां महाहदे तत्र मीन्या गर्भपुटके रोहितमत्स्यतया समुत्पन्नोऽस्मि, सोऽपि कृष्णसर्पस्तथा मृत्वाऽस्यामेव सरिति सुसुमारतया (शिशुमारतया) इति । जाती कालक्रमेण । अन्यदाऽहं तत्रैव परिभ्रमन् दृष्टः सुपुमारेण, गृहीतः पुच्छभागे । अत्रान्तरे मज्जननिमित्तं समागता अन्तःपुरचेटिकाः । 1 ढयडयाए ख, दरगढग्गाए g। 2 piyanto kA Jain Education international www.ainelibrary.org Page #322 -------------------------------------------------------------------------- ________________ समराइच्च कहा चउत्थो भवो ॥ 313 ॥ ॥ 313 // RECCANCE SASAROKA तीए वि य 'हा के(a)हं गहिया gahiya'tti महन्तमारडियं । धरिया लोएण । कलयलरवेण समागया म्च्छ्ब्न्धा। ओयरिऊण मुयाविया चेडि, गहिओ य सुंमुमारो, मारिओ दुक्खमारेणं ॥ ऐक्कन्तो कोइ कालो । एत्यन्तरंमि अहं केवट्टपुरिसेहिं समासाइओ जालेणं गहिओ जीवन्तओ, 'महामच्छो' त्ति कलिऊण समुप्पन्नकज्जेहिं पाहुडनिमित्तमुवणीओ गुणहरस्स । परितुद्वो राया। संपाडियं पओयणं तेसिं । नीओ तेण नयणावलीए सैमीवं । भणिया य एसा। अम्ब, एयस्स रोडियमच्छस्स पुच्छभायं तायं अज्जियं च उद्दिसिऊण माहणाणं रन्धावेहि, उवरिमभायं च पक्कतलियं काऊग मज्झमत्तणो य विससं[संकरेजासि । एवं च मे सुणमाणस्स देवि च पेच्छिऊण समुप्पन्न जाइस्सरणं । एवं चरना समाणते छिन्दिऊण पुच्छ खण्डं पेसियं माहणाणं नयणावलीए । | सेसदेहमि निच्छल्लियाई खाल्लाई, दिन्नं तिगडुक्कडं हिङ्गुलोणं, परिसित्तो हलिहापाणिएण । तओ उव्वत्तन्तमक्खणभरियाए दत्ता चिलातिकाऽभिधानया चेटिकया झम्पा । ततो मां मुक्त्वा सा गृहीताऽनेन । झटिति पलायितोऽहम् । तयाऽपि च हा अहं गृहीता गृहीतेति महदारटितम् । धृता लोकेन । कलकलरवेण समागता म्त्स्य्ब्न्धाः। अवतीर्य मोचिता चेटी, गृहीतश्च शिशुमारः मारितो दुःखमारेण । अतिक्रान्तः कोऽपि कालः । अत्रान्तरेऽहं कैवर्तपुरुषैः समासादितो जालेन गृहीतो जीवन् । 'महामत्स्यः' इति करयित्वा समुत्पन्नकार्यैः प्राभृतनिमित्तमुपनीतो गुणधरस्य । परितुष्टो राजा। संपादितं प्रोजनं तेषाम् । नीतस्तेन नयनावल्याः समीपम् , मणिता चैषा-अम्ब, एतस्य रोहितमत्स्यस्य पुच्छभाग तातमार्यिका चोद्दिश्य ब्राह्मणानां (भोजनाय) रन्थय । उपरितनभागं च पक्वतलितं कृत्वा ममात्मनश्च विशेष संस्कुर्याः । एवं च मे शृण्वतो देवी च प्रेक्षित्वा समुत्पन्न जातिस्मरणम् । एवं च राज्ञा समाज्ञःते छित्त्वा पुच्छखण्डं प्रेषितं ब्राह्मणानां नयनावल्या । शेषदेहे छिन्ना त्वचः, दत्तं त्रिकटूत्कटं हिगुलवणम् । परिसिक्तो हरि 1 किह ख । 2 सयासे kh। 3 बिलकं क-ग । 4 महाणसं का 5 खलिल्लाई kh। S ACRECX sama037 k Jain Education Internal Page #323 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 314 ॥ पक्खित्तो महाकवल्लीए, संवत्तुव्वत्तरण तलिजिउं पपत्तौ । तो छिन्नभिन्नपक्कं खाही पुत्तो ममं ति जाणामि । तिव्ववियणाहिभूओ न धम्मझाणं झियामि ॥ विकत्थि मे निरयगैसमाणएहि दुक्खेहिं । दढकम्मनियलबद्धो न मुयै जीवो सरीरं ति ॥ ऐवं च तत्थ तिब्ववेयणाभिभूओ चिट्ठामि । एयं च ताव एयं ॥ इओ विसालानयरी पाणवाडए जा सा पुव्व भवजणणी सुंसुमारभवे वट्टमाणी वावाइया, सा तत्थ छेलियत्ताए समुप्पन्ना । तओ तीए गर्भमि एलयत्ताए पक्खित्तो म्हि । जाओ कालककमेणं । पत्तो जोव्वणं । महामोहमोहियमणो मेहुणनिमित्तं आरूढो अम्मयं । दिट्ठो य नियहवइणाः कंसायजोएणं तहा हओ मम्मदेसे, जहा पाणे परिच्चइऊणं निययवीएण चैव समुप्पन्नो तीए द्रापानीयेन । तत उद्वर्तमानम्रक्षणभूतायां प्रक्षिप्तो मह कटाह्याम् । संवर्तोद्वर्तनेन तलितुं प्रवृत्तः । ततश्छिन्नभिन्नपक्वं खादिष्यति पुत्रो मामिति जानामि । तीव्र वेदनाभिभूतो न धर्मध्यानं ध्यायामि ॥ इति विकदर्थितो मे निरयगतिसमानैर्दुःखैः । दृढकर्मनिगडबद्धो न मुञ्चति जीवः शरीरमिति ॥ एवं च तत्र तीव्र वेदनाभिभूतस्तिष्ठामि । एतच्च तावदेवत् । इतश्च विशालानगर्या प्राणवाटके या मे पूर्वभवजननी शिशुमारभवे वर्तमाना व्यापादिता सा तत्र छागीतया समुत्पन्ना । ततस्तस्या गर्भे एडकतया प्रक्षिप्तोऽस्मि । जातः कालक्रमेण प्राप्तो यौवनम् । महामोह मोहितमना मैथुननिमित्तमारूढोऽम्बाम् । दृष्टश्च निजयूथपतिना । कषाययोगेन तथा हतो मर्मदेशे यथा प्राणान् परित्यज्य निजकबीजेनैव समुत्पन्नस्तस्या गर्भे । अपि च 1 एवं च विवेयणाउ पाविऊण इमं ताव पावौ ति । उज्जोणी पासगामे जा सा पुग्वभव0 ख । कसायोदरणं kha । cauttho bhavo // 314 // Page #324 -------------------------------------------------------------------------- ________________ cauttho समराइच्च कहा ॥ 315 ॥ ॥ 315 // गम्भंमि । अवि य कम्ममलविणडिएणं तत्थ मरन्तेण मन्दभग्गेणं । अप्पा ह अप्पण चिय जणि मो जणणीए गम्भमि ॥ सा य पच्चासन्ने पसवकाले गुणहरेण रमा पारद्धीओ नियत्तमाणेण अणासाइयन्नपाणिणा तहाविहच्छेत्तभायंमि कायजड्डयाए मन्द मन्दं परिसकमाणी आयण्णमायड्रिऊण कोडण्डं विद्धा कण्णियसरेण । पहारगरुययाए निवडिया ध्र्न्निव्त्थे। लद्धलक्खो परितुट्ठो राया, समागओ तमुद्देसं । दिवा फुरफुरेन्तपाणा 'आवनसत्ता एस' त्ति लक्खिया तेणं । तओ य से उयरं वियारिऊणं नीणिओ अहं । समप्पिओ अयापालयस्स । अन्नथणपाणेणं जीविओ। पत्तो कुमारभावं । एत्थन्तरंमि पारद्धी फैलणनिमित्तं गुणहरेण रम्ना कुलदेवयापूयाविहाणं कय । भोयणत्थं वावाइया पन्नरस महिसया । बम्भणजणभोयणत्थं च सुसंभियं कयं महिसमंसं । इओ य 'किर पवित्तमुहो मेसो हवैऽत्ति लोयवाओ(A)आणाविओ अहयं कायसुणौचिट्टरद्धपक्कपरिसोहणनिमित्तं सूधयारेणं, ठाविओ महाणसदुवारे । तओ कर्ममलविनटितेन तत्र म्रियमाणेन मन्दभाग्येन । आत्मा खलु आत्मनैव जनितो जनन्या गर्भ ॥ सा च प्रत्यासन्ने प्रसवकाले गुणधरेण राज्ञा पापर्धितो निवर्तमानेन अनासादितान्यप्राणिना तय.विधक्षेत्रभागे कायजडतया मन्न मन्दं परिष्वकन्ती (गच्छन्ती) आकर्णमाकृष्य कोदण्डं विद्धा कर्णिकशरेण । प्रहारगुरुत ग निपतिता धरणीपृष्ठे । लब्धलक्ष्यः परितुष्टो राजा। समागतस्तमुद्देशम् । दृष्टा रित्प्राणा, 'आपन्नसत्त्वा एषा' इति लक्षिता तेन । ततश्च तस्या उदरं विदार्य बहिर नीतो ऽहम् । समर्पितोऽजापालकस्य । अन्यस्तनपानेन जीवितः, प्राप्तः कुमारभावम् । अत्रान्तरे पापर्द्धिफलननिमित्तं गुणधरेण राज्ञा कुलदेवता- | पूजाविधानं कृतम् । भोजनार्थ व्यापादिता पश्चश महिषाः । ब्राह्मणजनभोजनार्थ च सुसंभृतं कृतं महिषमांसम् । इतश्च किल 'पवित्र 1 ऐक्कन्तो कोइ कालो। समासन्ने पसवकाले मम पुत्तेण चेव kh। 2 . फलनि0 k। RECARRC Page #325 -------------------------------------------------------------------------- ________________ समराइच्च कहा चउत्यो भवो ॥ 316 ॥ ॥ 316 // REASSASEASORERASHREE मए उस्सिपियं तं मंसं, भुतं बम्भणेहि, विडणं आयमगं । उठ्ठिया दियवरा, ठिया य प्न्तिया-प्न्तियाहिण्। एत्थन्तरंमि विसेसुज्जलनेवत्थं अन्तेउरं घेतूण आगओ गुणहरो । तं च मे दठुण समुप्पन्नं जाइस्सरणं । विनाओ मे स्व्व्वुत्त्न्तो। चलणेमु निवडिऊणं वाइया बम्भणा । भणियं च तेण-एसा पन्तिया तायस्स उवणमौ, एसा य अज्जियाए, एयाओ य कुलदेवयाए त्ति । तं पडिस्सुयं बम्भणेहिं । चिन्तियं च मर-अहो एवं पि नाम पुत्तए जयन्ते अहं दुक्खिओ ति। एत्थन्तरंमि भोयगनिमित्तं चेव सयलमाइलोयपरियो उबविट्टो राया। दिवाओ देवीओ, न दिट्टा न्य्न्नाव्ली। तओ मए चिन्तियं-अह कहि पुण सा भविस्सइ । एत्थन्तरंमि अन्नं उद्दिसिऊण भणियं एगाए चेडीए । हला सुन्दरिए, इह अजं चेव इमे महिसया वावाइया, ता किं पुण एस एवंविहो पूइगन्धो ति ? / तीए भणियं-हला पेम्ममसिए, न एस महिसगन्धो; एसो खु देवीए नयणावलीए तहाऽजिण्णे रसलोलुयत्तणेण मच्छयं खाइऊण कोढगहियाए वणन्तरुग्गिष्णो देहनिस्सन्दवाओ । इयरीए भणियं-हला-सुन्दरिए, न एस मच्छया- | मुखो मेषो भवति' इति लोकवादाद् आनायितोऽहं काकशुनकोच्छिष्टरद्धपक्वपरिशोधननिमित्तं सूपकारेण । स्थापितो महानसद्वारे । ततो मया उच्छिवितं तन्मांसम् , भुक्तं ब्राह्मणैः, वितीर्णमाचमनम् । उत्थिता द्विजवराः, स्थिताश्च पङ्क्तिकापक्तिकाभिः । अत्रान्तरे । विशेषोज्ज्वलनेपथ्यमन्तःपुरं गृहीत्वाऽऽगतो गुणधरः । तं च मे दृष्ट्वा समुत्पन्नं जातिस्मरणम् । विज्ञातो मया सर्ववृत्तान्तः । चरणेषु निपत्याभिवादिता ब्राह्म्न्नाः। भणितं तेन-एषा पक्तिका तातस्योपनमतु, एषा चार्यिकायाः, एताश्च कुलदेवताया इति । तत्प्रतिश्रुतं ब्राह्मणैः । चिन्तितं च मया-अहो एवमपि नाम पुत्रे जयति अहं दुःखित इति । अत्रान्तरे भोजननिमित्तमेव सकलमातृलोकपरिवृत उपविष्टो राजा । दृष्टा देव्यः, न दृष्टा नयनावलिः । ततो मया चिन्तितम्-अथ कुत्र पुनः सा भविष्यति । अत्रान्तरे अन्यामुद्दिश्य भणितमेकया चेट्या । हले सुन्दरिके ! इह अद्यैव इमे महिषा व्यापादिताः, ततः किं पुनरेष एवंविधः पूतिगन्ध इति ? / तया भणितम्-hale prema Page #326 -------------------------------------------------------------------------- ________________ cautyo समराइच्च कहा भवो SACARR SHREASO-H // 317 // // 317 // | हारमेत्तसमुप्पन्नो कोढो, किं तु तहासब्भावियमहारायविसप्पओयवावायणजणियपावसमुत्थो ति। ता अलमम्हाणमिमीए । एहि अनओ गच्छम्ह, ता मा किंपि आणत्तियं देइस्सइ ति। गयाओ चेद्दियाओ। तओ सविसेसं पलोइया मए, दिट्टा य एकपासोवविट्ठा मक्खियसहस्ससंपायसिया विणिग्गयातम्बनयणा नयणावलि ति। तो तं पेच्छिऊण तिव्वयरदुक्खसंतत्तो सोइउं पत्तो । कहं ? हा किह सा पच्चक्खं कम्ममलोच्छाइया पणइणी मे । जम्मन्तरं व पत्ता रूवविवज्जासभेएण ॥ वयणेण थणहरेणं चरणेहि य जीए निज्जिया आसि । सबविलयाणमहियं सोहा ससिकलसकमलाणं । तीए च्चिय पेच्छ कह अङ्गुलिविगमखयसंगमेहिं च । ते चेव हन्दि देसा धणियं उन्वेवया जाय' / | मजूषिके ! न एष महिषगन्धः, एष खलु देव्या नयनावल्या तथाऽजीर्णे रसलोलुपत्वेन मत्स्यं खादित्वा कुष्टगृहीतया व्रणान्तरुद्गीणों देह्निःस्य्न्द्वात्ः। इतरया भणितम्-हले सुन्दरिके ! नैष मत्स्याहारमात्रसमुत्पन्नः कुष्टः, किन्तु तथासद्ध वितमहाराजविषप्रयोगव्यापादनजनितपापसमुत्थ इति । ततोऽलमस्माकमनया । एहि, अन्यतो गच्छावः, ततो मा किमपि आज्ञप्तिकां दास्यतीति । गते चेटिके । ततः सविशेष प्रलोकिता मया, दृष्टा च एकपाश्वोपविष्टा मक्षिकासहस्रसंपातदूषिता विनिर्गताताम्रनयना नयनावलिरिति । ततस्तां प्रेक्ष्य तीव्रतरदुःखसंतप्तः शोचितुं प्रवृत्तः । कथम् ? हा कथं सा प्रत्यक्षं कर्ममलावच्छादिता प्रणयिनी मे । जन्मान्तरमिव प्राप्ता रूपविपर्यासभेदेन । वदनेन स्तनभरेण चरणाभ्यां च यया निर्जिताऽऽसीत् । सर्ववनिताभ्योऽधिकं शोभा शशिकलशकमलानाम् । / तस्या एव पश्य कथं अंगुलिविगमक्षयसंगमैश्च । ते एव हन्दि देशा गाढमुद्वेजका जाताः॥ 1 0संगएहिं kha IVE Jain Education Bonal www.sainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ cauttho bhavo // 318 // समराइच्च केसाहरनयणेहिं सविब्भमुभन्तपेच्छिएहिं च । तिव्वतवाण मुणीण विजा चित्तहरा दढमासि ॥ कहा सच्चेय कह णु एण्हि तेहिं चिय पावपरिणैवसेण । चिन्ति जन्ती वि पिया कामीण वि कुणै निव्वेयं ॥ ___ एवं च चिन्तयनो जाव कंचि कालं चिट्ठामि, ताव सदाविओ राइणा सूवयारो, भणियो य । अरे न रुच्चै मे इमं महिसयमंसं, ॥ 318 ॥ ता अन्नं किंपि लहुं आणेहि त्ति । तओ स्वयारेण कलिऊण 'चण्डसासणो देवो, मा कालक्खेवो हविस्सइ' त्ति ममं चेव एकं सत्थियं छेत्तूण कयं भडित्तयं, पेसियं च रनो । तेग वि य 'तायस्स उवणमौ' त्ति भणिऊण देवावियं थेवमग्गासणियबम्भणाणं, पेसियं च किंपि नयणावलीए, भुत्तं च सेसनप्पणा । / एत्थन्तरंमि य जा सा महं जणणी गुणहरेण वावाइया आसि, सा कलिङ्गविसए महिसीए कुच्छिसि महिसओ समुप्पन्नो; वडिओ कालक्कमेणं । सो य भण्डभरयं वहन्तो समागओ विसालं नयरिं । बाबाइओ य तेण केशाधरनयनैः सविभ्रममुद्भान्तप्रेक्षितैश्च । तीव्रतपसां मुनीनामपि या चित्तहरा दृढमासीत् ॥ सा एव कथं विदानी तैरेव पापपरिणतिवशेन । चिन्त्यमानाऽपि प्रिया कामिनामपि करोति निर्वेदम् । / एवं च चिन्तयन् यावत् कंचित् कालं तिष्ठामि तावत् शब्दायितो राज्ञा सूपकारः, भणितश्च । अरे ! न रोचते मे इमं महिषमांसम् , है। ततोऽन्यत् किमपि लघु आनयेति । ततः सूपकारेण कलयित्वा चण्डशासनो देवः, मा कालक्षेपो भविष्यति' इति ममैवैकं सक्यि छित्त्वा कृतं मटित्रकम् , प्रेषितं च राज्ञ्य्ः। तेनापि च 'तातस्योपनमतु' इति भणित्वा दापितं स्तोकनप्रासनस्थब्राह्मगेभ्यः प्रेषितं च किमपि' नयनावल्याः, मुक्तं च शेषमात्मना । अत्रान्तरे च चा सा मम जननी गुणधरेण व्यापादिताऽऽसीत् सा कलिङ्गविषये महिन्याः कुक्षों महिषः समुत्पन्नः । वर्धितः कालक्रमेण । स च भाण्डभरं वहन् समागतो विशाला नगरीम् । व्यापादितश्च तेन जलपानस्नाननिमित्त सिमानकों 1 दवावियं k। 1 बम्भणस्स ख । 3 उज्जेणिं ख । PLAST-SKEGA RECORRECARX Page #328 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 319 ॥ जलपियणहाणनिमित्तं सिप्पानहं समोयरन्तो आसमन्दुरापहाणो वोल्लाह किसोरो । निवेश्यं रनो । भगियं च पेण- अरे आणेह तं दुमहिसयं । नरवसमा सागन्तरं च आणीओ एसो । तओ तं दण रोसफुरियाहरेण सूत्रधारं सदाविऊण भणियं राइगा । अरे एयं दुरायारं दुमहिसयं सजीवं चेव लहु भडित्तयं करेहि त्ति । तेण वि य निहया सयलदिसासु लोहखोट्या, लोहसङ्कलाहिं च नियामिओ लोहखोट । कयं च से तिगडुगहिङ्गुलवणजलभरियं पुरओ महाकडाहं । पजालिओ य चउसु विदिसासु नाइदूरंमि चे खरखरसारकट्ठेहिं हुयासणो । तओ य सो महामहन्तेण अग्गिणा पञ्चमाणो सुकोह कण्ठतालू तिब्यतिनापरिगओ अहिययरं दुक्खं जणयन्तं खारपाणियं पिविउमारो । पलीविओ तेण सो देहमज्झे । निग्गयं च से वीयपासेणं किव्विसं एत्यन्तरंमि समाणसं राणा - पेसेहि लहुं महिसयमडित्तयं ति । तओ जत्थ 'पक्कमंसं, तभी तओ डिन्दिऊग पेसियं सूचयारेण । सितो य एसो घयौत्तेडएहिं । पक्खित्तं च सहिणवट्टियं लोगं । विसेसेण पज्जालिओ जलगो । एत्थन्तरंमि आगओ रायपरिवेसओ । समवतरन् अश्वमन्दुराप्रधानो वोल्लाहाश्वकिशोरः । निवेदितं राज्ञः, भणितं च तेन - अरे आनयत तं दुष्टमहिषम् । नरपतिसमादेशानन्तरं चानीत एषः । ततस्तं दृष्ट्वा रोषम्फुरिताधरेण सूपकारं शब्दायित्वा भणितं राज्ञा । अरे एतं दुराचारं दुष्टमहिषं सजीवमेव लघु भत्रिकं कुर्विति । तेनापि च निहता सकलदिक्षु लोहकीलकाः, लोहशङ्खलाभिश्च नियमितो लोहकीलकेषु । कृतश्च तस्य त्रिकटुकहि मैं ल जलभृतः पुरतो महाकडाइः । प्रज्वालितश्च चतुर्ष्वपि दिक्षु नातिदूरे एव खदिरवरसारकाष्ठैर्हुताशनः । ततश्च स अतिमहताऽग्निना यमानः शुष्ककण्ठतालुस्तीवृदपरिगतोऽधिकतरं दुःखं जनयत् क्षारपानीयं पातुमारब्धः । प्रदीप्तस्तेन स देहमध्ये । निर्गतं च तस्य द्वितीयपार्श्वण किल्विषम् । अत्रान्तरे समाज्ञप्तं राज्ञा प्रेषय लघु महिषभटित्रकमिति । ततो यत्र पक्वमांसं ततस्ततो छित्त्वा प्रेषितं 1 सिप्यं नई क । 2 आसवन्दुरा0 च । 3 निवेइओ य क । 4 लोहमयखों0 क । चउत्थो भवो ॥ 319 ॥ Page #329 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 320 ॥ भणियं च णेण- अरे अन्नं पि विजाईयं भडित्तयं लहु देहि त्ति । तओ पुलइओ अहं सूवयारे । 'भडित्तयं कज्जिहामि' त्ति संमूढो हिरण, उल्लुक्कं सिराजालं, विहडिओ अबिन्धो, गलियाई सव्विन्दियबलाई । तओ कण्ठगयपाणो चेव गहिओ वारेण, छिन्नं मे वीयपासयं । विमुको य मे देहो जीविएण ॥ 1 तओ देवाणुपिया, एगसमयंमि चेव सो महिसयजीवो अहं च मरिऊण उप्पन्ना विमालापाणवाडए कुक्कुडीए गर्भमि । ऐकन्तो कोइ कालो । उट्ठिए पसवलाले बाबाइया णे जणणी मज्जारपोयएण । कयवरोवरिं च तं खायमाणस्स गलियं अण्डयदुगं ओ मज्जा । पक्खित्तो य णे उवरि काएचि चण्डालीए सुष्पकोणेण केण्ज्ज्वो। तेंदुम्हापहावेण जीविया अम्हे । फुडियाई अंडयाई । सूपकारेण । सिक्तश्च एष घृतमरैः । प्रक्षितं चणवर्तितं लवणम् । विशेषेण प्रज्वालितो ज्वलनः । अत्रान्तरे आगतो राज परिवेषकः । भणितं च तेन- अरे अन्यदपि विजातीयं भटित्रकं लघु देहीति । ततः प्रलोकितोऽहं सूपकारेण । (अहं) 'भटित्रं करिष्ये' इति संमूढो हृदयेन (उल्लुक्कं) स्तब्धं शिराजालम् । विघटितोऽस्थिबन्धः । गलितानि सर्वेन्द्रियबलानि । ततः कषुगतप्राण एव गृहीतः सूपकारेण, छिन्नं मे द्वितीयं पार्श्वम् । विमुक्तश्च मे देहो जीवितेन । ततो देवानुप्रिय ! एकसमये एव स महिषजीवोऽहं च मृत्वा उत्पन्नौ विशालप्राणवाटके कुर्कुट्या गर्भे । अतिक्रान्तः कोऽपि कालः उपस्थिते प्रसवकाले व्यापादिता आवयोर्जननी मार्जारपोतकेन । कचवरोपरि तां च खादतो गलितमण्डद्विकम् । गतो मार्जारः । प्रक्षितश्चावयोरुपरि कयास्पि चाण्डाल्या शूर्पकोणेन कचवरः । तदुष्प्रभावेण जीवितावावाम् । स्फुटितेऽण्डके । निर्गतावावाम् । गृहीतौ 1 भडित्तयनिमित्तं भवरोद्दाए दिठ्ठीए । तओ अहं भडित्तयं कज्जिहामित्ति आभोइऊण संमूढो ख । उलक्कं ग । 3 उत्थिए क । 4 अण्डयजुयं ख । 5 कज्जवो कचवरः 6 तउम्हा0 क, तदुण्हा 0 ख । चउत्थो भवो ॥ 320 ॥ Page #330 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 329 ॥ 1 1 farmer अम् । गहिया अणहुलाभिहाणेण चण्डालदारएणं, जीवाविया तेण । जायाओ णे चन्दचन्दिमासच्छहाओ पिच्छाओ, समुन्भूयामे सुमुहगुञ्जद्धरायसरिसा चूला गरुडचञ्चुसरिसा य मे चञ्चू । एत्थन्तरंमि दिट्ठाई अम्हे कालदण्डवासिएण । 'अहो इमाई राइणो खेल्लैणजोग्गाई' ति गहियाई तेण । उवणीयाई च गुणहरस्स । परितुट्ठो राया । समप्पियाई च णे एयरस चेव कालदण्डवासियस्स । भणिओ य एसो- अरे जत्थ जत्थ वच्चामि तत्थ तत्थ एयाई आणेयव्वाईं । पडिस्सुयमणेण । अन्नया सयलन्तेउरपरियरिओ वसन्तकीलानिमित्तं गओ कुसुमायरुज्जाणं राया । नीयाई अम्दे तर्हि कालदण्डवासिएणं । ठिओ उज्जाणतिलयभूए बालकयली हरय परिक्खित्ते माहवीलयामण्डवे राया । इयरो वि सह अम्हेहिं गओ असोववीहियं । दिट्ठो य तत्थ भयवं सइसिस्सगणपरिवुडो ससिप्पाभिहाणो आयरिओ ति । तओ अलियवन्दणं करेन्तो उबगओ साहुमूलं, धम्मलाहिओ तेणं । तओ तं तवसिरिवियन्तदेहं दणं आणिऊण पयःसुन्दरं तस्स वयणं उवसन्तो विय एसो । भणियं च णेण - भयवं, कोइसो अनहुलाभिधानेन चण्डालदारकेण । जीवितौ तेन । जाताश्चावयोश्चन्द्रिकासच्छायाः पिच्छावल्यः । समुद्भूता मे शुकमुखगुञ्जाधेरागसदृशी चूडा, गरुडचचूसदृशी च मे चञ्चूः । अत्रान्तरे दृष्टावानां कालदण्डपाशिकेन । 'अहो इमौ राज्ञः खेलनयोग्य' इति गृहीतौ तेन, उपनीतौ च गुणधरस्य । परितुष्टो राजा । समर्पितौ चावामेतस्यैव कालदण्डपाशिकस्य । भणितश्चैषः - अरे यत्र यत्र व्रजामि तत्र तत्र एतावानेव्यौ । प्रतिश्रुतमनेन । अन्यदा सकलान्तःपुरपरिवृतो वसन्तक्रीडानिमित्तं गतः कुसुमाकरोद्यानं राजा । नीतावावां तत्र कालदण्डपाशिकेन । स्थित उद्यानतिलकभूते बालकदलीगृहपरिक्षिप्ते माधवीलतामण्डपे राजा । इतरोऽपि सहावाभ्यां गतोऽशोकवीविकाम् । दृष्टश्च तत्र भगवान् स्वशिष्यगणपरिवृतः शशिप्रभाभिधान आचार्य इति । ततोऽलीकवन्दनं कुर्वन् उपगतः साधुमूलम् । 1 अणहुया0 क, अणहुलमि0 ख, अणुहल्ला 0 ग । 2 खेलयण0 ka susissa 0 kha 1 Jain Education anal cauttho bhavo // 321 // nelibrary.org Page #331 -------------------------------------------------------------------------- ________________ cauttho समराइच्च कहा भवी ॥ 322 ॥ 5 ॥ 322 // तुम्हाण धम्मो ? / भयवया भणियं-मुणे । सयलसत्तसाहारणो एगो चेव धम्मो । मूढो य एत्थ अणहिगयसत्थपरमत्थो जणो भेए कप्पेइ । सो उस समासेण इमोमणवयणकायजोगेहिं परपीडाए अकरणं, तहा सुपरिसुद्धस्स अणलियस्स भासणं, तणमेत्तस्स वि अदत्तादाणस्स अग्गहणं, मणवयणकायजोगेहि अवम्भचेरपरिवजणं, गोसुवण्णहिरण्णाइएसुं च अपरिग्गहो; तहा निसिभत्तवज्जणं, बायालीसेस्न्नादोस्मुद्ध्पिन्न्द्द्प्रिभोओ॥ एत्थन्तरंमि भणियं दण्डवासिएणं । भयवं, अलं एइणा; कहेहि गिहिधम्म । कहिओ से भयवया पश्चाणुव्वयाइओ साव्य्ध्म्मो। भणियं च णेण-भयवं, करेमि अहमेयं धम्म । नवरं पुव्वपुरिसक्कमागयं वेयविहिएण विहिणा न परिचएमि पसुवहं ति । भयवया धर्मलाभितस्तेन । ततस्तं तप:श्रीविराजहं दृष्ट्वाऽऽकर्ण्य प्रकृतिसुन्दरं तस्य वचनमुपशान्त इवैषः । भणितं च तेन-भगवन् ! कीदृशो युष्माकं धर्म: ? / भगवता भणितम्-शृणु । सकलसत्त्वसाधारण एक एव धर्मः । मूढश्चात्रानधिगतशास्त्रपरमाथों जनो भेदान् कल्पयति । स पुनः समासेनायम्-मनोवचनकाययोगैः परपीडाया अकरणम् , तथा सुपरिशुद्धस्यानलीकस्य भाषणम् , तृणमात्रस्यापि अदत्तादानस्याग्रहणम्, मनोवचनकाययोगैरब्रह्मचर्यपरिवर्जनम् , गोसुवर्णहिरण्यारिकेषु चापरिग्रहः, तथा निशाभक्तवर्जनम्, द्विचत्वारिंशदेषणादोषशुद्धपिण्डपरिभोगः । ___ अत्रान्तरे भणितं दण्डपाशिकेन । भगवन् ! अलमेतेन, कथय गृहिधर्मम् । कथितस्तस्य भगवता पश्चाणुव्रतादिकः श्रावकधर्मः । भणितं च तेन-भगवन् ! करोम्यहमेतं धर्मम् , नवरं पूर्वपुरुषक्रमागतं वेदविहितेन विधिना न परित्यज्यामि पशुवधमिति । भगवता 1 सुणौ भद्दो ख RECECRECRUICKECACC Page #332 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 323 ॥ भणियं - जै न परिचयसि, तओ इमं कुक्कुडमिहुणयं जहा तहा पाविहिसि संसारसायरे अणत्थं ति । दण्डवासिएण भणियं भयवं किं पुण न परिच्चत्तमिमेर्हि, को वा पाविओ अणत्थो ? / तओ भैया या जहा अम्हे जणणितणया आसि, जहा य पिट्ठमयकुक्कुडओ, जहा सिहिसाणसप्पपसया मीणोहारा य ऐयमेसा य । पहिसय कुक्कुडपक्खी जाया संसारजलहिंमि ॥ जाई च णे पत्ताई तिब्वैदुक्खाई, सव्वमेयं सुयाइसयनागिणा साहियं ति । एयं च सोऊण परं संवेगमावनो दण्डवासिओ । भणियं च ण-भयवं, अलं मे इय परिणामदारुणेणं वेयविहिरणावि पसुवणं; देहि मे गिहिधम्मोचियाई क्याई । अर् भयवया तित्थरभासिएणं विहिणा से दिनो संसारजलडिवोहित्थ भूओ पञ्चनमोकारो, तहा धूलयपाणाइवायविरमणाइयाई च भणितम् - यदि न परित्यजसि तत इदं कुर्कुटमिथुनं यथा तथा प्राप्स्यसि संसारसागरेऽनर्थमिति । दण्डपाशिकेन भणितम्-भगवन् ! किं पुनर्न परित्यक्तमाभ्याम् ? को वा प्राप्तोऽनर्थः ? / ततो भगवता यथास्स्वां जननीतनयौ आस्त्र, यथा च पिष्टमयकुर्कुटवधः कृतः, यथा च* शिखिश्वान - सर्पपसया मीनोहारौ च अजाजमेषा" / महिष' कुर्कुटपक्षिणश्च जाता संसारजलधौ । यानि चावयोः प्राप्तानि तीव्रदुःखानि सर्वमेतत् श्रुताशयज्ञा निना कथितमिति । एतच्च श्रुत्वा परं संवेगमापन्नो दण्डपाशिकः । भणितं च तेन भगवन्! अलं मे इति परिणामदारुणेन वेदविहितेनापि पशुववेन, देहि मे गृहिधर्मोचितानि व्रतानि । ततो भगवता तीर्थकर भाषिते विधिना दत्तः संसारजलधिबोहित्यभूतः पञ्चनमस्कारः, तथा स्थूलप्राणातिपातविरमणादिकानि च प्रतानि । गृहीतानि 1 डण्ड 0 ख । 2 भयवया भणियं सुणाहि भद्द ! इमं तहा साहिउमारद्धो जहा ख । उहारः शिशुमारः । 4 सारीरदुक्खाई सम्व0 ख । * मयूरवानो, 2 सर्वपसयो, 3 मीतशिशुमारौ 4 अजाजो, 5 मेषमहिषी, 6 कुर्कुटपक्षियुगलं चेति षड् भवाः । चउत्थो भवो ॥ 323 ॥ . Page #333 -------------------------------------------------------------------------- ________________ समराइच्च कहा |चउत्था भवो ॥324 ॥ ॥ 324 // SOURCE वयाई । गहियाई च णेण नियचरियसवणसम्प्पन्नजाइस्सरणेहि परमसंवेगागएहि य अम्हेहिं । तो परिओसविसेसओ संपत्तभुवणगुरुधम्मबोहेहिं निवियसाणुबन्धासुहकम्मेहिं कूजियं अम्हेहिं । सुयं च तं राइणा दूसहरन्तरगएणं जयावलीए सह सुरयसोक्खपणुहवन्तेणं ति । गहियमणेण पासत्थं धणुवरं, सन्धिओ तीरियासरो, 'देवि, पेच्छ मे सहवेहित्तणं' ति भणिऊण मुक्को, तओ जेण वावाइयाई अम्हे ॥ समुप्पन्नाणि तक्खणं चेव भुत्तमुत्ताए जयावलीए चेव कुच्छिसि । आबिभूयजिणधम्मबोहिगम्भपहावेण समुप्पन्नो तीए दढं अभ्य्दान्न्प्रिन्नामो। दिन्नं सत्तेसु अभयदाणं । जायाई कालकमेणं अहं दारो जणणी मे दारिय त्ति । गम्भत्थेहिं च अम्हेहिं जणणी अभयदाणपरा आसि; अओ पइट्ठावियाई नामाई मज्झं अभयरुई इयरीए अभयमै त्ति । वड्डियाई अम्हे देहोवचरण कला- | कलावेण य । चिन्तियं च राइणा-करेमि अभयमईए विवाहं अभयरुइणो य जुयरजाभिसेयं ति ॥ च तेन निजचरितश्रवणसमुत्पन्नजातिस्मरणाभ्यां परमसंवेगागताभ्यां चावाभ्याम् । ततः परितोषविशेषतः संप्राप्तभुवनगुरुधर्मबोधाभ्यां निष्ठापितसानुबन्धाशुभकर्मभ्यां कूजितमावाभ्याम् । श्रुतं च तद् राज्ञा दूष्यगृहान्तरगतेन जयावल्या सह सुरतसौख्यमनुभवतेति । गृहीतमनेन पार्श्वस्थं धनुर्वरम् , सन्धितस्तिर्थक्शरः, 'देवि ! पश्य मे शब्दवेधित्वम्' इति भणित्वा मुक्तः, ततस्तेन व्यापादितावावाम् । ___ समुत्पन्नौ तत्क्षणमेव भुक्तमुक्ताया जयावल्या एव कुक्षौ । आविर्भूतजिनधर्मप्रभावेण समुत्पन्नस्तस्या दृढमभयदानपरिणामः । दत्तं सत्त्वेष्वभयदानम् । जातो कालक्रमेण अहं दारको जननी मे दारिकेति । गर्भस्थाभ्यां चावाभ्यां जननी अभयदानपराऽऽसीत्, अतः प्रतिष्ठिते नामनी ममाभयरुचिरितराया अभयमतिरिति । वर्धितौ चावां देहोपचयेन कलाकलापेन च । चिन्तितं च राज्ञा-करोमि अभयमत्या विवाहम् , अभयरुचेश्च यौवराज्याभिषेकमिति ! ASHASAGAR Page #334 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 325 ॥ sama0 28 82 Jain Education एत्थन्तरं मि पट्टो पारद्धिं राया, निग्गओ विसालाओ, पत्तो उज्जाणन्तरं । छिको कुसुमामोयसुरहिणा मारुणं । अवलोइयं चणेण तमुज्जाणं । दिट्ठो य तत्थ तिलयपायवासन्ने झाणमुवगओ सुदत्तो नाम मुणिवरो । कुविओ राया, 'अवसउणो खु एसो पारदी पट्टस, ता एयस्त कयत्थणाए चेव माणेमि एयं' ति चिन्तिऊण छुच्छुक्कारसारं मुयाविया सुणया । अयालमच्चू विय सिग्घवेण पत्ता मुणिवरसमीवं । सुहुयहुयासणो विव तवप्पहाए जलन्तदेहो दिट्ठो तेहिं मुणिवरो । I तो तं समुज्जलन्तं साणा दट्ठूण निप्पहा जाया । ओस हिगन्धामोडियपव्भद्वविसा यङ्गव्व ॥ तवकम्मपहावेणं काऊण पयाहिणं सुणयवन्द्रं । धरणिगयमत्थ एहिं पडियं पाए मुनिवरस्स ॥ तओ तं दण विलिओ राया । चिन्तियं च णेण - अहो वरं एए सुणहपुरिसा, न उण अहं पुरिससुणहो, जेण एवं तवचरणनिरयस्स भयवओ वि असलं चिन्तियं ति । एत्थन्तरंमि समागओ सयलाए बिसालानयरीए पहाणो साहुवन्दणनिमित्तं राइणो चेव अत्रान्तरे प्रवृत्तः पापर्द्धि (मृगयां ) राजा, निर्गतो विशालायाः, प्राप्त उद्यानान्तरम् । स्पृष्टः कुसुमामो सुरभिना मारुतेन, अवलोकितं च तेन तदुद्यानम् । दृष्टश्च तत्र तिलकपादपासन्ने ध्यानमुपगतः सुदत्तो नाम मुनिवरः । कुपितो राजा । अपशकुनः खल्वेष पापद्धर्थी प्रवृत्तस्य तत एतस्य कदर्थनयैव मानयाम्येतमिति चिन्तयित्वा छुछुत्कारसारं मोचिताः शुनकाः । अकालमृत्युरिव शीघ्रवेगेन प्राप्ताः मुनिवरसमीपम् । सुहुतहुताशन इव तप प्रभया ज्वलदेहो दृष्टस्तैर्मुनिवरः । ततस्तं समुज्ज्वलन्तं श्वानो दृष्ट्वा निष्प्रभा जाताः । औषधिगन्धामोटितप्रभ्रष्टविषा भुजङ्गा इव । / तपः कर्मप्रभावेन कृत्वा प्रदक्षिणं शुनकवन्द्रम् । धरणीगतमस्तकैः पतितं पादयो मुनिवरस्य । / ततस्तं दृष्ट्वा व्यलीको राजा । चिन्तितं च तेन - अहो वरमेते शुनकपुरुषाः, न पुनरहं पुरुषशुनकः, येनैवं तपश्चरणनिरतस्य bhaga Monal cauttho bhavo / / 325 / / nelibrary.org Page #335 -------------------------------------------------------------------------- ________________ समराइच्च- भवो ॥ 326 ॥ बालमित्तो जिणवयणभावियमई अरहदत्तो नाम सेट्टिपुत्तो त्ति । विनाओ य तेण राइणो परलोयनिरवेक्खयाए मुन्निवेरोव्स्ग्गो। चउत्यो तओ पणमिऊण भणिओ तेण नरवई 'देव, किमेयं ति । राइणा भणियं-जमुचियं पुरिस्सार्मेय्स्स्। अरहयत्तेण भणियं-देव, पुरिससीहो खु तुम, ता किं एइणा । ओयरह तुरङ्गमाओ, वन्दह भयवन्तं सुदत्तमुणिवरं । एसो खु कलिङ्गाहिवस्स अमरदत्तस्स पुत्तो सुदत्तो नाम नरवई । एयस्स पढमजोव्वणे वट्टमाणस्स उवणीओ आरक्खिएण तकरो । भणियं च तेणे-देव, एएण परघरं 15/ ॥ 326 ॥ पविसिऊण एगं महल्लगं वावाइय मुढे घरं, नीसरन्तो गडिओ अम्हेर्हिः संपयं देवो पमाणं ति । एयं च सोऊण सदाविया णेण धम्मसत्थपाढया, भणिया य । एयस्स इमिणा आरक्खिएण एस दोसो कहियो, ता कीइसो इमस्स दण्डो ति। तेहिं भणियंदेव, पुरिसघायओ परदवावहारी य एसो ता तियच उक्कचच्चरेहिं निवेइऊण जणवयाणं तओ नेत्तुप्पाडणकण्णनामुक्कत्तणकरचरणवतोऽपि अकुशल चिन्तितम् । अत्रान्तरे समागतः सकलायां विशालानगया प्रधानः साधुवन्दिननिमित्तं राज्ञ एव बालमित्रं जिनवचन। भावितमतिरहद्दत्तो नाम अष्ठिपुत्र इति । विज्ञातश्च तेन राज्ञः परलोकनिरपेक्षतया मुनिवरोपसर्गः । ततः प्रणम्य भणितस्तेन नरपतिः, 'देव ! किमेतद्' इति । राज्ञा भणितम्-यदुचितं पुरुषसारमेयस्य । अर्हद्दत्तेन भणितम्-देव! पुरुषसिंहः खलु त्वम् , ततः किमेतेन, अवतर तुरंगमात् , बन्दस्व भगवन्तं सुदत्तमुनिवरम् । एष खलु कलिङ्गाधिपस्यामरदत्तस्य पुत्रः सुदत्तो नाम नरपतिः । एतस्य प्रथमयौवने वर्तमानस्योपनीत आरक्षकेण तस्करः । भणितं च तेन-देव ! एतेन परगृहं प्रविश्य एक महत्तरं व्यापाद्य मुषितं गृहम् , निःसरन् गृहीतोऽस्माभिः, साम्प्रतं देवः प्रमाणमिति । एतच्च श्रुत्वा शब्दायितास्तेन धर्मशास्त्रपाठका भणिताश्च । एतस्यानेनारक्षकेण एष दोषः कथितः, ततः कीदृशोऽस्य दण्ड इति ? / तैर्भणितम्-देव ! पुरुषघातकः परद्रव्यापहारी चैषः, ततनिक-चतुष्क-चत्वरेषु निवेद्य 1 वरस्सुवसग्गो ख । 2 डंडवासिएण ख Page #336 -------------------------------------------------------------------------- ________________ समराइच्च चउत्थो भवो ॥ 327 ॥ ॥ 327 // TECTECIA छेयणेहिं जीवियनासो चेव इमस्स दण्डो ति रिसिवयणं । एवं चायण्णिऊण चिन्तियमणेण । अहो जहन्ना रायकुलजीविया, जं ईदिसं पि अणुमन्नीयै ति । ता अलं मे अणेगोवदवभायणेणं रजसुहेणं ति । आणन्दसनियस्स भाइणेयस्स दाऊण रज्जं सुहम्मगुरुसमीवे पवनो पव्वज ति । ता वन्दणीओ खु एसो॥ एयं सोऊण ससंभन्तो गओ राया मुणिवरसमीवं । वन्दिओ णेण भयवं सुदत्तमुणिवरो । एत्यन्तरंमि समत्तो झान्न्जोगी। तओ धम्मलाहिओ जेणं भणिओ य । 'महाराय, उवविससु' ति । तओ ऽअहो मए अकजं vavasiya'ti अहियजायपच्छायावो लज्जावणयवयणकमलो उवविट्ठो राया। चिन्तियं च णेणं । इमस्स रिसिस्स घायो अहं ति । एवं च पयासिऊण अत्तणो सिरच्छेयमन्तरेण न पायच्छित्तं पेक्खामि । ता किं बहुणा न सक्कुणोमि अकज्जायरणकलङ्कसियं अत्ताणं मुहुत्तयं पि धारेउ । अओ अलं में जनपदानां ततो नेत्रोत्पाटन-कर्णनासोत्कर्तन-करचरणच्छेदनैर्जीवितनाश एवास्य दण्ड इति ऋषिवचनम् । एवं चाकर्ण्य चिन्तितमनेन । अहो जघन्या राजकुलजीविका यदीदृशमपि अनुमन्यते इति । ततोऽल मेऽनेकोपद्रवभाजनेन राज्यसुखेनेति आनन्दसंज्ञिताय भागिनेयाय दत्त्वा राज्यं सुधर्मगुरुसमीपे प्रपन्नः प्रवज्यामिति । ततो वन्दनीयः खल्वेषः । ____एतच्च श्रुत्वा ससंभ्रान्तो गतो राजा मुनिवरसमीपम् । वन्दितस्तेन भगवान् सुदत्तमुनिवरः । अत्रान्तरे समाप्तो ध्यानयोगः । ततो धर्मलाभितस्तेन भणितश्च-महाराज ! उपविशेति । ततोऽऽहो मयाऽकार्य व्यवसितम्' इति अधिकजातपश्चात्तापो लज्जावनतवदनकमल उपविष्टो राजा । चिन्तितं तेन-अस्य ऋषेर्घातकोऽहमिति ! एवं च प्रकाश्यात्मनः शिरश्छेदमन्तरेण न प्रायश्चित्तं प्रेक्षे । ततः किं बहुना ? न शक्नोम्यकार्याचरणकलङ्कदूषितमात्मानं मुहूर्तमपि धारयितुम् , अतोऽलं मे इह स्थितेन, संपादयामि यथा समीहितमिति । अत्रान्तरे 1 दिहो सत्थमि इमस्स जीवियनासो चेव डण्डो ख । 2 चिंतिउं पयत्तो-नेमस्स पुरओ ठाइड सक्कुणोमि, रिसि0 ख । 3 पेच्छामि । L Page #337 -------------------------------------------------------------------------- ________________ समराइच चउत्यो भवो ॥ 328 ॥ ॥ 328 // इहत्थिएणं संपाडेमि जहा समोहियं ति। पत्थन्तरंमि समुप्पन्नमणपज्जवनाणाइसरण भणियं सुदत्तमुणिवरेण । महाराय, अलं ते इमिणा चिन्तिएण । न खलु एयं एत्थ पच्छितं, जंतए परियप्पियं । जो आयघाओ विपडिकुट्ठो चेव ध्म्म्प्य्त्य्जान्न्र्हि। भणियं च भावियजिणवयणाणं ममत्तरहियाण नस्थि हु विसेसो । अप्पाणमि परंमि य तो वज्जे पीडीभओ वि ॥ जं च अकज्जायरणकलसियं अत्ताणं मन्नसि त्ति, एयस्स वि जिणवयणाणुटाणजलं चेव पक्खालणं न उण अन्नं ति । जं पि चिन्तियं 'संपाडेमि जहा समीहियं ति, एत्थं पि अलं तेण भवाणुबन्धिणा संपाडिएण । संपाडेहि असंपाडियपुच्वं तेलोकबन्धवाणं जाइजरामरणबन्धणविमुक्काणं तित्थयराणं सासणं ॥ एत्यन्तरंमि मणगयाहिप्पायपयडणेणं 'अहो भगवओ नाणं' ति मन्नमाणो ऽइमाओ चेव पच्छित्तमवयच्छिस्सं ति आणन्दवाहजलभरियलोयणो पडिओ मुणिवरस्स चलणेसु राया। विनतो तेण भयवं मुणिवरो ऽभयवं, समुत्पन्नमनःपर्यवज्ञानातिशयेन भणितं मुनिवरेण । महाराज ! अलं तेऽनेन चिन्तितेन, न खल्वेतदन प्रायश्चित्तं यत्त्वया परिकल्पितम् । अत आत्मघातोऽपि प्रतिकुष्ट एव धर्मपदार्थज्ञायकैः । भणितं च भावितजिनवचनानां ममत्वरहितानां नास्ति खलु विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ यच्चाकार्याचरणकलङ्कदूषितमात्मानं मन्यसे इति, एतस्यापि जिनवचनानुष्ठानजलमेव प्रक्षालनम् , न पुनरन्यदिति । यदपि चिन्तित 'संपादयामि यथासमीहितमिति, अत्रापि अलं तेन भवानुबन्धिना संपादितेन । संपादयासंपादितपूर्व त्रैलोक्यबान्धवानां जातिजरामरणबन्धनविमुक्तानां तीर्थकराणां शासनम् । अत्रान्तरे मनोगताभिप्रायप्रकटनेन 'अहो भगवतो ज्ञानम् इति मन्यमानः 'अस्मादेव प्रायश्चित्तमवगमिष्यामि' इति आनन्दबाष्पजलभृतलोचनः पतितो मुनिवरस्य चरणयो राजा। विज्ञप्तस्तेन भगवान् मुनिवरः । भगवन् ! कथय 1 इह जीविएणं स्व । 2 0 मुभये वि kh। Page #338 -------------------------------------------------------------------------- ________________ समराइच IAN चउत्थो भवो SHASWISS ॥ 329 // // 329 // SALAAMAARANG कहेहि किमेस्थ पायच्छित्तं ति ? / मुणिवरेण भणिय-महाराय, पडिवक्खासेवणं । तं पुण न नियाणवज्जणमन्तरेणं ति, नियाणं परिहरियव्वं । नियाणं च एत्थ मिच्छत्तमोहणीयसंगयं अन्नाणं । तं च अन्नहा ठिएमु भावेसु अन्नहा पवजणं ति । चिन्तियं च तुमए 'अवसउणो खु एसो, अओ कयत्थणाए माणेमि' त्ति । अवसौणचे य इमं ते निमित्तं पडिहाइ, जहा किल एस अण्हाणसेवी कयसिरतुण्डमुण्डणो विरुद्धपासण्डवेसधारी भिक्खोवजीवगो त्ति । ता एत्थ महाराय, मज्झत्थो भविऊण निसामेहि कारणं, के व्हाणसेवणासेवणाए गुणदोस ति ? / तत्थ ण्हाण सेवणगुणा । देहो खणमेत्तसुई तमि य राओ तहाहिमाणो य । विलयाण पत्थणिज्जो मुइ त्ति दप्पो य अक्खाणं । / इमे य दोसा। | किमत्र प्रायश्चित्तमिति । मुनिवरेण भणितम्-महाराज ! प्रतिपक्षासेवनम् । तत्पुनर्न निदानवर्जनमन्तरेणेति निदानं परिहर्तव्यम् । निदानं चात्र मिथ्यात्वमोहनीयसंगतमज्ञानम् । तच्चान्यथा स्थितेषु भावेष्वन्यथा प्रपदनमिति । चिन्तितं च त्वया 'अपशकुनः खल्वेषः, अतः कदर्थनया मानयामीति । अपशकुनत्वे चेदं ते निमित्तं प्रतिभाति, यथा किल एषोऽस्नानसेवी कृतशिरस्तुण्डमुण्डनो विरूद्धपाखण्डवेषधारी भिक्षोपजीवक इति । ततोऽत्र महाराज ! मध्यस्थो भूत्वा निशामय कारणम् , के स्नानसेवनासेवनायां गुणदोषा इति । | तत्र स्नान्सेव्न्गुन्नाः। देहः क्षणमात्रशुचिस्तस्मिंश्च रागस्तथाऽभिमानश्च । वनितानां प्रार्थनीयः शुचिरिति दर्पश्चाक्षाणाम् ॥ इमे च दोषाः-- 1 किं क KOH Page #339 -------------------------------------------------------------------------- ________________ समराइच्च कहा चउत्यो भवो ॥ 330 ॥ ॥ 330 // जलगयजीवविघाओ उप्पीलणी य अन्नसत्ताणं । अङ्गारखीरधुवणे अन्नाणपयासणं चेव ॥ एए चेव विवज्जएणं अण्हाणगुणा । दोसा उण विवुडजणं पडुच न हु केइ एत्थ विजन्ति । जं सब्यसत्थसारो पाणिदया तिगरणविसुद्धा ॥ एवं गणमाणेहिं चूलोवणयंमि जन्नदिक्खाए । सव्वायरेण गहियं अण्हाणवयं दिएहि पि॥ अन्नं च अक्खण्डियवयनियमा गुत्ता दन्तिन्दिया जिय्क्साया। सज्झायझाणनिरया निच्चसुई मुणियरा होन्ति । सिरतुण्डमुण्डणं पिहु जैस्ल सव्वासवा नियत्तस्स । पढमवयरक्खणट्ठा गुणावहं होड नियमेणं ॥ जलगतजीवविघात उत्पीडनकश्चान्यसत्त्वानाम् । अङ्गारक्षीरधावने अज्ञानप्रकाशनमेव । / एते एव विपर्ययेणास्नानगुणाः । दोषाः पुनर्विबुधजनं प्रतीत्य न खलु केऽप्यत्र विद्यन्ते । यत्सर्वशास्त्रसारः प्राणिदया त्रिकरणविशुद्धा । / एतां गणयद्भिश्चूटोपनये यज्ञीक्षायाम् । सर्वादरेण गृहीतमस्नानव्रतं द्विजैरपि । / अन्यच्च अखण्डितव्रतनियमा गुप्ता दान्तेन्द्रिया जितकषायाः । स्वाध्यायध्याननिरता नित्यशुचयो मुनिवरा भवन्ति ॥ शिरस्तुण्डमुण्डनमपि खलु यतेः सर्वासवाद् निवृत्तस्य । प्रथमव्रतरक्षणार्थ गुणावहं भवति नियमेन ॥ * दिएहिं ति ख PiPEARSA-A Jain Education Internation ww.jainelibrary.org Page #340 -------------------------------------------------------------------------- ________________ समराइच कहा च उत्यो भ्व्। ॥ 331 ॥ ॥ 33 // पासण्डं पि य एयं सुमङ्गलं बीयरायदोसेहिं । जम्हा जिणेहि भणियं अओ विरुद्धं ति वामोहो । सबारम्भनियत्तो अप्पडिबद्धो य उभयलोएसु । भिक्खोवजीवगो चिय पसंसिओ सन्चसत्थेसु ॥ एवं च, महाराय, परमगुणजुत्तत्तणेण तियसाण वि महामङ्गलं समणरूवं कहं ते अवसउणो त्ति ? ॥ एयायण्णिऊण पणढे राइणो मिच्छत्तं । अहो 'नाणाइसओ' त्ति जंपमाणो निवडिओ चलणेसु । भणियं च णेण-भयवं, एवमेयं, जमाइ भयवया । वज्जियं मए नियाणं । ता खमसु मे एयमवराह ति । भयवया भणियं-उद्धेहि देवाणुप्पिया उद्देहि, अलं ते संभमेणं । खमापहाणा चेव मुणिणो हवन्ति । खमियं मए सव्वसत्ताणं । निसामेहि तित्ययरभासियं समाए परंपराभावणं । विणा वि वैयरं bAleNa'kosieNAvi साहुणा खमा भावियव्या 'सुन्दरो खु एसो जमेवमवि अहिणिविट्ठो न में तालेइ । तालिएणावि पाखण्डमपि चतत् सुमङ्गलं वीत्राग्द्वेस्सैः। यस्माज्जिनैर्भणितमतो विरुद्धमिति व्यामोहः ॥ सर्वारम्भनिवृत्तोऽप्रतिबद्धश्चोभयलोकेषु । भिक्षोपजीवक एवं प्रशंसितः सर्वशास्त्रेषु ॥ एवं च महाराज ! परमगुणयुक्तत्वेन त्रिदशानामपि महामङ्गलं श्रमणरूपं कथं तेऽपशकुन इति ? / एतदाकर्ण्य प्रनष्टं राज्ञो मिथ्यात्वम् । अहो 'ज्ञानातिशयः' इति जल्पन् niptitshcrnnyoH| भणितं च तेन-भगवन् ! एवमेतद् यदादिष्टं भ्ग्व्ता। वर्जितं मया निदानम् । ततः क्षमस्व मे एतमपराधमिति । भगवता भणितम्-उत्तिष्ठ देवानुप्रिय ! उत्तिष्ठ, अलं ते संभ्रमेण । क्षमाप्रधाना एव मुनयो भवन्ति । क्षामितं मया सर्वसत्त्वानाम् । निशामय तीर्थकरभाषितं क्षमायाः परम्पराभावानाम् । विनाऽपि वैरं बालेनाक्रुष्टेनापि साधुना क्षमा भावयितव्या 'सुन्दरः खल्वेषः, यदेवमपि अभिनिविष्टो न मां ताडयति । ताडितेनापि 1 एसा य जणपसिद्धा वेयसुई दिअवरेहिं जा भणिया । किममुंडणजम्मंमि य जलाभिसेयं बुवं जंति ॥ ख । 2 खमेसु ख । ___ JainEducation UAEnelibrary.org For Private Personal Use Only K Page #341 -------------------------------------------------------------------------- ________________ samagaicca कहा चउत्थो भवो ॥ 332 ॥ ॥ 332 // साहुणा खमा भावेयव्वा 'मुन्दरो खु एसो, जमेवमवि अहिणि विट्ठो न मं जीवियाओ ववरोवेइ' ति । ववरोइज्जमाणेणावि साहणा खमा भावेयब्बा 'सुन्दरो खु एसो, जमेवमवि अहिणिविठ्ठो न म संजमाओ भंसेई, किंतु ममं चेव पुवकम्मपरिणई एस' ति । एवं च सोऊण परितुद्वो राया। चिन्तियमणेणं-नस्थि अविसओ नाम भयवओ नाणस्स । अओ पुच्छामि भयवन्तं तायस्स अज्जियाए य गइविसेसं ति । पुच्छिओ भयवं, साहिओ य भयवया पिट्ठकुक्कुडववहनिमित्तो मऊराइलक्खणो जयावलीगब्भसमुप्पत्तिपज्जवसाणो त्ति । राइणा चिन्तियं-अहो जुगुच्छणीयया संसारस्त, अहो अणवत्थियसिणेहया इत्थियाणं, अहो गरुयया मोहस्स, अहो दारुणविवागया अजायरणाणं, जमिह देवयानिमित्तं पिट्ठमयकुक्कुडवहो वि एवं परिणओ ति। हा अहयं किं काहं निरत्थयं जेण जियसया बहुया । वावाइया फुरन्ता अनाणमलावलित्तेण ॥ साधुना क्षमा भावयितव्या 'सुन्दरः खल्वेषः, यदेवमपि अभिनिविष्टो न मां जीविताद् व्यपरोपयति' इति । व्यपरोप्यमाणेनापि साधुना क्षमा भावयितव्या 'सुन्दरः खल्वेषः, यदेवमपि अभिनिविष्टो न मां संयमाद् भ्रंशयति, किन्तु ममैव पूर्वकर्मपरिणतिरेषेति । एतच्च श्रुत्वा परितुष्टो राजा। चिन्तितमनेन-कास्ति अविषयो नाम भगवतो ज्ञानस्य । अतो पृच्छामि भगवन्तं तातस्यायिकायाश्च गतिविशेषमिति । पृष्टो भगवान् । कथितश्च भगवता पिष्टकुर्कुटवधनिमित्तो मयूरादिलक्षणो जयावलीगर्भसमुत्पत्तिपर्यवसान इति । राज्ञा चिन्तितम्-अहो जुगुप्सनीयता संसारस्य, अहो अनवस्थितस्नेहता स्त्रीणाम् , अहो गुरुकता मोहस्य, अहो दारुणविपाकताऽकार्याचरणानाम् , यदिह देवतानिमित्तं पिष्टमयकुर्कुटवधोऽपि एवं परिणत इति । हा अहं किं करिष्यामि निरर्थकं येन जीवशतानि बहुकानि । व्यापादितानि स्फुरन्ति अज्ञानमलावलिप्तेन । / 1 धंसेइ स्त्र । 2 अणवट्ठिय0 ख । 3 गुरुयया kh। Page #342 -------------------------------------------------------------------------- ________________ समराइच चउत्यो कहा भवो ॥ 333 ॥ P ॥ 333 // ता नूणं गन्तव्वं निरयं केण्डुज्जुएण पन्थेण । नत्थि हु एत्थ उवाओ अहवा पुच्छामि भयवन्तं ॥ एत्थन्तरंमि मुणियनरिन्दाहिप्पारणं भणियं मुदत्तमुणिवरेण-महाराय, अस्थि उवाओ। सो उण तिगरणविसुद्धा जिन्न्ध्म्म्प्द्दिव्त्ती। सा पुण पुव्वदुक्कडेसु अञ्चन्तमणुयावो, जिणवयणजलेण चित्तरयणसोहणं, सव्वारम्भचारण चारित्तपडिवत्ती, मेत्तीपमोयकारुण्णमज्झत्थयाणं च जीवगुणाहियकिलिस्समाणाविणीएम भावणा । पडिवनचरणभावणा य पाणिणो तैप्पभीमेव अप्पमायाइसरण पंवडमाणसंवेगा निरइयारसीलयाए खवेन्ति पुन्य दुक्कडाइं पावकम्माई, अभावओ निमित्तस्स न बन्धेन्ति न्वाई। तओ । ते, देवाणुप्पिया, परमसुहसमेया सुहपरंपराए चेव खविऊण कम्मजालं पावेन्ति जाइजरामरणरोयसोयरहियं परमायं ति ॥ राइणा भणियं-भयवं, जै ताव तायाज्जियाणं एदहमेत्तस्त विदुक्कडस्स ईइसो विवाओ, ता कहमहं महापावकम्मयारी ततो नूनं गन्तव्यं निरय काण्डर्जुकेन पथा । नास्ति खल्वत्रोपायोऽथवा पृच्छामि भगवन्तम् । / अत्रान्तरे ज्ञातनरेन्द्राभिप्रायेण भणितं सुदत्तमुनिवरेण । महाराज ! अस्त्युपायः । स पुननिकरणविशुद्धा जिनधर्मप्रतिपत्तिः । सा पुनः पूर्वदुष्कृतेषु अत्यन्तमनुपतापः, जिनवचनजलेन चित्तरत्नशोधनम् , सर्वारम्भत्यागेन चारित्रप्रतिपत्तिः, मैत्रीप्रमोदकारुण्यमाध्यस्थानां च जीव-गुणाधिक-क्लिश्यमाना-विनीतेषु भावना । प्रतिपन्नचरणभावनाश्च प्राणिनः तत्प्रभृत्येव अप्रमादातिशयेन प्रवर्धमानसंवेगा । निरतिचारशीलतया क्षपयन्ति पूर्वदुष्कृतानि पापकर्माणि, अभावतो निमित्तस्य न बध्नन्ति नवानि । ततस्ते देवानुप्रिय ! परमसुखसमेता सुखपरम्परयैव क्षपयित्वा कर्मजालं प्राप्नुवन्ति जातिजरामरणरोगशोकरहितं परमपदमिति । राज्ञा भणितम्-भगवन् ! यदि तावत् तातायिकानामेतावन्मात्रस्यापि दुष्कृतस्य ईदृशो विपाकस्ततः कथमहं महापापकर्मकारी 1. कन्दुज्जएण ग! 2 0कारुण क, 3 तयप्पभूइ0 क, तयप्पभि60 ख । 4 पवमाण स्व्-g। Page #343 -------------------------------------------------------------------------- ________________ समराइच. कहा चउत्यो ॥ 334 ॥ ROSAROGRECAREMAX विवागओ निरयाइएमु अभुज्जिऊण तं कम्मविवागं सोग्गई लहामि त्ति ? / भयवया भणियं-महाराय, मुंण । नस्थि असज्झं नाम चरणपरिणामस्स । एसो खलु परमामयं पावविसपरिणईए, वजंकम्मपव्ययस्स,चिन्तामणी समीहियाणं, कप्पपायवो सिद्धिम्ह्फ्ल्स्स्। भवो जहेव महाराय, विसलेसमोइणो वि एत्थ पाणिणो अकयपडियारा पावेन्ति आवई, मुज्झन्ति हियाहिए, न सेवन्ति माणुस्सयसुहाई, परिचयन्ति जीवियं तहेव एए पमाइणो जीवा काऊण पावकम्माई अकाऊण पडियारं पावन्ति तप्फलं जाइजरामरणरोयसोयं ति । कयपडियारा उण परमामयसामत्थाओ निजिणन्ति कालकूडं पि महाविसं, किमङ्ग पुण विसलेसं ति एवं च अणाइभवभावणाओ 15 ॥ 334 ॥ जीवा काऊण पावकम्म सेविऊण तस्स पडिवक्खभूयं महाचरणपरिणामं निजिणन्ति अणेयभवजणयं पि पावकम्म, किमङ्ग पुण एगभवियं ति ॥ ऐयं सोऊण हरिसिओ गया, भणियं च णेण । भयवं, अह कीइसो पुण एस चरणपरिणामो त्ति वुच्चै ? / भयवया । विपाकतो निरयादिकेष्वभुक्त्वा तं कर्मविपाकं सुगतिं लभे इति ? / भगवता भणितम्-महाराज ! शृणु । नास्ति असाध्यं नाम चरणपरिणामस्य । एष खलु परमामृतं पापविषपरिणत्याः, वनं कर्मपर्वतस्य, चिन्तामणिः समीहितानाम् , कल्पपादपः सिद्धिसुखफलस्य । यथैव महाराज ! विषलेशभोजिनोऽपि अत्र प्राणिनोऽकृतप्रतीकाराः प्राप्नुवन्त्यापदम् , मुह्यन्ति हिताहितेषु, न सेवन्ते मानुष्यकसुखानि, परित्यजन्ति जीवितम् , तथैव एते प्रमादिनो जीवा कृत्वा पापकर्माणि अकृत्वा प्रतीकार, प्राप्नुवन्ति तत्फलं जातिजरामरणरोगशोकमिति । कृतप्रतीकाराः पुनः परमामृतसामर्थ्याद् निर्जयन्ति कालकूटमषि महाविषम् , किमङ्ग पुनर्विषलेशमिति । एवं चानादिभवभावनातो जीवाः कृत्वा पापकर्म सेवित्वा तस्य प्रतिपक्षभूतं महाचरणपरिणाम निर्जयन्ति अनेकभवजनकमपि पापकर्म, किमङ्ग पुनरेकमविकमिति । एतत् श्रुत्वा हर्षितो राजा, भणितं च तेन । भगवन् ! अथ कीदृशः पुनरेष चरणपरिणाम इत्युच्यते ? / भगवता 1 एवं ka Jain Education Linal W helibrary.org Page #344 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 335 ॥ भणियं - सम्माण पुव्वयं तिव्वरुईए दोसनिवत्तणं ति । भणियं च जाण उपपन्नई जई ता दोसा नियत्तई सम्मं । इहरा अपवित्तीय वि अणियत्ती चेव भावेणं ॥ सो अवसिद्धो कम्मविगमहेऊ ॥ राइणा चिन्तियं - भयवन्तमणु सेवन्ताणं न दुल्लहं सम्मन्नाणं, समुप्पन्नसम्मन्नाणाण य संभव तिव्वरुई, तओ य सायतं दोसनियत्तणं । ता धन्नो अहं, जस्स मे भइयवया दंसणं जायं ति । न अप्पपुण्णा महानिर्हि पेच्छन्ति । ता अलमन्नेण, भयत्रओ चेव आणमणुचिट्ठामि ति चिन्तिऊण भणियं च णेण । भयवं, उचिओ अहं सामण्णपडिवत्तीए ? | भयवया भणियं - महाराय को अनो उचिओ त्ति ? ॥ ओ संजय हरिसेण भणियं राइणा - अरे निवेएह मैसायरप्पमुहाणं अज्ज मन्तीणं । जहा कायन्वो देवाणुप्पिएहिं अभयरुणो भणितम्-सम्यग्ज्ञानपूर्वकं तीव्ररुच्या दोषनिवर्तनमिति । भणितं च जानात्युत्पन्न रुचिर्यदि ततो दोषान्निवर्तते सम्यक् । इतरथाऽप्रवृत्तिश्चापि अनिवृत्तिचैव भावेन ॥ " एषोऽनुभवसिद्धः कर्मविगमहेतुः । राज्ञा चिन्तितम् - भगवन्तमनुसेवमानानां न दुर्लभं सम्यग्ज्ञानम्, समुत्पन्नसम्यग्ज्ञानानां च संभवति तीव्ररुचिः, ततश्च स्वायत्तं दोषनिवर्तनम् । ततो धन्योऽहम् यस्य मे भगवता दर्शनं जातिमिति । न अल्पपुण्या महानिधिं प्रेक्षन्ते । ततोऽलमन्येन, भगवत एवाज्ञामनुतिष्ठामीति चिन्तयित्वा भणितं च तेन । भगवन् ! उचितोऽहं श्रामण्यप्रतिपत्त्या ? भगवता भणितम्महाराज ! कोस्न्य उचित इति ? | ततः संजातहर्षेण भणितं राज्ञा - अरे निवेदयत मतिसागरप्रमुखाणामद्य म्न्त्रिन्नाम्। यथा कर्तव्यो देवानुप्रियैरभयरूचे राज्याभिषेक 1 भयवया सह ख चउत्थो भवो । ॥ 335 ॥ Page #345 -------------------------------------------------------------------------- ________________ चउत्यो समराइच्चकहा भवो ॥ 336 ॥ | ॥ 336 // रेजाभिसेओनि, न कायव्यो य मम सन्तिओ खेओ; पवजामि अहं भयवया सुरासुरनमिएण भुवणगुरुणा पणीयं समणलिङ्गं । जं देवो आणवेइ ति जंपिऊण गया नियोगकारिणो । निवेइयं तेहि मन्तिजणवयाणं । सुओ एस वुत्तन्तो अन्तेउरेण । तओ नेहमयसंभमेणं परिच्चैय असमाणियं आलेखगन्धदव्याइ हाहारवसणाहं पयट्टमन्तेउरं । अहं पि तेहितो चेव एवं वैयरमायण्णिऊण अभयमईए समेओ ति । चलणपरिसक्कणेणेव पत्ता य णे नरवैसमी । दिवो मुणिन्दपायमले संवेगमुक्गो राया रायपत्तीहि, किह मेइणितलासणत्यो विच्छड्डियछत्तचामराडोवो । किं होज्ज न होज ति व सवियकं नरवई एसो । तो ताहि सप्पणाम समयं पक्खुभियभूसणरवेणं । अणिरूवियक्खरत्थो जयसदो से समुग्घुट्टो । / तेण वि वेरग्गवसा अणायरवीण्णमन्थरच्छेण । उल्लोलन्तसिणेहं ईसि समोणामियं वयणं ॥ इति, न कर्तव्यो मम सत्कः खेदः । प्रपद्येऽहं भगवता सुरासुरनतेन भुवनगुरुणा प्रणीतं श्रमणलिङ्गम् । 'यद् देव आज्ञापयति' इति जल्पित्वा गता नियोग्कारिन्न्ः। निवेदितं तैर्मन्त्रिजनपदानाम् । श्रुत एष वृत्तान्तोऽन्तःपुरेण । ततः स्नेहभयसंभ्रमेण परित्यज्यासमाप्तमालेख्यगान्धर्वादि हाहारवसनाथं प्रवृत्तमन्तःपुरम् । अहमपि तेभ्य एव एतं व्यतिकरमाकर्ष्याभयमत्या समेत इति । चरणपरिष्वकनेनैव (पादविहारेणैव ) प्राप्ताश्च वयं नरपतिसमीपम् । दृष्टो मुनीन्द्रपादमूले संवेगमुपगतो राजा राजपत्नीभिः । कथम् ? मेदिनीतलासनस्थो विच्छर्दितछत्रचामराटोपः । किं भवेद् न भवेदिति वा सवितर्क नरपतिरेषः । / ततस्ताभिः सप्रणाम समकं प्रक्षुमितभूषणरवेण । अनिरूपिताक्षरार्थों जयशब्दस्तस्य समुघृष्टः । / तेनापि वैराग्यवशाद् अनादरवितीर्णमन्थराक्षेण । उल्लोलत्स्नेहमीषत् समवनामित वदनम् । / 1 रायाभिसेओ क-ग Page #346 -------------------------------------------------------------------------- ________________ समराइच चउत्थो कहा भवो ॥ 337 ॥ ॥ 337 // LASSROGACASSAAMAN एवं च संभासिरण सम्बन्तेउरजणेण पायवडिएण विश्नत्तो नरवई । खयदाढो व्व भुयङ्गो कि एयं वारिनियलियगओ व्व । सीहो च पञ्जरत्थो झायसि पन्भटरज्जो व्व ॥ तओ एवं विघ्नत्तेण राइणा साहियं निरवसेसं मुणिवयणाइयं ति । तं च णे सोऊण समुप्पन्नं जाइस्सरणं । तो तस्संभमेणं निवडियाइ धरणिवढे । हा किमेयमवरं ति मन्नमाणीहि विरुइयं रायपत्तीहिं । बाहजलसित्तगत्तं च णे उवरि मुच्छमुवगया अम्बा । तओ लद्धाओ चेयणाओ, विउद्धा अम्हे, समासासिया अम्बा, vishnttoraayaa| ताय, अलं णे संसारकिलेसायासकारएहि विसएहि; अणुजाणाहि ताव अम्हाणं पि सयलदुक्खविरेयणं समणत्तणं ति । राइणा भणियं-अहासुहं देवाणुप्पियाई, मा पडिबन्धं करेह । तओ विजयवंम्मणो नियभाइणेयस्स दाऊण रज्जं काऊण अट्टाहियामहामहिम सयलन्तेउरपहाणजणसमेओ घेत्तूण अम्हे अभिणिक्खएवं च संभाषितेन सर्वान्तःपुरजनेन पादपतितेन विज्ञप्तो नरपतिः । / क्षतदाढ इव भुजङ्गः किमेतत् वारिनिगडितगज इव । सिंह इव पञ्जरस्थो ध्यायसि प्रभ्रष्टराज्य इव । / ___ रात एवं विज्ञप्तेन राज्ञा कथितं निरवशेष मुनिवचनादिकमिति । तच्चावयोः श्रुत्वा समुत्पन्नं जातिस्मरणम् । ततस्तत्संभ्रमेण निपतितौ धरणीपृष्ठे । 'हा किमेतदपरम्' इति मन्यमानाभिविरुदितं राजपनीभिः । बाष्पजलसिक्तगात्रं चावयोरुपरि मूर्छामुपगताऽम्बा । ततो लब्धाश्चेतनाः, विबुद्धावावाम् , समाश्वासिताऽम्बा, विज्ञप्तो राजा । तात ! अलमावयोः संसारक्लेशायासकारकै विषयः, अनुजानीहि तावदाक्योरपि सकलदुःखविरेचनं श्रमणत्वमिति । राज्ञा भणितम्-यथासुख देवानुप्रियौ ! मा प्रतिबन्धं कुरुतम् । ततो विजयवर्मणो 1 खयदाढो ब्व अही मत्तगैन्दो ब्व वारिमझमि । सीहो व्व पञ्जरगओ कं विमणमणो सि नरनाह । / स । 2 तस्स संभ0 ख । 3 उठ्यिआ a0 ख । 4 देवाणुप्पिया kha । 5 karehi ka-kha / -sama029 Jain Education meational For Private & Personal use only Page #347 -------------------------------------------------------------------------- ________________ cauttho भवी ॥ 32 दिनो राया। विश्नत्तो मए भयवं मुदत्तमुणिवरो । भयवं, कैरेहि अणुग्गहं नयणावलीए धम्मकहाए; पावेउ भयवओ पभावेण एसा कहा वि सयलदुक्खचिगिच्छयं जिणपणीयं धम्मं । भयवया भणिय -सोम, अविसओ खु एसा धम्मकहाए । संतप्पिओ इमीए अक ज्जायरणापच्छासेवणाए कम्मवाही, बद्धं च तच्चपुढवीए परभवाउयं अओ पावियब्वमवस्सं तीए नारगत्तणं, न पवजह य एसा ॥ 338 ॥ महामोहाओ जिणधम्मरयणं ति । तओ मए चिन्तियं-अहो दारुणविवागया अकज्जायरणस्स, ईइसी एस संसारसहावो ता किं करेमि त्ति ? / तओ ऐसयनाणावलोयसरेण भयवया भणियं-अलं ते इमिणा संसारविवद्धणेण तीए उवरिं अणुबन्धेण । एयं चेव सयललोयदुल्लहं कहंचि लद्धं पन्वज्ज करेहि ति । तओ गुरुगुणाणुभावेणं पालियं समणत्तणं, कालमासे य सिद्धन्तविहिणा करेऊण कालमुववनाई सहस्साराभिहाणे देव्लोए। निजभागिनेयस्य दत्त्वा राज्यं कृत्वाऽष्टाहिकामहामहिमानं सकलान्तःपुरप्रधानजनसमेतो गृहीत्वाऽऽवामभिनिष्क्रान्तो राजा । विज्ञप्तो मया भगवान् सुदत्तमुनिवरः । भगवन् ! कुर्वनुग्रहं नयनावल्या धर्मकथया, प्राप्नोतु भगवतः प्रभावेण एषाऽपि सकलदुःखचिकित्सकं जिनप्रणीतं धर्मम् । भगवता भणितम् सौम्य ! अविषयः खल्वेषा ध्र्म्क्थायाः। संतर्पितोऽनयाऽकार्याचरणापथ्यासेवनया कर्मव्याधिः, बद्धं च तृतीयपृथिव्याः परभवायुष्कम् , अतः प्राप्तव्यमवश्यं तया नारकत्वम्, न प्रपद्यते चैषा महामोहतो जिनधर्मरत्नमिति । ततो मया चिन्तितम्-अहो दारुणविपाकताऽकार्याचरणस्य, ईदृश एष संसारस्वभावः, ततः किं करोमीति । ततोऽतिशयज्ञानावलोकसूरेण भगवता भणितम्-अलं तेऽनेन संसारविवर्धनेन तस्या उपर्यनुबन्धेन । एतामेव सकललोकदुर्लभां कथंचिद् लब्धां प्रव्रज्यां कुर्विति । ततो 1 करेह क-ग । 2 धम्मकहाकरणेष ख । 3 0 सम्भावो क । 4 सयलतियलोय का 5 तओ पावनिग्घायहाए य तवोकम्म [मि] जतो कायव्यो । तओ kh। 6 गुरुणाणुहावेण ख CAMSABHAAS SARAMICRORESS Page #348 -------------------------------------------------------------------------- ________________ समराइच कहा चउत्यो भवो ॥ 339 ॥ ॥ 339 // MUSECRETC तत्थ वि उवभुञ्जिऊण मुराउयं चविऊण देवलोयाओ कोसलाए विसयंमि सारए नयरे विणयंधरस्स रभो लच्छिमईए महा. देवीए सुयत्ताए उववन्नो हि । जाओ कालक्कमेणं । कयं च मे नामं जसोहरो त्ति । अभयमईजीवदेवो वि चविऊण देवलोगाओ । पाटलिपुत्ते नयरे ईसाणसेणस्स राइणो विजयाए महादेवीए कुच्छिसि धूयत्ताए समुववनो त्ति । जाया कालकमेणं । पैटावियं च । से नामं विणयपइ ति । var3इयाई च अम्हे देहोवचएणं कलाकलावेण य । पेसिया य मे सयंवरा ईसाणसेणेण विणयमई । सुयं च मए एयं । परितुगो हियएणं । पत्ता य सा महया चडयरेणं, बहुमनिया तारणं, आवासिया नयरबाहिं । कयं वद्धावणयं । गणाविओ वारेजदियहो, समागओ मे मणोरहेहिं । निव्वत्तं ण्हवणयं । पयट्टो अहं महाविभूईए विणयमई परिणेउं । वजन्तेहिं विविहमङ्गल- | तुरेहिं नचन्तेणं विलासिणिजणेणं पढन्तेहिं मङ्गलपाढएहिं गायन्तेण अम्मयालोएणं धवलगयवरारूढो समेओ रोयवन्द्रेहिं पुलोइज्ज गुरुगुणानुभावेन पालितं श्रमणत्वम् । कालमासे च सिद्धान्तविधिना कृत्वा कालमुपपन्नौ सहस्राराभिधाने देवलोके । तत्रापि उपभुज्य सुरायुष्कं च्युत्वा देवलोकात् कोशल या विषये साकेते नगरे विनयधरस्य राज्ञो लक्ष्मीवत्या महादेव्या सुततयो पपन्नोऽस्मि । जातः कालक्रमेण । कृतं च मे नाम यशोधर इति । अभयमतीजीवदेवोऽपि च्युत्वा देवलोकात् पाटलिपुत्रे नगरे ईशानसेनस्य राज्ञो विजयाया महादेव्या कुक्षौ दुहितृतया समुपपन्न इति । जातौ कालक्रमेण । प्रतिष्ठापितं च तस्या नाम विनयमतीति । वर्धितो चावां देहोपचयेन कलाकलापेन च । प्रेषिता च मे स्वयंवरा ईशानसेनेन विनयमती । कृतं वर्धापनकम् । गणितो (वारेज्जय-दे) विवाहदिवसः, समागतो मे म्नोर्थैः। निवृत्तं स्नपनकम् । प्रवृत्तोऽहं महाविभूत्या विनयमती परिणेतुम् । वाद्यमानैर्विविधमङ्गलतून 1 राइव0 क । Page #349 -------------------------------------------------------------------------- ________________ समराइच कहा चउत्थो भवो ॥ 340 ॥ ॥ 340 // | माणो पासायमालातलगयाहिं पुरसुन्दरीहिं पत्तो रायमगं । एत्यन्तरंमि फुरियं मे दाहिणलोयणेणं, समुप्पन्नो हरिसविसेसो । चिन्तियं मए-भवियध्वं अओ वि अवरेणं महापमोएणं ति॥ एत्थन्तरंमि दिट्ठो मए गोयरपविट्ठो कल्लाणसेद्विभवणङ्गणे साहू । तं च मे दट्टण समुप्पन्नो संभमो । तओ अब्भत्थयाए साहुधम्मस्स विचित्तयाए कम्मपरिणईर अमोहदंसणयाए भयवओ समुप्पन्न जाइस्सरणं । मुच्छिओ गैन्दखन्धे, निवडमाणो धारिओ पासवत्तिणा रामभद्दाभिहाणेण सयलहत्यारोहपहाणमयहरेणं । 'हा किमेयं ति विसष्णो रामभदो । 'मा vAyaha'tti बारिया तूरियादी, उवसन्ता य खिप्पं । 'हा kimeya'ti अविसादी वि ददं विसण्णचित्तो समागओ ताओ। 'पूगफलाइमयमइओ हविस्सइ ति सिञ्चाविओ चन्दणपाणिएणं । लद्धा मए चेयणा, उम्मिलिलयं लोयणजुयं, को आसणपरिग्गहो, विरत्तं संसारसायराओ चित्तं । भणियं यता विलासिनीजनेन पठद्भिर्मङ्गलपाठकैर्गायताऽबालोकेन धवलगजवरारूढः समेतो राजवन्द्रैः प्रलोक्यमानः प्रासादमालातलगताभिः पुरसुन्दरीभिः प्राप्तो राजमार्गम् । अत्रान्तरे स्फुरितं मे दक्षिणलोचनेन, समुत्पन्नो संभ्रमः । चिन्तितं मया भवितव्यमतोऽपि अपरेण महाप्रमोदेनेति । ___अत्रान्तरे दृष्टो मया गोचरप्रविष्टः कल्याणश्रेष्ठिभवनाङ्गणे साधुः । तं च मे रष्ट्वा समुत्पन्नो संभ्रमः । ततोऽभ्यस्ततया साधुधर्मस्य विचित्रतया कर्मपरिणत्या अमोघदर्शनतया भगवतः समुत्पन्नं जातिस्मरणम् । मूर्छितो गजेन्द्रस्कन्धे, निपतन् धारितः पार्श्ववर्तिना रामभद्राभिधानेन सकलहम्त्यारोहप्रधाननायकेन । 'हा किमेतद्' इति विषण्णो रामभद्रः । 'मा वादयत' इति वारितास्तूर्यादयः, उपशान्ताश्च क्षिप्रम् । 'हा किमेतद्' इति अविषाद्यपि दृढं विषण्णचित्तः समागतस्तातः । पूगफलादिमदमदिको भविष्यतीति सिक्तश्चन्दन 1 नरेणं ख । 2 विहाणो क । 3 रसेणं ख । Page #350 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 341 ॥ Jain ducation ca तारण 'पुत्त, किमेयं' ति । मए भणियं ताय, दारुणं संसारविलसियं । तारण भणियं पुत्त, को एत्थ अवसरो संसाररूस ? | मए भणियं तय, महन्ती खु एसा कहा, न संखेवओ कहिउं पारीयै । ता एगंमि देसे उवविसौ ताओ, सदावे में माइलोयं पहाणजणवयं च, जेण साहेमि तायस्प संसाराव सरकारणं ति । तओ रायमग्गासन्नाए महासहाए उपविट्ठो राया सह । सद्दा विओ अम्मयाजणी पाणजणवओ य, ठिओ उचिपठाणेसु । भणियं च ताएण-पुत्त, किमेयं साहेहि तं संसारविलसियं । मए भणियं - आयण्णसु ताओ, जहा मए अणुहृयेति । तओ पारद्धो कहेउं । ताय, निग्गुणो एस संसारो । मोहामिभूया खु पाणिणो न नियन्ति एस सरूवं, आलोचेन्ति अणालोचियव्वाई, पयट्टन्ति अहिए, न पेच्छन्ति आयई । एत्थ खल सुरासुरसाहारणा ताव एए जाजरामरणरोयसो यपि विप्पओयाइया वियारा । दारुणो य विवाओ येवस्स वि पमायैचेट्ठियस्स, जेण पिहोव पानीयेन । लच्या मया चेतना, उन्मिलितं लोचनयुगम् कृत आसनपरिग्रहः विरक्तं संसारसागराच्चित्तम् । भणितं च तलेन 'पुत्र ! किमेतद्' इति । मया भणितम् तात ! दारुणं संसारविलसितम् । तातेन भणितम् - पुत्र ! कोऽत्रावसरः संसारस्य । मया भणितम्तात ! महती खल्वेषा कथा, न संक्षेपतः कथयितुं पार्यते । तत एकस्मिन् देशे उपविशतु तातः, शब्दयतु मे मातृलोकं प्रधानजनपदं च, येन कथयामि तातस्य संसारावसरकारणमिति । ततो राजमार्गासन्नायां महासभायामुपविष्टो राजा सह मया । शब्दायितोऽम्बाजनः प्रधानजनपदच, स्थित उचितस्थानेषु । भणितं च तातेन - पुत्र । किमेतत् कथय तत्संसारविलसितम् । मया भणितम् - आकर्णयतु तातः ! यथा मयाऽनुभूतमिति । ततः प्रारब्धः कथयितुम् । तात ! निर्गुण एष संसारः । मोहाभिभूताः खलु प्राणिनः, न पश्यन्ति एतस्य स्वरूपम् । आलोचयन्ति अनालोचितव्यानि प्रवर्तन्तेऽहिते, न प्रेक्षन्ते आयतिम् । अत्र खलु सुरासुरसाधारणस्तावदेते जातिजरा1 समणुभूयं ख । 2 परिकहेउं ख । 3 पमायबिलसियस्स kha । onal cauttho bhavo // 341 // nelibrary.org Page #351 -------------------------------------------------------------------------- ________________ समराइच्च चउत्थो भवो कहा ॥ 342 ॥ ॥ 342 // SAMSCORECAUSA पेच्छ कह परिणओ त्ति ? / भणिऊण साहिओ मुरिन्ददत्तजम्माइओ जाइस्सरणपज्जवसाणो निययवुत्तन्तो । तं च सोऊण 'अहो दारुणविवागया अकजायरणस्स' ति जपमाणो संवेगमुवगओ राया अम्बाओ सेसजणवओ या तओमए भणियं-ताय, ईदिसं अकजा. यरणपरिणामं पेच्छिऊण विरतं मे भवचारगाओ चित्तं, वियम्भिओ जिणवयणपडिबोहो । ता अणुजाणौ ताओ, जेण तायप्पहावे- | णेत्र करेमि सफलं मणुयत्तणं ति । तओ अगाइभवभत्थमोहदोसेण अवियारिऊणायई जंपियं तारण । पुत्त, को पुत्तयस्स पणयभङ्ग करेइ, सफलं चेव भवौ मणुयत्तणं, ता परिणेहि ताव एवं ईसाणसेणधृयं । तो करेजासि सम्मं पयापरिवालणेण महन्तं पुण्णखन्धं ति । मए भणियं-ताय, विश्नत्तं मए तायस्स, विरत्तं मे चित्तं भवचारगाओ । ता अलं मे दारपरिग्गहेण । तारण भणियं-पुत्त, को विय दोसो दारपरिग्गहस्स? / मए भणियं-ताय, दारपरिग्गहो हि नाम निरोसहो वाही, जेण आययणं मोहस्स, अवचओ मरणरोगशोकप्रियविप्रयोगादयो विकाराः । दारुणश्च विपाकः स्तोकस्यापि प्रमादचेष्टितस्य, येन पिष्टमयकुर्कुटवधोऽपि पश्य कथं परिणत इति भणिवा कथितः सुरेन्द्रदत्तजन्मादिको जातिस्मरणपर्यवसानो निजवृत्तान्तः । तं च श्रुत्वा 'अहो दारुणविपाकताऽकार्याचरणस्य' इति जल्पन् संवेगमुपगतो राजा, अम्बाः शेषजनपदश्च । ततो मया भणितम्-तात ! ईदृशमकार्याचरणपरिणाम प्रेक्षित्वा विरक्तं मे भवचारकाञ्चित्तम् , विजृम्भितो जिनवचनप्रतिबोधः । ततोऽनुजानातु तातः, येन तातप्रभावेणैव करोमि सफलं मनुजत्वमिति । ततोऽनादिभवाभ्यस्तमोहदोषेण अविचार्यायति जल्पितं तातेन । पुत्र ! कः पुत्रस्य प्रण यभङ्गं करोति, सफलमेव भवतु मनुजत्वम् , ततः परिणय तावदेतामीशानसेनदुहितरम् । ततः कुर्याः सम्यक् प्रजापालनेन महान्तं पुण्यस्कन्धमिति । मया भणितम्-तात ! विज्ञप्तं मया तातस्य, विरक्त मे चित्तं भवचारकात् । ततोऽल मे दारपरिग्रहेण । तातेन भणितम्-पुत्र क इव दोषो दारपरिग्रहस्य ? / मया 1 अणुजाणाउ kha । 545OMOMOMOMOM Jain Education ! Minelibrary.org Page #352 -------------------------------------------------------------------------- ________________ cauttho समराइच- | धिईए, सु(स)हा विखेवस्स पडिवक्खो सन्तीए, भवणं मयस्स, वेरिओ सुद्धज्माणाणं, पहवो दुक्ख समुदयस्स, निहणं सुहाणं, A- 1 कहा वासो महापावस्स । पडिवजिऊण एवं पञ्जरगया विय सीहा समत्था वि परलोयसाहणे माणुसभावलम्भे वि सीयन्ति पान्निन्नो। अन्नं च-ताय, न जुत्तं रयणचित्तेणं कश्चणथालेग पुरीससोहणं । पुरीससोहणमेत्ता य एत्थ विसया, अचिन्तचिन्तामणिसन्निहं च ॥ 343 ॥ जिणवयणबोहसंगयं माणुसत्तणं, कम्मभूमी य एसा, परमपदसाहणं च चरणाणुढाणं । ता अलमनहावियैप्पिएण । अणुजाणाहि मे sayaladukhaviu~DaNi पबज्ज ति । तओ बाहोल्ललोयणेणं जंपियं तारण । पुत्त, एवमेयं, किंतु परमत्थं पि जंपमाणो नेहकायरं पीडेसि मे हिययं ति । मए भणियं-ताय, अलं मे अपरमत्थपेच्छिणा नेहेण । एसो चेव एत्थ पहाणं संसारकारणं, जेण दीवो व्व सबलोगो खणे खणे जायए विणस्सइ य । संसरै य नेहवसा निरुवायाणो उ उल्हाइ ॥ तामणितम्-तात ! दारपरिग्रहो हि नाम निरौषधो व्याधिः, येनायतनं मोहस्य, अपचयो धृत्याः, सभा विक्षेपस्य, प्रतिपक्षः शान्तेः, भवनं मदस्य, वैरिका शुद्धध्यानानाम् , प्रभवो दुःखसमुदयस्य, निधनं सुखानाम् , आवासो महापापस्य । प्रतिपद्यतं पजरगता इव सिंहा समर्था अपि परलोकसाधने मनुष्यभावलम्भेऽपि सीदन्ति प्रान्निन्ः। अन्यच्च-तात ! न युक्तं रत्नचित्रेण काश्चनस्थालेन पुरीषशोधनम् । पुरीषशोधनमात्राश्चात्र विषयाः, अचिन्त्यचिन्तामणिसन्निभं च जिनवचनबोधसंगतं मानुषत्वं कर्मभूमिश्चैया, परमपदसाधनं च चर णानुष्ठानम् । ततोऽलमन्यथा विकल्पितेन । अनुजानीहि मे सकलदुःखविकुटनी प्रव्रज्यामिति । ततो बाष्पार्द्रलोचनेन जल्पितं तातेन । 8| पुत्र ! एवमेतत् , किन्तु परमार्थमपि जल्पन् स्नेहकातरं पीडयसि मे हृद्दयमिति । मया भणितम्-अलं मे अपरमार्थप्रेक्षिणा स्नेहेन । एष एवात्र प्रधान संसारकारणम् । येन-- 1 विक्खोवस्स क । 2 खन्तीए ख । 3 0वियप्पेण क-ग । 4 विउणिं kh। Page #353 -------------------------------------------------------------------------- ________________ समराइच कहा चउत्थो ॥ 344 ॥ PROCESSOCIENCE ताएप भणियं-एवमेयं, किं तु खिजिही सा तवस्सिणी ईसाणसेणधूय त्ति । मए भणियं-ताय, थेत्रमेयं कारणं । अन्नं च-निवेया-11 वेउ ताओ तीए वि य एयं वुत्तन्तं । कयाइ सा वि एवं सोऊण पडिबोहं पावै ति । / तो तारण 'जुत्त मेयं ति भणिऊण पेसिओ भवो सङ्घबद्धणाभिहाणो पुरोहिओ, मणिओ य तारण । जहासुयं निवेएहि रायदुहियाए, भणाहि य तं एवं ठिर कि अम्हेहि कायव्वं' ति? ॥ गओ सङ्घबद्धणो । आगओ थेववेलाए, भणियं च णेण । महाराय, संसिद्धा मणोरहा कुमारस्सः सुणेउ महारायो । गओ अहं इओ रायधूयासमीवं, पवेसिओ सबहुमाणं पडिहारेण 'महारायपुरोहिओ' त्ति अहिणन्दिओ रायधृयाए, दवावियं आसणं, उवविट्ठो ॥ 344 ॥ अहयं । तओमर भणियं-रायपुत्ति, अस्थि किंचि वत्तव्वं ति । तीए भणियं-भणाउ अजो। मए भणिय-रायपुत्ति, देवसासणमिणं अहियाए सोयव्यं ति । तो तीए काऊण अगुटिं ओयरिऊण आसणाओ ऽजं गुरू ANavei'tti बद्धो अञ्जली । तो मर भणियं दीप इव सर्वलोकः क्षणे क्षणे जायते विनश्यति च । संसरति च स्नेहवशाद् निरुपादानस्तु विध्याति । / तातेन भणितम्-एवमेतद्, किन्तु खेत्स्यति (खेदं गमिष्यति) सा तपस्विनी ईशानसेनदुहितेति । मया भणितम्-तात ! स्तोकमेतत्कारणम् । अन्यच्च-निवेदयतु तावस्तस्यायपि चैत वृत्तान्तम् । कदाचित् साऽपि एतं श्रुत्वा प्रतिबोधं प्राप्नोतीति । ततस्तातेन 'युक्तमेतद्' इति भणित्वा प्रेषितः शङ्खवर्धनाभिधानो पुरोहितः, भणितश्च तातेन । यथाश्रुतं निवेदय राजदुहितुः, भण च ताम्, एवं स्थिते किमस्माभिः कर्तव्यमिति ? / गतः शमर्धनः । आगतः स्तोकवेलायाम् , भणितं च तेन । महाराज ! संसिद्धा मनोरथा कुमारस्य, शृणोतु म्हाराज्ः। गतोऽहमितो राजदुहितृसमीपम् , प्रवेशितः सबहुमानं प्रतीहारेण, 'महाराजपुरोहितः' इत्यनि नन्दितो राजदुहित्रा, दापितमासनम् , उपविष्टोऽहम् । ततो मया भगितम्-राजपुत्रि ! अस्ति किंचिद् वक्तव्यमिति । तया भणितम् मणत्वार्यः । मया 1 संपन्ना kha । CRAC%ES-0 Jain Education a l P elibrary.org Page #354 -------------------------------------------------------------------------- ________________ % A समराइच. चउत्थो भवो ॥ 345 ॥ 345 ॥ रायपुत्ति, इह आगच्छमाणस्स कुमारस्स साहुदसणेणं समुप्पन्न जाइस्सरणं, संभरिया य नव भवा, सिट्टा य तेणं । ते सुणाउ भोई। अस्थि इहेव वासे विसाला नाम नयरी, तत्थ अमरदत्तो नाम नरई होत्या, इओ य अतीयनवमभवंमि तस्स पुत्तो सुरिन्ददत्तो नाम अहमासि त्ति, जणणी मे जसोहरा, भज्जा य नयणावलि त्ति । जाब एत्तियं जंपामि ताव मोहं गया रायधूया । आउलीहूओ परियणो; 'हा किमेयं ति विसण्णो य अहयं । परिसित्ता चन्दणपाणिएणं, लद्धा तीए चेयणा । मए भणियं-रायपुत्ति, किमेयं ति ? / तीए भणियं-'विचित्तया संसारस्स' मए भणियं-कहं विचित्तया' ? / तीए भणियं-जो सच्चेव अहं जसोहरा तस्स माया अईयपरियाए ति साहिऊण सिर्ट कुमारसाहियं निययचरियं । तओ मए भणियं-रायपुत्ति, इमिणा वैयरेण विरतं चित्तं भवचारगाओ कुमारस्स, इच्छइ खु सो पव्वइउं । तओ महाराएण भणियं-'ता एवं ठिए कि अम्हेर्हि कायन्वं' ति? / तीए भणियं-विन्नेवेहि महामाणितम्-राजपुत्रि ! देवशासनमिदमवहितया श्रोतव्यमिति । ततस्तया कृत्वाऽवगुण्ठनमवतीर्यासनाद् 'यद् गुरुराज्ञापयति' इति बद्धो'. ञ्जलिः । ततो मया भणितम्-राजपुत्रि ! इहागच्छतः कुमारस्य साधुदर्शनेन समुत्पन्नं जातिस्मरणम्, संस्मृताश्च नव भवाः, शिष्टाश्च तेन । तान् शृणोतु भवती । अस्ति इहैव वर्षे विशाला नाम नगरी । तत्रामरदत्तो नाम नरपतिरभवत् । इतश्चातीतनबमभवे तस्य पुत्रः सुरेन्द्रदत्तो नाम अहमासमिति । जननी मे यशोधरा । भार्या च नयनावलिरिति । यावदेतावज्जल्पामि तावन्मोहं गता राजदुहिता । आकुलीभूतः परिजनः, 'हा किमेतद्' इति विषष्णश्चाहम् । परिषिक्ता चन्दनपानीयेन, लब्धा तया चेतना । मया भणितम्-'राजपुत्रि ! किमे तद्' इति । तया भणितम्-'विचित्रता संसारस्य । मया भणितम्-'कथं विचित्रता'' तया भणितम्-यतः सैवाहं यशोधरा तस्य माताऽतीतपर्याये इति कथयित्वा शिष्ट कुमारकथितं निजकचरितम् । ततो मया भणितम्-राजपुत्रि ! अनेन व्यतिकरेण विरक्तं चित्तं 1 vinavemi kh। EN Jaination & THEinelibrary.org Page #355 -------------------------------------------------------------------------- ________________ समराइच. कहा चउत्यों भवो ॥ 346 ॥ ॥ 346 // RECRUICAL रायं । जहा ताय, ईइसो चेव एस संसारसहावो, कस्स वा सयण्णविनाणस्स न विरागं करेइ ? / ता अलमेत्थ सुमिणयमेत्तविन्भमे पडिबन्धेण, संपाडेहि कुमारस्त समीहिय; अणुजाणाहि य ममं पि पव्वज्ज, जओ ममंपि विरत्तं चेव चित्तं भवचारगाओ त्ति ॥ एयं च सोऊण 'अहो माइन्दजालसरिसया जीवलोयस्स' त्ति भणिऊण परं संवेगमुवगओ राया । भणियं च तेण-पुत्त, न तुम मम पुत्तो अवि य धम्मनिउञ्जणाओ गुरू । ता अलं अम्हाणं पि इमिणा परिकिलेसेण; अहं पि पवजामि तुमए चेव सह पव्वज्जं । अम्बाही भणियं-अजउत्त, जुत्तमेयं किमेत्थ नडपेडगोवमे असासयंमि जीवलोए पडिबन्धेण । तओ मए भणियं-अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेह ॥ तओ तारण दवावियं महादाणं, काराविया सव्याययणेसु पूया, संमाणिओ रायसत्थो, ठाविओ रज्जमि खुड्डभाया मे जसवद्धणाभिहाणो । पवइओ ताओ समं मए अम्बाए विणयमईए पहाणजणवएण य सुगिहीयनामधेयस्स भगवओ इन्मभू। भवत्रारकात् कुमारस्य, इच्छति खलु स प्रबजितुम् । ततो महाराजेन भणितम्-'तत एवं स्थिते किमस्माभिः कर्तव्यमिति । तया भणितम्-विज्ञपय महाराजम् । यथा तात ! ईदृश एव एष संसारस्वभावः, कस्य वा सकर्णविज्ञानस्य न विरागं करोति ? / ततोऽलमत्र स्वप्नमात्रविभ्रमे प्रतिबन्धेन, संपादय कुमारस्य समीहितम् , अनुजानीहि च ममापि प्रव्रज्याम् , यतो ममापि विरक्तमेव चित्तं भवचारकादिति । एतच्च श्रुत्वा 'अहो ! मृगेन्द्रजालसदृशता जीवलोकस्य' इति भणित्वा परं संवेगमुपगतो राजा । भणितं तेन-पुत्र ! न त्वं मम पुत्रः, अपि च धर्मनियोजनाद् गुरुः । ततोऽलमस्माकमपि अनेन परिक्लेशेन, अहमपि प्रपद्ये त्वयैव सह प्रव्रज्याम् । अम्बामिर्मणितम्-आर्यपुत्र ! युक्तमेतद्, किमत्र नटपेटकोपमेऽशाश्वते जीवलोके प्रतिबन्धेन । ततो मया भणितम्-यथासुखं देवानुप्रिया ! मा प्रतिबन्धं कुरुत । ततस्तातेन दापितं महादानम् , कारिता सर्वायतनेषु पूजा, समानितो राजसार्थः, स्थापितो राज्ये लघुभाता मे 1 मे ख । 2 नियोजणाओ ख । 3 णुप्पियाइ ख । अम्बाए अन्तेउरेण ख । 5 विणयमैसमेएणं ख । Page #356 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 347 ॥ इस समीवे । ता एवं निययमेव मे चरियं निव्वयकारणं ति ॥ घणेण भणियं भवं सोहणं ते निव्वेयकारणं । कस्स वा सहिययस्स अन्नस्य वि इमं न निव्वेयकारणं ? / ईइसो एस संसारो । ता आइसौ भयवं, जं मए कायव्वं ति । जसोहरेण भणियं-सोम, सुण । दुल्लहा चरणधम्मसामग्गी; जओ भणियं भयवया । दुविहा खल जीवा हवन्ति, थावरा जङ्गमा य । तत्थ यौवरा पुढविजलजलणमारुयवणस्सैकाय भेयभिन्ना, जङ्गमा उण किमिकीडपयङ्गगोमहिससर हवसहपसयमाइणो । तत्थ थावरतमुत्रगओ पुढवाइएसु असंखे जाओ वणसईमि अणन्ताओ उसप्पिणिअत्रसप्पिणीओ परिवसर तत । अओ यावर ताओ जङ्गमत्तं दुल्लहं । जङ्गमत्तं पि पत्तो समाणो किमिकीडपयङ्गेसु अणेयभेयभिन्नेसु आहिण्डिऊण तओ यशोवर्धनाभिधानः । प्रव्रजितस्तातः समं मयाऽम्बया विनयमत्या प्रधानजनपदेन च सुगृहीतनामधेयस्य भगवत इन्द्रभूतेः समीपे । तत एवं निजकमेव मे चरितं निर्वेदकारणमिति । धनेन भणितम्-भगवन् ! शोभनं ते निर्वेदकारणम् । कस्य वा सहृदयस्यान्यस्यापीदं न निर्वेदकारणम् ? / ईदृश एष संसारः । तत आदिशतु भगवान् यन्मया कर्तव्यमिति । यशोधरेण भणितम् - सौम्य ! शृणु । दुर्लभा चरणधर्मसामग्री, यतो भणितं भगवता । द्विविधाः खलु जीवा भवन्ति, स्थावरा जङ्गमाश्च । तत्र स्थावराः पृथिवीजलज्वलनमारुतवनस्पतिका यभे भिन्नाः । जङ्गमाः पुनः कृमि - कीट - पतङ्ग - गो-महिष- शरभ - वृषभ - पसयादयः । तत्र स्थावरत्वमुपगतः पृथिव्यादिकेषु असंख्याताः, वनस्पतौ अनन्ता उत्सर्पिण्यवसर्पिण्यः परिवसति जीव इति । अतः स्थावरत्वाज्जङ्गमत्वं दुर्लभम् । जङ्गमत्वमपि प्राप्तः सन् कृमिकीटपतङ्गेषु अनेकभेदभिन्नेष्वाहिण्ड 1 थावरा भणिया तंजहा - ख 2 उस्सप्पिणी अवसप्पिणीउ विहरई, वणस्सैकायाणं वणस्सईमि ख । 3 आहिंडिंतस्स पंचिंदियत्तणं दुल्लहं हवै । पंचिदियं पि पत्तो समाणो तत्थ ख । चथो भवो ॥ 347 ॥ Page #357 -------------------------------------------------------------------------- ________________ समराइच कहा ॥ 348 ॥ पञ्चिन्दित्तं पाउण तत्थ वि खरकर हगोमहिसुट्टाइएस परिन्भमिऊण माणुसत्तणं; तत्थ वि य सगजवणसवरबब्बर कायमैरुण्डोड्डगोडाइएस आहिण्डिऊण आरियदेसजम्मं तत्थ विय चण्डालडोम्बिलयरययचैम्मयरसाउनियमच्छबन्धाइएस आहिण्डिऊण इक्खागाइसु कुलजम्मं, तत्थ वि य काणकुण्ट खुज्जपङ्गुलयमूयन्धवधिरवाहिविगलिन्दियसरीर गेसु परिन्भमिऊण निरुवद्दुयं सरीरनिष्फर्त्ति, तत्थ वि य डण्डकससत्थरज्जुमाइएहिं जीविओकमेहिं अहाउयाणुवणं, तत्थ वि य कोहमाणमाया लोहरागदोसन्धयारमोहिओ " बुद्धिं तत्थ व बहुविसु इन्दिया णुकूलजणमणोरमेसु अन्नाणिपवत्तिएस कुहम्मेसु परिभमन्तो जहट्टियं सव्वन्नुभा सियं ततः पञ्चेन्द्रियत्वं प्राप्नोति । तत्रापि खरकरभगोमहिषोष्ट्रादिकेषु परिभ्रम्य मानुषत्वम्, तत्रापि च शक-यवन-शबर-बर्बर- काय - मुरुण्डोडू-गोडादिकेष्वाहिण्डधार्यदेशजन्म, तत्रापि च चाण्डाल-डोम्बिलक - रजक - चर्मकार - शाकुनिक-मत्स्यबन्धादिकेष्वाहिण्ड य इक्ष्वाक्वादिषु कुलजन्म, तत्रापि च काण- कुब्ज - par3अगुलक - मूका- न्घ-बधिर-व्याधि-विकलेन्द्रियशरीरकेषु परिभ्रम्य निरुपद्रुतां शरीरनिष्पत्तिम्, तत्रापि च दण्ड- कशा शस्त्र-रज्ज्वादिभिर्जीवितोपक्रमैर्यथाऽऽयुष्का नुभवनम् तत्रापि च क्रोध- मान-माया-लोभ-राग-द्वेषान्धकारमोहितो धर्मबुद्धिम्, तत्रापि च बहुविधेषु इन्द्रियानुकूलजनमनोरमेषु अज्ञानिप्रवर्तितेषु कुधर्मेषु परिभ्रमन् यथास्थितं सर्वज्ञभाषितं 1 गोमसिए । 2 परिभमंतस्स माणुसत्तणं दुल्लहं हवद, माणुस्सजम्मं पि पत्तो समाणो तत्थ विय ख 3 मुरुडोडडोवाइएस आहिंडतस्स आरियदेसे जम्मो दुल्लहो होइ, आरियजम्मंमि पत्ते समाणे तत्थ विय ख । 4 0 डोवलिय0 ख । 5 0 चम्मार0 ख । 6 हिंडतस्स ख । 7 इक्खागाइकुले उप्पत्ती दुलहा या । इक्खागाइकुले पत्ते समाणे तत्यत्रिय ख । 8 0 विगलिदिएसु परिभमंति, निश्वद्दवसरीरनिष्पती दुल्लहा हवै, निरुवद्दवसरीरनिप्पत्ति पत्तो समाणो तत्थ वियख । 9 0हवणं हवै, अहाउयपि परिवलिताणं तत्थ वि य ख । 10 0 मोहियस्स धम्मबुद्धी दुल्लहा हवै, समुप्पन्नाए वि धम्मबुद्धीए तत्थ वि यख । 11 लोगाण य पवत्तिए कुसस्थेसु संसच्छेई परिभमंतो जहट्ठियं kha । Jain Educationtional cauttho bhavo ||348 // linelibrary.org Page #358 -------------------------------------------------------------------------- ________________ cauttho bhavo कहा ॥ 349 ॥ ॥ 349 // सिद्धिसुहेक्ककुलहरं धम्म, तत्थ वि य अगाइभवपरंपरब्भत्थासुहभावणाओ असंपत्तव्यं सिद्धिबहुपदमपाहुड सद्धं, तत्थ वि य । सपरोवयारयं महापुरिससेवियं एगन्तपसंसणीयं चरणधम्मं । संपत्तो य इमं देवाणुप्पिया, अचिरेणेव पावेइ जाइजरामरणरोयसोयविरहियं परमपयं ति । ता एयसंपायणे करेहि उज्जम, किमन्नेण संपाइएण । असासया सव्वसंजोया, पहवै विणिज्जियसुरासुरो मच्चू , एगरुक्खनिवासिसउणतुल्ला बन्धवा, विवायदारुणो य विसयपमाओ ति ॥ तओ एयमायण्णिऊण संजायचरणपरिणामेण भणियं धणेण । भय अणुग्गिहीओ म्हि इमिणा आएसेण । ता संपाडेमि एयं । करेउ भयवं अणुग्गह; जाव निवेइऊण भयवओ वुत्तन्त अम्मापिईण पव जामो षव्यजति । भयवया भणियं-जहामुह, देवाणुप्पिया, मा पडिबन्धं करेहि ति ॥ सिद्धिसुखैककुलगृहं धर्मम्, तत्रापि चानादिभवपरम्पराभ्यस्ताशुभभावनातोऽसंप्राप्तपूर्व सिद्धिवधूप्रथमप्राभृतं श्रद्धाम् , तत्रापि च स्वपरोपकारकं महापुरुषसेवितमेकान्तप्रशंसनीयं चरणधर्मम् । संप्राप्त चेम देवानुप्रिय ! अविरेणैव प्राप्नोति जातिजरामरणरोगशोकविरहितं परमपदमिति । तत एतत्संपादने कुरूद्यमम् , किमन्येन संपादितेन । अशाश्वताः सर्वसंयोगाः, प्रभवति विनिर्जितसुरासुरो मृत्युः, दि एकवृक्षनिवासिशकुनतुल्या वान्धवाः, विपाकदारुणश्च विषयप्रमाद इति । ___ तत एवमाकर्ण्य संजात चरणपरिणामेन भणितं धनेन । भगवन् ! अनुगृहीतोऽस्मि अनेनादेशेन, ततः संपादयाम्येतम् । करोतु भगवान् अनुग्रहम्, यावद् निवेद्य भगवतो वृत्तान्तमम्बापित्रोः प्रपद्यामहे प्रव्रज्यामिति । भगवता भणितम्-यथासुखं देवानुप्रिय ! मा प्रतिबन्धं कुर्विति । 1 धम्मं न पाउणै । तम्मि य पत्ते समाणे तत्थ वि य अतीवदुल्लह अगाइ0 ख । 2 सद्धं न पाउणै । 3 0सोगाइविरहियं kha । SERE STA HASHASHAAAAAA G sama030 ES 88 Jain Education Mainelibrary.org Page #359 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 350 ॥ तओ गओ अम्मापीसगासं घणो । परमसंवेगमुवगरण य तेण साहिओ एस वुत्तन्तो अम्मापिणं । पडिबुद्धा एए । चिन्तियं च तेहिं - अलं णे एवमसुहपरिणामे भवे पडिबन्धेणं, जोग्गो य णे पुत्तो; ता निक्खिविऊण इमस्स भारं पवज्जामो पव्वज्जं ति भणिओ घणो । वच्छ, पडियग्गेहि मणिमोत्तियाइयं सारदव्यं पवज्जामो अम्हे महापुरिससेवियं पव्वज्जं ति । घणेण भणियं - ताय, जुत्तमेय; संपत्तमणुयभावेण पाणिणा इमं चैव कायव्वं ति । जं पुण समाइट्ठे तारण, जहा पडियग्गेहि मणिमोत्तियाइयं सारदव्वं तिः एत्थ का उण सारया मणिमोत्तियाइदव्वस्स । किं समत्थमिणं मच्चुणो रक्खेडं, किं वा न होन्ति एयप्पहावओ जम्मजेराइया वियारा, किं तीर इमिणा समत्थस्स अस्थिवग्गस्स मणोरहापूरणं काउं, किंवा न परिचय इमं पयत्तरक्खियं पि खीणभागधेयं पुरिसं, किं वा होइ कोइ दव्वजुयमयस्स परलोए गुणो त्ति । सेट्टिणा भणियं वच्छ, नत्थि एयं । धणेण भणियं-ता किमिमणा ततो गतोऽम्बापितृसकाशं धनः । परमसंवेगमुपागतेन च तेन कथित एष वृत्तान्तोऽम्बापित्रोः । प्रतिबुद्धौ एतौ । चिन्तितं च ताभ्यामलमावयोरेवमशुभ परिणामे भवे प्रतिबन्धेन, योग्यश्वावयोः पुत्रः, ततो निक्षिप्यास्य भारं प्रपद्याव हे प्रब्रज्यामिति भणितो धनः । वत्स ! प्रतिगृहाण मणिमौक्तिकादिकं सारद्रव्यम् प्रपद्यावहे आवां महापुरुषसेवितां प्रव्रज्यामिति । धनेन भणितम् - तात ! युक्तमेतद्, संप्राप्तमनुजभावेन प्राणिना इदमेव कर्तव्यमिति । यत्पुनः समादिष्टं तातेन यथा प्रतिगृहाण मणिमौक्तिकादिकं सारद्रव्यमिति, अत्र हर्यः सारता मणिमौकिकादिद्रव्यस्य ? / किं समर्थमिदं मृत्यो रक्षितुम् ? / किं वा न भवन्ति एतत्प्रभावतो जन्मजरादयो विकाराः ? / किं शक्यतेऽनेन समस्तस्यार्थिवर्गस्य मनोरथापूरणं कर्तुम् ? / किं वा न परित्यजति इदं प्रयत्नरक्षितमपि क्षीणभागधेयं पुरुषम् ? / किं वा भवति कोऽपि द्रव्ययुतमृतस्य परलोके गुण इति ? / श्रेष्ठिना भणितम् - वत्स ! नास्त्येतद् । धनेन भणितम् - ततः किमनेनाहोपुरुषिकाव 1 समणधम्मं ख । 2 0 जरामरणाइया ख 30 जुयस्स मयस्त ख चउत्थो भवो ॥ 350 ॥ Page #360 -------------------------------------------------------------------------- ________________ समराइच्च |च उत्यो कहा भवो %AHA ॥ 351 ॥ हलवल 4| ॥ 351 ॥ अहोपरिसियावप्फारपारणं; अणुमन्नौ ताओ मज्झं पि अत्तणो सरिसमणुचिट्ठियं ति । सेद्विणा भणियं-बच्छ, अणुमयं मए । किं पुण विसमा गई जोव्क्णस्सः एत्थ खलु दुद्दमाई इन्दियाई, पहवै संसारतरुवीयभूओ अणङ्गो, आयडन्ति य मणोहरा विसय त्ति । धणेण का भणिय-ताय, न खलु अविवेगओ अन्नं जोव्वणं ति । अणाइमन्ता इमे जीवा, न एत्थ परमत्थो कोइ जोव्वणत्थो न वा वुडओ त्ति । दीसन्ति अविवेगसामथओ vur3A वि एत्थ जम्मे अणियत्तविसयविसाहिलासा अगणेऊण लोयवयणिज्जं अवियारिऊण परमत्थं अप्पाणयं विडम्बेमाण ति हिययाहियमलेण वि य दव्यन्तरजोएण कालपरिणाममुक्किले विकरेन्ति कालए केसे, अङ्गकढिणयाउं । च सेवन्ति पारयमद्दणं, वुडभावदोसभीरू साहेन्ति इत्तरं जम्मकालं, वियारसीलयाए परिसकेन्ति वियडयाई, पयन्ति अपयट्टियव्वे, न पेच्छन्ति झीणमाउं, न चिन्तेन्ति जम्मन्तरं ति। अबरे उण सुयब्भत्थपरलोयमग्गा तरुणया वि एत्य जम्मे विवेयसामत्थेण स्फारप्रायेण, अनुमन्यता तातो ममापि आत्मनः सदृशमनुष्ठितमिति । श्रेष्ठिना भणितम्-वत्स ! अनुमतं मया । किंपुनर्विषमा गतियौवनस्य, अत्र खलु दुईमानीन्द्रियाणि, प्रभवति संसारतरुबीजभूतोऽनङ्गः, आकृषन्ति च मनोहरा विषया इति । धनेन भणितम्-न खल्वविवेकतोऽन्यद् यौवनमिति । अनादिमन्त इमे जीवाः, नात्र परमार्थतः कोऽपि यौवनस्थो न वा वृद्ध इति । दृश्यन्तेऽविवेकसामर्थ्यतो वृद्धा अस्त्र जन्मन्यनिवृत्तविषयविषाभिलाषा अगणयित्वा लोकवचनीयमविचार्य परमार्थमात्मानं विम्बयन्त इति, हृदयाहित मलेनापि च द्रव्यान्तरयोगेन कालपरिणामशुक्लानपि कुर्वन्ति कालकान् केशान् , अङ्गकठिनताहेतुं च सेवन्ति पारदमर्दनम् , वृद्धभावदोषभीरुः कथयन्ति इत्वरं (अल्पं) जन्मकालम् , विकारशीलतया परिष्वष्कन्ति (परिषेवन्ते) विकृतानि, प्रवर्तन्तेऽप्रवर्तनीये, न प्रेक्षन्ते क्षीणमायुः, न चिन्तयन्ति जन्मान्तरमिति । अपरे पुनः श्रुताभ्यस्तपरलोकमार्गा तरुणा अप्यत्र जन्मनि विवेकसामर्थेन ज्ञात्वा विल्ल 1 अन्ने उण kha Page #361 -------------------------------------------------------------------------- ________________ cauttho कहा भवो ॥352 ॥ समराइच्च- नाऊण विज्जुलयाडोवचञ्चलं जीय असारय विसयसुहाणं विवायदारुणयं च पमायचेडियम मच्चुभयभीया विय हरिणया उत्तत्था पावहेऊणं सेवन्ति परलोयबन्धवं चरणधम्मं ति । ता अकारणं पत्य जोवणं ति । न य विवेगिणो वीयसंसारसरुवस्स दुद्दमाई D इन्दियाई । अदन्तेहिं एएहिं दमियबो अप्पा दोगाईए; दमिएहि य एत्य पसमसुहं परलोए य भवपरंपराए मोक्खलुहं ति जाणमाणो ॥ 352 ॥ को इमे न दमेइ ? / अणङ्गो वि य अगन्जसंकप्पमूलो परिचत्तेहि अणज्जसंकप्पेहिं भाविए बीयरागवयणे उबल पेसमसुदृसरूवे अमुय ताण गुरुपायमूलं चिन्तयन्ताण पडिवक्खभावणं कहं पहबै त्ति ? / किंवा मइणोहरत्तं विसयाण ? / पोग्गलपरिणामा हि पए फरिसरसरूवगन्धसद्दाः विचित्तपरिण मा पोग्गला सुहा वि होऊण असुहा हवन्ति, असहा वि य सुहा; किंवा एएहिं अत्तणो अत्यन्तरभूएहि न एएसिं संजोओ परमत्थओ सुहहेऊ, अवि य दुक्खहे U; 'असंजोए य नियसरूवपच्चासनयाए पाणिणो परमत्थओ suhaM'ti ताटोपचञ्चलं जीवितमसारतां विषयसुखानां विपाकदारुणतां प्रमाइचेष्टितस्य मृत्युभयभीता इव हरिणका उत्त्रस्ताः पापहेतुभ्यः सेवन्ते परलोकबान्धवं चरणधर्ममिति । ततोऽकारणमत्र यौव्न्मिति। न च विवेकिनो विदितसंसारस्वरूपस्य दुर्दमानीन्द्रियाणि । अदान्तरेतै6मितव्य आत्मा दुर्गतौ । दान्तश्चात्र प्रशमसुख परलोके च भवपरम्परया मोअसुखमिति जानन् क इमानि न दमयति ? / अनङ्गोऽपि चानार्यसंकल्पमूलः परित्यक्तैरनार्यसंकल्पै विते वीतरागवचने उपलब्धे प्रामसुखस्वरूपेऽमुञ्चता गुरुपादमूलं चिन्तयतां प्रतिपक्षभावनां कथं प्रभवतीति । किं वा मनोहरत्वं विषयाणाम् । पुद्गलपरिणामा हि एते स्पर्शरसरूपगन्धशब्दाः, विचित्रपरिणामाः पुद्गलाः शुभा अवि भूत्वा अशुभा भवन्ति, अशुभा अपि च शुभाः, किंश एरात्मनोऽर्थान्तरभूतः, नैतेषां संयोगः परमार्थतः सुखहेतुः, अपि च दुःख्हेतुः। 'असंयोगे च निजस्वरूपप्रत्यासन्नतया प्राणिनः परमार्थतः सुखम्' इति मन्यमानं कथमित्यापन्ति विपया इति । ततः 1 परमपयसरूवे ख । 2 मणोहरत्तणं ख । 3 निययस0 g। SHRSHASHISHASHIKASHASA Page #362 -------------------------------------------------------------------------- ________________ समराहच्चकहा चउत्थो भवो ॥ 353. ॥ 353 // EGUIRRERIES मनमाण केहं आयडुन्ति विसय ति। ता कि एइणा । तायपहावओ चेव मे अविग्धं भविस्सइ ति॥ तओ पडिसुयं तेण, दवा वियं च घोसणापुव्वयं महादाणं, कराविया अट्टाहिया महिमा । तओ महापुरिसैनिक्खमणविहीए अम्मापिईसमेओ अन्नेणं च पहाणपरियणेण पवनो धणो जसोहरायरियसमीवे पव्वज्ज ति ॥ ऐक्वन्तो कोइ कालो । अहिज्जियं सुत्तं, अब्भत्थो किरियाकलावो, भावियाओ भावगाओ, वेरम्गाइसयो पवनो एगल्लविहारपडिमं । विहरमाणो य गामे एगरायं नगरे पश्चरायविहारेणं समागओ कोसम्बि ॥ इओ य सो नन्दओ गोसे तमपेच्छिऊण धगसिरिसमेओ लडिऊण जलनिहिं तीए वयणेणं थीदव्वलोहेण य अगणिउण सेट्टिधणकयाई सुकयाई कोसम्बि आगओ त्ति । समुद्ददत्तनामपरिवत्तेणं च ठिओ तीए चेव नयरीए ॥ उचियसमपणं च पविट्ठो भयवं किमेतेन । तातप्रभावत एव मेऽविध्नं भविष्यतीति । / ततः प्रतिश्रुतं तेन, दापितं च घोषणापूर्वकं महादानम् , कारिता अष्टाहिका महिमा । ततो महापुरुषनिष्क्रमणविधिना अम्बापितृसमेतोऽन्येन च प्रधानपरिजनेन प्रपन्नो धनो यशोधराचार्यसमीपे प्रव्रज्यामिति । __अतिक्रान्तः कोऽपि कालः । अधीतं सूत्रम् , अभ्यस्तः क्रियाकलापः, भाविता भावनाः, वैराग्यातिशयतः प्रपन्न एकाकिविहारप्रतिमाम् । विहरंश्च ग्रामे एकरात्रं नगरे पश्चरात्रविहारेण समागतः कौशाम्बीम् । / ___इतश्च स नन्दकः प्रातः तं (धन) अप्रेक्ष्य धनश्रीसमेतो लचित्वा जलनिधिं तस्या वचनेन स्त्रीद्रव्यलोभेन चागणयित्वा श्रेष्ठिधनकृतानि सुकृतानि कौशाम्बीमागत इति । समुद्रदत्तनामपरिवर्तेन च स्थितस्तस्यामेव नगर्याम् । उचितसमयेन च प्रविष्टो भगवान् 1 कह ति A0 ग । 2 * पुरिससरिस ni0 k। PERSNEHANSAR ALEKHABAR . Page #363 -------------------------------------------------------------------------- ________________ समराइच्च कहा । चउत्थो भवो ॥ 354 ॥ ॥ 354 // गोयरे, तत्थ वि य नन्दयगिहं । दिट्ठो धसिरीए पञ्चभिन्नाओ य । चिन्तियं च तीए-कहं न विवनो चेव सो समुद्दमझे वि । अहो मे अहन्नया, जं पुणो वि एसो दिट्ठो त्ति । अहवा तहा करेमि संपयं, जहा न पुणो जीवै त्ति । एत्यन्तरंमि ऐक्वन्तो जायणासमओ त्ति निग्गओ भयवं । अहिययरं से पओस पावना धणसिरी । 'पञ्चभिन्नाया अहं, अन्नहा कहं सिग्धमेव निग्गओ' ति चिन्ति ऊण पेसिया चेद्दी। हला, कहिं पुण एस समगओ ठिओ त्ति सम्मं वियाणिऊण लहं मे संवाएहि । तीए भणियं-'जं सामिणी आणवेइ' त्ति भणिऊण निग्गया चेडी, लग्गा एयस्स भ्गाओ। निययसमएणं च निगओ भयवं । न पडुप्पनो य से जहोचिओ आहारो, गओ नयरिदेवयापडिबद्धं उज्जाणन्तरं । एत्यन्तरंमि ओगाढा चरिमा, ठिओ भयवं काउस्सग्गेणं । सओ कंचि कालं चिट्ठिऊण 'न एस इओ गच्छइ' ति मुणिऊण आगया चेडी, निवेइयं धणसिरीए । भणिओ तीए न्न्दो। अपडुसरीरे तुमंमि उवाइयं भयवईए नयरिदेवयाए, जहा किण्हपक्खटमीए गहिओववासवयाए आययणवासो कायब्बो त्ति । ऐक्वन्ता य मे पमाय भो अट्ठमी । तओ गोचरे, तत्रापि च नन्दकगृहम् । दृष्टो धनश्रिया प्रत्यभिज्ञातश्च । चिन्तितं च तया-कथं न विपन्न एव स समुद्रमध्येऽपि ? / अहो । मेऽधन्यता, यत्पुनरपि एष दृष्ट इति । अथवा तथा करोमि साम्प्रतं यथा न पुनर्जीवतीति । अत्रान्तरेऽतिक्रान्तो याचनासमय इति निर्गतो भगवान् । अधिकतरं तस्य प्रद्वेषमापन्ना धनश्रीः । प्रत्यभिज्ञाताऽहम् , 'अन्यथा कथं शीघ्रमेव निर्गतः, इति चिन्तयि वा प्रेषिता चेटी । हले कुत्र पुनरेष श्रमणः स्थित इति सम्यग् विज्ञाय लघु मे संवादय । तया भणितं-यत्स्वामिन्याज्ञापयति' इति भणित्वा निर्गता चेटी लग्ना एतस्य मार्गतः । नियतसमयेन च निर्गतो भगवान् । न प्रत्युत्पन्नश्च (प्राप्तश्च) तस्य यथोचित आहारः । गतो नगरीदेवताप्रतिबद्धमुद्यानान्तरम् । अत्रान्तरेऽवगाढा चरमा (पौरुषी) / स्थितो भगवान् कायोत्सर्गेण । ततः कश्चित् कालं स्थित्वा 'नैष इतो गच्छति, इति ज्ञात्वाऽऽगता चेटी । नियेति धनश्रियै । भणितत्तया नन्दकः । अपटुशरीरे त्वयि उपयाचितं भगवत्या नगरीदेवतायाः, यथा कृष्ण For Private & Personal use only Page #364 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 355 ॥ मिमि चोइया अहं भवईए । पसुत्ताए चैव य तुमं गोसे किच्चकरणे निग्गओ ति, अओ न साहिओ पहाए सुविणओ । कओ अज्ज उपवासो । अओ अहं तत्थ गच्छामि त्ति । संपाडेहि मे भयाईए पूओवयरणं ति । संपाडियं नन्दएणं । तओ कम्मर दुगाहिद्विया सह पुव्यचेडियाए गया धणसिरी तमुज्जाणं । दिट्ठो तीए तबस्सी ॥ एत्थन्तरंमि आगओ सारकटुभरिएण पवहणेण तमुद्दे सं सागडिओ, भग्गो य से अक्खो । तओ अत्यमुवगयपाओ दिन्न्य्रो। न कोई कट्ठे गेण्डै ति वेनूण गोणे गओ निययगेहं । त चिन्तियं घणसिरी ए -लद्वयं जायं, एएहिं चेत्र सारकट्ठेहिं उहिस्सामि एयं ति । गया चण्डियाययगं, कया देवयाए पूया, दिनं कम्मराणं पण मोय, पत्ता एए । तओ एयाइणी चेव गया मुणिवरस्यासं । अन्नाणकोहमूढाए विरइयाई भयवओ सनीमि कट्ठाई, न लक्खियाईं च झाणजोयमुत्रगणं भयवया । पज्जालिओ जलणो, छिको भयत्रं जलणजालावलीए । संजाओ से करुण पहापक्षाष्टम्यां गृहीतोपवासव्रतयाऽऽयतनावासः कर्तव्य इति । अतिक्रान्ता च मे प्रमादतोऽष्टमी । ततः स्वप्ने चोदिताऽहं भगवत्या । प्रसुप्तायामेव च त्वं प्रातः कृत्यकरणे निर्गत इति, अतो न कथितः प्रभाते स्वप्नः । कृतोऽद्योपवासः । अतोऽहं तत्र गच्छामीति । संपादय मे भगवत्थाः पूजोपकरणमिति । संपादितं नन्ः केन । ततः कर्मकरद्विकाधिष्ठिता सह पूर्वचेटिकया गता धनश्रीस्तदुद्यानम् । दृष्टस्तथा तपस्वी । अत्रान्तरे आगतः सारकाष्ठभूतेन प्रवहणेन तमुदेशे शाकटिकः । भग्नश्च तस्याक्षः । ततोऽस्तमुपगतप्रायो दिनकरः । न कोऽपि काष्ठानि गृह्णातीति गृहीत्वा गावौ गतो निजकगेहमिति । ततश्चिन्तितं धनश्रिया - लठ्ठे जातम्, एतैरेव सारकाष्ठैः धक्ष्याम्येतमिति । गता चण्डिकास्स्यतनम् कृता देवतायाः पूजा, दत्तं कर्मकराभ्यां पानभोजनम्, प्रसुतौ एतौ । तत एकाकिन्येव गता मुनिवरसकाशम् । अज्ञानक्रोधमूढया विरचितानि भगवतः समीपे काष्ठानि न लक्षितानि च ध्यानयोगमुपगतेन भगवता । प्रज्वालितो ज्वलनः स्पृष्टो 1 कम्मयरपुरिसदुगा0 क चउत्थो भवो ॥ 355 ॥ Page #365 -------------------------------------------------------------------------- ________________ समराइच्च कहा चउत्थो भवो ॥ 356 ॥ | ॥ 356 // SRAROSAGARAM णतणेण झाणजोयसंकमो । किह ? चिन्तेइ यसो भगवं काउस्सग्गंमि अचलियसहावो । अणुयम्पागयचित्तो जलिए जलणमि द्द्ज्झ्न्तो॥ इह धन्ना सप्पुरिसा जे नवरमणुत्तरं गया मोक्खं । जम्हा ते जीवाणं न कारणं कम्मबन्धस्स । / एसो उ मोहवसओ कोइ में पाविऊग कुगईए । वच्चिही अहो कहें कटुं बहुदुक्खपौराए । अहमेयस्स निमित्तं दोग्गइगमणे निमित्तविरहेण । न हु होइ कजसिद्धी भणियमिणं लोयना हेण ॥ सोएमि न नियदेहं एवं सोएमि मोहपरतन्तं । जिणवयणबाहिरमई दुक्खसमुदंमि निवडन्तं ॥ मोहवसयाण अहवा केत्तियमेयं किलिट्ठसत्ताण । एसो मोहसहावो घिरत्यु संसारवासस्स ॥ इय सो सुहपरिणामो तीए विणिवाइओ उ पावाए । पन्नरससागराऊ उववन्नो सुक्ककप्पंमि । भगवान ज्व्ल्न्ज्वालाव्ल्या। संजातस्तस्य करुणाप्रधानत्वेन ध्यानयोगसंक्रमः । कथम् ? चिन्तयति स भगवान् कायोत्सर्गेऽचलितस्वभावः । अनुकम्पागतचित्तो ज्वलिते ज्वलने दह्यमानः । / इह धन्याः सत्पुरुषा ये नवरमनुत्तरं गता मोक्षम् । यस्मात्ते जीवानां न कारणं कर्मबन्धस्य ॥ एष तु मोहवशतः कोऽपि मां प्राप्य कुगतौ । ब्रजिष्यति अहो कष्टं कष्टं बहुदुःखप्रचुरायाम् । / अहमेतस्य निमित्तं दुर्गतिगमने निमित्तविरहेण । न खलु भवति कार्यसिद्धिर्भणितमिदं लोकनाथेन । / शोचामि न निजदेहमेतं शोचामि मोहपरतन्त्रम् । जिनवचनबाह्यमति दुःखसमुद्रे निपतन्तम् । / मोहवशगानामथवा कियन्मात्रं क्लिष्टसत्त्वानाम् । एष मोहस्वभावो धिगस्तु संसारवासम् । / SHRSHASABASSASSASSISA Page #366 -------------------------------------------------------------------------- ________________ cauttho समराइच्च कहा भवो ॥ 357 ॥ ॥ 357|| OMOMARSAHARI इओ य साधणसिरी ससज्झसा विय गया चण्डियाययणं, पविसमाणी य वेइया चेडियाए । भणिया च तीए-सामिणि, कहिं गया आसि ? / तीए भणियं-न कहिंचि, परं अद्धरत्तसंझाए पयाहिणं कयं ति । एत्थन्तरंमि उवलद्धो चेडियाए हुयास्न्नुज्जोओ। किमेयं ति वियप्पिऊण पसुना य एसा । पहाया रयणी । तओ काऊण देवयाए पूर्य संमाणिऊण कम्मयरे पत्थिया धगसिरी सगिहं । दिद्यो य पन्थे वावनो रिसी धणसिरीए कम्मयरेहि चेडियाए य । अहो केण एयं ववसियं ति जैपियं कम्मयरेहिं । 'न याणामि' ति भणियं धणसिरीए । समुप्पनो चेडियाए वियप्पो । पेसिया अहं । भयवओ अन्नेसणनिमित्तं, निग्गया य एसा अद्धरत्तसमए, उवलद्धो य मए तीए चेव वेलाए उज्जोयो । ता न याणामो कह मेयं, मन्नेमि, जोइया अहं एयाए महापाव(वा)देसंमि । एवं चिन्तयन्ती पविट्ठा सह धणसिरीए गेहं ति ॥ इति स शुभपरिणामस्तया विनिपातितस्तु पापया । पञ्चदशसागरायुरुपपन्नः शुक्रकल्पे । इतश्च सा धनश्रीः ससाध्वसा इव गता चण्डिकायतनम्, प्रविशन्ती च वेदिता चेटिकया । भणिता च तया-स्वामिनि ! कुत्र गताऽऽसीः ? / तया भणितम्-न कुत्रचिद्, परमर्धरात्रसंध्यायां भगवत्याः प्रदक्षिगं कृतमिति । ___अत्रान्तरे उपलब्धश्चेटिकया हुताशनोद्योतः । 'किमेतद्' इति विकल्प्य प्रज्ञप्ता चैषा । प्रभाता रजनी । ततः कृत्वा देवतायाः पूजा संमान्य कर्मकरौ प्रस्थिता धनश्रीः स्वगृहम् । दृष्टश्च पथि व्यापन्न ऋषिर्धनश्रिया कर्मकराभ्यां चेटिकया च । अहो केनैतद् व्यवसितमिति जल्पितं कर्मकराभ्याम्, 'न जानामि' इति भणितं धनश्रिया । समुत्पन्नश्चेटिकाया विकल्पः । प्रेषिताऽई भगवतोऽन्वेषणनिमित्तम्, निर्गता चैषाऽर्धरात्रसमये, उपलब्धश्च मया तस्यामेव वेलायामुद्द्योतः । ततो न जानीमः कथमेतत् , मन्ये, योजिताऽहमेतया महापापादेशे । 1 भणियं च णेहि-अहो ख । 2 जंपियं धणसिरीए न याणामि त्ति ख । 3 अड्दरत्त0 क । 4 उज्जोओ ख । ASSASSAGES wwajainelibrary.org Page #367 -------------------------------------------------------------------------- ________________ भवो समराइच्च __एत्यन्तरमि अ गो सागडिओ । दिट्ठो य णेणं पि अद्विमेत्तसेसो मुणिवरो । चिन्तियं च णेण-अहो मे अधन्नया । पडिवनोद चउत्थो कहा - अहं कस्सइ किलिट्ठसत्तस्प्त भगवओ उवसग्गकरणेण सहायभावं । पाडिओ मए अप्पा दोग्गईए । ता निवेएमि एयं नरवैस्ल । अद्धजाममेत्ते य वासरे गओ नरवैसमीवं । निवेइयमणेण । कुविओ राया। निउत्तो णेण दण्डवासिओ 'अरे लहु रिसिघायगं लहेहि' ॥ 358 ॥ त्ति । निग्गओ दण्डवासिओ, गओ चण्डियाययणं । पुच्छिया णेण भोइया । को उण अज्ज एत्यं वसिओ ति? तीए भणियं-न । ॥ 358 ॥ कोइ भुयङ्गप्पाओ, जै परं समुद्ददत्तस्स धरिणी धणसिरित्ति । दण्डवासिएण भणियं-किं पुण से निवासकज्जं? / भोइयाए भणियंन याणामो त्ति । दण्डवासिएण चिन्तियं-न अन्ज अट्ठमी, न नवमी, न चउद्दसी, ता किं पुण से निवासकारणं ? / पवसणनिमित्त होजातं पि अघडमाणयं, जओ कल्लंमि अङ्गारयदिणो, चरमपोरिसीए य विट्ठी आसि विणिवायजोगो त्ति । न खलु दृढमिस्थियाएवं चिन्तयन्ती प्रविष्टा सह धनश्रिया गेहमिति । अत्रान्तरे आगतः शाकटिकः । दृष्टश्च तेनापि अस्थिमात्रशेषो मुनिवरः । चिन्तितं च तेन-अहो मेऽधन्यता, प्रतिपन्नोऽहं कस्यचित् क्लिष्टसत्त्वस्य भगवत उपसर्गकरणेन सहायभावम् । पातितो मयाऽऽत्मा दुर्गतौ, ततो निवेदयाम्येतद् नरपतये । अर्धयाममात्रे च वासरे गतो नरपतिसमीपम् । निवेदितमनेन । कुपितो राजा। नियुक्तस्तेन दण्डपाशिकः, अरे लघु ऋषिघातक लभस्वेति । निर्गतो दण्डपाशिकः, गतश्चण्डिकायतनम् । पृष्टास्तेन पूजिका, कः पुनरत्रोषित इति ? / तया भणितम्-न कोऽपि भुजङ्गप्रायः, यदि परं समुद्रदत्तस्य गृहिणी धनश्रीरिति । दण्डपाशिकेन भणितम्-किं पुनस्तस्या निवासकार्यम् ? / पूजिकया भणितम्-न जानीम इति । दण्डपाशिकेन चिन्तितम्-नाद्याष्टमी, न नवमी, न चतुर्दशी, ततः किं पुनस्तस्या निवासकारणम् । प्रवसननिमित्तं भवेत् तदप्यघटमानकम्, यतः कल्येस् 1 देवमाययणं ख । 2 निवासस्स कारणं स्व । 3 तीए पयोयणं ? तओ डंडवासिअइणं अहिप्पासे निवास0 k। ARSAECECACCOUNCES Jain Education Mainelibrary.org Page #368 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 359 ॥ CARRC यणं मोत्तणमेवं विहं कम्मं पि पाएण कस्सइ अनस्स संभवै । ता गच्छामि ताव समुहदत्तगेहं, तओ चेव उपलद्धी हविस्सइ त्ति । | चउत्थो गओ एसो, दिवा य तेण दुवारदेसभायंमि चेव चेडी । पुच्छिया एसा । अस्थि इह सत्यवाहपरिणी न वत्ति ? / तओ ससंखोहं भणियं भवो चेद्दियाए। किं पुण तीए पोयणं । तओ दण्डवासिएण अहिप्पायभणीकुसलेण साम्यमिव जंपियं-A पावे विसुमरिओ ते रिसिवुतन्तो ति। तओ सकम्मट्टत्तण नियडिबलिययाए य भणिय चेद्दियाए। अज, गवेसणनिमित्तं चेव भगवओ ते अहं सामिणीए पेसिया, न उण अन्नं वियाणामि । तो दण्डवासिएण 'न एत्थ संदेहो, अन्नहा कि गवेसणनिमित्तं' ति चिन्तिऊण पुच्छिया एसा। 18 ॥ 359 ॥ सुन्दरि, अलं भयसङ्काए; किं पुणुद्दिसिय तुमं भयव भो गवेसणनिमित्तं पेसिया। चेडियाए भणियं-अन्ज, सो खु भयवं कल्ले तैय पोरिसीए भिक्खानिमित्तं इह पविठ्ठो ति, अगेण्हि ऊण भिक्खं लहु चेव निग्गओ । तओ निग्गच्छमाणं पेच्छि ऊण भणिया अहं सामिणीए, जहा 'मञ्जरिए, गच्छ, कहिं पुण एस समणओ ठिओ ति जाणिऊण लहुं संवाएहि । तओ संवाइयं मए, न उण कज्ज ङ्गारकदिनः, चरमपौरुष्यां च विष्टिरासीद् विनिपातयोग इति । न खलु दुष्टं स्वीजन मुक्त्वा एवंविधं कर्मापि प्रायेण कस्यचिदन्यस्य संभवति, ततो गच्छामि तावत् समुद्रदत्तगेहम् , तत एव मे उपलब्धिर्भविष्यतीति । गत एष, दृष्टा च तेन द्वारदेशभाग एव चेटी । पृष्टषा-अस्तीह सार्थवाहगृहिणी नवेति । ततः ससंक्षोभं भणितं चेटिकया-किं पुनस्तस्याः प्रयोजनम् ? ततो दण्डपाशिकेनाभिप्रा. यभणितिकुशलेन सासूयमिव जल्पितम्-AH पापे ! विस्मृतस्ते ऋषिवृत्तान्त इति । ततः स्वकर्मदुष्टत्वेन निकृतिबलिकतया च भणितं चेटिकया-आर्य ! गवेषणनिमित्तमेव भगवतोऽहं स्वामिन्या प्रेषिता, न पुनरन्यद् विजानामि । ततो दण्डपाशिकेन नात्र संदेहः, अन्यथा किं गवेषणनिमित्तम्' इति चिन्तयित्वा पृष्टैषा । सुन्दरि ! अलं भयशङ्कया, किं punarudRizya त्वं भगवतो गवेषणनिमित्तं प्रेषिता ? / चेटिकया भणितम्-आर्य ! स खलु भगवान् कल्ये तृतीययपौरुष्यां भिक्षानिमित्तमिह प्रविष्ट इति, अगृहीत्वा भिक्षां लध्वेव निर्गतः । tato RECCARRA **SISK Jain Education memonal Moneylinelibrary.org Page #369 -------------------------------------------------------------------------- ________________ cautyo समराइच्च कहा ॥ 360 ॥ ॥ 36 // PEUGEOT PORTAL वियाणामि । दण्डवासिएण भणियं-राओ तत्थ गन्तूण किं कयं तस्स तीए ? / चेडियाए भणियं-अज्ज, न किंचि, न वन्दिओ वि एसो सामिणीए, अवि चण्डियाए कया पूय त्ति । दण्डवासिएण चिन्तियं । अओ चेव कूरदेवयाविहाणनिमित्तं पयारिऊण परियणं एयाए बाबाइओ हविस्सइ । ता पेच्छामि ताव सत्यवाहपरिणिं, तओ मुहवियारओ चेव लक्खिस्सामि त्ति । गओ तीए पासं, संखुद्धा धणसिरी, लक्खिओ से भावो दण्डवासिए, भणिया य णेण । पेसिओ अहं महाराएण, [*वावाइओ रिसी,] रिसिवावायगाण्णेसणनिमित्तं, पवत्तो य तस्स घाययवियाणणत्थं ति । पसुत्ता य तुमं चण्डियाययणे, वियाणिओ य एस वुत्तन्तो मए । ता एहि, नरवैसमीवं गच्छम्ह । एयं च सोऊण ससज्झसा भयपवेविरङ्गी निवडिया धरणिवढे धणसिरी । दण्डवासिरण चिन्तियं-कयमिणमिमीए, कहमनहा एवं विहं भयं ति । निब्भच्छिया एसा । मिलिओ जणवओ । एयं च वैयरमायण्णिऊण जणसयासाओ ऽमा अहं च एवं निर्गच्छन्तं प्रेक्ष्य भणिताऽहं स्वामिन्या, यथा 'मञ्जरिके ! गच्छ, कुत्र पुनरेष अमणः स्थित इति ज्ञात्वा लघु संवादय' / ततः संवादितं मया, न पुनः कार्य विजानामि । दण्डपाशिकेन भणितम्-ततस्तत्र गत्वा किं कृतं तया ? चेटिकया भणितम्-आर्य ! न किश्चित् , न वन्दितोऽप्येष स्वामिन्या, अपि चण्डिकायाः कृता पूजेति ! दण्डपाशिकेन चिन्तितम्-अत एव क्रूरदेवताविधाननिमित्तं प्रतार्य परिजनमेतया व्यापादितो भविष्यति । ततः प्रेक्षे तावत् सार्थवाहगृहिणीम् , ततो मुखविकारत एव लक्षयिष्यामीति । गतस्तस्याः पार्श्वम् , संक्षुब्धा धनश्रीः, लक्षितस्तस्या भावः दण्डपाशिकेन, भणिता च तेन । प्रेषितोऽहं महाराजेन, [व्यापादित ऋषिः] ऋषिव्यापादकान्वेषणनिमित्तम् , प्रवृत्तश्च तस्य घातकविज्ञानार्थमिति । प्रसुप्ता च वं चण्डिकायतने, विज्ञातश्चैष वृत्तान्तो मया । तत एहि नरपतिसमीपं गच्छावः । एतच्च श्रुत्वा ससाध्वसा भयप्रवेपमानाङ्गी निपतिता धरणीपृष्ठे dhnshriiH। दण्डपाशिकेन चिन्तितम्-कृतमिदमनया, * अयं कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति । 1 घाययन्नेसणस्थं kha । Jain Education in t onal Page #370 -------------------------------------------------------------------------- ________________ समराइच चउत्थो कहा भवो ॥ 361 ॥ PRESENTER चेव घेप्पिस्सामि' ति चिन्तिऊण अप्पविसिऊण नियगेहं दुवारओ चेव पलाणो न्न्दो|नीया य एसा नरवैसमीवं । साहिओ वुत्तन्तो नरवैस्स । पुलैया णेणं, चिन्तियं च । हन्त कहमेयाए आगिईर इमं ईदिसं निसंसकम्मं भविस्सइ ? / पुच्छिया य णेणं । / अह किंनिमित्तं तुमं चण्डियाययणं गया आसि? / तओ य तं वयणं सोऊण संखुद्धत्तणेणं न जंपियमिमीए । समुप्पन्ना सङ्का राइणो । थेववेलाए पुणो वि पुच्छिया । कओ तुम कस्स वा धूय त्ति ? / तओ साहियमिमीए । सुसम्मनयराओ, अहं पुण्णभहस्स धूया, समुद्ददत्तस्स घरिणी धणसिरी नाम । गवेसाविओ से भत्ता, नोवलद्धो य । तओ अच्चन्तसुद्धसहावयाए जहाठियं पयापरिवोलणसद्दमुव्वहन्तेणं 'कयाइ न तरह रायपुरओ साहिउ~ पओयणं, ता वीसत्था साहिस्सइऽत्ति कुलप्पवाहपरियाणणनिमित्तं पेसिओ राइणा पुण्णभदमन्तरेण एयवैयरपडिबद्धलेहसणाहो लेहवाहओ । रक्खाविया एसा, पैदियह पुच्छावए नरवई, न य कथमन्यथा एवंविधभयमिति । निर्भसितैषा । मिलितो ज्ञ्व्ज्ः। एतं च व्यतिकरमाकर्ण्य जनत्रजसकाशात् माऽहं च एवमेव ग्रहीष्ये' इति चिन्तयित्वाऽप्रविश्य निजगेहं द्वारत एव पलायितो नन्दनः । नीता चैषा नरपतिसमीपम् । कथितो वृत्तान्तो नरपतये । दृष्टा तेन, चिन्तितं च । हन्त कथमेतया:'त्या इदमीदृशं नृशंसकर्म भविष्यति ? पृष्टा च तेन-अथ फिनिमित्त त्वं चण्डिकायतनं गताऽऽसीः । ततश्च तद् वचनं श्रुत्वा संक्षुब्धत्वेन न जल्पितमनया । समुत्पन्ना शङ्का राज्ञः । स्तोकवेलायां पुनरपि पृष्टा-कुतस्त्वं कस्य वा दुहितेति ? / ततः कथितमनया-सुशर्मनगरात् , 'अहं पूर्णभद्रस्य दुहिता, समुद्रदत्तस्य गृहिणी धनश्री म । गवेषितस्तस्य भर्ता, नोपलब्धश्च । ततोऽत्यन्तशुद्धस्वभावतया यथास्थितं प्रजापालनशब्दमुद्बहता 'कदाचिद् न शक्यते राजपुरतः कथयितुं प्रयोजनम् , ततो विश्वस्ता कथयिष्यति' इति कुलप्रवाहपरिज्ञाननिमित्तं प्रेषितो राज्ञा पूर्णभद्रमन्तरेण (समीपे) एतद्व्यतिकरप्रतिबद्धलेखसनाथो लेखवाहकः । RECRUICE sama031 Jain Education Heational jainelibrary.org Page #371 -------------------------------------------------------------------------- ________________ समराइच- कहा चउत्थो भवो ॥ 362 ॥ ॥ 362 // किंचि जंपइ त्ति । आगओ लेहवाहओ, समप्पिओ तेण पडिले हो, वाइओ राइणा । लिहियं च तत्थ । अस्थि मे धृया धणसिरी । कुलदूसणा य । तो राइणा चिन्तियं-असंसयं कयमिणमिमीए, अकज्जायरणसीला चेव एसा महापावा । अहो से मूढया, अहो महापावकम्माणुटाणं, अहो कूरहिययया, अहो अणालोइयत्तणं । तहा वि 'अवज्झा इत्थिय' त्ति धाडिया णेण स्र्जाओ। गच्छमाणी य वासरन्ते तण्हाछुहाभिभूया पसुत्ता गामदेउलसमीवे । डक्का भुयङ्गमेणं । महापरिकिलेसेण विमुक्का जीविएणं । उक्वना य एसा मरिऊण वालुयप्पभाए पुढवीए सत्तसागरोवमट्टिई नारगो ति ॥ याकिनीमहत्तरासू नु-परमगुणानुरागि-परमसत्यप्रिय-भगवत-श्रीहरिभद्रसूरिविरचितायां _ 'समराइचकहाए' चतुर्थों भवः स्माप्त्ः॥ रक्षितैषा, प्रतिदिवसं प्रच्छयति नरपतिः, न च किञ्चिजल्पतीति । आगतो लेखवाहकः, समर्पितम्तेन प्रतिलेखः, वाचितो राज्ञा । लिखितं च तत्र । अस्ति मे दुहिता धनश्रीः कुलदूषणा च । ततो राज्ञा चिन्तितम्-असंशयं कृतमिदमनया, अकार्याचरणशीला एवैषा महापापा । अहो ! अस्या मूढता, अहो महापापकर्मानुष्ठानम् , अहो करहृदयता, अहो अनालोचितत्वम् । तथापि 'अवध्या स्त्री' इति धाटिता तेन स्वराज्याद् । गच्छन्ती च वासरान्ते तृष्णाक्षुदभिभूता प्रसुप्ता ग्रामदेवकुलसमीपे । दष्टा भुजङ्गमेन । महता परिक्लेशेन विमुक्ता जीवितेन । उपपन्ना चैषा मृत्वा वालुकाप्रभायां पृथिव्यां सप्तसागरोपमस्थिति रक इति । इति श्रीयाकिनीमहत्तरासूनु-परमगुणानुरागि-परमसत्यप्रिय श्रीहरिभद्राचार्यविरचितायां समरादित्यकथायां संस्कृतानुवादे चतुर्थभवग्रहण समाप्तम् । 1 महया परि0 k। Page #372 -------------------------------------------------------------------------- ________________ समराइश्चकहा ॥ 363 ॥ ॥ पञ्चमो भवो ॥ वक्खायं जं भणियं घणघणसिरिमो य एत्थ पैभज्जा । जयविजया य सोयर एतो एयं पवक्खामि ॥ अस्थि इहेव जम्बुद्दीवे दीवे भारहे वासे कायन्दी नाम नयरी । जीए सेमुद्दोदेसा विय पङ्कयगाहाउलाओ फरिहाओ, व्याजणमणो विय परपुरिसालङ्घणिज्जो पांगारो, धरणिहरकन्दराई विय सीहवालयसमद्धा सियाई दुवारतोरणाई, सरयजलहरुखे far धवलाभो सुन्दरा पासाया । अवि य farstarsaat जीए पओसंमि कुलबहसस्थो । दूमिज्जइ जालन्तर पेडिएहि मियङ्ककिरणेहिं ॥ व्याख्यातं यद् भणितं धन - धननियौ चात्र पतिभार्ये । जयविजयौ च सहोदरौ इत एतत् प्रवक्ष्यामि ॥ अस्ति इव जम्बूद्वीपे द्वीपे भारते वर्षे काकन्दी नाम नगरी । यस्याः समुद्रोद्देशा इव पङ्कजमाहाकुलाः परिखाः पतिव्रताजनमन इव परपुरुषालङ्घनीयः प्राकारः, धरणीधरकन्दराणीव सिंहबालकसमध्यासितानि द्वारतोरणानि, शरज्जलधरोत्करा इव धवलाभोगसुन्दराः प्रासादाः । अपि च- दिवसप्रियविरह खिन्नो यस्यां प्रदोषे कुलवधूसार्थः । दूयते जालान्तर पतितैर्मृगाङ्गकिरणैः ॥ 1 समुददेसा क । 2 पयारो क । 3 0 विडिएहि ख । पञ्चमो भवो ॥ 363 ॥ Page #373 -------------------------------------------------------------------------- ________________ समराइच कहा ॥ 364 ॥ गुरुविणौज्जुतो पण वच्छलो सुहाभिगमो । धम्मत्थसाहणरई जीए जणो गुणनिही वसई ॥ ती अखण्डयनिययपरक्कमो सूरतेओ नाम राया । जंमि रणवासरे विसावं संमि वियडकडयंमि । अत्यधराहर सिहरे व्व सूरतेओ पडिप्फलिओ ॥ तस्य सयलन्तेउरप्पाणा रूविव्व कुसुमचावघरिणी लीलावई नाम भारिया । तस्स राइणो इमीए सह विसयसुहमणुहवन्तस्स ऐकन्तो कोइ कालो ॥ य इओ सो महासुकप्पवासी देवो अहाउयमणुवालिऊण तओ चुओ समाणो समुत्पन्नो लीलावईए कुच्छिंसि । दिट्ठोय तीए सुमिणमितीए चेव रयणीए पहायसमयमि संपुष्णमण्डलो सयलजणमणाणन्दयारी चन्दिमापसाहियभुवणभवणो मयलछणो वयणेगुरुजनविनयोद्युक्तः प्रणयिजनवत्सलः सुखाभिगम्यः । धर्मार्थसाधनरतिर्यस्यां जनो गुणनिधिर्वसति ॥ तस्यामखण्डितनिजभुजपराक्रमः सूरतेजा नाम राजा । यस्मिन् रणवासरेषु विशालवंशे विकटकटके । अस्तधराधरशिखरे इव सूरतेजः प्रतिफलितम् ॥ तस्य च सकलान्तःपुरप्रधाना रूपिणीव कुसुमचापगृहिणी लीलावती नाम भार्या । तस्य राज्ञोऽनया सह विषयसुखमनुभवतोऽतिक्रान्तः कोऽपि कालः । इतश्च च महाशुकल्पवासी देवो यथायुरनुपाल्य ततश्च्युतः सन् समुत्पन्नो लीलावत्याः कुक्षौ । दृश्च तया स्वप्ने तस्यामेव रजन्यां प्रभातसमये संपूर्णमण्डलः सकलजनमनआनन्दकारी चन्द्रिकाप्रसाधितभुवनभवनो मृगलाञ्छनो वदनेनोदरं प्रविशन्निति । दृष्ट्रा च तं सुख 1 अत्थहरा 0 क पञ्चमो भवो ॥ 364 ॥ Page #374 -------------------------------------------------------------------------- ________________ समराइच कहा ॥ 365 ॥ मुरं पविमाणोति । पासिऊण य तं सुहविबुद्धाए सिहो तीए जहाविहिं दैयस्स । हरिसवसुभिन्नपुणं भणिया य तेणं सुन्दरि, सयलसामन्तमियङ्को पुत्ती ते भविस्सर । पडिस्सुयमिमीए । परितुट्टा एसा । तिदग्गसंपायणसहमणुहवन्तीए पत्तो सूइसमओ सुहजोएणंच पसूया एसा । जाओ से दारओ । निवेदओ निव्वुइनामाए रायदारियाए नरवैस्स । कथं जहोचियमणेणं । ऐक्कन्तो मासो । पट्टावियं च से नामं दारयस्स जयकुमारो त्ति कहाणयविसेसेण । पत्तो कुमारभावं । गहिओ तेण रायकुमारोचियकलाकला । पुन्वभवभावणाओ य अस्थि से धम्मचरणमि अणुराओ ॥ नया निओ आसवाहणियाए । दिट्ठो य तेण चन्दोदयौज्जाणे अहाकासुर परसे दिणयरो विय दित्तयाए चन्दो विय सोमयाए समुदो विय गम्भीरयाए रयणरासी विय महग्घयाए कुसुमामेलो विय लायण्णयाए सग्गो विय रम्मयाए मोक्खो विय निव्यणिज्जयार सेयवियाहिवस्स जसवम्मणो पुत्ती पडिवनसमणलिङ्गो ससमयगहियसारो अणेयसमणपरियओ सणकुमारो विबुद्धया शिष्टस्तया यथाविधि दयितस्य । हर्षवशोद्भिन्नपुलकेन भणिता च तेन । सुन्दरि ! सकलसामन्तमृगाङ्कः पुत्रस्ते भविष्यति । प्रतिश्रतमनया । परितुषा । त्रिवर्गसंपादनसुखमनुभवन्त्याः प्राप्तः प्रसूतिसमयः । शुभयोगेन च प्रसूतैषा । जातस्तस्था दारकः । निवेदितो निर्वृतिनामया राजदारिकया नरपतये । कृतं यथोचितमनेन । अतिक्रान्तो मासः । प्रतिष्ठापित च तस्य नाम दारकस्य 'जयकुमार' इति कथानकविशेषेण । प्राप्तः कुमारभावम् । गृहीतस्तेन राजकुमारोचितकलाकलापः । पूर्वभवभावनातञ्चास्ति तस्य धर्मचरणेऽनुरागः । अन्यदा च निर्गतोऽश्ववाहनिकया । दृष्टस्तेन चन्द्रोदयोद्याने यथाप्रासुके प्रदेशे दिनकर इव दीप्त्या, चन्द्र इव सौम्यतया, समुद्र इव गम्भीरतया, रत्नराशिरिव महार्घतया, कुसुमापीड (काम) इव लावण्यतया (लावण्येन), स्वर्ग इव रम्यतया, मोक्ष इव निर्वचनी यतया श्वेतविकाधिपस्य यशोवर्मणः पुत्रः प्रतिपन्नश्रमणलिङ्गः स्वसमयपरसमयगृहीतसारोऽनेकश्रमणपरिवृतः सनत्कुमारनामाचार्य हर पञ्चमो भवो ॥ 365 ॥ Page #375 -------------------------------------------------------------------------- ________________ समराइच्चकहा । / 366 ॥ Jain Education नामारिओ ति । तं च दण समुप्पन्नो कुमारस्स संवेगो । चिन्तियं च णेणं । अहो णु खलु ईइसो एस संसारो, जेण एवंविहेहिं पि सुरलोयदुल्लहेडिं अजत्तसंपज्जन्तसयलमणोरहेहिं महापुरिसेहिं परिचत्तो त्ति । ता को पुण एसो, किंवा से परिच्चायविसेसकारणं ति पुच्छामि एयं । गओ तस्स समीवं, बन्दिओ तेण भूयवं सणकुमाराय रिओ सेससाहुको य । धम्मलाहिओ भयत्रया सेससाहूहि य । uvafast गुरुपायमूले । वियरयकरयलञ्जलिउड भणियं च णेणं । भयवं, असारो चेवं एस संसारो कस्स वा सयण्णविन्नाणस्स न निव्वेकारण, तहा वि पाएणं न बज्झ निमित्तमन्तरेण एस संजायै त्ति । ता आर्चिक्ख भयवं, किं ते विसेसनिव्वेयकारणं, के वा भयवन्तःअर्च्छामिति । तओ भयवया 'अहो से विवेगो, अहो वयणविन्नासो, अकहिज्जमाणे मा अलोइयं संभावस्स' ति चिन्तिऊण भणियं । सोम, सुण । विसेसकारणं पि न संसारवियारमन्तरेण, तहावि विश्यसंसारसहावस्सवि भवओ कौयं ति कैलिऊण साहिज्जइत्ति । इति । तं च दृष्ट्वा समुत्पन्नः कुमारस्य संवेगः । चिन्तितं च तेन - अहो ! नु खलु ईदृश एष संसारः, येन एवंविधैरपि सुरलोक दुर्लभरयत्न संपद्यमान सकल मनोरथैर्महापुरुषैः परित्यक्त इति । ततः कः पुनरेषः, किं वा तस्य परित्यागविशेषकारणमिति पृच्छाम्येतम् । गतस्तस्य समीपम् । वन्दितस्तेन भगवान् सनत्कुमाराचार्यः शेषसाधवश्च । धर्मलाभितो भगवता शेषसाधुभिश्च । उपविष्टो गुरुपादमूले विनयर चितकरतलाञ्जलिपुटं भणितं च तेन । भगवन् ! असार एवैष संसारः कस्य वा सकर्णविज्ञानस्य न निर्वेद कारणम् ? तथाऽपि प्रायेण न बाह्यनिमित्तमन्तरेण एप संजायते इति । तत आचक्ष्व भगवन्! किं ते विशेषनिर्वेद कारणम्, 'कंवा भगवन्तमवगच्छामीति । ततो भगवता 'अहो तस्य विवेकः, अहो वचनविन्यासः, अकथ्यमाने मा अलौकिकं संभावयिष्यति' इति चिन्तयित्वा भणितम् । सौम्य ! शृणु । विशेषकारणमपि न संसारविचारमन्तरेण, तथाऽपि विदितसंसारस्वभावस्यापि भवतः कौतुकमिति कलयित्वा कथ्यते इति । 1 आचिक्खौ । 2 'किं वा भयवन्तमणुजाणामि त्ति' इत्यपि पाठः ख । 3 कलिय ख । अनल् पञ्चमो भवो ॥ 366 ॥ tinelibrary.org Page #376 -------------------------------------------------------------------------- ________________ समराइचकहा ॥ 367 ॥ सुपिनियाणं महाविवागं च कम्मपरिणामं । चित्तङ्गयविज्जाहरसमणसमीवंमि निक्खन्तो ॥ किह ? afra भार वा सेयविया नाम नयरी । तत्थ जसवम्मो राया । तस्स पुत्तो सर्णकुमाराभिहाणी अहं । जायमेत्तस्स आइ च मे वच्छरण विज्जाहरनरिन्दत्तणं ति । ऐवल्लहो तायस्स कुमारभावे तत्थ चिह्नामि जाव गहिया के तकरा वज्झा निज्जन्ति । दिट्ठाय ते मए वाहियालिं गएणं । भणियं च तेहिं । देव, सरणागया अम्हे, परिचायौ देवो । तओ मोयाविया मए, रुट्ठा नायरया, निवेयमारखिएहि महारायस्स । भणियं च तेणं । जहा कुमारो न याण, तहा गेण्डिऊण ते निवेइऊण नायरयाणं वावाहति । वावाइया य तकरा, विनाओ मए एस वुत्तन्तो । रुट्ठो महारायस्स निग्गओ नयरीओ बला पहाणवरियणस्स, आगओ तामलिर्त्ति । मुणिओ एस वुत्तन्तो नम्यरिसामिणा ईसाणचन्देण । निग्गओ पच्चोणि । बहुमनिओ अहं तेण भणिओ य । वच्छ, श्रुत्वाऽल्पनिवानं महाविपाकं च कर्मपरिणामम् । चित्राङ्गदविद्याधरश्रमणसमीपे निष्क्रान्तः ॥ कथम् ? | अस्ति सेअ भारते वर्षे दतर् नाम नगरी । तत्र यशोवर्मा राजा । तस्य पुत्रः सनत्कुमाराभिधानोऽहम् । जातमात्रस्यादिष्टं च मे सांवत्सरिकेन विद्याधरनरेन्द्रत्वमिति । अतिवल्लभस्तातस्य कुमारभावे तत्र तिष्ठामि यावद् गृहीताः केचित् तस्करा वध्या नीयन्ते । दृष्टा ते मयाऽववाहनिकां गतेन । भणितं च तै:-देव शरणागता वयम् परित्रायतां देवः । ततो मोचिता मया । रुष्टा नागरिकाः, निवेदितमारक्षकैर्महाराजस्य । भणितं च तेन यथा कुमारो न जानाति तथा गृहीत्वा तान् निवेद्य नागरिकेभ्यो व्यापादयतेति । व्यापादिअर् तस्कराः विज्ञातो मचैष वृत्तान्तः । रुष्टो महाराजाय निर्गतो नगर्या बलात् प्रधानपरिजनस्य । आगतस्तामलिप्तीम् । ज्ञात एष पश्चमो भवो ॥ 367 ॥ Page #377 -------------------------------------------------------------------------- ________________ मगइच्चकहा पञ्चमो भवो ॥ 368 ॥ ॥ 368 // CURRICURRUR इमं पि ते निययं चेत्र रज्ज; ता सुन्दरमणुचिद्वियं, जमिहागओ सि त्ति । पविट्ठो नयरिं, दिनो मे कुमारावासो । ऐकन्तेसु कैवयदिणेसु भणाविओ अहं तेण । गेण्हाहि जहिच्छियं जीवणं ति । न पडिवन्नं च तं मे॥ तो तत्थेव चिट्ठमाणस्स आगओ अविवेयग्धवियजणमणाणन्दयारी वसन्तसमओ, वियम्भिओ मलयमारुओ, फुल्लियाई काणगुजाणाई, उच्छलिओ परहुयारवो, पयत्ताओ न्य्रिच्च्रीओ। एवंविहे य वसन्तसमए नियगेहाओ चेव विसेसुज्जलनेवच्छो वयंसयसमेओ पयट्टो कीलानिमित्तं तामलित्तीतिलयभूयं अणङ्गनन्दणं नाम उज्जाणं । ऐयो रायमग्गं, दिट्ठो य वायायणनिविठ्ठाए नयरिसामिणो ईसाणचन्दस्स धृयाए विलासबईए । भवरन्तब्भासओ समुप्पनो से ममोवरि अणुराओ, विमुक्का वायायणासन्नं बच्चम णस्स तीए ममोवरि सहत्थगुत्था बौलमालिया, लक्खिया य मे बीयहिययभूएण वसु भूइणा, निवडिया मे क्न्न्त्थ्देस्भाए। वृत्तान्तो तन्नगरीस्वामिना इशानचन्द्रेण । निर्गतः (पच्चोणिं दे) सन्मुखम् । बहुमानितोऽहं तेन भणितश्च । वत्स ! इदमपि ते निजकमेव राज्यम् , ततः सुन्दरमनुष्ठितं यदिहागतोऽसीति । प्रविष्टो नगरीम् , दत्तो मे कुमारावासः । अतिक्रान्तेषु कतिपयदिनेषु भणितोऽहं तेन गृहाण यथेप्सितं जीवनमिति । न प्रतिपन्नं च तन्मया । ___ ततस्तत्रैव तिष्ठत आगतोऽविवेकपूर्णजनमनआनन्दकारी वसन्तसमयः, viz2अम्भितो मलयमारुतः फुल्लितानि काननोद्यानानि, उच्छलितः परभृतारवः, प्रवृत्ता नगरचर्चयः । एवं विधे च वसन्तसमये निजगेहादेव विशेषोज्ज्वलनेपथ्यो वयस्यसमेतः प्रवृत्तः क्रीडानिमित्तं तामलिप्तीतिलक भूतमनङ्गनन्दनं नामोद्यानम् । अतिगतो राजमार्गम् , दृष्टश्च वातायननिविष्टया नगरीस्वामिन ईशानचन्द्रस्य दुहित्रा विला सवत्या । भवान्तराभ्यासतः समुत्पन्नस्तस्य ममोपर्यनुरागः, विमुक्ता वातायनासन्नं व्रजतस्तया ममोपरि स्वहस्तग्रथिता बकुलमालिका, 1 अग्ववियं-पूर्णम् । 2 0 नेवत्थो ख । Page #378 -------------------------------------------------------------------------- ________________ S पश्चमो कहा भवो । ॥ 369 ॥ समराइचपदा पुलैयं मए उवरिहत्तं, dirse se वायायणविणिग्गयं वयणकमलं, समुप्पन्नो मे हिययंमि परिओसो, पेच्छमाणीए य निमिया सा मए सिणेहबहुमाणं कण्ठदेसे । एत्थन्तरंमि परिओसविसायगम्भिणं ईसिविहसियसणाहं नीससियमिमीए । ऐक्वन्तो अयं तमुद्देसं देह मेत्तेणं न पुण चित्तेण, पत्तो अणङ्गनन्दणं उजाणं । तत्थ वि य वयंसयाणुरोहेण विचित्तकीलापवत्तो वि देडचेट्टाए तं चेव पयै सुन्दरं तीए वयणकमलं चिन्तयन्तो ठिओ कंचि कालं । उचियसमएणं च पविट्ठो तलिति । कयं उचियकरगिज्जं । ऐक्वन्तो ॥ 369 ॥ वासरो, समागया रयणी । संमाणिऊण 'सिरं मे दुक्खेइ' त्ति लहुं चेव विसज्जिया वयंसया । गओ वासभवणं, ठिओ स्य्न्निज्जे। तत्थ य अगाचिक्षणीयं असंभावणीयं अणणुहूयपुव्वं तहाविहं दुक्खाइसयमणुहवन्तस्स खणमेतलद्धनिद्दस्स ऐक्वन्ता र्य्न्नी। कयं गोसकिच्चं । समागया वसुभूइप्पमुहा vyNsyaa। वीण्णाई तंबोलाइ । गया अम्हे कीलानिमित्तं तमेव भवणुज्जाणं । पवत्ता कीलिङ लक्षिता च मे द्वितीयहृदयभूतेन वसुभूतिना, निपतिता मे knntthdeshbhaage| प्रलोकितं मया उपरिभूतम्' (ऊर्ध्वम्) दृष्टं तस्या वातायनविनिर्गतं वदनकमलम्, समुत्पन्नो मे हृदये परितोषः, प्रेक्षमाणायां च स्थापिता सा मया स्नेहबहुमानं knntthdeshe। अत्रान्तरे परितोपविषादगर्भितमीपदविहसितसनाथं niHshvsitmnyaa। अतिक्रान्तोऽहं तमुद्देश देहमात्रेण न पुनश्चित्तेन, प्राप्तोऽनङ्गानन्दनमुद्यानम् । तत्रापि च वयस्यानुरोधेन विचित्रक्रीडाप्रवृत्तोऽपि देहचेष्टया तदेव प्रकृतिसुन्दरं तस्या वदनकमलं चिन्तयन् स्थितः कश्चित्कालम् । उचितसभयेन च प्रविष्टः तामलिप्तीम् । कृतमुचितकरणीयम् । अतिक्रान्तो वासरः, समागता रजनी । संमान्य 'शिरो मे दुःखयति' इति लघ्वेव विसर्जिता वयस्याः । कृतमुचितकरणीयम् , स्थितः shyniiye। तत्र चानाख्येयमसंभावनी यमननुभूतपूर्व तथाविधं दुःखातिशयमनुभवतः । क्षणमात्रलब्धनिद्रस्यातिक्रान्ता रजनी । कृतं प्रातःकृत्यम् । समागता वसुभूतिप्रमुखा वयस्याः । वितीर्णानि ताम्बूलानि । गता वयं क्री 1 dukkhati k। AACARE URESSES 23 For Private & Personal use only Page #379 -------------------------------------------------------------------------- ________________ pazcamo समराइच. कहा भवो ॥ 370 ॥ ॥ 370 // ARCHIROEACCES | विचित्तकीलाहिं । सुन्नहिययत्तणाओ य लक्खिओ मे चित्तमि मयणवियारो वमुभूइणा । 'वित्ते. य कीलावैयरे माहवीलयामण्डवंमि चिट्ठमाणो भणिओ अहं तेण । भो वयस्स, अह 'किं पुण तुमं अज वासरंमिव ससी विच्छाओ दीससि, खणं च झाणगओ विय मुणी सयलचेटुं निरुम्भसि, तओ य लद्धलाहो विय जूयारो परिओसमुबहसि त्ति । तओ मए असमिक्खियकारियाए मयणस्स बीयहिययभूयस्स वि ग्रहमाणेण निययमायारं जंपियं न किंचि लक्खेमि' ति । वसभडणा भणियं 'अहं ल्क्खेमि'| मए भणियं 'किं तयं । वसुभृणा भणिय-आरोविओ ते बौलमालियानिहेण रायदारियाए गरुयचिन्ताभारो, विद्धो य तीए दिद्विपायच्छ लेण मयणसरधोरणीहिं । तज्जणिओ एस वियारो । अन्नहा कहमयण्डम्मि चेव परिपण्डुरं ते वयणं, अलद्धनिदासुहाई च तारतम्बाई लोयणाई, हिययायासकारिणो दीहदीहा नीसास त्ति । ता मा संतप्प; इच्छइ सा तए सह समागम, पेसिया य तीए सिणेहबहुमाणं बौडानिमित्तं तदेव भवनोद्यानम् । प्रवृत्ताः क्रीडितुं विचित्रक्रीडाभिः । शून्यहृदयत्वाच लक्षितो मे चित्ते मदनविकारो वसुभूतिना । वृत्ते च क्रीडाव्यतिकरे माधवीलतामण्डपे तिष्ठन् भणितोऽहं तेन । भो वयस्य ! अथ किं पुनस्त्वमद्य वासर इव शशी विच्छायो दृश्यसे, क्षणं च ध्यानगत इव मुनिः सकलचेष्टां निरुणत्सि, ततश्च लब्धलाभ इव इतकारः परितोषमुद्वहसीति ? / ततो मयाऽसमीक्षितकारितया मदनस्य द्वितीयहृदयभूतस्यापि गृहता निजमाकारं जल्पितं 'न किंचिद् लक्षयामि' इति । वसुभूतिना भणितम्-'अहं लक्षयामि । मया भणितम्-'किं तद्' / वसुभूतिना भणितम्-आरोपितस्ते बकुलमालिकानिभेन राजदारिकया गुरुकचिन्ताभारः, विद्धश्च तया दृष्टि पातच्छलेन मदनशरधोरणिभिः । तज्जनित एष विकारः । अन्यथा कथमकाण्डे एव परिपाण्डुरं ते वदनम् , अलब्धनिद्रासुखे च तारताने लोचने, हृदयायासकारिणो दीर्घदीर्धा निःश्वासा इति ? / ततो मा संतप्यस्ख, इच्छति सा तया सह समागमम् , प्रेषिता च तया 1 वत्त य क । 2 सणेह 0 k। Jain Education a llonal IMEnelibrary.org Page #380 -------------------------------------------------------------------------- ________________ समराइच कहा ॥ 371 ॥ माया दूई । अन्नं च अवहिओ विही अवस्सभवियव्वेसुं, घढेइ एस अहिमुहीहूओ नियमेण अन्नदीवगयं पि पाणिणं । करेमि अहं एत्थ कंचि उवायं ति । डिस्सुय मए । कओ तेण विलासवैधाविधूयाए अणङ्गसुन्दरीए सह पसङ्गो । अहिगमणीयपुरिसगुणजोगओ लग्गा या तस्स । अकता hafa दिया । तओ 'न कयमिह किंचि वसुभ्रूहणा, न पहवै वा से महगोयरो' ति चिन्तयन्तो मयणपरायत्तया ए ओणिज्जं । तत्पुण मुच्छिओ वियं मूढो विय मैत्तो विय मूओ विय भीओ विय गहगहिओ विय वेवमाणहियओ अप्प - रात् इन्दिया चिट्ठामि जाव थेववेलाए चेव पहट्टवयणपङ्कओ आगओ वसुभूई । वयणवियारेण लक्खियं मए, जहा कयमणेण पण भविस्स त्ति । भणियं च तेण । भो वयस्स, परिचय विसायं, अङ्गीकरेहि पमोयं, संपन्नं ते समीहियं ति । मए bhaNiyaM'kahaM विय' / तेण भणियं-सुण । स्नेहवहुमानं बकुलमालिका दूती । अन्यच्च अवहितो विधिरवश्यभवितव्येषु घटयत्येषोऽभिमुखीभूतो नियमेनान्यद्वीपगतमपि प्राणिनम् । करोम्यहमत्र कंचिदुपायमिति । प्रतिश्रुतं मया । कृतस्तेन विलासवतीधात्रीदुहित्राऽनङ्गसुन्दर्या सह प्रसङ्गः । अभिगमनीयपुरुषगुणयोगतो लग्ना च सा तस्य । अतिक्रान्ता कत्यपि दिवसाः । ततो 'न कृतमिह किंचिद् वसुभूतिना, न प्रभवति वा तस्य मतिगोचरः' इति चिन्तयन् मदनपरायत्ततया गतो शयनीयम् । तत्र पुनर्मूच्छित इव मूढ इव मन्त इव मूक इव भीत इव महगृहीत इव वेपमानहृदयोऽप्रभवन् इन्द्रियाणां तिष्ठामि यावत् स्तोकवेलायामेव प्रहृष्टवदनपङ्कज आगतो वसुभूतिः । वदनविकारेण लक्षितं मया, यथा कृतमनेन प्रयोजनं भविष्यतीति । 1 कैवयदि 0 ख । 2 'विय' पाठस्थाने सर्वत्र 'इव' पाठः कपुस्तके । 3 अयं पाठः कपुस्तके नास्ति । 4 किहुं ग । पश्चमो भवो ॥ 371 ॥ Page #381 -------------------------------------------------------------------------- ________________ पश्चमा समराइच भवो ॥ 372 ॥ ॥ 372 // गओ अहमिओ अज अणङ्गसुन्दरीगेहं । दिवा मए पवायवयणपङ्कया अणङ्गसुन्दरी, भणिया य । सुन्दरि, कि पुण ते उन्वेय कारणं आचिक्ख, जै अकहणीयं न होइ । तीए भणियं कह तंमि अनिव्वरिज्जइ दुक्खं कण्डुज्जुएण हियएण । अदाए पडिबिम्ब जंमि दुक्खं न संकमै । मए भणियं-मुन्दरि ! विरला जाणन्ति गुणा विरला जपन्ति ललियकन्याई । सामन्नधणा विरला परदुक्खे दुक्खिया विरला ॥ तहावि अस्थि मे तुह मणोरहसंपायणेच्छा । तीए भणियं-जै एवं, ता सुण । अस्थि महारायध्या विलासबई नाम कम्नया । | सा मे भिन्नदेहा वि अत्ताणनिविसेसा सामिसाली वि असामिसालिसीला । तीए अपच्छिमा अवत्था वट्टै । तओ मए भणियं । किं भणितं च तेन-मो वयस्य ! परित्यज विषादम् , अङ्गीकुरु प्रमोदम् , संपन्नं ते समाहितमिति । मया भणितम्-'कथमिव' / तेन भ्न्नित्म्-shRnnu। गतोऽहमितोऽद्य अनङ्गसुन्दरीगेहम । दृष्टा मया म्लानबदनपङ्कजाऽनङ्गसुन्दरी, भणिता च । सुन्दरि ! किं पुनस्ते उद्वेगकारणम् ? आचश्व, यद्यकथनीयं न भवति । तया भणितम् कथं तस्मिन् कथ्यते दुःख काण्डर्जुकेन हृदयेन । आदर्श प्रतिबिम्बमिव यस्मिन् दुःख न संक्रामति । / मया भणितम्-सुन्दरि ! विरला जानन्ति गुणान् विरला जल्पन्ति ललितकाव्यानि । श्रामण्यधना विरलाः परदुःखे दुःखिता विरलाः । / तथाप्यस्ति मे तव मनोरथसंपादनेच्छा । तया भणितम् -यद्या ततः शृणु । अस्ति महाराजदुहिता विलासवती नाम कन्यका । सा * दुःखे निव्वरः । दुःखविषयस्य कर्निव्वरादेशो वा भवति । सिद्ध 8-4-3 ॥ 1 कन्दुज्जु0 स्व्। 2 गुणे k-g। 3 पालति निद्धणा नेहा kh। Jain Education anal I llinelibrary.org Page #382 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 373 ॥ सम0 32 कारणं । ती भणियं 'मयणवियारो' / तओ मए भणियं-केण पुण भयवया वीयरागेग विष खण्डियं विणिज्जियसुरासुरस्स रमणानन्दयारिणो पञ्चवाणस्स सासणं । तीए भणियं-न याणामि खण्डियं न खण्डियं ति । एत्तिओ उण मे संतावो, जं से मणोरहविसओ न नज्जइ । मए भणियं 'कहं विय' / तीए भणियं सुण । पवते मयणमहूसवे निंग्गयासु नयरचचरीसु चच्चरियामेत्तसंगयाए दिट्ठो इमीए-अणुमाणओ वियाणामि-मुत्तिमन्तो विय कुसुमाउहो कोवि जुवाणओ । अन्नदा केह ईइसस्स कन्नयारयणस्स अणी से वरे अहिलासोति । न पत्थइ पङ्कयसिरी हढवणाई । मुक्का य तीए तस्सुवरि सहत्यगुत्था बौलमालिया, निवडिया से इमी वि य कण्ठ मोहिं । तरिहुत्तमवलोइऊण निमिया य तेणं अन्नजणसंपाय भीरुययाए घेत्तृण तीए हिययं पिव कण्ठमि । ऐकन्तो य सो । बिलावसई वि य तयैष्पभूइमेव परिचत्तनिययवावारा तहा कया वम्महेण, जहा अविक्खिउं पि न पारीयैत्ति । विघ्नाओ य मे भिन्नदेहा अपि आत्मनिर्विशेषा स्वामिन्यपि अस्वामिनीशीला । तस्या अपश्चिमावस्था वर्तते । ततो मया भणितम् - किं पुनरत्र कारणम् ? / तथा भणितम् - 'मदनविकारः । ततो मया भणितम् केन पुनर्भगवता वीतरागेणेव खण्डितं विनिर्जितसुरासुरस्य रतिमन आनन्दकारिणः पचवाणस्य शासनम् ? / तथा भणितम् न जानामि खण्डितं न खण्डितमिति । एतावान् पुनर्भे संतापः यत्तस्या मनोरथविषयो न ज्ञायते । मया भणितम् -' कथमिव' / तया भणितम् शृणु । प्रवृत्ते मदनमधूत्सवे निर्गतानु नगरचर्चरीषु चर्चरिकामात्र संगतया दृष्टोऽनया-अनुमानतो विजानामि - मूर्तिमानिव कुसुमायुधः कोऽपि युवा । अन्यथा कथमीदृशस्य कन्यारत्नस्यानीदृशे वरेऽभिलाष इति ? / न प्रार्थयते पङ्कजश्रीर्हठवनानि । मुक्ता च तया तस्योपरि स्वहस्तग्रथिता बकुलमालिका, निपतिता तस्येयमपि च कण्ठदेशे मनोरथैः । तत उपरिभूतमवलोक्य स्थापिता च तेनान्यजनसंपातभीरुकतया गृहीत्वा तस्या हृदयमिव कण्ठे । अतिक्रान्तश्च सः । विलासवत्यपि च 1 विणिग्गयासु kh। 2 0 मीदिसस्स ख । 3 अन्नारिसे a0 ख । 40 मि मालं ख । 5 ऐक्कन्तो तमुद्दे साओ ख । 6 तयप्यभीमेव ख । 7 आचिक्खिउं kha ucation temational पञ्चमो भवो ॥ 373 ॥ Page #383 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 374 ॥ T एस वुत्तन्तो मए बब्बरियासयासाओ, पुणौ रायधूयाओ त्ति । समासासिया सा मए । सामिणि, अलं विसाएणं, संवाएमि सामिर्णि हिययवल्लहेण । न खण्डिज्जइ कोमुई मयलञ्छणेणं ति । भणिऊण पणिहिलोयरिं निरूविओ सो, न उण उवलद्धोति । तओ य सा अज्जम वियाओ चैव असंपाइयपओयणं मं अवगच्छिऊण निव्भरुकण्ठा पराहीणहियया संकन्तद् सहसरीरसंतावं परिच्चैय सेयणीयं अवलम्ब सहीणं उपरितलमारूढा । दक्खिणाणिलेण य सविसेसपज्जलिज्जन्तमयणाणला उन्हें च दीहं च नीससिय तं चैव रायमगुद्दे पुलोइउं पचत्ता । पव्वालिया य से अहिययरं वाहसलिलेण दिट्ठी । तओ सहसा चैव झणझणारवमुहलमणिवलयं विहुणिय कैरपल्लवं अस्थिय अङ्गसंधारयं सहियायणं मोहमुवगय त्ति । तओ ससंभन्तो उट्टओ अहं, भणिभो य वसुभूई । वयस्स, कहिं सा हिययाणन्दयारिणी, दंसेहि मे, अलं तीए अच्चाहिए ऽजीविएण । वसुभूइणा भणियं देव, वत्तं खु एयं, कहावसाणं पि ताव हिययातत्प्रभृत्येव परित्यक्तनिजकव्यापारा तथा कृता मन्मथेन यथाऽवेक्षितुमपि न पार्थते (शक्यते) | विज्ञातश्चैव वृत्तान्तो मया बर्बरिका (चेटी) सकाशात् पुना राजदुहितुरिति । समाश्वासिता सा मया - स्वामिनि । अलं विषादेन, संपादयामि स्वामिनीं हृदयवल्लभेन । न खण्ड्यते कौमुदी मृगलाच्छनेनेति भणित्वा प्रणिधिलोचनैर्निरूपितः सः, न पुनरुपलब्ध इति । ततश्च सा अद्य मदनविकारत एवासंपादितप्रयोजनां मामवगत्य निर्भरोत्कण्ठा पराधीनहृदया संक्रान्तदुःसहशरीरसंतापं परित्यज्य शयनीयमवलम्ब्य सखीजनमुपरितलमारूढा । दक्षिणानिलेन च सविशेषप्रज्वाल्यमानमदनानला उष्णं च दीर्घ च निःश्वस्य तमेव राजमार्गोद्देशं द्रष्टुं प्रवृत्ता । छादिता च तस्या अधिकतरं वाप्पसलिलेन दृष्टिः । ततः सहसैव झणझणारवमुखरमणिवलयं विधूय करपल्लवमपहस्तयित्वाऽङ्गसंधारकं सखीजनं मोहमुपगतेति । ततः ससंभ्रान्त उत्थितोऽहम् भणितश्च वसुभूतिः । वयस्य ! कुत्र सा हृदयानन्दकारिणी ? दर्शय मे, अलं तस्या अत्याहिते 1 सयणज्जं । 2 सहियणि ख 3 नियकर0 ख । 4 जीएण ख । पञ्चमो भवो 1130811 Page #384 -------------------------------------------------------------------------- ________________ समराइच्चकहा पञ्चमो भवो ॥ 375 ॥ ॥ 375 // णन्दकारयं चेव, तं मुणौ देवो । तओ लज्जावणयवयणकमलं ईसि विहसिऊण णुवन्नो अहं । वसुइणा भणियं-तओ, देव, निमिया सहियाहिं उच्छङ्गसयणिज्जे,वीजिया मए बाहसलिलसित्तेण तालियण्टेण, दिन्नं च से सहावसीयलवच्छत्थलंमि चन्दणं,उवणीओ मुणालियावलयहारो, लद्धा कहवि तीए चेयणा, उम्मिल्लियं अलद्धनिद्दाक्खेयपाडलं लोयणजुयं । मए भणियं-सामिणि, किं ते बाहै त्ति। तो उकडयाए मयणवियारस्स अगवेक्खिऊण सहियणं अव्वत्तं चेव जंपियं तीर 'तस्स चेवादसणं' ति । तओ मए तीए साहारणत्थं अलियं चेव जंपियं । सामिणि, धीरा होहि, उवलद्धा तस्स मए पौत्ती, विनविस्सं, सामिणि, तमन्तरेण । तो विहसियं तीए, दिन्नं च मे कडिसुत्तयं । एत्थन्तरंमि समागया से जणणी, भणिया य तीए। जाय विलासबै, सारेहि वीणं, जो आणतं महाराएण 'अज्ज तए वीणाविणोओ काययो' त्ति । तओ गुरुयणल जालुयाए जंपियं तीए । जै एवं, ता लहं वीणायरिणिं सदेहि । सदिया वीणाय(प्राणान्तकष्ट) जीवितेन । बसुभूतिना भणितम्-देव ! वृत्तं खल्वेतत् , कथावसानमपि तावद् हृदयानन्दकारकमेव, तच्छृणोतु देवः । ततो लज्जावनतवदनकमलमीषद् विहस्य निपन्नो (सुप्तो')हम् । वसुभूतिना भणितम्-ततो देव ! न्यस्ता सखीभिरुत्संगशयनीये, वीजिता । मया बाष्पसलिलसिक्तेन तालवृन्तेन, दत्तं च तस्य स्वभावशीतलवक्षःस्थले चन्दनम् , उपनीतो मृणालिकायल यहारः, लब्धा कथमपि तया चेतना, उन्मिलितमलब्धनिद्राखेदपाटलं लोचनयुगन् । मया भणितम्-स्वामिनि ! किं ते बाधते इति ? / तत उत्कटतया मदन विकारस्यानपेक्ष्य सखीजनमव्यक्तमेव जल्पितं तया 'तस्यैवादर्शनम् । ततो मया तस्याः संधारणार्थमलीकमेव जल्पितम्-स्वामिनि ! धीरा भव, उपलब्धा तस्य मया प्रवृत्तिः, विज्ञपयिष्यामि स्वामिनि ! तमन्तरेण (अव्स्रेन्न्)| ततो विहसितं तया, दत्तं च मे कटिसूत्रकम् । अत्रान्तरे समागता तस्या जननी । भणिता च तया-जाते विलासवति ! सारय वीणाम् , अत आज्ञप्तं महार जेन 'अद्य त्वया 1 सुपादु kh। teAECRENCC Page #385 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 376 ॥ SSSSSSSURE रिन्नी। एत्यन्तरंमि किंकायब्वमूढा अविसज्जिया चेव रायध्याए निग्गया रायगेहाओ, आगया सभवणं, निरूविओ विसेसेण, न लद्धान पञ्चमो य तस्स पुत्ती। ता किं पुण अहं सामिणीए विनविस्सं ति समद्धासिया चिन्तापिसाइयाए । ता एयं मे उव्वेयकारणं ति ॥ मए भवो भणियं-परिचय चिन्तापिसाइयं, जाणामि अहयं तं जुवाणयं । ता तहा करिस्सं, जहा ते सामिणी निव्वुया भविस्सह त्ति । अणङ्गसुन्दरीए भणियं-साहेहि ताव, कहं तुमं जाणासि, को वा सो जुवान्नो|मे भणियं-अप्पाणनिव्विसेसो वयंसओ, अहवा सामि- ॥ 376 ॥ सालो, अओ वियाणामि । सो पुणो सेयवियाहिवस्स महारायजसवम्मणो पुत्तो सणंकुमारो नाम । तस्स कीलानिमित्तं अणङ्गनन्दणं पत्थियस्स पेसिया तीए बौलमालिया, बहुमन्निया य तेणं । अणङ्गसुन्दरीए भणियं-जै एवं, ता अलं ते सामिसालेण, जो एवं पि सामिणी हिययं वियाणिय निरुज्जमो चिट्ठइ । मए भणियं । न निरुजमो, किं तु उवायं विचिन्तेइ 'कहं पुण अणिन्दिएण विहिणा एसा । | वीणाविनोदः कर्तव्य' इति । ततो गुरुजनलज्जालुतया जल्पितं तया-यद्येवं ततो लघु वीणाचार्या शब्दय । शब्दिता वीणाचार्या । / अत्रान्तरे किंकर्तव्यमूढा अविसर्जितैव राजदुहित्रा निर्गता राजगेहात् , आगता स्वभवनम् , निरूपितो विशेषेण, न लब्धा च तस्य प्रवृत्तिः । ततः किं पुनरहं स्वामिन्यै विज्ञपयिष्यामि' इति समाध्यासिता cintaapishaacikyaa| तत एतन्मे उद्वेगकारणमिति ॥ मया भणितम्-परित्यज चिन्तापिशाचिकाम् , जानाम्यहं तं युवानम् । ततस्तथा करिष्यामि यथा ते स्वामिनी निवृता भविष्यतीति । अनङ्गसुन्दर्या भणितम्-कथय तावत् , कथं त्वं जानासि, को वा स युवा ? / मया भणितम्-आत्मनिर्विशेषो वयस्यः, अथवा स्वामी, अतो विजानामि । स पुनः श्वेतविकाधिपस्य महाराज यशोवर्मणः पुत्रः सनत्कुमारो नाम । तस्य क्रीडानिमित्तमनगनन्दनं प्रस्थितस्य प्रेषिता तया बकुलमालिका, बहुमता च तेन । अनङ्गसुन्दर्या भणितम्-यद्येव ततोऽलं ते स्वामिना, य एवमपि स्वामिनीहृदयं विज्ञाय निरुद्यमस्तिष्ठति । 1 जहा एसा ते ख Page #386 -------------------------------------------------------------------------- ________________ पञ्चमो समराइच्च कहा ॥ 377 ॥ ॥ 377 // RRRRORROR pAviyavya'ti / अणसुन्दरीए भणियं-समाणरूवाणुरायकुलकन्नयाहरणं पि अणिन्दिओ चेव विही। मए भणियं । अस्थि एवं, किंतु अञ्चन्तसिणेहवन्तो महाराओसणकुमारस्स, जओ अपडिहओ सव्वत्थामेसु गैपसरो, उवन्नत्यं च तस्स सबहुमाणं महारापण जीव्न्न्ण्। ता कयाइ पत्थिओ चेव देइस्सइ ति । ता किं एइणा । निवेएहि ताव एयं वुत्तन्तं सामिणीए, चिन्तेहि य उवायं, कहं पुण एयाणं दसणं संजाइस्सर ति । अणङ्गसुन्दरीए भणियं-निवेएमि एयं । दसणोवाओ पुणे, नेइस्सं अहं सामिणि मन्दिरुजाणं, तुमं पिय कुमारं घेत्तृण तहिं चेव सन्निहिओ हवेज्जासि सि । पडिस्सुयं च तं मए । संपर्य तुम पमाणं ति ॥ तओ एयं सोऊण मोहदोसेणाहं सव्वसोक्खाणं पिव गओ पारं, पीईए वि य पाविओ पीई, धिईए व अवलम्बिओ धिई ऊसवेण विय कओ मे ऊस्वो। दिन्नं वसुभूइणो कड यजुयलं । भणिओ य एसो। वयंस, न खु अहं भवन्तमप्पमाणी करेमि त्ति । गया अम्हे मया भणितम्-न निरुद्यमः, किन्तूपाय विचिन्तयति 'कथं पुनरनिन्दितेन विधिनैषा प्राप्तव्या' इति । अनङ्गसुन्दर्या भणित-समानरूपानुरागकुलकन्यकाहरणमपि अनिन्दित एव विधिः । मया भणितम्-अस्त्येतत्, किन्तु अत्यन्तस्नेहवान् महाराजः सनत्कुमारस्य, यतोऽप्रतिहतः सर्वस्थानेषु गतिप्रसरः, उपन्यस्तं च तस्य सबहुमानं महाराजेन जीवनम् । ततः कदाचित् प्रार्थित एव दास्यतीति । ततः किमेतेन । निवेदय तावदेतं वृत्तान्तं स्वामिन्य, चिन्तय चोपायम् , कथं पुनरेतयोर्दर्शनं संजनिष्यते इति ? अनङ्गसुन्दा भणितम्निवेदयाम्येताम् । दर्शनोपायः पुनर्नेष्येऽहं स्वामिनी मन्दिरोद्यानम् । त्वमपि च कुमारं गृहीत्वा तत्रैव सन्निहितो भवेरिति । प्रतिश्रुतं च तन्मया । साम्प्रतं त्वं प्रमाणमिति । तत एतच्छत्वा मोहदोषेणाहं सर्वसौख्यानामिव गतो पारम्, प्रीत्येव प्राप्तः प्रीतिम्, धृत्येवावलम्बितो धृतिम् , उत्सवेनेव कृतो 1 जायै ति खा 2 महामोह 0 kh। | Jain Education Interational www.sainelibrary.org Page #387 -------------------------------------------------------------------------- ________________ pazcamo समराइच्च कहा भवो ॥ 378 ॥ ॥ 378 // तमुज्जाणं । दिवा य तत्थ रुक्ख सत्यविकोवियपुरिससंपाइयागालडोहलपस्यवियारोवलक्खिज्जमाणसरूवा सव्वे उऊ । पढमं चेव कुसुमियतिलयासोयसिन्दुवारमञ्जरीमणहरो वसन्तो, तो वि य वियसियसुरहिमल्लियाकुसुमसोहिओ गिम्हो, तओ कयम्बकुसुमगन्धाणुवासिओ घणसमओ, तयो गैन्दमयगन्धाणुवामियसत्तच्छयकुसुमसमुग्गमो सरयकालो, तओ परिपिचरपियगुमञ्जरीकयावयंसो हेमन्तो, तो वियम्भिउद्दामकुन्द कुसुमहरहासधवलो सिसिरसमो त्ति । तओ तं दळूण चिन्तियं मए । अहो मणुस्सलोयदुल्लहा इयं उज्जाणरिद्धी । तहिं च जाव थेवकालं चिट्ठामि, ताव सा आगया अणङ्गसुन्दरी । भणियं च तीए । कुमार, आसणपरिग्गहेण अलंकरेहि एयं चन्दणलयाहरयं । तओ मए पुलोइयं वसुभूइवयणं । भणियं च तेण 'जं एसा भणइ' त्ति । तओ अम्हे गया चन्दणलयाहरयं । दिट्ठा य तत्थ जलहरोयरविणिग्गयरयणियरपणइणि व्ब तारायणपरिवुडा रायहंसि व्व कलहंसिपरिवारा समुद्दवेल व्व थूलमुत्ताहलकलियसलायण्णपओहरा, अणङ्गघरिणि व्य ऊलच्छिपरिगया चित्ताणुकूलाणुरत्तनिउणसहियणमझगया लहुइयरत्तकमल पोहेहि मे उत्सवः । दत्तं वसुभूतये कटकयुगलम् । भणितश्चैषः-वयस्य ! न खल्वहं भवन्तमप्रमाणीकरोमीति । गतावावां तदुद्यानम् । दृष्टाश्च तत्र वृक्षशास्त्रविकोविद पुरुषसंपादिताकालदोहदप्रसूतविकारोपलक्ष्यमाणस्वरूपाः सर्वे ऋतवः । प्रथममेव कुसुमिततिलकाशोकसिन्दुवारमजरीमनोहरो बसन्तः, ततोऽपि च विकसितसुरभिमल्लिकाकुसुमशोभितो ग्रीष्मः, ततः कदम्बकुसुमगन्धानुवासितो घनसमयः, ततो गजेन्द्रमदगन्धानुवासितसप्तन्छदकुसुमसमुद्गमः शरत्कालः, ततः परिपिञ्जरप्रियङ्गमञ्जरीकृतावतंसो हेमन्तः, ततो विजृम्भितोद्दामकुन्दकुसुमहरहासधवलः शिशिरसमय इति । ततस्तं दृष्ट्वा चिन्तितं मया-अहो मनुष्यलोकदुर्लभेयमुद्यानऋद्धिः । तत्र च यावत् स्तोककालं तिष्ठामि तावत्साऽऽगताऽनङ्गसुन्दरी । भणितं तया-कुमार ! आसनपरिग्रहेण च अलंकुरु एतचन्दनलतागृहम् । ततो मया दृष्टं वसुभूतिवदनम् । भणितं च तेन 'यदेषा भणति' इति । तत आवां गतौ चन्दनलतागृहम् । दृष्टा च तत्र जलधरोदरविनिर्गतरजनीकर RAIGARH Page #388 -------------------------------------------------------------------------- ________________ समराइच्च कहा पञ्चमो भवो ॥ 379 ॥ ॥ 379 // -25 ARCRACii कुम्मुन्नएहिं घणसरलकोमलगुलि बहुसिएहिं अलविख जमाणसिराजालमणहरेहिं निम्मलनहमऊहोहपडिबद्धपरिएसमण्डले हिं अलद्धहिययपवेसेणं पित्र पुव्वसेवासंपायणोवायचौरेणं जावयराएणं पडिवन्नएहिं चलणेहिं, चलणाणुरूवाहि चेन पसन्नसुकुमालाहिं अकयकुङ्कुमरायपिञ्जराहिं जनियाहिं, मयण नमलतोणीरकरणिल्लेणं पइयामथोरेणं च निरन्तरेणं च ऊरुजुयलेणं, उत्तत्तकणयनिम्मिएणे व पीवरेणं घडियविमलमणिमेहलाहरणेणं अगङ्गभवणेणं पिव वित्थिण्णेणं नियम्बविम्बेणं, सयल तेलोकलायण्णसलिलनिवाणेणं पिव सहावगम्भीरेणं नाहिमण्डलेगं, कुसुमाउहचावले हाचिभमाए तणुमज्झपसाहणाएं रोमराईए, जोधणारुहणसोबाणभूयतिबलिसणा हेणं मज्झेण, ईसानडिएण लायष्णाइसयलम्पडेणं पिव मयणेण सई समालिङ्गिएहिं परिणाहुन्भिज्जन्त एहि अपोहरेहिं पोहरेहि, मुपैद्वियाहि बाहुलयाहिं, असोयपल्लवविब्भमेहिं सुपसत्थले हालंकिएहि माणिकपज्जुत्तकणयकडयसणाहेहिं अणुचियकम्माकरेहि प्रणयिनीव तारागणपरिवृता, राजहंसीव कलहंसीपरिवारा, समुद्रवेलेच स्थूलमुक्ताफलकलितसलावण्यपयोधरा, अनङ्गगृहिणीव ऋतुलक्ष्मीपरिगता, चित्तानुकूलानुरक्तसखीजनमध्यगता, लघूकृतरक्तकमलशोभाभ्यां कूर्मोन्नताभ्यां धनसरलकोमलाङ्गुलिविभूषिताम्रा अलक्ष्यमाणशिरा जालमनोहराभ्यां निर्मलनखमयूखौघप्रतिबद्धपरिवेशमण्डलाभ्यामलब्धहृदयप्रवेशेनेव पूर्वसेवासंपादनोपायचतुरेण यावकरागेण प्रतिपन्नाभ्यां चरणाम्याम् , चरणानुरूपाभ्यामेव प्रसन्नसुकुमालाभ्यामकृतकुङ्कुमरागपिञ्जराभ्यां जङ्घाभ्याम् , मदनयमलतूणीर (करणिल्लेणं) सदृशेण (पयाम) अनुपूर्वस्थलेन च निरन्तरेण च ऊरुयुगलेन, उत्तप्तकनकनिर्मितेनेव पीवरेण घटितविमलमणिमेखलाभरणेन अनङ्गभवनेनेव विस्तीगैन नितम्बबिम्बेन, सकलत्रैलोक्यलावण्यसलिलनिपानेनेव स्वभावगम्भीरेण नाभिमण्डलेन, कुसुमायुधचापलेखाविभ्रमया तनुमध्यप्रसाधनया रोमराज्या, यौवनारोहणसोपानभूतत्रिवलिसनाथेन मध्येन, ईश (नडिएण) व्याकुलितेन लावण्यातिशयलम्पटेनेव मदनेन सदा । 1 घनमसण ख । 2 पयाममणुपुब्वं (देशी, 2-6.) 3 0कणयमयनि0 का 4 रोमराइयाए ख । | - Page #389 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 380 ॥ करेहिं, परिपण्डला ए महमुत्ताहलमालापरिगयाए तिलेहालंकियाए सिरोहराए, बन्धूय करणिल्लेणं सहावारुणेण अहरेण, विणिज्जियकुन्दकुसुमसोहेहिं विभिन्तमऊहजालसोहिल्ले हिं दसणेहिं, उत्तुङ्गेणं सहावरमणिज्जेणं नासावंसएण, कन्तिपडिपूरिएहिं विणिज्जियचंदबिम्ब सोहिं असोय पल्लवावयं स पेडियपडिमेटिं गण्डपासेहिं, विउद्धव कुवलयदलकन्तिसुकुमालेहिं सुपम्हलेहिं दंसणगोयरावडियजमणान्दनिय हिं, गैहकल्लोलदरगहियमियङ्कमण्डलनिहेण सुसिणिद्धालयाउलेणं निडालवट्टेणं, वयणाणुरुवेर्हि ज्च्च्त्व्न्निज्ज्तैल्व्त्तियास्न्न्। हेहिं अप्पियत्रयणासवणेहिं सवणेहिं, जिगझाणाणलडज्झन्तमयण धूमुग्गारेण पित्र कसिणकुडिलेणं मालई कुसुमद म सुरहिगन्धायड्डियभ पन्तमुहल भमरोलिपरियएणं केसकलावेणं, तिहुयणेकसुन्दरपरमाणुवइइणिम्मियं पिव अपडिरूवं रूवसोहं वहन्ती, समालिङ्गिताभ्यां परिणाहोद्भिद्यमानाभ्यामपयोधराभ्यां पयोधराभ्याम्, सुप्रतिष्ठिताभ्यां बाहुलताभ्याम्, अशोकपल्वविभ्रमाभ्यां सुप्रशस्तरेखाऽलंकृताभ्यां माणिक्यपर्युक्तकनककटकसनाथाभ्यामनुचितकर्माकराभ्यां कराभ्याम्, परिमण्डलया महन्मुक्ताफलमालापरिगतया त्रिरेखालंकृतया शिरोधरया, बन्धूकसदृशेण स्वभावारुणेनाधरेण, विनिर्जितकुन्दकुसुमशोभैर्विनिर्गच्छन्मयूखजालशोभमानैर्दशनैः, उत्तुङ्गेन स्वभावरमणीयेन नासावशेन, कान्तिप्रति पूरिताभ्यां विनिर्जितचन्द्रविम्ब शोभाभ्यामशोकपल्लवावतंसकपतितप्रतिबिम्बाभ्यां गण्डपार्श्वाभ्याम्, विबुद्धकुवलयदलकान्ति कुमालाभ्यां सुपक्ष्मलाभ्यां दर्शनगोचरापतितजनमन आनन्दनाभ्यां नयनाम्यां ग्रहकोलेषद्गृहीतमृगाङ्कनिभेन सुस्निग्धाला कुलेन ललाटपट्टेन, वदनानुरूपाभ्यां जात्यतपनीयतलवर्तिकासनाथाभ्याम प्रियवचनाश्रवणाभ्यां श्रवणभ्याम् जिनध्याना नलदह्यमानमदनधूमोद्गारेणेव कृष्णकुटिलेन मालतीकुपुमदामसुरभिगन्धाक र्पितभ्रमन्मुखर भ्रमरावलि परिगतेन केशकलापेन, त्रिभुवनैकसुन्दरपरमाणुविनिर्मितामिवाप्रतिरूपां रूपशोभां वहन्ती, ईषद्विहसितारब्ध सखीजनकथाप्रबन्धा विमलमाणिक्यप्रयुक्त (स्वचित) कनकासनो - 1 करणिल्लं (दे) सदृशम् । 2 0 पडिमा एहिं गण्डहवासेहिं ख । 3 कल्लोलो (दे) शत्रुः राहुरित्यर्थः । 4 तलवत्तियं (दे) कर्णाभरणम् । 5 0 विणिग्नित्रियं ख । पञ्चमो भवो ॥ 380 ॥ Page #390 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 381 ॥ ईसिविहारायारद्धसहि पण कहा पवन्धा विममाणिकपेज्जुतकणया सणावचिट्ठा विलासवैति । तओ तं दण मोहतिमिरदोसेण अणिरूविऊण परमत्थं अक्विप्यन्तहिययं फुरन्तवाहुजुयलो परिचिन्तिउं पयत्तो । किह ओहामियसुरसुन्दरिख्वाइसयं विणिम्मियं दतुं । विहिणो वि नृणमेयं बहुमाणो आसि अप्पाणे ॥ एसा चावायडूणविलं मुणिऊण वम्महं विहिणा । जणहिययभेयण सहा विणिम्मिया हत्यभल्लि v ॥ एत्थन्तरंमि समागओं से अहं दंसणगोयरं, पुलइओ य तीए ससिणेहमारत सगधवलेहिं चलन्ततार एहिं नयणेहिं ससज्झसा विय अणाचिक्खणीयं अवत्थन्तरमणुहवन्ती समुट्टिया एसा । तओ [भणियं अगंगसुन्दरीए सुसागयं मयरद्धयस्स, ] मैंए वि भणियं सागयं वसन्तलच्छीए । सुन्दरि, अलं संभ्रमेण । एत्यन्तरंमि तं चैवासणमुचदंसिऊण भणियं अणङ्गसुन्दरीए । उवविसौ कुमारो । विलासवणं ति बहुमाणेण उवविट्ठो अहं । उवणीयं च मे कलभोयमयतलियाए तम्बोलं । तं च वेत्तूण भणियं मए । उवविस उ पविष्टा विलासवतीति । ततस्तं दृष्ट्वा मोहतिमिरदोषेणानिरूप्य परमार्थमाक्षिप्यमानहृदयं स्फुरद्बाहुयुगलः परिचिन्तयितुं प्रवृत्तः । कथम् ? तुलितसुरसुन्दरीरूपातिशयां विनिर्मितां दृष्ट्वा । विधेरपि नूनमेतां बहुमान आसीदात्मनि ॥ एषा चापाकर्षणविकलं ज्ञात्वा मन्मथं विधिना । जनहृदयभेदनसहा विनिर्मिता हस्तभहिरिव । / अत्रान्तरे समागतस्तस्याहं दर्शनगोचरम् दृश्च तथा सस्नेहमार क्त कृष्णधवलाभ्यां चलत्तारकाभ्यां नयनाभ्याम् । ससाध्वसेव अनाख्येयमवस्थान्तरमनुभवन्ती समुत्थितैषा । ततो [भणितमनङ्गसुन्दर्या - सुखागतं मकरध्वजस्य ] मयाऽपि भणितम् - स्वागतं वसन्तलक्ष्म्याः । सुन्दरि ! अलं संभ्रमेण । अत्रान्तरे तदेवासनमुपदर्थ भणितमनङ्गसुन्दर्या - उपविशतु कुमारः । विलासवत्यासनमिति बहुमानेनोपविष्टो - 1 पज्जन्त0 ख । 2 अन्नाणमोहदो 0 ख । 3 अयं कोष्ठान्तर्गतः पाठः क ग पुस्तके नास्ति । 4 मए bha0 क । 5 0 आसणे ति ख । एत् पञ्चमो भवो ॥ 381 ॥ Page #391 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 382 ॥ ति । उवविट्ठा एसा । ठियाणि कंचि वेलं ॥ एत्थन्तरंमि समागओ मित्तभूई नाम कन्नन्तेउरमहल्लओ । पणमिओ अहं तेण, मए वि य अहिवाहओ । भणियं च तेण । विलासवर, महाराओ आणवेइ । विसुमरिया ते वीणापओगा । कुविओ अहं कल्लं । ता लहुं सुमरेहि 'अज्ज पुण तर वीणा वाइयन्त्र' ति । तओ 'जं महाराओ आणवेइ' त्ति भणिऊण निगाया लहुं । अह चुइसमेया सणेहमारत्तकसणधवलेहिं । नयणेहिं अपेच्छन्तं पेच्छन्ती वलियतारेहिं ॥ मन्थरगईए विलन्त हत्थ संरुद्धमुहलमणिरसणा । मयणसरघायभीय व्व वेवमाणी गया भवणं ॥ तओ वसुभ्रूणा भणियं । वैयस्स, एहि गच्छामो, विणा विलासवईए किमिह चिट्ठिएणं ति । निग्गया अम्हे, दिट्ठा य ujjANa'ham । उपनीतं च मे कलधौतमयतलिकया ताम्बूलम् । तं च गृहीत्वा भणितं मया - उपविशतु राजदुहितेति । उपि 1 काचिद् वेलाम् ॥ अत्रान्तरे समागतो मित्रभूतिर्नाम कन्याऽन्तःपुरमहत्कः । प्रणतोऽहं तेन मयाऽपि चाभिवादितः । भणितं च तेन - विलासवति ! महाराज आज्ञापयति-विस्मृतास्ते वीणाप्रयोगाः कुपितोऽहं कल्ये, ततो लघु स्मर 'अद्य त्वया वीणा वादयितव्या' इति । ततो 'यद् महाराज आज्ञापयति' इति भणित्वा निर्गता लघु । अथ कञ्चुकिसमेता सस्नेहमार क्त कृष्णववलाभ्याम् । नयनाभ्यामप्रेक्षमाणं प्रेक्षमाणा वलितताराभ्याम् ॥ भन्थरगत्या विचलधस्तसंरुद्धमुखरमणिरशना । मदनशरघातभीतेव वेपमाना गता भवनम् ॥ 1 ठिया य क । 2 वयंस ख । रायधूय Jain Educationonal पञ्चमो भवो । ॥ 382 ॥ nelibrary.org Page #392 -------------------------------------------------------------------------- ________________ पश्चमो भवो ॥383 ॥ दुवारदेसभाए अणवैनामाए रायपत्तीए । अकजायरणकुलहरत्तणेण मयणस्स समुप्पन्नो तीए वि ममोवरि अहिलोसो। गया समराहच्च-1 कहा अम्हे सगिह ॥ वासरन्तंमि य घेतूण विजाहरबन्धगुत्थाई सिन्दुवारकुसुमाई विलेवणसणाहं च तम्बोलमागया अणङ्गसुन्दरी । भणियं च तीए । कुमार, विनत्तं सामिणीए 'एयाई सिन्दुवारकुसुमाइं अवस्सं अजउत्तेणं परिहियब्वाई' ति । तओ 'संवाइयं चेव इमिणा उवन्नासेण मे समीहियं ति चिन्तिऊण, जं देवी आणवेइ' त्ति भणिऊण गहियं कुसुमदाम, विरइयं उत्तिमङ्ग, विलित्तो ॥ 383 ॥ वि piyayamAbahu~mANeNa पुणो विलित्तो अप्पा; मोतूणमावीलं समाणियं तम्बोलं । एत्थन्तरंमि भणियं वसुभूइणा । अणङ्गसुन्दरि, दिटुं तए पियवयंसस्स विणीयत्तणं । तीए भणियं । न एवंविहेसु महापुरिसेसु विणओ अच्छेरयं ति । तओ कंचि वेलं गमेऊण ततो वसुभूतिना भणितम्-वयस्य ! एहि, गच्छावः, विना विलासवत्या किमिह स्थितेनेति । निर्गतावावाम् । दृष्टौ च उद्यानदेशभागे अनङ्गवतीनामया राजपल्या । अकार्याचरणकुलगृहत्वेन मदनस्य समुत्पन्नस्तस्या अपि ममोपर्यभिलाषः । गतावावां स्वगृहम् । वासरान्ते च गृहीत्वा विद्याधरबन्धप्रथितानि सिन्दुवारकुसुमानि विलेपनसनाथं च ताम्बूलमागताऽनङ्गसुन्दरी । भणितं च तया-कुमार! विज्ञप्तं स्वामिन्या 'एतानि स्वहस्तप्रथितानि सिन्दुवारकुसुमानि अवश्यमार्यपुत्रेण परिधातव्यानि' इति । ततः 'संवादितं चैवानेनोपन्यासेन मे समीहितम्' इति चिन्तयित्वा 'यद् देवी आज्ञापयति' इति भणित्वा गृहीतं कुसुमदाम, विरचितमुत्तमाओं, विलिप्तोऽपि (कृतविलेपनोऽपि) प्रियतमाबहुमानेन पुनर्विलिप्त आत्मा, मुक्त्वाऽऽवील (समाणिअ) भुक्तं ताम्बूलम् । अत्रान्तरे भणितं वसुभूतिना-अनङ्गसुन्दरि! दृष्टं त्वया प्रियवयस्यस्य विनीतत्वम् । तया भणितम्-नैवविधेषु महापुरुषेषु विनय आश्चर्यमिति । ततः काश्चिद् वेला 1 तओ तं वीणं वायंतीमपेच्छिऊण ख । 2 नाम विलासवैसंतीया दासचेडिया चलणेसु निवडिऊण ख । 3 संपाइयं kh। 4 पुज्वविलित्तो संतो ख । 4/5 बहुमाणओ kh। AAAAAECRE Page #393 -------------------------------------------------------------------------- ________________ समराइच्च कहा भवो 11384 ॥ ॥ 38 // पयट्टा अणसुन्दरी । दिन्नो य से मर भुवणसारो knnttho। to पहरयणकमला 'संपन्ना सामिणीए मणोरह' ति चिन्तयन्ती भणिया य एसा । सुन्दरि, सयं ते गेहमेयं, ता इहागमणेण खेओन कायव्यो ति । तओ 'जं कुमारो आणवेइ' ति भणिऊण गया अणङ्गसुन्दरी । पवमाणाणुरायाण ऐक्कन्ता कैवि दियहा ॥ अन्नया य रायकुलाओ निग्गच्छमाणो भणिओ अहं चेडियाए । कुमार, महारायपत्ती अणङ्गवई' भणाइ 'जै नाईव उवरोहो, ता इहागच्छौ कुमारो' त्ति । तओ वीसत्थयाए महारायस्स 'अम्बाए वि आणासंपायणे न उवरोहो' ति भणिऊण पयट्टो अणङ्गवैईसमीपं । दुवारपवे से य फुरियं मे वामलोयणेणं, उपरोहसीलयाए तहवि य पविट्ठो अहयं । दिवा य सा मए वामकरयलपणामियंपरिमलियकवोलपत्तलेहं वयणकमलमुवहन्ती पणमिया सायरं । अपरिफडक्खरंच 'कुमार सरणागया, परित्तायाहि' त्ति जंपियं गमयित्वा प्रवृत्ताऽनङ्गसुन्दरी । दत्तस्तस्यै मया भुवनसारः कण्ठकः । ततः प्रहृष्टवदनकमला 'संपन्नाः स्वामिन्या मनोरथाः' इति चिन्त-- यन्ती भणिता चैस्सा। सुन्दरि ! स्वं ते गेहमेतद्, तत इहागमनेन खेदो न कर्तव्य इति । ततो 'यत्कुमार आज्ञापयति' इति भणित्वा गताऽनङ्गसुन्दरी । प्रवर्धमानुरागयोरतिक्रान्ताः कत्यपि दिव्साः। ___अन्यदा च राजकुलाद् निर्गच्छन् भणितोऽहं चेटिकया । कुमार! महाराजपत्नी अनङ्गवती भणति 'यदि नातीवोपरोधस्तत इहाग- | 81 च्छतु कुमार' इति । ततो विश्वस्ततया महाराजस्य 'अम्बाया अप्याज्ञासंपादने न उपरोधः' इति भणित्वा प्रवृत्तोऽनङ्गवतीसमीपम् । द्वार प्रवेशे च स्फुरितं मे वामलोचनेन, उपरोधशीलतया तथाऽपि च प्रविष्टोऽहम् । दृष्टा च सा मया वामकरतलापित परिमादितकपोलपत्रलेख वदनकमलमुद्वहन्ती प्रणता सादरम् । अपरिस्फुटाक्षरं च 'कुमार ! शरणागता, परित्रायस्ख' इति जल्पितं तया । मया भणितम् - 1 अणेगमती ख । 2 0 मति ख । 3 पगामियं-अर्पितम् । 4 परित्तायह tti kha । Jain Education anal linelibrary.org Page #394 -------------------------------------------------------------------------- ________________ samarAiccakahA / / 385 / / samaM0 33 ucation tI / mae भणियं । अम्ब, कुओ भयं । तओ मयणवियारनिव्भराए दिट्ठीए में पुलोइऊण भणियं तीए । कुमार, अगंगाओ । jayapafes दिट्ठो मए मन्दिरुज्जाणाओ निग्गच्छमाणो तुमं, तयप्पभी पञ्चवाणो वि मयणो ममं चित्तलक्खे दसवाणकोडी संबुत्तो । ता हिरण समप्पियं नियगुणेर्हि संदामियं अणुराएण धारियं मयणबाणेहिं सल्लियं निव्ववेहि मे सरीरं अत्तणोवओगेण । ते य सत्तिमन्ता पुरिसा, जे अभत्थणावच्छला, समावडियकज्जा न गणेन्ति आयई, अव्युद्धरेन्ति दीणयं, पूरेन्ति पैरमणोरहे, रक्खन्ति सरणागयं । ता रक्खेहि मं इमाओ अणङ्गाओ ति । तओ एयमायणिऊण ताडिओ विध अएण्सणिवरिसेण भिन्नो विय सूत्रेणं समाहओ विय मम्मे मुच्चमाणो विय जीविष्णं महन्तं दुक्खमणुपत्तो म्हि । तओ 'नत्थि अकरणिज्जं विसयाउराणं' ति चिन्तिऊण जंपियं मए । अम्ब, परिच्चय इमं उभयलोयविरुद्धं अणज्जसंकप्पं, आलोएहि अत्तणो महाकुलं, अवेक्खाहि महारायसन्तिए अम्ब ! कुतो भयम् ? / ततो मदनविकारनिर्भरया दृष्ट्या मां दृष्ट्वा भणितं तथा । कुमार ! अनङ्गात् । यत्प्रभृति दृष्टो मया मन्दिरोद्यानाद् निर्गच्छन् त्वम्, तत्प्रभृति पत्राणोऽपि मदनो मम चित्तलक्षे दशवाणकोटिः संवृत्तः । ततो हृदयेन समर्पितं निजगुणैः संदामित (ब) अनुरागेण धारितं मदनवाणैः शल्यितं निर्वापय मे शरीरमात्मोपयोगेन । ते च शक्तिमन्तः पुरुषा येऽभ्यर्थनावत्सलाः, समापतितकार्या न गणयन्त्यायतिम्, अभ्युद्धरन्ति दीनम्, पूरयन्ति परमनोरथान् रक्षन्ति शरणागतम् । ततो रक्ष मामस्मादनङ्गादिति । तत एवमाकर्ण्य ताडित इवाशनिवर्षेण, भिन्न इव शूलेन, समाहत इत्र मर्मसु मुच्यमान इव जीवितेन महान्तं दुःखमनुप्राप्तोऽस्मि । ततो 'नास्त्यकरणीयं विषयातुराणाम्' इति चिन्तयित्वा जल्पितं मया । अम्ब ! परित्यजेम मुभयलो कविरुद्धमनार्यसंकल्पम्, आलोचयात्मनो महा1 पलोइऊण क । 2 पणैमणोरहे क । 3 विव ख । 4 असिणि0 kha । tional पञ्चमो भवो 1136411 ainelibrary.org Page #395 -------------------------------------------------------------------------- ________________ 56 पश्चमो भवो ॥ 386 ॥ समराइच्च-15 गुणे । संकप्पजोणी य निरयगमणेकदेसिओ अणङ्गो, न यापरिचत्तेहि इमेहिं एस उवरमै । न य विहाय चलणवन्दणं तुह सरीरेण मे उवओगो । सत्तिमन्ता वि य पुरिसा, जे न परिच्चयन्ति धम्मं, न खण्डेन्ति रीलं, न लधेन्ति आयारं, न करेन्ति वयणिज्ज, न मुज्झन्ति उचिएसुं । अणङ्गपरिरक्खणं पि य न विवेयसन्नाहमन्तरेण । अन्नं च-वल्लहो अहं ते, ता कह खणियमुहं चेव बहु ॥ 386 ॥ मन्निऊण पाडेहि म अविज्झायहुयवहजालावलीभीसणे नरए । अओ परिच्चय इमं अविवेइजणबहुमय कामाहिलासं । सापिसाली य तुमं ति । अओ एवं भणामि । भणियं च । जो पावं कुणमाणं अणुयत्तर्3a सामियं व मित्तं वा । सो निरयपत्थियस्स कहेइ कैण्डुज्जुयं मग्गं ॥ एत्थन्तरंमि लज्जावणयवयणाए भणियं अणङ्गवईए । साहु कुमार साहु, उचिओ ते विवेगो । मए वि रूवसीलाई विरुद्धाई ति कुलम् , अपेक्षस्व महाराजसत्कान् गुणान् । संकल्पयोनिश्च निरयगमनैकदेशिकोऽनङ्गः, न चापरित्यक्तैरेमिरेष उपरमति । न च विहाय चरणवन्दनं तव शरीरेण मे उपयोगः । शक्तिमन्तोऽपि च (ते) पुरुषा ये न परित्यजन्ति धर्मम्, न खण्डयन्ति शीलम् , न लङ्घयन्त्याचारम् , न कुर्वन्ति वचनीयम् , न मुह्यन्त्युचितेषु । अनगपरिरक्षणमपि च न विवेकसन्नाहमन्तरेण । अन्यच्च-वहमोऽहं ते, ततः कथं क्षणिकसुखमेव बहु मत्वा पातयसि मामविध्यातहुतवहज्वालावलिभीषणे नरके । अतः परित्यजेममविवेकिजनवहुमतं कामाभिलाषम् । स्वामिशाली च त्वमिति, अत एवं मणामि । मणिनं च-- - यः पापं कुर्वन्तमनुवर्तते स्वामिकं वा मित्रं वा । स नरकप्रस्थितस्य कथयति काण्ड क (काण्डवत्-बाणवद् ऋजु-सरलम् ) मार्गम् । / अत्रान्तरे लज्जावनतवदनया भणितमनङ्गवत्या । साधु कुमार! साधु, उचितस्ते विवेकः । मयाऽपि रूपशीले विरुद्धे इति लोक1 -पत्थियस्सा ख । 2 कन्दुज्जुय ख, कन्दुज्जयं पन्थं ka । HARSHRSHAIRREGAR IRANASANSAASHISH For Private & Personal use only Page #396 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 387 ॥ लोगवायवि (जि)न्नासणत्थं इममणुचिट्ठियं, न उण परमस्थओ ति । ता गच्छौ कुमारो । तओ अहं पणमिऊण तीए चलणजुयलं निग्गओ, तओ गओ नियगेहं ॥ 1 ऐकन्ता काइ वेला । समागओ नरवैबी यहिययभूओ विणयंधरो नाम नयरारक्खिओ । भणियं च तेण । कुमार, वत्तुकामो अहं; ता विवित्तमप्पाणयं आणवेउ कुमारो त्ति । तओ पुलैया वसुभूइपमुहा वयंसया, अवगया य । भणियं च तेण । कुमार, अबहिओ सुण । after ear pijjami सत्थिमई नाम सन्निवेसो । तत्थ वीरसेणो नाम कुलौतओ । सो य अच्चन्तदासणी अहिमाणघणो दयालुओ सूरो । गम्भीरो सरणागयपरिरक्खणबद्धकच्छिल्लो ॥ वादजिज्ञासनार्थमिदमनुष्ठितं न पुनः परमार्थत इति । ततो गच्छतु कुमारः । ततोऽहं प्रणम्य तस्याश्चरणयुगलं निर्गतः । ततो गतो निजगेहम् । अतिक्रान्ता काचिद् वेला । समागतो नरपतिद्वितीयहृदयभूतो विनयधरो नाम नगररक्षकः । भणितं च तेन - कुमार ! वक्तुकामोऽहम्, ततो विविक्तमात्मानमाज्ञापयतु कुमार इति । ततो दृष्टा वसुभूतिप्रमुखा वयस्या अपगताच । भणितं च तेन कुमार, अवहितः शृणु । अस्ति भवतः पितृराज्ये स्वस्तिमती नाम सन्निवेशः । तत्र वीरसेनो नाम कुलपुत्रकः । स च -- अत्यन्तदानव्यसनी अभिमानधनो दयालुकः शूरः । गम्भीरः शरणागतपरिरक्षणबद्धकक्षावान् ॥ पञ्चमो भवो |||।387 ॥ Page #397 -------------------------------------------------------------------------- ________________ ASIA समराइच्च-1 तस्स य कप्पपायवस्स विय परत्थसंपायणेण सफलं जम्ममणुहवन्तस्स ऐक्वन्तो कोइ कालो। जाया य से आवन्नसत्ता पश्चमो घरिणी । तओ सो तं गेण्हिऊण महया चडयरेण पयट्टो तीए कुलहरं जयत्थलं नाम नयरं । पत्तो सेयविय, आवासिओ बाहिरि- भवो याए। एत्थन्तरंभि समागओ साससमावूरियाणणो भयकायरचक्खू खीणगमणसत्ती कण्ठगयपाणो तुरियं तुरियं कोइ कुलुत्तो। ॥ 388 ॥ भणियं च तेण । अज्ज, परित्तायाहि परित्तायाहि, सरणागओ अज्जस्स । कुलउत्तएण भणियं । भद्द, अलं भएण, को मम पाणेसुध ॥ 388 ॥ धरन्तेसु भहस्स केसं पि उप्पाडेइ । घरिणीए भणियं-अज्जउत्त, मा एवं करेहि कयाइ दोसयारी भवे । कुलउत्तएण भणियं । मुन्दरि, अदोसयारी किं सरणं पवज्जइ । ता किं एइणा । जो हौ, सो हौ पडिवन्नो मे। भणिओ य एसो ऽभद, उवविसाहित्ति । तेण भणियं । अज्ज, कयन्तहत्थिलवियाणि विय मयकुलाणि सीयन्ति मे अङ्गाणि, भयाभिभूयइत्थियाहिययं विय थरहरन्ति मे . तस्य च कल्पपादपस्येव परार्थसंपादनेन सफलं जन्मानुभवतोऽतिक्रान्तः कोऽपि कालः । जाता च तस्यापन्नसत्त्वा गृहिणी । ततः स ला तां गृहीत्वा महता चटकरेण (परिकरेण ) प्रवृत्तस्तस्याः कुलगृहं जयस्थलं नाम नगरम् । प्राप्तः श्वेतविकाम् । आवासितो बाह्यायाम् । / अत्रान्तरे समागतः श्वाससमापूरिताननो भयकातरचक्षुः क्षीणगमनशक्तिः कण्ठगतप्राणस्त्वरितं त्वरितं कोऽपि कुलपुत्रकः । भणितं । तेन-आर्य ! परित्रायस्व, परित्रायस्व, शरणागत आर्यस्य । कुलपुत्रकेण भणितम्-भद्र ! अलं भयेन, को मम प्राणेषु धरत्सु भद्रस्य केशमपि उत्पाटयति । गृहिण्या भणितम्-आर्यपुत्र ! मा एवं कुरु, कदाचिद् दोषचारी भवेत् । कुलपुत्रकेण भणितम्-सुन्दरि ! अदोपचारी किं शरणं प्रपद्यते । ततः किमेतेन । यो भवतु स भवतु, प्रतिपन्नो मया । भणितश्च भद्र ! उपविशेति । तेन भणितम्-आर्य ! 1 अणवरयपयाणएहि य पत्तो सेयवियं भवओ पिउणो जसोधम्मुणो रायहाणिं क । 2 दोसयारी सरणं पवज्जइ, न उण निदोसो सरणं पवज्जइ ति k। 3 थरहरायन्ते kh। SAHARSAAS GESARSHAN Page #398 -------------------------------------------------------------------------- ________________ भवो समराइच्च-| | ऊरू, परनिन्दाए विय सज्जणभारही न पसरै मे गई, अत्थिजणुल्लावा विय पर पए खलन्ति चलणया, पेयनाहस्स वियपश्चमो कहा देवस्स विजयवम्मणो आसन्नी हवन्ति निदेसयारिणो त्ति । कुलउत्तएण भणियं । भद, अलं भएण । को मम पाणेसु धरन्तेसु 8 भहस्स अंगुलीए वि दमइस्सइ त्ति । ता परिच्चय विसायं, उवविससु आवासन्तरे । एत्यन्तरंमि समागया रायपुरिसा । भणियं च ॥ 389 ॥ तेहिं । अरे रे पावकम्म, चण्डं देवसासणमैक्कमिऊण अज्ज वि पाणे धारेसि । | ॥ 389 ॥ जै वचसि पायालं सरणं वा सुरवई पयत्तेणं । लड्डेसि जलनिहिं वा तहावि जीयं न पावेसि ॥ कुलउत्तएण भणियं-भद, किं कयमणेणं । तेहिं भणियं-परदव्यावहारेणं देवसासणाइकमो त्ति । कुल उत्तएण भणिय-भद्द, कृतान्तहस्तिलजिन्तानीव मृगकुलानि सीदन्ति मेऽङ्गानि, भयाभिभूतस्त्रीहृदयमिव कम्पेते मे उरू, परनिन्दायामिव सज्जनभारती न प्रसरति मे गतिः, अर्थिजनोहापा इव पदे पदे स्खलनश्चरणौ, प्रेतनाथस्येव देवस्य विजयवर्मण आसन्नीभवन्ति निर्देशकारिण इति । वुलपुत्रकेण भणितम्-भद्र ! अलं ते भयेन, को मम प्राणेषु धरत्सु भद्रस्य अगुल्यापि दर्शयिष्यतीति । ततः परित्यज विषादम् , उपविश आवासान्तरे । अत्रान्तरे समागता राजपुरुषाः । भणितं च तैः-अरे रे पापकर्मन् ! चण्डं देवशासनमतिक्रम्य अद्यापि प्राणान् घारयसि । यदि व्रजसि पातालं शरगं वा सुरपति प्रयत्नेन । लचसे जलनिधि वा तथापि जीवितं न प्राप्नोषि । / . कुलपुत्रकेन भणितम्-भद्र ! किं कृतमनेन ? / तैर्मणितम्-परद्रव्यापहारेण देवशासनातिक्रम इति । कुलपुत्रकेन भणितम्-भद्र ! 1 केसंपि उप्पाडेइ ख । 2 आवासन्तरं, उबविवो य एसो दूसहरभन्तरे । एत्थ क । 3 जीवं क । Page #399 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 390 ॥ सरणागयपरिवज्जणं चोररक्खणं च दुवे वि हु विरुद्धाणिः तहावि अमुणिऊण परमत्थं पडिवन्नं मए इमस्स सरणं । एवं च ठिए समाणे भद्दा पमाणं ति । तेहि भणियं भो कुलउत्तय, जई अम्हे पमाणं, ता समप्पेहि एवं पावकम्मं, मा पवज्जेहि देवको वाणजालावलीए पयङ्गतणं । कुलउत्तएण भणियं-न ईइसो सप्पुरिसाण मग्गो, जं सरणागओ समधिज्जइ । तेहिं भणियं । जै एवं, परिरक्खेहि एयं; बला गेण्हामो त्ति । तेण भणियं । को मम पाणेसु घरन्तेसु एयं गेव्है त्ति । भणिऊण मग्गियं मण्डलग्गं कुलउत्तरण, सन्नद्धो य से परिवारो । तओ रायपुरिसेहिं 'मा णे अवहारियं भविस्स' ति चिन्तिऊणं निवेइयं महारायस्स । भणियं च तेण । सासणाइकन्तं पि' मे सरणागति रक्खर्3a ता लहुं बाबाएह ति । तओ समागयं अहिययरं नरिन्दसाहणं, वेढिया कुलउत्तयस्लावासभूमी, पयट्टमाओहणं ॥ एत्थन्तरंमि समागओ वाहियालीओ मैहारायपुत्तो महया आससाहणेण जसोत्रम्मदेवो । पुच्छावियं तेण 'अरे किमेयं' शरणागत परिवर्जनं चौररक्षणं च द्वे अपि खलु विरुद्धे, तथाऽप्यज्ञात्वा परमार्थ प्रतिपन्नं मयाऽस्य शरणम् । एवं च स्थिते सति भद्राः प्रमाणमिति । तैर्भणितम्-भो कुलपुत्रक ! यदि वयं प्रमाणं ततः समर्पय एतं पापकर्माणम्, मा प्रपद्यस्व देवकोपानलज्वालावल्यां पतङ्गत्वम् । कुलपुत्रकेन भणितम्-न ईदृशः सत्पुरुषाणां मार्गों यच्छरणागतः समर्थते । तैर्भणितम् यद्येवं परिरक्ष एतम्, बलाद् गृह्णीम इति । तेन भणितम् को मम प्राणेषु वरत्सु एतं गृह्णातीति भणित्या मार्गित मण्डला कुलपुत्रकेण, सन्नद्धश्च तस्य परिवारः । ततो राजपुरुष 'मस्माकं अपराद्धं भविष्यति' इति चिन्तयित्वा निवेदितं महाराजाय । भणितं च तेन - शासनातिक्रान्तमपि मे शरणागतमि रक्षति ततो लघु व्यापादयतेति । ततः समागतमधिकतरं नरेन्द्रसाधनम्, वेष्टिता कुलपुत्रस्यावासभूमिः, प्रवृत्तमायोधनम् । अत्रान्तरे समागतो वाघालीतो महाराजपुत्रो महताऽश्वसाधनेन यशोवर्मदेवः । प्रच्छितं तेन - अरे किमेतदिति । कथितं च तस्य राजपुरुषैः । 1 समपिअह क । 2 निगाया रायपुरिसा निवेश्यं ख । 3 अयं पाठः खपुस्तके नास्ति । पञ्चमो भवो ॥390 ॥ Page #400 -------------------------------------------------------------------------- ________________ समराइच्चकहा पञ्चमो भवो ॥ 39 ॥ TORRORRA ति । साहियं च से रायपुरिसेहिं । भणियं च तेण । अरे मर आवाइयंमि को सरणागयवच्छल बानाएइ ति निवेएह तायस्स । / तओ उवसन्तमामोहणं, निवेइयं राइणो, अवहीरियं च तेण । भद, वीसत्यो गच्छाहि त्ति बहु माणिऊण कुलउत्तयं गओ कुमारो। कुलउत्तओ य तकरं पूइऊण अणुसासिऊण य तं पत्तो दुमासमेत्तेण कालेग जयस्थलं । पसूया से घेरिणी । जाओ से दारओ सो उण कुमार, अहं चेव । ता एवं सयलसत्तोवगारगोवि विसेसओ उपयारिते पिया तायस्स अम्बाए ममं च त्ति। निवेइयं कुमारस्स, कारणं पुण इमं । अन्ज खलु समागयमेनो चेव ईसाण बन्दो महाराओ वाहियालीओ पविट्ठो अन्न्विगेह्ण्। दिवा य तेण कररुहविलिहिया 18| ॥ 391 ॥ णणा वाहजलधायकवोलपत्तले हा अगङ्गवई, भणिया य 'सुन्दरि, किमेयं ति। तीए भ्न्निय्ण्-सील्प्रिर्क्ख्न्न्विवाभो। राइणा भणियं । | साहेउ सुन्दरी, कस्स सुमरियं कयन्तेण । तीए भणियं । न विनत्तं चेव मए महारायस्स; 'किमण असंबद्धपला वेणं ति । अन्नहा भणितं च तेन-अरे मथि अव्यापादिते कः शरणागतवत्सलं व्यापादयतीति निवेदयत तातस्य । तत उपशान्तमायोधनम् , निवेदित राज्ञः, अवधीरितं च तेन । भद्र ! विश्वस्तो गच्छ इति बहु मानयित्वा कुलपुत्रकं गतो कुमारः । कुलपुत्रकश्च तस्करं पूजयित्वाऽनुशिष्य च तं प्राप्तो द्विमासमात्रेण कालेन जयस्थलम् । प्रसूता च तस्य गृहिणी । जातस्तस्या दारका, स पुनः कुमार! अहमेव । तत एवं सकलसत्त्वोपकारको विशेषत उपकारी ते पिता तातस्याम्बाया मम चेति । निवेदितं कुमाराय, कारणं पुनरिदम्-अद्य खलु समागतमात्र एवं ईशानचन्द्रो महाराजो याबालितः प्रविष्टोऽनङ्गवतीगेहम् । दृष्टा च तेन कररुह पिलिखितानना बाष्पजलधौतकपोलपत्रलेखास्नाचती । भणिता च सन्दरि किमेतदिति । तथा भणितम्-शीलपरिरक्षणविपाकः । राज्ञा भणितम्-कथयत सुन्दरी, कस्य स्मृतं कता 1 वारावियं महाराएण क । 2 भारिया क । 3 सुयं च मे जणणिजणयाण सयासाओ । जहा विजपधम्मणो पुत्तजसोयम्मसंतिओ Ne jiyloo। jasa 4 नाम पि सुमरिऊग हरिसवसुप्कुललोयणो वासरंपि सयलं तस्स सब्भूयगुणकित्तणं करेत्ताण न तिप्पइ मत्तो चेव ईसाणचंदो k। REGISTRICCARROCK) Page #401 -------------------------------------------------------------------------- ________________ पमराइच्चकहा ॥ 392 ॥ अक्ता कवि वासरा सणं कुमारस्त में पत्येमाणस्स । न पडिवन्नं च तं मए । अज्ज उण सयमेनागच्छिण अपडिवज्ञमाणी से foresai एवं कयत्थिय म्हि । तओ कुविओ राया। भणियं च तेण । अरे विणयंधर, लहुं तं दुरायारं कुलफंसणं वावारहि त्ति । मए भणियं । जं देवी आणवेइ । राइणा भणियं । तहा तए वावाइयव्त्रो, जहा न कोई णं लाखेइति । तओ मए चिन्तियं । अहो दारुणे निउत्त हि । एवंफला नरिन्दपच्चासन्नया । धन्ना खु ते जणा, सेवन्ति जे निदुजणाई तवोवणाएं । हा किमेत्थ कायव्वं त्ति । सोहणं होइ, जै सो दीहाऊ न बाबाइज्जइ । समद्धासिओ चिन्तापिसाइयाए 'तहावि य अलङ्कणीओ देवासो' ति पयट्टो एवरेण । एत्यन्तरंमि छीयं केणावि तोरणपए से । तमायणिऊण विलम्बमाणो भणिओ सिद्धासनेमित्तिरण । भद्द विणयंधर, मा विलम्बे जओ सोम्मा नाम सत्तमी एसा छिक्का आरोग्गफला अणन्तरा अपुव्यात्थलाभोत्तरा य । तहा य भणिय मिणमिसीहिंन्तेन ? / तया भणितम् न विज्ञप्तमेव मया महाराजाय 'किमनेनासंबद्धप्रलापेन' इति । अन्यथाऽतिक्रान्ताः कत्यपि वासराः सनत्कुमारस्य मां प्रार्थयमानस्य । न प्रतिपन्नं च तन्मया । अद्य पुनः स्वयमेवागत्याप्रतिपद्यमाना तस्य हृदयेप्सितमेवं कदर्थिताऽस्मि । ततः कुपितो राजा । भणितं च तेन - अरे विनयन्धर ! लघु तं दुराचारं कुलपांसनं व्यापादयेति । मया भणितम् - यद् देव आज्ञापयति । राज्ञा मणितम्-तथा त्वया व्यापादयितव्यो यथा न कोऽपि तद् लक्ष्यतीति । ततो मया चिन्तितम् - अहो दारुणे नियुक्तोऽस्मि । एवंफला नरेन्द्रप्रत्यासन्नता । धन्याः खलु ते जनाः सेवनो ये निर्दुर्जनानि तपोवनानि । हा किमत्र कर्तव्यमिति । शोभनं भवति यदि स दीर्घायुर्न व्यापाद्यते । समध्यासितश्चिन्तापिशाचिकया, ' तथापि चालङ्घनीयो देवादेश:' इति प्रवृत्त एतद्वयतिकरेण । अत्रान्तरे क्षुतं केनापि तोरप्रदेशे । तमाकर्ण्य विलम्बमानो भणितः सिद्धा देशनैमित्तिकेन । भद्र विनयन्धर ! मा विलम्बख, अतः सौम्या नाम सप्तम्येषा क्षुत् 1 सोमा स्ख । पञ्चमो भवो । ॥ 392 ॥ . Page #402 -------------------------------------------------------------------------- ________________ मराइच्चकहा पञ्चमो भवो ॥ 393 ॥ | ॥ 393 // FRESHERSARSWARARS पति सेहमजत्तं वा हाणिं वुद्धिं खयं असिद्धिं वा । आरोग्गमत्यलाभं छीयंमि पयाहिणदिसासु ॥ तं एस इमीए विवागो। निमित्तन्तरजोगो य गच्छामि, निद्दोसवत्युविसओ वीण्णो ते रम्ना विरुद्धाएसो, नाहिप्पेओ य भवओ । ता मा संतप्प । जहा तुम चिन्तेसि, तहा एसो परिणमिस्सइ । किं तु सिग्धं पयट्रेहि, अन्नहा असोहणं परिणमै । / तो मए चिन्तियं । अणेयसंजणियपञ्चओ सिद्धाएसो खु एसो, एयं च एवं विहं पओयणं, विनवणागोयरोय कोवो देवस्स, सव्वहा विसममेयं ति चिन्तयन्तो गओ निययगेहं । हा को उण इहोवाओ ति चिन्तयन्तो गहिओ उव्वेएण । पुच्छिओ य ज्ञ्न्न्नीए। पुत्तय, किमेवमुधिग्गो विय लिक्खीयसि । तओ मए 'नस्थि जणणीओ वि अबरं वीसासथाम' ति साहियं तीए । भणियं च न्नाए। पुत्तय न तए इपमणुचिट्ठियव्वं, कुलोवयारिपुत्तो खु एसो पुत्तयस्स त्ति । साहिओ खिय्वुत्त्न्तो। ता एवं ववत्थिए कुमारो पमाणे ति ॥ (छिका) आरोग्यफलाऽनन्तराऽपूर्वार्थलाभोत्तरा च । तथा च भणितमिदमृषिभिः-- प्रतिषेधमयत्नं (यात्र) वा हानि वृद्धि क्षयमसिद्धिं वा। आरोग्यमर्थलाभ क्षुते प्रदक्षिणदिक्षु । / / तदेषोऽस्या विपाकः । निमित्तान्तरयोगतश्चावगच्छामि, निर्दोषवस्तुविषयो वितीर्णस्ते राज्ञा विरुद्धादेशः, नाभिप्रेतश्च भवतः । ततो मा संतप्यस्व । यथा त्वं चिन्तयसि तथैष परिणस्यति । किन्तु शीघ्र प्रवर्तस्व, अन्यथाऽशोभनं परिणमति ततो मया चिन्तितम्-अनेकसंजनितप्रत्ययः सिद्धादेशः खल्वेषः, एतच्च एवंविधं प्रयोजनम्, विज्ञापनागोचरश्च कोपो देवस्य, सर्वश्रा विषममेतदिति चिन्तयन् गतो निजकगेहम् । हा कः पुनरिहोपाय इति चिन्तयन् गृहीत उद्वेगेन । पृष्टश्च जनन्या । पुत्र ! किमेवमुद्विग्न इव लक्ष्यसे ? / ततो मया 'नास्ति जननीतोऽप्यपरं विश्वासस्थानम्' इति कथितं तस्यै । भणितं चानया-पुत्र ! न त्वयेदमनुष्ठातव्यम्, कुलोपकारिपुत्रः खल्वेष पुत्रस्येति कथितः कथितवृत्तान्तः । तत एवं व्यवस्थिते कुमारः प्रमाणमिति । / 8 Jain Education RAJinelibrary.org Page #403 -------------------------------------------------------------------------- ________________ R समराइच्च पञ्चमो भवो कहा ॥394 ॥ ॥ 394 // ठिओ तुण्डिको vinnyNdhro। tao mae चिन्तियं । अहो मायासीलया इत्थिवग्गस्स । अहवा महिलिया नाम सुंयंगमगई वियकुडिलहियया, विज्जू विय दिन?पेम्मा, सरिया विय उभयकुलुच्छायणी, ससङ्गपवजा विय अपुढधम्मा, हिंसा विय जीवलोयगरहिय त्ति । अहवा किं इमीए चिन्ताए। अविवेयबहुला विसयविसलालसा ईइसी चेव महिलिया होइ । अह कहं पुण महाराएण तीए वयणओ एयमेवं चेव पडिवन्नं ति । अहवा ईदिसी मे अवत्या, जेण संभवै एवं पि। अविमिस्सगारीणि किल जोवणाणि हवन्ति । / इटा य सा महारायस्स । ता किमेत्थ जुत्तं ति। किं साहेमि जहट्ठियं महारायस्स । अहवा वावाइ जै सा तवस्सिणी अवस्सं म्हाराएन्न्। न कयं च से समीहियं । ता कहमन्नं पि अणत्थं से संपाडेमि । असाहिज्जमाणे य मैलणा मे कुलहरस्स । तहावि वरं मैलणा, न उण परपीड त्ति । चिन्तयन्तो भणिओ विणयंधरेण । ता आइसौ कुमारो, कि मए एत्थ कायव्वं ति । मए भणियं । भद्द, आएसयारी स्थितस्तूष्णिको विनयन्धरः । ततो मया चिन्तितम्-अहो मायाशीलता स्त्रीवर्गस्य । अथवा महिलिका नाम भुजंगमगतिरिव कुटिलहृदया, विद्युदिव दृष्टनष्टप्रेमा, सरिदिव उभयकुलोच्छाइनी, ससंगप्रत्रज्येव अस्पृष्टधर्मा, हिंसेव जीवलोकगर्हितेति । अथवा किमनया चिन्त्या। अविवेकबहुला विषयविषलालसा ईदृश्येव महिलिका भवति । अथ कथं पुनमहाराजेन तस्या वचनत एतदेवमेव प्रतिपन्नमिति ? / अथवा ईदृशी मेऽवस्था, येन संभवत्येत पि । अविमृश्यकारीणि किल सौवनानि भवन्ति । इष्टा च सा महाराजस्य । ततः किमत्र युक्तमिति । किं कथयामि यथास्थितं महाराजाय । अथवा व्यापाद्यते सा तपस्विनी अवश्य महाराजेन । न कृतं च तस्याः समीहितम् । ततः कथमन्यमप्यनर्थ तस्य संपादयामि । अकथ्यमाने च मलिनता मे कुलगृहस्य । तथापि वरं मलिनता, न पुनः परपीडेति चिन्तयन् भणितो विनयन्घरेण । तत आदिशतु कुमारः, किं मया कर्तव्यमिति । मया भणितम्-भद्र ! आदेशकारी त्वम्, ततः 1 कुलघायणी क । 2 मे g। समक Page #404 -------------------------------------------------------------------------- ________________ पश्चमो समराइच्च कहा भवो ॥ 395 ॥ ॥ 395 // तुम, ता संपाडेहि रायसासणं किंवा मए दुरायारेण कुलफंसणेण जीवमाणेणं ति । अद्धभणिए छिकिय सिरिहराभिहाणेण रायमग्गचारिणा नरेणं ति । नियकहापडिबद्धं च रायमग्नगामिएहि महया सदेणं जंपियं बम्भणेहि 'भो कि बहुणा, न एस दोसयारी, एत्थ अम्हे कोसविसरहिं पञ्चाएमो' / एयमायण्णिऊण भगियं विणयंधरेण । कुमार, न तुमं दुरायारो, जओ जंपियं सिद्धाएसेण 'निद्दोस. बस्थविसओ वीण्णो ते रम्ना विरुद्धाएसो त्ति । अवितहाएसो यसो भयवं, न सहिओ य भवओ दुरायाराइसद्दो अवितहसूयगेहिं छिक्कादिनिमित्तेहिं । ता किं एइणा पलावप्पारण । साहेहि, कहं पुण इमं ववत्थियं; जेण विनवे मि महारायस्स । मए भणियं । भद्द, किमहं साहेमिः अम्बा एत्थ पमाणं । तेण भणियं । कुमार, न तुज्झ एत्य दोसो, दुट्ठाय सा पाव त्ति सामनओ निच्छियमिणं, विसेसं नावगच्छामि । ता किं म्मेइन्ना। एवं चेव एवं विनवेमि महारायस्स; तओ सो चेव एत्थ अन्तं लहिस्सइ ति । भणिऊण उडिओ संपादय राजशासनम् , किं वा मया दुराचारेण कुलपासनेन जीवतेति अर्धभणिते क्षुतं श्रीधराभिधानेन राजमार्गचारिणा नरेणेति । निजकथाप्रतिबद्धं च राजमार्गगामिकैर्महता शब्देन जल्पितं ब्राह्मणैः 'भो ! किं बहुना, न एष दोषकारी, अत्र वयं+कोशविषयः प्रत्याययामः । एतदाकर्ण्य भणितं विनयन्धरेण । कुमार ! न त्वं दुराचारः, यतो जल्पितं सिद्धादेशेन 'निर्दोषवस्तुविषयो वितीर्णस्ते राज्ञा विरुद्धादेशः' इति । अवितथादेशश्च स भगवान् , न सोढश्च भवतो दुराचारादिशब्दोऽवितथसूचकैः क्षुतादिनिमित्तैः । ततः किमेतेन प्रलापप्रायेण । कथय कथं पुनरिद व्यवस्थितम् , येन विज्ञपयामि महाराजाय । मया भणितम्-भद्र ! किमहं कथयामि, अम्बाऽत्र प्रमाणम् । तेन भणितम्-कुमार ! न तवात्र दोषः, दुष्टा च सा पापेति सामान्यतो निश्चितमिदम् . विशेषं नावगच्छामि । ततः किं ममैतेन । एवमेवैतद् विज्ञपयामि महाराजाय, तत स एवात्र अन्तं लप्स्यते इति भणित्वोत्थितो विनयन्धरः, धृतो मया भुजादण्डे भणितश्च । भद्र ! | 1 कोससबहेहिं kh। + कोशः-सत्यंकारार्थ तप्तलोहादिस्पर्शप्रमुखदिव्वविशेषः । CLASSES Page #405 -------------------------------------------------------------------------- ________________ मराइच्च- पञ्चमो कहा मा 1396 ॥ ॥ 396 // विणयंधरो, धरिओ मए भुयादण्डे, भणिओ य । भद्द, अलं अम्बाए उवरि संरम्भेण । चञ्चलं जीवियं । न खलु एयं बहु मनिऊण गुरुयणसंकिलेसकरणं जुज्जइ । विणयंधरेण भणियं । कुमार, पुत्तो तुम महारायजसवम्मणो, किमेत्थ अवरं भणीयै । अओ चेव मे तीए पावाए उवरि कोवो । ता करेहि पसाय; मुश्च मं, जेण विनवे मि एयं वैयरं देवस्स । मए भणियं । अलमिमिणा निब्बन्धेण । तेण भणियं । कुमार, अवस्समिणं मए देवस्स विनवियब्वं ति । मए भणियं । भद्द, जै एवं, ता अवस्सं मए वि अप्पा वावाइयव्वो त्ति। एयमायण्णिऊण बाहुल्ललोयणो विसण्णो vinnyNdhro। भणियं च णेण । अहो देवस्स असमिक्खियकारिया, जंईइसं पुरिसरयणमेवं संभावीयै । dhiratthu eyassa devsdo| mae भणियं । भद्द, मा तायं अहिक्खिवाहि को एत्थ दोसो तायस्स, मम चेव पुवकम्मपरिणई एस त्ति । तओ महासोयाभिभूपण भणियं विणयंधरेण । कुमार, जै एवं, ता आइसौ कुमारो, किंमए पावकम्मेण कायव्वं ति । मए भणियं भद्द, आएसयारी तुमं, पावकम्मो अहं, ता संपाडेहि रायसासणं । किं मए दु(सीलेण जीवन्तरण । तेण भणियं । अलमम्बाया उपरि संरम्भेण, चन्चलं जीवितम्, न खल्वेतद् बहु मत्वा गुरुजनसंक्लेशकरणं युज्यते । विनयन्धरेण भणितम्-कुमार ! पुत्रस्त्वं महाराजयशोवर्मणः, किमत्र अपरं भण्यते । अत एव मे तस्या पापाया उपरि कोपः । ततः कुरु प्रसादम् , मुञ्च माम् , येन विज्ञपयाम्येतं व्यतिकरं देवस्य । मया भणितम्-अलमनेन निर्बन्धेन । तेन भणितम्-कुमार! अवश्यमिदं मया देवस्य विज्ञपितव्यमिति । मया भणितम्-भद्र ! यद्येवं ततोऽवश्यं मयाऽप्यात्मा व्यापादयितव्य इति । एतदाकर्ण्य बाप्पालोचनो विषण्णो विन्य्न्ध्र्ः। भणितं च तेन-अहो देवस्यासमीक्षितकारिता, यदीदृशं पुरुषरत्नमेवं संभाव्यते । धिगस्तु एतस्य देवशब्दः । मया भणितम् -भद्र ! मा तातमधिक्षिप, कोऽत्र दोषस्तातस्य, ममैव पूर्वकर्मपरिणतिरेषेति । ततो महाशोकाभिभूतेन भणितं विनयन्धरेण । कुमार! यद्येवं तत आदिशतु 1 -मायष्णिय । 2 ahikkhiva kha / Jain Education international row.jainelibrary.org Page #406 -------------------------------------------------------------------------- ________________ samarAicca kahA // 397 // sama0 34 Jain100 मामास कुमारो, किं इमिणा असंबद्धपलावेण वयणविष्णासेण, जहाह दुमीलो पात्रकम्मो धन्नो तुमं, भायणं सयलकल्लाणाणं, आलओ सयलगुणरयणाणं, कप्पतरुभूओ सयलसत्ताणं । किं बहुणा, निव्वुइदेओणप्पो ते लोकस्स वि । ता जई न विनयमेयं देवस, रवियन्वा सा रायदुट्टपत्ती, ता चिन्तेहि एत्थुवायं, जहा भवओ पाणधारणाणन्दियमणो देवस्स अणवराही हवामिति । तओ मए चिन्तियं न वात्राएइ एसो; अवावारन्तो य एवमवराहियं न पावेइ, जै अलक्खिओ परियणेणं वसुभूइवीओ विपन्तिरमुद्गच्छामिति । चिन्तिऊण इमं चैव भणिओ विणयंधरो । भणियं च तेण । कुमार, को अम्नो उवायन्नु ति, ता अणुचि इणमेव कुमारो । अन्नं च पयहं चैव वैहणं सुवण्णभूमि, अज्जेव रयणीए मुश्चिस्स त्ति । तेणेव सुवण्णभूमिगमणेण अणुग्गहेउ मं कुमारो । मए भणियं । जं वो रोयै ति ॥ I कुमारः, किं मया पापकर्मणा कर्तव्यमिति । मया भणितम्-भद्र ! आदेशकारी त्वम्, पापकर्माऽहम्, ततः संपादय राजशासनम् । किं मया दुष्टशीलेन जीवता । तेन भणितम् - मैवमादिशतु कुमारः, किमनेनासंबद्धप्रलापेन वचनविन्यासेन यथाऽहं दुष्टशीलः पापकर्मा, धन्यस्त्वम्, भाजनं सकलकल्याणानाम्, आलयः सकलगुणरत्नानाम्, कल्पतरुभूतः सकलसवानाम् किं बहुना ? निर्वृतिदानकल्पलोक्यस्यापि । ततो यदि न विज्ञपयितव्यमेतत्, देवस्य रक्षितव्या सा राजदुष्टपत्नी, ततश्चिन्तयात्रोपायम्, यथा भवतः प्राणधारणानन्दितमना देवस्थानपराधी भवामीति । ततो मया चिंतितम् न व्यापादयत्येषः, अव्यापादयंश्व एवभपराधितां न प्राप्नोति, यदि अलक्षितः परिजनेन वसुभूतिद्वितीयो विप्रकृष्टदेशान्तरमुपगच्छामीति । चिन्तयित्वा इमेव भणितो विनयन्धरः । भणितं च तेन कुमार ! कोऽन्य उपायज्ञ इति, ततोऽनुतिष्ठत्विदमेव कुमारः । अन्यच्च - प्रवृत्तमेव वहनं सुवर्णभूमिम्, अद्यैव रजन्यां मोक्ष्यते इति । तेनैव सुवर्णभूमि1- घणकप्पो ख । 2 पवहणं क । पञ्चमो भवो ॥ 397 ॥ inelibrary.org Page #407 -------------------------------------------------------------------------- ________________ समराइचकहा पञ्चमो भवी ॥ 398 ॥ ॥ 398 // SCGOOMADIEAAAAAA __एत्थन्तरंमि समागओ संझासमओ । निग्गो अहं वसुभूइविणयंधरसमेओ तामलित्तीओ, गओ वेलाउलं । समप्पिया अम्हे । विणयंधरेण सबहुमाणं वहणसामिणो समुदत्तस्स, पडिच्छिया तेण । ऐकन्ता थेववेला । सामुग्गओ कामिणीगण्डपण्डुरो चन्दो, समागया संखुद्धजलयरनिनायगम्भिणा समुद्दवेला । समारूढो य अहयं वसुभूइदुईओ जाणवत्तं । चलणेसु निवडिऊण 'कुमार, न मे कुप्पियव्वं' ति भणिऊण बाहोल्ललोयणो ऽनियत्तो विणयंधरो । कयाई मङ्गलाई, उवउत्तो कइण्णहारो, आपूरियं जाणवतं, पयर्टी पवणवेगेण । एत्थन्तरंमि वसुभूइणा भणियं । भो वयंस, किमयति । तओ मए साहिओ अन्न्न्ग्ग्विवुत्त्न्तो। तेण भणियं । अह किं पुण जहद्वियं चेव न निवेश्यं महारायस्स । मए भणियं । वयंस, अणङ्गवैपीडाभएणं ति । पत्ता अम्हे दमास मेत्तेण कालेण सुवण्णभूमि, ओइण्णा प्व्ह्न्नाओ। गया सिरिउरं नाम नयरं । दिवो य तत्थ सेयवियावत्थगमनेनानुगृह्णातु मां कुमारः । मया भणितम्-यद् वो रोचते इति ॥ ____ अत्रान्तरे समागतः सन्ध्यासमयः । निर्गतोऽहं वसुभूतिविनयन्धरसमेतः तामलिप्तीतः, गतो वेलाकुलम् । समर्पितावावां विनयन्धरेण सबहुमान वहनस्वामिनः समुद्रदत्तस्य । प्रतीष्टौ तेन । अतिक्रान्ता स्तोकवेला । समुद्गतः कामिनीगण्डपाण्डुरश्चन्द्रः, समागता संक्षुब्धजल चरनिनादगर्भिता समुद्रवेला । समारूढश्चाहं वसुभूतिद्वितीयो यानपात्रम् । चरणयोर्निपत्य 'कुमार ! न मे कुपितव्यम्' इति भणित्वा बाष्पाद्रलोचनो निवृत्तो विनयन्धरः । कृतानि मङ्गलानि, उपयुक्तः कर्णधारः, आपूरितं यानपात्रम् , प्रवृत्तं पवनवेगेन । अत्रान्तरे वसुभूतिना भणितम्-भो वयस्य ! किमेतदिति । ततो मया कथितोऽनङ्गवतीवृत्तान्तः । तेन भणितम्-अथ किं पुनर्यथास्थितमेव न निवेदितं महाराजाय । मया भणितम्-वयस्य ! अनङ्गवतीपीडाभयेनेति । 1 विणियत्तो ख । 2 कण्णधारो ख । Page #408 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 399 ॥ 1 व्वओ समिद्धिदत्तसेद्वित्तो वाणिज्जसमागओ मणोरहदत्तो नाम बालवयंसओ त्ति, तेण वि य अम्हे । तओ असंभावणीयागमणसंकेण निरूविया कंचि कालं, विहसियं च अम्हेहिं । तओ पञ्चभिन्नाया अम्हे । पणमिऊण हरिसविसायगब्भिणं जपियं तेण । कुमार, अवि कुसलं महारायस्त । मए भणियं 'कुसलं' / नीया तेण सगिहं । कओ णे विभवपीइसरिसो उवयारो । अत्तत्तरकालंमि पुच्छिओ आग्रज्। तानिव्वेण विणिग्गओ, सीहलेसर नियमाउलसमीवं गमिस्सामि' त्ति साहिऊण सबहुमाणं भणिओ य एसो । सीहलतार हिरण होयव्वं' ति । मणोरहदत्तेण भणियं । जं कुमारो आणवेइ । ऐकन्तो कोइ कालो । पीइलडिओ विओयभीरुत्तणेण न साहेइ णे उवलद्धं पि सीहलदीवगामियं वहणं । अन्नया य मुणिउण अम्हाण मूसूयत्तणं भणियमणेण । कुमार, किमक्स्समासन्नमेव गन्तब्वं कुमारेण । मए भणियं । वयंस, पओयणं मे अस्थि ति । तेण भणियं । जै एवं, ता खमियन्धं कुमारेण, प्राप्तावावां द्विमासमात्रेण कालेन सुवर्णभूमिम् । अवतीर्णौ प्रवहणात् । गतौ श्रीपुरं नाम नगरम् । दृश्च तत्र श्वेतविकावास्तव्यः समृद्धिदत्तश्रेष्ठपुत्रो वाणिज्यसमागतो मनोरथदत्तो नाम बालवयस्य इति, तेनापि चावाम् । ततोऽसंभावनीयागमनशङ्केन निरूपितौ कञ्चित्कालम्, विहसितं चावाभ्याम् । ततः प्रत्यभिज्ञातावावाम् । प्रणम्य हर्षविषादगर्भितं जल्पितं तेन । कुमार ! अपि कुशलं महारा जस्य । मया भणितं कुशलम् । नीतौ तेन स्वगृहम् । कृतो नौ विभवप्रीतिसदृश उपचारः । भुतोत्तरकाले पृष्ट आगमनप्रयोजनम् । 'तातनिर्वेदेन विनिर्गतः सिंहलेश्वरनिजमातुलसमीपं गमिष्यामि' इति कथयित्वा सबहुमानं भणितश्चैव: / 'सिंहलद्वीपगामिवहनोपलम्भेऽवहितेन भवितव्यम्' इति । मनोरथदत्तेन भणितम् - यत्कुमार आज्ञापयति । / अतिक्रान्तः कोऽपि कालः । प्रीतिलङ्घितो वियोगभीरुत्वेन न कथयति नौ उपलब्धमपि सिंहलद्वीपगामिकं वहनम् । अन्यदा च ज्ञात्वाऽऽवयोरुत्सुकत्वं भणितमनेन । कुमार ! किमवश्यमासन्नमेव 1 - मणसं किरण ख । पञ्चमो भवो ॥ 399 ॥ Page #409 -------------------------------------------------------------------------- ________________ समराइच पञ्चमो कहा ' भवो ॥ 4.0 ॥ ॥ 40 // जं मए विओयभीरुत्तणेण पदहमेतं कालं को पोयणविधाओ ति; जो पारणमिभो पैदिणमेव वहणाई सीहलदीवं गच्छन्ति । मए भणियं । वयंस, जै एवं, ता अज्जेव गच्छम्ह । तेण भणिय, 'अविग्यं कुमारस्स' / उबलद्धं जाणवतं, पसाहियं करणिज्ज । उवणीओ य मे फुरन्तभासुरच्छाओ महापमाणो अच्चन्तसहिणरूवो प्द्दो। भणियं च तेण । कुमार, सकौयं ति करिऊण गेण्हाहि एयं नयणमोडणानिहाण पडरयण ति । मए भणियं 'कीइसं कौगं' ति । तेण भणियं । इमेण पच्छाइयसरीरो न दीसइ नयणेहिं पुरिसो त्ति । मए वि (जि)नासिब जाव तहेव ति । समुप्पन्नं च मे कौयं । भणिओ म्न्नोर्ह्द्त्तो। वयंस, कहं पुण तए एस पाविओ ति । तेण भणियं । सुण इहेवागयस्स समुप्पन्ना मे पीई आणन्दौरनिवासिणा सिद्धविज्जापओएण सिद्धसेणाभिहाणेणं सिद्धौत्तेण । भणियो य सो मए । वयंस, को उण इह विज्जासाहणंमि परमत्थो, किं हवै सच्चमेवेह दिवसंवाओ न वत्ति । तेण भणियं । जहत्तयारिणो हवै ति गन्तव्यं कुमारेण । मया भणितम्-वयस्य ! प्रयोजन मेऽस्तीति । तेन भणितम्-यद्येवं ततः क्षन्तव्यं कुमारण, यन्मया वियोगभीरुत्वेन एतावन्मात्र कालं कृतः प्रयोजनविघात इति, यतः प्रायेण इतः प्रतिदिवसमेव वहनानि सिंहलद्वीपं गच्छन्ति । मया भणितम्-वयस्य ! योवं ततोऽद्यैव गच्छावः । तेन भणितम्-'अविघ्नं कुमारस्य' / उपलब्धं यानपात्रम् , प्रसाधितं करणीयम् । उपनीतश्च मह्यं फरभासुरच्छायो महाप्रमाणोऽत्यन्तश्लक्ष्णरूपः पटः । भणितं च तेन-कुमार ! सकौतुकमिति कृत्वा गृहाणैतद् नयनमोहनाभिधानं पटरत्नमिति । मया भणित- कीदृशं कौतुकमिति ? / तेन मणितम्-अनेन प्रच्छादितशरीरो न दृश्यते नयनाभ्यां पुरुष इति । मया बिन्यासितं (जिज्ञासितं) यावत्तथैवेति । समुत्पन्नं च मे कौतुकम् । भणितो मनोरथदत्तः । वयस्य ! कथं पुनस्त्वया एष प्राप्त इति ? / तेन भणितम्-शृणु । इहैवागतस्य समुत्पन्ना में प्रीतिरानन्दपुरवासिना सिद्धविद्याप्रयोगेण सिद्धसेनाभिधानेन सिद्धपुत्रेण । भणितश्च स मया । vayasya ! Jain Education n ational Page #410 -------------------------------------------------------------------------- ________________ समराइच कहा पञ्चमो भवो ॥ 40 ॥ ॥ 401 // AHARASACREAK मए भणियं । वयंस, महन्तं मे कौयः ता दंसेहि मे दिनविलसियं ति । तेण भणियं थेवमियं, किंतु का यध्वं मण्डलं । मए भणियं 'करेउ वयंसो' / तेण भणियं । जै एवं, ता संजत्तीकरेह सिद्धत्थमाइयं मण्डलोवगरणं । संपाइयं मए । तओ अत्यमिए दिणयरे वियम्भिए अन्धयारे रडन्तेसु निस्सायरेसु घेत्तूण मण्डलोवगरणं विगिग्गया अम्हे दुवे वि नयराओ ति । पत्ता य पेयेवणं । आलिहियमणेण तत्थेय देसम्मि मण्डलं, समप्पियं च मे मण्डलग्गं, जालिओ ज्ल्न्नो। भणियं च तेण । वयंस, अप्पमत्तेण होयच्वं ति । पडिस्सुयं मए । पारद्धो तेण मन्तजावो । तओ थेबवेलाए चेव दिवा मए गरुयनियम्बवहणायासझीणमझा अहिणवुम्मिन्नकढिणथणविरायन्तच्छस्थला संपुण्णमयलन्छणमुही वियसियकन्दोनयणसोहा सुरतरुकुसुममालाविहूसियं धम्मेल्लमुव्वहन्ती परिणयमहयकुसुमवण्णा पवणधुयवसणपयर्ड उरुजुयलं ठएन्ती गयणयलाओ समोवयमाणा जक्खकनय ति । तओ मए चिन्तियं । अहो कः पुनरिह विद्यासाधने परमार्थः, किं भवति सत्यमेवेह दिव्यसंवादो नवेति । तेन भणितम् -यथोक्तकारिणो भवतीति । मया भणितम्वयस्य ! महद् मे कौतुकम् , ततो दर्शय मे दिव्यविलसितमिति । तेन भणितम्-स्तोकमिदम् , किन्तु कर्तव्यं मण्डलम् । मया भणितम्-'करोतु वयस्यः' / तेन भणितम्-यद्येवं ततः संयात्रीकुरु सिद्धार्थादिकं (सपंपादि) मण्डलोपकरणम् । संपादितं मया । ततो'. स्तमिते दिनकरे विजम्भितेऽन्धकारे रटत्सु निशाचरेषु (घकादिषु) गृहीत्वा मण्डलोपकरणं विनिर्गतावावां द्वावपि नगरादिति । प्राप्त च प्रेतयनम् । आलिखितमनेन तत्रैकदेशे मण्डलम् , समर्पितं च मे मण्डलायम् , ज्वालितो जलनः । भणितं च तेन-चयस्य ! अप्रमतेन भवितव्यमिति । प्रतिश्रुतं मया । प्रारब्धस्तेन मन्त्रजापः । ततः स्तोकवेलायामेव दृष्टा मया गुरुनितम्बवहनायासमीणमध्या अभिनवोद्भिन्नकठिनस्तनविराजद्वक्षःस्थला संपूर्णमृगलाञ्छन मुखी विकसित(कन्दोट)नीलोत्पलनयनशोभा सुरतहकुसुममालाविभूषितं धम्मि 1 पिउवणं ka । ___Jaineducation international Janto1 t Page #411 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 402 ॥ महापहावया मन्तस्स । तोए पणमिओ सिद्धसेगो, भणिओ य सबहुमाणं । भयवं, किं पुण मे सुमरणपयणं ति । तेण भणियं । न किंचि अन्नं, अवि दिव्वदंसणाणुराई मे पियवयसो । तओ तीए मं पुलोइऊण भगियं । भद्द, परितुट्टा ते अहं इमेण दिनदंसणाणुराण; ता किं ते वियं करेमि ति । मए भणियं । तुह दंसणाओ vi arNpiyNti। तीए भणियं । तहावि अमोहदंसणाओ देवयाओ; गेहाहि एयं नयणमोहणं पडरयणं ति । तओ मए ससंभमसं भासण जणिओवरोहेण पणमिऊण ती से चळणजुयलं सवहुमाणं चेत्र गहियं इमं । गया क्या । पविट्ठा अम्हे पभायाए रयणीए नयरं । ता एवं पाविओ त्ति । / मए भणियं । सुन्दरा संपत्ती । गहिओ पडो । तओ आउच्छिऊण मणोरहदत्तपरियणं अहिणन्दिया तेण सह मणोरहदत्तेण गया वेला उलं । दिहं च सुरविमाणागारमणुग रेन्तं विचित्तधयमालोवसोहियं जाणवत्तं । अन्भुट्टिया जाणवत्तसामिणा ईसरदत्तेण । कओ लमुद्वहन्ती परिणतमधूककुसुमवर्णा पवनधूतवसनप्रकटमूरुयुगलं स्थगयन्ती गगनतलात्समवपतन्ती यक्षकन्येति । ततो मया चिन्तितम् - अहो महाप्रभावता मन्त्रस्य । तथा प्रणतः सिद्धसेनः, भणितश्च सबहुमानम् ! भगवन् ! किं पुनर्मे स्मरणप्रयोजनमिति ? / तेन भणितम्--न किश्चिन्यत् अपि च दिव्यदर्शनानुरागी मे प्रियवयस्यः । ततस्तया मां दृष्ट्वा भणितम् भद्र! परितुष्टा ते दिव्यदर्शनानुरागेण, ततः किं ते प्रियं करोति । मया भणितम् तव दर्शनादपि अपरं प्रियमिति ? / तया भणितम्-तथाऽध्यमोघदर्शना देवताः, गृहाणैतद् नयनमोहनं पटरत्नमिति । ततो मया ससंभ्रमसंभाषणजनितोपरोधेन प्रणम्य तस्याश्चरणयुगलं सबहुमानमेव गृहीतमिदम् । गता यक्षकन्यका । प्रविष्टावावां प्रभातायां रजन्यां नगरम् । तत एवं प्राप्त इति । मया भणितम् - सुन्दरा संप्राप्तिः । गृहीतः पटः । तत आपृच्छय मनोरथ इत्तपरिजनमभिनन्दितौ तेन सह मनोरथतेन गतौ वेलाकुलम् । दृष्टुं च सुरविमानांकारमनुकुर्वद् विचित्रध्वजमा लोपशोभितं यान पञ्चमो भवो ॥ 402 ॥ Page #412 -------------------------------------------------------------------------- ________________ पश्चमो भवो ॥ 403 ॥ ॥ 403 // || णेण पणामो । उवणीयाई आसणाई । समप्पिया मणोरहदत्तेण । भणियं च तेण । सत्यवाहपुत्त, एए खु मम सामिणो वयसया बन्धया । जीविय, न केइ ते जे न हवन्ति त्ति ता सुन्दरं दट्ठव्या । तेण भणियं । वयंस, किमणेणं पुणरुत्तविण्णासेण मज्झ वि इमे ईइसा चेव त्ति । तओ उवारूढा जाणवतं, खित्तो बली समुदस्स, ऊसिओ सियवडो, दिन्नं दिसिसंमुहं निजामए ग पवहणं ति। पणमिऊण अम्हे ठिओ म्न्नोर्ह्द्त्तो। पयर्ट जाणवत्तं । गम्मए सीहलदीवाहिमुहं ति। एवं गच्छमाणाण तेरसमे दियहे उन्नो अम्हाणमुवरि कालोन कालमेहो, जीवियासा विय फुरिया विज्जुलेहा, उम्मूलियगिरिकाणणो य आगम्पयन्तो जलनिहिं उक्खियन्तो महन्तकल्लोले दियम्भिमो विसपमारुओ, निवडियं असणिवरिसं, उम्मेण्ठमत्तहत्यी विय अणियमियगमणेणं अवसीहूयं जाणवतं, विसण्णा निजाम्या। तओ मए अट्ठम्भं काऊण छिन्नाओ सियवडनिबन्धगाओ रज्जूओ, मौलिओ सियैवडो, विमुक्का न्न्ग्ग्रा। तहावि य गैरुययार भण्डस्स । पात्रम् । अभ्युत्थिता यानपात्रस्वामिनेश्वरदत्तेन । कृतस्तेन प्रणामः । उपनीतान्यासनानि । समर्पिती मनोरथ त्तेन । भणितं च तेन-सार्थ वाहपुत्र ! एतौ खलु मम स्वामिनो वयस्यौ बान्धवौ जीवितं, न कावपि तौ यौ न भवत इति, ततः सुन्दरं द्रष्टव्यौ । तेन भणितम्-वय-4 स्य ! किमनेन पुनरुक्तविन्यासेन, ममापीमो ईदृशावेवेति । तत उपारूढौ यानपात्रम् , क्षिमो बलिः समुद्रस्य । उच्छ्रितः सितपटः । दत्तं क्सिंमुख निर्वामकेन प्रवहणमिति । प्रणम्यावां स्थितो म्नोर्थ्द्त्त्ः। प्रवृत्तं यानपात्रम् । गम्यते सिंहलद्वीपाभिमुखमिति । एवं गच्छतां त्रयोदशे दिवसे उन्नतोऽस्माकमुपरि काल इस कालमेघः जीविताशेव स्फुरिता विद्युल्लेखा, उन्मूलितगिरिकाननश्चाकम्पयन् जलनिधिमुक्षिपन् महतः कल्लोलान् विजृम्भितो विषममारुतः, निपतितमशनिवर्णम् , उन्मिण्ठ (हस्तिपकोत्क्रान्त) मत्तहस्तीवानियमितगमनेनावशीभूतं यानपात्रम् । विषण्णा निर्यामकाः । ततो मयाऽवष्टम्भं कृत्वा छिन्नाः सितपटनिबन्धना रज्जवः, मुकुलितः सितपटः । विमक्ताना 1 णे क । 2 दिवसे क । 3 सीयवडो k। 4 गरुयाए c। Page #413 -------------------------------------------------------------------------- ________________ उमराइच्च कहा ॥ 404 ॥ संखुद्धयाए जलनिहिणो उकडयाए असणिवरिसस्स विरुष्णयाए निज्जामयाणं विचित्तयाए कम्मपरिणामस्स चिवन्नं जाणवतं । बन्धवा वि कालपरियाणं वित्ता सव्वपाणिणो । समासाइयं मए फैलयं । तओ अहं आउयसेसयाए गमिऊण तिष्णि अहोरते फलयदुइओ पत्तो तडसमीवं । अन्धयारलेहा विय दिट्ठा वणराई । सपूससियं मे हियरण । उत्तिष्णो जलनिहीओ. निप्पीलियाई पोताई । न तिन्तं च निवसणगण्ठिसंठियं पडरयणं । अहो एयस्स सामत्थं ति जाओ मे विम्हओ । तओ गन्तूग थेवं भूमिभागं उपविट्टो जम्बुपायसमी । चिन्तियं च मए । एयाणि ताणि विहिणो जहिच्छियाविलसियाणि, एसा य सा कम्मुणो अचिन्तणीया सत्ती, जमेवमसिह णिज्जं अत्रत्थन्तरमणुहविऊण पाणे धारेमि । किं वा एगुदरनिवासिणा विय वसुभ्रूणा विउत्तस्स पाणेहिं । अहवा विचित्ता कम्मपरिणई, न विसाइणा होयव्वं ति । दिवसनिसिसमा संजोयविओया; कयाइ सो वि एवं चैव कहंचि पाणे धारेइति । तओ ङ्गराः । तथाऽपि च गुरुकतया भाण्डस्य संक्षुब्धतया जलनिधेरुत्कटतयाऽशनिवर्षस्य विषण्णतया निर्यामकानां विचित्रतया कर्मपरिणामस्य विपन्नं यानपात्रम् । बान्धवा इव कालपर्यायेण वियुक्ताः सर्वप्राणिनः । समासादितं मया फलकम् । ततोऽहमायुः शेषतया गमयित्वा त्रीनहोरात्रान् फलकद्वितीयः प्राप्तः राटसमीपम् । अन्धकारलेखेव दृष्टा वनराजिः । समुच्छ्वसितं मे हृदयेन । उत्तीर्णो जलनिधितः, निष्पाडितानि पोतानि (वस्त्राणि) / न तिमितं (AI) च निवसनग्रन्थिसंस्थितं पटरत्नम् । अहो एतस्य सामर्थ्यमिति जातो मे विस्मयः । ततो गत्वा स्तोकं भूमिभागमुपविष्टो जम्नूपादपसमीपे । चिन्तितं च मया - एतानि तानि विधेर्यथेच्छविलसितानि एषा च सा कर्मणोऽचिन्तनीया शक्तिः, यदेवमपि अश्रद्धानीयमवस्थान्तरमनुभूय प्राणान् धारयामि । किं वा एकोदरनिवासिनेव वसुभूतिना वियुक्तस्य प्राणैः । अथवा विचित्रा कर्मपरिणतिः, न विषादिना भवितव्यमिति । दिवसनिशासमौ संयोगवियोगो, कदाचित् सोऽपि एवमेव कथञ्चित्प्राणान् धार1 फलक । 2 तिमियं क । 3 वासिणो ka । Jain Education Intemational पञ्चमो भवो ॥ 404 ॥ Page #414 -------------------------------------------------------------------------- ________________ पञ्चमो समराइच कहा भवो ॥ 405 ॥ ॥ 405 // क्च्-4 खुहापिवासाभिभूओ उययफलनिमित्तं पयट्टो उत्तराहिमुहं । गओ थेवं भूमि । दिवा य फणसकेयलयसहयारसंछन्नकूला तीरतरुकुमुमरयरंजियजला गिरिन्नी। कया पाणवित्ती । चिमाणेण य सहयारपायवसमीवे गिरिमईपुलिणम्मि दिट्ठो पियाए चाडुयं करेमाणो सार्स्जुवान्नो। सुमरियं विलासवईए । जाया मे चिन्ता । अहो णु खलु एए अदिट्ठबन्धुविरहदुस्खा साहीणाहारपयारा अविनायजायणादीणभावा पासट्टियपणइणीपसङ्गदुल्ललिया असञ्जायमहावसणभया मुहं जीवन्ति मिय्प्क्खिन्नो। एवं चिन्तयन्तस्स अत्थगिरिसिहरमुवगओ सहस्सरस्सी, रयणुजोवो विय सीयलीहो आय्वो। कयं मए विमलसिलायलम्मि पल्लवसयणिज्ज । सम्पाडियं सञ्झावस्मयं । उचियसमए कओ देव्यागुरुप्न्नामो। णुवन्नो वामपासेणं । अहिणन्दिओ कुमुमसुरहिणा मारुएणं । बहुदिवसखेयो समागया मे निदा । ऐक्वन्ता रयणी । विउद्धो नाणाविहविहंगमविरुयपाहाउरण । कओ देव्यागुरुप्न्नामो। पयट्टो काणणन्तराई पुलो. यतीति । ततः क्षुत्पिपासाभिभूत उदकफलनिमित्तं प्रवृत्त उत्तराभिमुखम् । गतः स्तोकां भूमिम् । दृष्टा च पनसकदलसहकारसंछन्नकूला तीरतरुकुसुमरजोरञ्जितजला गिरिन्दी। कृता प्राणवृत्तिः । तिष्ठता च सहकारपादपसमीपे गिरिनदीपुलिने दृष्टः प्रियायाश्चाटुकं कुर्वन् सारसयुवा । स्मृतं च विलास्व्त्याः। जाता मे चिन्ता । अहो नु खल्वेते अदृष्टबन्धुविरहदुःखाः स्वाधीनाहारप्रचारा अविज्ञातयाचनादीनभावाः पार्श्वस्थितप्रणयिनीप्रसङ्गदुर्ललिता असंजातमहाव्यसनभयाः सुखं जीवन्ति मृग्प्क्स्सिन्न्ः। एवं चिन्तयतोऽस्तगिरिशिखरमुपगतः सहस्ररश्मिः, रत्नोद्योत इव शीतलीभूत आत्प्ः। कृतं मया विमलशिलातले पल्लवशयनीयम् । संपादितं सन्ध्यावश्यकम् । उचि. तसमये कृतो देवतागुरुप्रणामः । निपन्नो (शथितः) वामपार्वण । अभिनन्दितः कुसुमसुरमिणा मारुतेन । बहुदिवसखेदतः समागता मे निद्रा। अतिक्रान्ता रजनी । विबुद्धो नानाविधविहङ्गमविरुतप्राभातिकेन । कृतो देवतागुरुप्रणामः । प्रवृत्तः काननान्तराणि द्रष्टुम् । pazyazca 1 kavaliya kha, kayala k| 102 Jain Education memnational Page #415 -------------------------------------------------------------------------- ________________ समराइच कहा ॥ 406 ॥ ACCORECASEARCACARE हा इउं । पेच्छमागो य विचिनकाणणभाए पत्तो सुकुमारवालुयं अञ्चन्तसोमदंसणं गिरिसरियापुलिणं । दिट्ठा य तत्थ सुपैटियङ्गुलि-16 पञ्चमो तला पसत्थलेहालकिया तक्खणुट्ठिया चेव प्य्प्न्ती। निरूपिया हरिसियमणेणं, विनाया य लहुयसुकुमारभावो इत्थियाए इयं भवो न उण पुरिस्स्स्। लग्गो पयमग्गो । दिट्ठा य नाइदूरंमि चेव सहिणवक्कलनिवसणा तवियकणयावदायदेहा हिययनिभच्छिएण विय चलणतललग्गेण राएण अविभावियसिरागुप्फसम्बाहेण मयगभवणतोरणेण विय जाणुजुयलेण रसणाकलावजोग्गेण विउलेणं निय-18 | ॥ 406 ॥ म्बभापणं बहुदिवसोववासखिन्नेण विय किसयरेणं मज्झेणं सज्जगचित्तगम्भीराए विय मयणरसकूवियाए नाहीए तयविणिज्जिएण विय मोहन्धयारेण पुणो हिययप्पवेसकामेणं रोमलयामग्गेण सुकयपरिणामेहि विय समुन्नएहिं पओहरेहिं अहिणवुग्गयरत्तासोयलयाविब्भमाहि बाहाहि कम्बुपरिमण्डलाए सिरोहराए पाडलकुसुमसनिहेणं अहरेणं अञ्चन्तसच्छविमलाहिं कबोलबालीहिं हरिणबहूविचित्रान् काननभागान् प्राप्तः सुकुमारवालुकमत्यन्तसौम्यदर्शन गिरिसरित्पुलिनम् । दृष्टा च तत्र सुप्रतिष्ठिता लितला प्रशस्तरेखास्लंकृता तत्क्षणोत्थितैव पदपंक्तिः । निरूपिता हृषितमनसा, विज्ञाता च लघुकसुकुमारभावतः स्त्रिया इयं न पुनः पुरुषस्य । लग्नः पदमार्गतः । दृष्टा च नातिदूर एव लक्ष्णवल्कलनिवसना, तप्तकनकावदातदेहा हृदयनित्सितेनेव चरणतललग्नेन रागेण, अविभावितशिरागुल्फसंबाधेन मदनभवनतोरणेनेव जानुयुगलेन, रसनाकलापयोग्येन विपुलेन नितम्बभागेन, बहुदिवसोपवासखिन्नेनेव कृशतरेण मध्येन, सज्जनचित्तगम्भीरयेव मदनरसकूपिकया नाभ्या, तपोविनिर्जितेनेव मोहान्धकारेण पुनर्हदयप्रवेशकामेन रोमलतामार्गेण सुकृतपरिणामाभ्यामिव समुन्नताभ्यां पयोधराभ्याम् , अभिनवोद्गतरक्ताशोकलताविनमाम्यां बाहुभ्याम् , कम्बुपरिमण्डलया शिरोधरया, पाट 1 वुण क । य बाहियाहिं क । *CRACKAGAR Page #416 -------------------------------------------------------------------------- ________________ पञ्चमो समराइच- कहा HOME भवो कयसंविभाएहि विय लोयणेहिं पमाणजुत्तेणं नासियावंसेणं दीहपम्हलाहिं आयडियकोडण्डसन्निभाहि भमुहाहि सुसिणिद्धदसणेणं चन्दसन्निभेण निडालबट्टेणं पढिदेससंठिरणं नियम्बसुकयरक्खणेण विय च खुस्सवाणुय रिणा कुडिलकेसकलावेण वामहत्यगहियछजिया दाहिणहत्थेग कुसुमावचयं करेन्ती तावस कनपत्ति । तं दण चिन्तियं मे। अहो वणवासदुक्खमणुहवन्तीए वि लायणं । उवगन्नूणं च थेवभूमिभागं सविसेसं पुलैया लयाजालयन्तरेणं जाव मोत्तूण वणवासवेसं सव्वं चेव विलासवईए अणुगरेइ त्ति । तओ सुमरगपवणसन्धुक्कियो पजलिओ मे मणम्मि म्य्न्नान्न्लो। भरिया य तीए कुसुमाण छ्जिया। पयट्टा तार वणाहिमुहं । तओ अहं निगृहिऊण मयणवियारं निगगाओ लयाजालयाओ, गयो तीए समीवं । पणमिऊण भणिया एसा । भयवै, bar3औ ते तबोकम्मं । अहं खु पुरिसो सेयवियाए वत्थव्यओ तामलित्तीओ सीहलदीवं पयट्टो । अन्तराले विवन्नं मे जाणवत्तं । अओ एगा । ॥ 407 ॥ ॥ 407 // OS. लाकुसुमसन्निभेन अधरेण, अत्यन्तस्वच्छविमलाभ्यां कपोलपालीभ्याम् , हरिणवधूकृतसंविभागाभ्यामिव लोचनाभ्याम् , प्रमाणयुक्तेन नासिकावंशेन, दीर्घपक्ष्मलाभ्यामाकृष्टकोदण्डसन्निभाभ्यां भ्रभ्याम्, सुस्निग्धदर्शनेन चन्द्रसन्निभेन ललाटपट्टेन, पृष्ठदेशसंस्थितेन नितम्बसुकृतरक्षणेनेव चक्षुःश्रवानुकारिणा कुटिलकेशकलापेन, बामहरतगृहीतछज्जिका (पुष्पकरण्डिका) दक्षिणहस्तेन कुसुमावचयं कुर्वती तापसकन्यकेति । तां च दृष्ट्वा चिन्तितं म्या। अहो ! वनवासदुःखमनुभवन्त्या अपि लावण्यम् । उपगत्य च स्तोकभूमिभाग सविशेषं दृष्टा लताजालकान्तरेण यावन्मुक्त्वा वनवासवेशं सर्वमेव विलासवत्या अनुकरोतीति । ततः स्मरणपवनसंधुक्षितः प्रज्वलितो मे मनसि मदनानलः । भृता च तया कुसुमैः करण्डिका । प्रवृत्ता तावद् वनाभिमुखम् । ततोऽहं निगुह्य मदनविकारं निर्गतो लताजालका , गतस्तस्याः समीपम् । प्रणम्य भणितैषा । भगवति ! वर्धतां ते तपाकर्म । अहं खलु पुरुषः श्वेतविकाया वास्तव्यः ताम 1 दुइयाच्न्द्-k। 2 छज्जिया (de0) पुष्पभाजनम्, चंगेरीति भाषायाम् । 3 लायण्णं अहुरया क । 4 निगूहेऊग k। 5 लयाओ तामलित kha । COM For Private & Personal use only Page #417 -------------------------------------------------------------------------- ________________ पश्चमी भवो ॥ 408 ॥ तमराइच दगी संवुत्तो । ता कहेउ भयवई, को पुण इमो परसो, किं ताव जलनिहितडं, किं वा कोइ दीवो, कहिं वा तुम्हाणमासमपयं ति । कहा तो सामं दण निउश्चियदिद्विपसरा दिसामण्डलं पुलोएमाणी मन्दवलियवितिरिच्छलोयणायाम ससज्झसा विय खणमेतं अहोमुही ठिया अदिनपडिवयणा पयट्टा त्बोव्न्नाहिमुई। तओ ऽजुबई तावसी एगागिणी य, ता । मुह । तओ 'जुबई तावसी एगागिणी य, ताकि इह इमीएः अन्नं कंचि पुच्छि- 16 ॥ 408 ॥ स्सामि' ति चिन्ति ऊण नियत्तो अहं पविट्ठो तं चेव सहावसुन्दरं लयागहणं । चिन्तियं च मे। पेच्छामि ताव, कहिं पुण एसा बच्चा त्ति । पुलोइउं प्य्त्तो। दिट्ठा य सविसेसमन्थराए गईए ब्च्च्मान्नी। गया य थेवं भूमिभायं । मग्गओ पुलोइयं तीए । न दिह्रो । कोइ सत्तो । तओ मोत्तूण कुसुमछजियं परिहियं पि पुणो परिहियं बक्कलं, परामुट्ठो केसकलावो, मोडियाई अङ्गाई, उब्वेल्लियाओ बाहुलयाओ, पयर्टी वियम्भणं ति । तओ मए चिन्तियं । अह किं पुण इम, अहवा किमणेण विरुद्धवत्थुविसरणं आलोचिएन्न्ण्। लिप्तीतः सिंहलद्वीपं प्रवृत्तः । अन्तराले विपन्नं मे यानपात्रम् , अत एकाकी संवृत्तः ततः कथयतु भगवती, कः पुनरयं प्रदेशः, किं ॥ तावज्जलनिधितट किंवा कोऽपि द्वीपः, कुत्र वा युष्माकमाश्रमपदमिति ? / ततः सा मां दृष्ट्वा निकुञ्चितदृष्टिप्रसरा दिग्मण्डलं पश्यन्ती मन्दवलितवितिर्यग्लोचनायाम ससाध्वसेव क्षणमात्रमधोमुखी स्थिताऽदत्तप्रतिवचना प्रवृत्ता तपोवनाभिमुखम् । ततो 'युवतिः तापसी एकाकिनी च ततः किमिह अनया, अन्य कंचित् प्रक्ष्यामि' इति चिन्तयित्वा निवृत्तोऽहम् । प्रविष्टस्तदेव स्वभावसुन्दरं लतागहनम् । चिन्तितं च मया-पश्यामि तावत् , कुत्र पुनरेषा व्रजतीति । द्रष्टुं प्रवृत्तः । दृष्टा च सविशेषमन्थरया गत्या ब्रजन्ती । गता च स्तोकं भूमिभागम् । मार्गतः प्रलोकित तया । न दृष्टः कोऽपि स्त्त्व्ः। ततो मुक्त्वा कुसुमकरण्डिका परिहितमपि पुनः परिहितं वल्कलम् , परामृष्टः केशकलापः, मोटितान्यङ्गानि, उद्वेल्लिते बाहुलते, प्रवृत्तं विजृम्भणमिति । ततो मया चिन्तितम्-अथ किं पुनरिदम् , अथवा 1 किं इमीए kh। - familyainelibrary.org Jain Education a l Page #418 -------------------------------------------------------------------------- ________________ bhavo समराहच्च-1॥ तओ गिरिणई । कया पाणवित्ती । परिम्भमन्तस्स काणणन्तरे ऐक्कन्तो वासरो । पसुत्तो य पुब्धविहिणा । दिवो य जाममेत्ताव- पो कहा सेसाए विहावरीए सुमिणओ । उवणीया मे कश्चणपायवासनसंठियस्स दिव्यैत्थियाए सबिन्दियमणोहराए कुसुममाला । भणियं च तीए । कुमार, एसा खु दिव्धकुमुममाला पुवनिव्वत्तिया चेव मए कुमारस्स उवणीया; ता गेण्हौ कुमारो। गहिया य सा मए, ॥ 409 ॥ वीण्णा कण्ठदेसे । एत्थन्तरंमि वियम्भिओ सारसरवो, विउद्घोअयं परितुट्ठो चित्तेण । चिन्तियं मए । आसनकन्नयालाहफलसूयणं 5 ॥ 409 ॥ ति होयव्यमणेणं, अणुकूली खु सउणसंघाओ, अचिरफलदायगो खु एस सुमिणओ, अरण्णं च एयः ता न याणामो कहं भविस्सइ त्ति । एत्थन्तरंमि फुरियं मे दाहिणभुयाए लोयणेण य । तओ मए चिन्तियं । न अन्नहा रिसिक्यणं ति होयब्वमणेण । अणुकूलो सउणसंघाओ । न य मे विलासरायहाणि विलासवई वज्जिय अनकन्नालाहे वि बहुमाणो । भणियं च सुमिणय देवयाए ऽकुमार, एसा किमनेन विरुद्धविषयेणालोचितेन । गतो गिरिनदीम् । कृता प्राणवृत्तिः । परिभ्रमतः काननान्तरेऽतिक्रान्तो वासरः । प्रसुप्तश्च पूर्वविधिना । | दृष्टश्च याममात्रावशेषायां विभावर्या स्वप्नः । उपनीता मे काञ्चनपादपासन्नसंस्थितस्य दिव्यस्त्रिया सर्वेन्द्रियमनोहरया कुसुममाला । भणितं च तया-कुमार ! एषा खलु दिव्यकुसुममाला पूर्वनिर्वतिता एव मया कुमारस्योपनीता, ततो गृहातु कुमार्ः। गृहीता च सा मया वितीर्णा कण्ठदेशे । 7त्रान्तरे विजृम्भितः सारसरवः, विबुद्धोऽहं परितुष्टश्चित्तेन । चिन्तितं मया-आसन्नकन्यकालाभफलसूचकेन (इति) भवितव्यमनेन, अनुकूलः खलु शकुनसंघातः, अचिरफलदायकः खल्वेष स्वप्नः । अरण्य चैतत् , ततो न जानीमो कथं भविष्यतीति । अत्रान्तरे स्फुरितं मे दक्षिणभुजया लोचनेन च । ततो मया चिन्तितम्-नान्यथा ऋषिवचनमिति भवितव्यमनेन । अनुकूलः शकुनसंघातः । न च मे विलासराजधानी विलासवती वर्जित्वाऽन्यकन्यालाभेऽपि बहुमानः । भणितं च स्वप्नदेवतया-'कुमार! एषा खलु दिव्यकुसुमसम035 1 कापणंतरेसु kh। REPEECHUGUARCHCHERE 103 Jain Lacation Intern al Page #419 -------------------------------------------------------------------------- ________________ समराइच्च पञ्चमो । भवो ॥ 410 ॥ 4 ॥ 410 // खु दिव्य कुसुममाला पुननिव्वत्तिया चेव' / तो न अन्ना दिव्यकुसुममालाए उवमाणसंगया, न अन्नाए पुवपरिचओ त्ति विलासवैलाहेण चेव होयव्वं ति । अणुहरै य सा तावसी विलासबईए । विचित्ताणि च विहिणो विलसियाई । कयाइ से च्चेव होज्ज त्ति । अन्नहा कहं तावसी, कहं मयणवियारो । किं च-जै वि सा विलासबई, तहावि पडियनवयाए विरुद्धो विसयसङ्गो । अहवा संपत्तदंसणसुहस्स पिययमामग्गमणुगच्छमाणस्स वयधारणं पि मे सुन्दरं चेव । एवं च चिन्तयन्तस्स ऐक्कन्ता रयणी, उग्गओ अंसुमाली, घडियाइं रयणिविरहपीडियाई चक्कवायाई । तओ अहं उक्कडयाए रायस्स रम्मयाए काणणाणं विलोहणिज्जयाए सुमिणयस्स गहिओ कामजरपण पयत्तो तं तावसिं गवेसिउं । वग्गभट्ठस्स विय हरिणयस्स जूहभट्ठस्स विय गैन्दस्स तंमि चेव काणणन्तरे भमन्तस्स महया परिकिले सेणं ऐकन्ता कैवि दियहा । दिट्ठो माहगीलयालिङ्गिओ shyaaro। उवविठ्ठो तस्स समीवे । तं चेव मुद्धहरिणलोयणं चिन्तयन्तो चिट्ठामि जाव, सुओ मए मुक्तपत्ताणं मरमरारवो । वालिया सिरोहरा, वियारिया दिट्ठी य भूइ. माला पूर्वनिर्वर्तिता एवं' / ततो नान्या दिव्यकुसुममालाया उपमानसंगता, न अन्यायाः पूर्वपरिचय इति विलासवतीलाभेनैव भवितव्यमिति । अनुहरति च सा तापसी विलासवत्याः । विचित्राणि च विधेविलसितानि, कदाचित् सैव भवेदिति । अन्यथा कथं तापसी, कथं मदनविकारः ? / किंच यद्यपि सा विलासवती तथापि प्रतिपन्नव्रतया विरुद्धो विषयसंगः । अथवा संप्राप्तदर्शनसुखस्य प्रियतमामार्गमनुग च्छतो व्रतधारणमपि मे सुन्दरमेव । एवं च चिन्तयतोऽतिक्रान्ता रजनी, उद्गतोऽशुमाली, घटिता rjniivirhpiidditaashckrvaakaaH| ततोऽहमुत्कटतया रागस्य, रम्यतया काननानां विलोभनीयतया स्वप्नस्य गृहीतो कामज्वरेण प्रवृत्तस्तां तापसी गवेषयितुम् । वर्गभ्रष्टस्येव हरिणस्य यूथभ्रष्टस्येव गजेन्द्रस्य तस्मिन्नेव काननान्तरे भ्रमतो महता परिक्लेशेनातिक्रान्ताः कत्यपि दिव्साः। दृष्टो mAdhavIlatAss 1 sA ceva kA Page #420 -------------------------------------------------------------------------- ________________ समराइच्च कहा जी भवो ॥ 411 ॥ ॥ 411 // HASHARAMOD निम्मिएणं निडालपुण्डएणं उबद्रेण जडाकलावेण पुत्तंजीवयमालालंकिएणं दाहिणकरेण वामहत्थगहियकमण्डलू महन्तवक्कलनिव- सणा बहुदिवससंचियतवायासेण अढिचम्मावसे सेणं सरीरएणं ऐक्कन्तमज्झिमवयसा तावसि त्ति । तओ तं दठूण गृहिओ मए मयणवियारो । पणमिया य सा । तओ विसे सेण में पुलोइऊण ईसिबाहोल्ललोयणाए भणियं तीए रायपुत्त, चिरं जीवसु' त्ति । तओ मए चिन्तियं । कई पुण एसा में वियाणइ त्ति । अहवा विमलनाणनयणो चेव तवस्सियणो होइः ता किं न याणइ त्ति । एत्यन्तरंमि पुणा भणियमिमीए । कुमार, उवविसम्ह; अत्थि किंचि भणियव्वं तए सह । तओ मए 'जं भयबई आणवेई' त्ति भणिऊण पमज्जियं धरणिवढे । उवविट्ठा तावसी अहयं च भणियं च तीए । कुमार, सुण । ____ अत्थि इहेच भारहे वासे वेयड्रो नाम पन्धओ । तत्थ गन्धसमिद्धं नाम विजाहरपुरं । तत्थ सहस्सबलाभिहाणो राया होत्था, लिङ्गितः shkaarH। उपविष्टस्तस्य समीपे । तामेव मुग्धहरिणलोचनां चिन्तयन् तिष्ठामि यावत् , श्रुतो मया शुष्कपत्राणां मर्मरारवः । वालिता शिरोधरा, वितारिता दृस्स्त्तिः। दृष्टा च भूतिनिर्मितेन ललाटपुण्ड्रकेन ऊर्ध्वबद्धेन जटाकलापेन पुत्रजीवकमालाऽलंकृतेन दक्षिणकरेण वामहस्तगृहीतकमण्डलुमहद्वल्कलनिवसना बहुदिवससंचिततपआयासेन अस्थिचर्मावशेषेण शरीरकण अतिक्रान्तमध्यमवयाः तापसीति । ततस्तां दृष्ट्वा गूढो मया म्द्न्विकार्ः। प्रणता च सा । ततो विशेषेण मां दृष्ट्वा ईषद्बाष्पाद्रलोचनया भणितं तया 'राजपुत्र ! चिरं जीव' इति । ततो मया चिन्तितं-कथं पुनरेपा मां विजानातीति । अथवा विमलज्ञाननयन एव तपस्विजनो भवति, ततः किं न जानातीति । अत्रान्तरे पुनर्भणितमनया-कुमार! उपविशावः, अस्ति किंचिद् भणितव्यं त्वया सह । ततो मया 'यद् भगवत्याज्ञापयति' इति भणित्वा प्रमार्जितं धरणीपृष्ठम् । उपविष्टा तापसी अहं च । भणितं तया-कुमार ! शृणु । 1 उवविससु k। 25-544-4-42-4 -4 -4 -4 4 Page #421 -------------------------------------------------------------------------- ________________ समराइच्च 24K पञ्चमो भवो ॥ 412 ॥ ॥ 412 // ASHASHISHASHASABASAHISA सुप्पभा से भारिया, ताणं सुया अहं मयगमञ्जरी नाम । संपत्तजोवणा परिणीया विलासौरनयरसामिणो विजाहरनरिन्दस्स पुत्तेणं पवणगइणा । ऐक्कन्तो य कोइ कालो विसयसुहमणुहवन्ताण । अन्नया य आगासजाणेणं गयाइं नन्दणवणं, पवत्ताई कीलिउं विचित्तकीलाहिं, जाव अयण्डंमि चेव निवडिओ कणयसिलासणाओ पवणगई, अणाचिक्खियपओयणं च संमिल्लियं तेण विणिज्जियकन्दोट्टदलसोहं लोयणजुयं, पयम्पिया सिरोहरा, पब्वायं वयणकमलं । तओ असारयाए जीवलोयस्स पेच्छमाणीए चेव सो पश्चत्तमुवगओ त्ति । तो अहं अणाहा विय गहिया महासोएण, सोगाइरेयओ य सारसी विय अणिवारियं परिभमन्ती सहसा चेव निवडिया धरणिवढे, लद्धचेयणा य उप्पइउमारद्धा जाव न पसरै मे गी। तओ सुमरिया नहङ्गणगामिणी विज्जा, तहावि न पसरई त्ति । तओ मए चिन्तियं 'हा किमेयमवर ति जाव थेववेलाए समागओ तायबीयहिययभूओ पडिवघ्नताबसवओ देवाणन्दो नाम विज्जाह्रो। भणियं ___ अस्ति इहैव भारते वर्षे वैताढयो नाम पर्वतः । तत्र गन्धसमृद्धं नाम विद्याधरपुरम् । तत्र सहस्रबलाभिधानो राजाऽभवत् । सुप्रभा तस्य भार्या । तयोः सुताऽहं मदनमजरी नाम । संप्राप्तयौवना परिणीता विलास पुरनगरस्वामिनो विद्याधरनरेन्द्रस्य पुत्रण pvngtinaa। अतिक्रान्तश्च कोऽपि कालो विस्स्य्सुख्म्नुभ्व्तोः। अन्यदा चाकाशयानेन गतौ नन्दनवनम् । प्रवृत्तौ क्रीडितुं विचित्र क्रीडाभिः, यावदकाण्डे एव निपतितः कनकशिलाऽऽसनात् पवनगतिः । अनाख्यातप्रयोजनं च संमिलितं तेन विनिर्जितकमलदलशोभं लोचनयुगम् , प्रकम्पिता शिरोधरा, म्लानं वदनकमलम् । ततोऽसारतया जीवलोकस्य प्रेक्षमाणायामेव स पञ्चत्वमुपगत इति । ततोऽहमनाथेव गृहीता महाशोकेन । शोकातिरेकतश्च सारसीव अनिवारितं परिभ्रमन्ती सहसैव निपतिता धरणीपृष्ठे । लब्धचेतना च उत्पतितुमारब्धा यावद् न प्रसरति मे गतिः । ततः स्मृता नभोऽङ्गणगामिनी विद्या, तथाऽपि न प्रसरतीति । ततो मया चिन्तितम्-'हा किमेतदपरम्' इति यावत् स्तोकवेलायां समागतः तातद्वितीयहृदयभूतः प्रतिपन्नतापसत्रतो देवानन्दो नाम विद्याध्र्ः। भणितं च तेन-वत्से Page #422 -------------------------------------------------------------------------- ________________ समराइच्च कहा पञ्चमो भवो ॥ 413 ॥ च तेण । वच्छे मयणमञ्जरि, किमेयं ति । मए भणियं । भयवं, कयन्तविलसियं । तेण भणियं । 'कहं विय' / मए भणियं । विवन्नो मे । | अजउत्तो, न पहवै य नहगामिणी विज्जा । तओ पाहोल्ललोयणेण भणियं भयवया |व्च्छे, अलं परिदेविएणं, ईइसो चेव एस स्ण्सारो। एयं च असारयं संसारस्त अधुवयं जीवलोयस्स खणभंगुरयं संगमाणं चश्चलयं इन्दियाणं परिचिन्तिऊण पवजन्ति पाणिणो सयलतेलोकपरमस्थबन्ध धम्म । तओ मए 'evameya'ti चिन्तिऊण भणिओ भयवं । करेहि मे अणुग्गहं वयपयाणे । भयवया भणियं । वच्छे, जुत्तमेयं, अह किं पुण ते नहगमणविजाभंसकारणं । मए भणियं । भयवं, न याणामि । तओ नाणावलोएण निरूवियं भयवया, भणियं च तेण । वच्छे, सोयाभिभूयाए लवियं सिद्धाययणकूडं, निवडियं च ते एयस्स चेव सिहरभाए कुसुमदाम, तन्निमित्तो ते विजाभंसो त्ति । मए भणियं । भयवं, अलमिहलोयमेत्तोवयारिणीहिं विजाहि, करेहि मे अणुग्गहं वयपयाणेणं ति । तओ भयवया ॥ 413 ॥ मदनमञ्जरि ! किमेतदिति । मया भणितम्-भगवन् ! कृतान्तविलसितम् । तेन भणितम्-'कथमिव' / मया भणितम् विपन्नो मे आर्यपुत्रः, न प्रभवति च नभोगामिनी विद्या। ततो बाप्पार्द्रलोचनेन भणितं भगवता । वत्से ! अलं परिदेवितेन, ईदृश एप संसारः । एतां चासारतां संसारस्य अध्रुवता जीवलोकस्य, क्षणभङ्गुरतां संगमानां चञ्चलतामिन्द्रियाणां परिचिन्त्य प्रपद्यन्ते प्राणिनः सकलत्रैलोक्यपरमार्थबान्धवं धर्मम् । ततो मया 'एवमेतद्' इति चिन्तयित्वा भणितो भगवान् । कुरु मेऽनुग्रहं व्रतप्रदानेन । भगवता भणितम्वत्से युक्तमेतद्, अथ किं पुनस्ते नभोगगनविद्याभ्रंशकारणम् ? / मया भणितम् -भगवन् ! न जानामि । ततो ज्ञानावलोकेन निरूपितं भगवता, भणितं च तेन । वत्से ! शोकाभिभूतया लचितं सिद्धायतनकूटम् , निपतितं च ते एतस्यैव शिखरभागे कुसुमदाम, तन्निमित्तस्ते विद्याभ्रंश इति । मया भणितम्-भगवन् ! अलमिहलोकमात्रोपकारिणीभि विद्याभिः, कुरु मेऽनुग्रहं व्रतप्रदानेनेति । ततो भगवता 104 Jain Education anal ananelibrary.org Page #423 -------------------------------------------------------------------------- ________________ समराइच्च कहा भवो ॥ 414 ॥ ॥ 414 // BASTARADISASARARRACK पुच्छि ऊण तायं संसिऊण निययमायारं तबप्पभावेण आणिऊण तावसीणमुचियमुवगरणं एत्य चेव दीमि दिक्खिय म्हि भ्य्व्या। ऐक्कन्तो कोइ कालो। अन्नया य कुसुमसामिहेयनिमित्तं गया समुद्दतीरं । दिट्ठा य तत्य जलहिजलकल्लोलनोल्लिया मियङ्कलेहा विय देहप्पहाए समुज्जोययन्ती तमुद्देसं फलहयदुइया कन्नय त्ति ॥ एयं सोऊण, भो कुमार, वियम्भिओ मे प्मोओ। चिन्तियं च मए । दीसइ मणोरहपायवस्स कुमुमुग्गमो ॥ ताबसीए भणियं । तओ अहं गया तमुद्देसं, दिट्ठा य लायण्णसभावाओ 'जीवई' त्ति गम्ममाणा कन्नय त्ति । अब्भुविखया कमण्डलुपाणिएणं, उम्मिल्लियं तीए लोयणजुयं, भणिया य सा मे। वच्छे धीरा होहि । तावसी खु अहं । तओ बाहजलभरियलोयणं पणमिया तीए । ससंभमं च उवविसि ऊण खिज्जियं चित्तेणं,लक्खिओ से भावो । तओमए चिन्तियं । अहो से महाणुभाषया; भवियव्वमिमीए महाकुलपम्याए त्ति। उवणीयाई च से फ्लाई। अणिच्छमाणी वि य कराविया पृष्ट्वा तातं शंसित्वा निजमाचारं तपःप्रभावेण आनीय तापसीनामुचितमुपकरणमत्रैव द्वीपे दीक्षिताऽस्मि भ्ग्व्ता। अतिक्रान्तः कोऽपि कालः । अन्यदा च कुसुमसामिधेयनिमित्तं गता समुद्रतीरम् । दृष्टा च तत्र जलधिजलकल्लोलनोदिता (प्रेरिता) मृगाङ्कलेखेव देहप्रभया समुइयोतयन्ती तमुद्देशं फलकद्वितीया कन्यकेति । एतच्छ्रुत्वा भोः कुमार ! विजृम्भितो मे प्रमोदः । चिन्तितं च मया-दृश्यते मनोरथपादपस्य कुसुमोद्गमः ॥ तापस्या मणितम्-ततोऽहं गता तमुद्देशम् , दृष्टा च लावण्यसद्भावाद् 'जीवति' इति गम्यमाना कन्यकेति । अभ्युक्षिता कमण्डलुपानीयेन, उन्मीलितं तया लोचनयुगम् , भणिता च सा मया । वत्से ! धीरा भव, तापसी खल्वहम् । ततो बाष्पजलभृतलोचनं प्रणता तया । ससंभ्रम चोपविश्य खिन्नं चित्तेन, लक्षितस्तस्या भावः । ततो मया चिन्तितम्-अहो तस्या महानुभावता, 1 एयं से य दीवोवर्गठं ख । 2 सामिषेय-समिधा-काष्ठानां समूहः । 2 SESSIE! Page #424 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 415 ॥ C- ऋ पाणवित्तिं । नीया आसमपदं, दसिया कुलवइणो, पणमिओ तीए भयवं, अहिणन्दिया य भ्गाया। कयं आवस्यं, पुच्छिया य सा मए । वच्छे,कुओ तुम । तीए भणियं । भयवै,तामलितीओ । मए भणियं । का उण तुम,कहिं वा पट्ठिय ति। तो दीहदीहं नीससिय पश्चमो न जंपियमिमीए । तओ मए चिन्तिय । महाकुलपसूया खु एसा; ता कहमेवमत्ताणं पयासेइ ता किं एइगा; कुलपई पुच्छिस्सामि त्ति । भवो ऐक्वन्तो वासरो । कयं सम्झासमओचियमणुटाणं । गयाहं कुलवैस यातं । पणमिऊण पुच्छिओ भयवं कुलबई । भयवं, का उण एसा कन्नया, कहं वा इमं ईइसमवत्यन्तरं पत्ता, कीइसो वा 'से विवाओ भविस्सइ त्ति । तओ दाऊणमुवोगं रियाणिऊण तबप्पहावेणं । ॥ 415 ॥ भणियं भयवया । सुण । तापलिलीसामिणो ईसाणचन्दस्स धूया खु एसा भत्तारसिणेहपैराहीणयाए इमं ईइस अवत्थन्तरं पत्त त्ति । मए भणियं । भयवं, किन्न एसा कन्मय ति । भयवया भणियं । कन्नया दव्वओ, न उण भावओ ति । मए भणियं 'कहं विय' / भयभवितव्यमनया महाकुलप्रसूतयेति । उपनीतानि तस्याः फलानि । अनीच्छन्त्यपि च कारिता प्रवृत्तिम् । नीताऽऽश्रमपदम् , दर्शिता । कुलपतये, प्रणतरतया भगवान् , अभिनन्दिता च भगवता । कृतमावश्यकम्, पृष्टा च सा मया । वत्से ! कुतस्त्वम् ? / तया मणि--18 तम्-भगवति ! ताम्लिप्तीत्ः। मया भणितम्-का पुनस्त्वम्, कुत्र वा प्रस्थितेति ? / ततो दीदीर्घ निःश्वस्य न जल्पितमनया । ततो गया चिन्तितम्-महाकुलप्रसूता खल्वेषा ततः कथमेवमात्मानं प्रकाशयति ? ततः किमेतेन, कुलपति प्रक्ष्यामीति । अतिक्रान्तो वासरः । कृतं सन्ध्यासमयोचितमनुष्ठानम् । गताऽई कुलपतिसकाशम् ! प्रणम्य पृष्टो भगवान् कुलपतिः । भगवन् ! का पुनरेषा कन्यका, कथं वेदमीदृशमवस्थान्तरं प्राप्ता, कीदृशो वा तस्या विपाको भविष्यतीति । ततो दत्त्वोपयोग विज्ञाय तपःप्रभावेण भणितं भगवता । शृणुतामलिप्तीस्वामिन ईशानचन्द्रस्य दुहिता खल्वेषा भर्तृस्नेहपराधीनतया इदमीदृशमवस्थान्तरं प्राप्तेति । मया भणितम्-भगवन् । किन्न 1 एयाए k। 2 परायत्तयाए k। R960 Page #425 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 416 ॥ वया भणियं । सुण । दिट्ठो इमीए मयणमहुसवम्मि तीए चेव नयरीए सेयवियाहिवस्स जसवम्मणो पुत्ती सणकुमारो नाम । [*मोया विया णेण तकरा । ते ये कहचि दिट्ठि वञ्चाविऊण वावाइया से तारणमायण्णियं वयणमणेण । तओ निम्गच्छिण तायज्जाओ कोणमागओ तामलिति । पडिच्छिओ सबहुमाणं ईसाणचन्देण । तओ वसन्तसमए ] कीलानिमित्तं अणङ्गणन्दणं उज्ज णं गच्छमाणो fast सुरे, समुपनो य से तम्मि अणुराओ । पडिवन्नो तीए एस भत्ता मणोरहेहिं न उण परिणीय त्ति । ऐकन्तेसु कैवयदिणेसु वाओ वियाणियमिमीए, जहा सो वावाइओ त्ति । तओ तन्नेहमोहियमणा 'अहं पि खु तम्मि चेव पिउवणे पञ्चत्तमुवयं पितं पेच्छिऊण पाणे परिच्चयामि' ति चिन्तिऊग अङ्कुरत्तसमए पत्ते परियणे एगागिणी चैव निम्गया रायगेहाओ । ओइणा रायमग्गं, गहिया तकरेहिं, गेण्डिऊण आहरणयं विक्कीया बब्बरकूलगामिणो अयलसत्थवाहस्स इत्थे । पयट्टाविया तेण निययकूलं । विवन्नं च एषा कन्यकेति ? भगवता भणितम् - कन्यका द्रव्यतो न पुनर्भावत इति । मया भणितम् - 'कथमिव' ? | भगवता भणितम् शृणु । दृष्टो' नया मदनमधूत्सवे तस्यामेव नगर्यां श्वेतविकाधिपस्य यशोवर्मणः पुत्रः सनत्कुमारो नाम । [मोचिता अनेन तस्कराः । ते च कथञ्चिद् दृष्टिं वञ्चयित्वा व्यापादितास्तस्य तातेन, आकर्णितं वचनमनेन । ततो निर्गत्य तातार्यात् कोपेनागतो तामलिप्तीम् । प्रतीष्टः सबहुमान मीशानचन्द्रेण । ततो वसन्तसमये ] क्रीडानिमित्त मनङ्गनन्दनमुद्यानं गच्छन् दृष्टोऽनया, समुत्पन्नश्च तस्यास्तस्मिन्ननुरागः । प्रतिपन्नश्च तया एष भर्ता मनोरथैर्न पुनः परिणीतेति । अतिक्रान्तेषु कतिपय दिनेषु जनरवाद विज्ञातमनया, यथा स व्यापादित इति । ततः तत्स्नेह मोहितमनाः 'अहमपि खलु तस्मिन्नेव पितृवने पञ्चत्वमुपगतमपि तं ( भर्तारं ) प्रक्ष्य प्राणान् परित्यजामि' इति चिन्तयित्वाऽर्धरात्रसमये प्रसुप्ते परिजने एकाकिन्येव निर्गता राजगेहात् । अवतीर्णा राजमार्गम् । गृहीता तस्करैः । गृहीत्वाऽऽमरणं विक्रीता बर्बर कुलगामिनो* अयं कोष्टान्तर्गतः पाठः कपुस्तकप्रान्तभागे एव । पञ्चमो भवो ॥ 416 ॥ Page #426 -------------------------------------------------------------------------- ________________ पञ्चमो समराइच्च कहा भवो अरऊ ॥ 417 ॥ ॥ 417 // तं जाणवतं, समासाइयं च इमीए फलहयं । तओ तिर तेण पत्ता इमं कूल अवस्थं च । विवाओ उण, पाविऊण भत्तारं भुचिऊण भोए परलोयसाहणेणं सफलं चेव माणुसत्तणं करिस्सइ त्ति । मए भणियं । भयवं, किन्न वावाइओ से हिययवल्लहो । भयवया भणियं आम ति । मए चिन्तियं 'सोहणं संजायं' ति। ऐक्कन्ता सा र्य्न्नी। बीयदियहमि य भणिया मया सा । रायपुत्ति, परिचय विसायं अवलम्बेहि धिई ईइसो एस संसारो । एत्थ खलु सुमिगयसंपत्तितुल्लाओ रिद्धीओ, अमिलाणकुसुममिव खणमेत्तरमणीयं जोवणं, विज्जुविलसिय पिव दिटुनट्टाई सुहाई, अणिचा पियजणसमागम त्ति । तीए भणियं । भयवै, एवमेयः ता करेहि मे पसायं क्या याणेणं । मए भणिय । रायपुत्ति, अलं तव वयगहणेणं । दुन्निवारणीओ पढमजोषणत्थस्स पाणिणो मयणबाणपसरो । पुच्छिओ य मए दिव्वनाणसूरो तुज्झ वुत्तन्तं चेव भयवं कुल्वी। साहिओ य तेण सेयविया हिव्सुय्द्स्न्नाइओ। तामा संतप्प, भविस्मै 'चलसार्थवाहस्य हस्ते । प्रवर्तिता तेन निजकूलम् । विपन्नं च तद् यानपात्रम् । समासादितं चानया फलकम् । ततस्त्रिरात्रेण प्राप्तेदं कूलमवस्था च । विपाकः पुनः प्राप्य भर्तारं भुक्त्वा भोगान् परलोकसाधनेन सफलमेव मानुषत्वं करिष्यतीति । मया भणितम् -भगवन् ! किं न व्यापादितस्तस्या वल्लभः ? / भगवता भणितम्-आममिति । मया चिन्तितम्-'शोभनं संजातम्' इति । अतिक्रान्ता सा रजनी । द्वितीयदिवसे च भणिता मया सा। राजपुत्रि ! परित्यज विषादम्, अवलम्बस्व धृतिम् , ईदृश एष संसारः । अत्र खलु स्वप्नसंपत्तितुल्या ऋद्धयः, अम्लानकुसुममिव क्षणमात्ररमणीय यौवनम् , विद्युद्विलसितमिब दृष्ट नष्टानि सुखानि, अनित्याः प्रियजनसमागमा इति । तया भणितम्-भगवति ! एतमेतद्, ततः कुरु मे प्रसाद व्रतत्रदानेन । मया भणितम्-राजपुत्रि ! अलं तव व्रतग्रहणेन । दुनिवारणीयः प्रथमयौवनस्थस्य प्राणिनो म्द्न्बान्न्प्र्स्र्ः। पृष्टश्च मया दिव्यज्ञानसूरस्तव वृत्तान्तं सर्वमेव भगवान् कुल्प्तिः। कवितश्च 1 चिमीए का 2 कूल ईदसं (ईदिसिं) अव-क । 3 -विलसियाई पिव क । 4 ताव k। 555 ता 105 Page #427 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 498 ॥ तुह तेण समागमो, जीवै खु सौ दीहाउओ त्ति । तओ परिओसविन्यसणाहं अच्चन्त सोहणमणाचिक्खणीयं अवस्थन्तरमुवगच्छिऊण संकपओ असन्तं पि ओयारिऊण दिन्नं मम कडयजुयलं, पणामिओ य हारलयानिमित्तं सिरोहराए हत्थो, असंपत्तीए य तस्म समागयं से चित्तं, त्रिलिया य एसा । तओ मए भणियं । रायपुत्ति, अलं संभ्रमेणं, उचिया खु तुमं ईइसस्स तुद्विदाणस्स । ता अलं तेव वयगहणेणं ति । तओ ऽजं तुमं आणवेसि 'त्ति पडिस्सुयं तीए । तावसकन्नओचिएणं च विहिणा ऐकन्तो कोइ कालो । अन्नया गओ य णे भयवं कुलवई धम्मभाउ दंसणत्थं सिद्धपव्त्रयं ति । जाव इओ अईयकैवयदिणंमि गन्तूण एसा कुसुमसामिहेयस्स ऐकन्ताए उचियवेला मग्गओ पुलोमाणी अणुफुसियकोलतललग्ग बाहजललवा सेयसलिलधोयगत्ता खीरोयमहणतक्खणुट्टिया विय सिरी अपरिगया आगया आसमपयं । तओ मए पुच्छिया 'रायपुत्ति, किमेयं' ति । तीए भणियं । अञ्ज मर बन्धवाणं सुमरियं तेन श्वेतविकाधिपसुनदर्शनादिकः । ततो मा संतप्यस्व भविष्यति तव तेन समागमः जीवति खलु स दीर्घायुष्क इति । ततः परि तोषविस्मयसनाथमत्यन्तशोभनमवस्थान्तरमुपगत्य संकल्पतोऽसदपि अवतार्थ दत्तं मह्यं कटकयुगलम्, अर्पितच हारलतानिमित्तं शिरोधरायां हस्तः । असंप्राप्त्या च तस्य समागतं तस्याश्चित्तम् व्यलीका चैषा । ततो मया भणितम् - राजपुत्रि ! अलं संभ्रमेण, उचिता खलु त्वमीदृशस्य तुष्टिदानस्य । ततोऽलं तव व्रतग्रहणेनेति । ततो 'यत् त्वमाज्ञापयसि' इति प्रतिश्रुतं तया । तापसकन्योचितेन च विधिनाऽतिक्रान्तः कोऽपि कालः । अन्यदा गतश्च अस्माकं भगवान् कुलपतिर्धर्म भ्रातृदर्शनार्थ सिद्धपर्वतमिति । यावदतोऽतीतकतिपयदिने गत्वैषा कुसुमसामिधेयाय (कुसुम - काष्ठसमूहाय) अतिक्रान्तायामुचितवेलायां मार्गतः पश्यन्ती अनुप्रोच्छितकपोलतललग्नबाष्पजललवा स्वेदसलिलधौतगात्रा क्षीरोदमथनतत्क्षणादुत्थितेव श्रीरिवारतिपरिगताऽऽगताऽऽश्रमपदम् । ततो मया पृष्टा 1 ताव क । 2 -गंडा ख । पञ्चमो भवो ॥ 418 ॥ . Page #428 -------------------------------------------------------------------------- ________________ समराहच्चकहा ॥ 419 ॥ ॥ 419 // CACAREE मए भणियं । परिचय विसायं, जाव कुलबई आगच्छइ; तओसो बन्धवाणं नईस इ त्ति । पडिसुयं तीए । जाव तो चेव दिवसाओ आरम्भ मन्दायरा देवयापूयाए अणुज्जुत्ता अतिहिबहुमाणे न करेइ कुसुमोच्वयं, न पणमै हुयासणं, आलिहै विज्जाहरमिहुणाई, - पुलोएइ सारसजुयलाई, करेइ मणोहवस्स वि मणोरहे जोधणवियारे, नियभत्तारगयैत्थियाणुरायपहाणपोराणियकहासुं ca uvyahai priosN| tao mae चिन्तियं । अहो से वयविसे सेण उवागय जोव्वणं, जोवणेणं मओ, मरण मयणो, मयणेणं विलासा, विलासेहिं सबहा न सुलहं निब्बियारं जोधणं ति । अवि य न य अत्थि नवि य होही पारणं तिहुयणमि सो जीवो। जो जोव्वणमणुपत्तो वियाररहिओ सया होई॥ बीयदियहमि य नागवल्लीलयालिङ्गिय पूर्यपायवमवलोइऊण तयासन्नं च सहयरिचयम्मकारयं रायहंसं विहुणियकरपल्लवं 'राजपुत्रि ! kimetad'iti । तया भणितम्-अद्य मया बान्धवानां स्मृतम् । मया भणितम्-परित्यज विषादम् , यावत्कुलपतिरागच्छति, ततः स बान्धवान् नेष्यतीति । प्रतिश्रुतं तया । यावद् तत एव दिवसादारभ्य मन्दादरा देवतापूजायामनुयुक्ताऽतिथिबहुमाने न करोति कुसुमोच्चयम् , न प्रणमति हुताशनम् , आलिखति विद्याधरमिथुनानि, पश्यति सारसयुगलानि, करोति मनोभवस्यापि मनोरथान् यौवनविकारान् , निजभर्तृगतस्त्रचनुरागप्रधानपौराणिककथासु च उद्वहति परितोषम् । ततो मया चिन्तितम्-अहो अस्या वयोविशेषेणोपागतं यौवनम्, यौवनेन मदः, मदेन मदनः, मदनेन विलासाः, विलासः सर्वथा न सुलभं निर्विकारं यौवनमिति । अपि च न चास्ति नापि च भविष्यति प्रायेण त्रिभुवने स जीवः । यो यौवनमनुप्राप्तो विकाररहितः सदा भवति । / द्वितीयदिवसे च नागवल्लीलताऽऽलिङ्गितं पूगपादपमवलोक्य तदासन्नं च सहचरीचाटुकर्मकारक राजहंस विधूतकरपल्लवं वाष्पा1 नैस्सै क । 2 -जुयल ख । 3 उवगयं क । 4 न इव क 5 चूक्पायव- स्त्र, असोयाय्व्-k। 6 चाडुयम्मगारयं क । Page #429 -------------------------------------------------------------------------- ________________ % काह पञ्चमो समराइच्च-द कहा भवो AMAR । / 420 ॥ // 420 // ACTERESTLECT-AL बाहोल्ललोयणा नीससिऊण दीदीहं निग्गया तोर्न्नाओ। तो मए चिन्तियं । न सोहणो से आगारो । ता पेच्छामि ताव कहि एसा वच्चै त्ति । जाव य गेण्हिऊण छज्जियं गया कुसुमोच्चयभूमि, तरलतारयं च पयत्ता पुलोइउं । तओ मए चिन्तियं । किं पुण एसा पुलोएइत्ति । जाब पुलोएमाणी य गया असोयबीहियं । कयलिवणन्तरिया य ठिया से अहं म्ग्गो। परुण्णा य सा । भणियं च तीए। भयवईओ वणदेवयाओ, एसो खु सो पएसो, जहिं अजउत्तेण तावसि त्ति कलिऊण सविणयं पणमिय म्हि, भणिया य । भयवै, वडू ते तोक.म्म अहं खु पुरिसो सेयवियावत्थव्वओ तामलित्तीओ सोहलदीवं पयट्टो । अन्तराले विवन्नं जाणवतं, अओ एगाई संवुत्तो । ता कहेउ भयवई, को पुण इमो पएसो; किं तार जलनिहितडं, किं वा कोई दीवो; कहिं वा तुम्हाणमासमपयं ति । मए पुण ससज्झसहिययाए न दिन्नं पडिवयणं पामयाए सहावेण उक्कडयाए मयणस्स न तिण्णं मए जंपिउं । गया थेवं भूमिभायं । काऊण धीरयं पुलोएमाणीए न उवलद्धोय पित्त्त्तो। तान याणामि. किं उपेक्खेमि तं दीहाउयं,आउ हिययाओ मे विणिग्गओ, आउ द्रलोचना निःश्वस्य दीर्घदीर्घ निर्गता तपोवनात् । ततो मया चिन्तितम्-न शोभनस्तस्या आकारः । ततः पश्यामि तावत् कुत्रैषा व्रजतीति । यावच्च गृहीत्वा पुष्पकरण्डिकां गता कुसुमोच्चयभूमिम् , तरलतारकं च प्रवृत्ता द्रष्टुम् । ततो मया चिन्तितम्-किं पुनरेषा पश्यतीति ? यावत् पश्यन्ती च गताऽशोकवीथिकाम् । कदलीवनान्तरिता च स्थिता तस्या अहं मार्ग्त्ः। प्ररुदिता च । भणितं च तया-भगवत्यो वनदेवताः! एष खलु स प्रदेशः, यत्र आर्यपुत्रेण तापसीति कलयित्वा सविनयं प्रणताऽस्मि, भणिता च । भगवति ! वर्धतां ते तपःकर्म, अहं खलु पुरुषः श्वेतविकावास्तव्यः तामलिप्तीतः सिंहलद्वी प्रवृत्तः । अन्तराले विपन्नं यानपात्रम् , अत एकाकी संवृत्तः । ततः कथयतु भगवती, कः पुनरय प्रदेशः, किं तावजलनिधितटम्, किं वा कोऽपि द्वीपः, कुत्र वा युष्माकमाश्रमपदमिति । मया पुनः ससा 1 नीससिय k। 2 वामयास- क 3 किं मए उप्पक्खियमेयं, / Jain Education payainelibrary.org Page #430 -------------------------------------------------------------------------- ________________ समराइच्चकहा * ल पञ्चमो भवो S * ॥ 421 ॥ | // 421 // * * पलोहेइ में अज्जउत्तवेसेण कोइ अमाणुसो, आउ सच्चयं चेत्र अज्जउत्तो त्ति । सबहा जं हौ तं हौ । न सक्कुणोमि पुणो पज्जलियमयणाणला अज्जउत्तविरहदुक्खं विसहिउं । ता एयाए ऐमुत्तयलयाए उब्बन्धिऊण वावाएमि अताणयं । अप्पमत्ता होज्जह सरीरे अज्जउत्तस्स, साहेज्जह य एवं वुत्तन्तं जगणिनिविसेसाए अयारणवच्छलाए भयवईए । अहं पुण लज्जापराहीणयाए न सक्कुणोमि आचिक्खिउं ति । भणिऊणमारूढा वम्मीयसीहरं, निबद्धो लयापासओ । तओ मए चिन्तियं । नत्थि दुकरं mynnss। ko तीए गुरुदेवयाणं पणामो, दिन्नो पासओ सिरोहराए, पवत्ता मेल्लिउं अप्पाणयं । एत्थन्तरंमि परित्तायह त्ति भणन्ती गया अहं तीए पासं । अवणोओ से पासओ, भणिया य सा । रायउत्ति, जुत्तं णु इमं लोयन्तरपयट्टाए कि अणापुच्छणं जणणितुल्लाए य मे पओ- यणाकहणं ति । तओ हैद्धी सव्वं चेव एयाए आयणियं ति लज्जावणयवयणाए जंपियं तीए । भयवै, न तए कुप्पियव्वं लज्जा य ध्वसहृदयया न दत्तं प्रतिवचनम्, वामतया स्वभावेन उत्कटतया सदनस्य न शक्तं मया जल्पितुम् । गता स्तोकं भूमिभागम् । कृत्वा धीरतां पश्यन्त्या च नोपलब्धश्च पृस्स्त्थ्त्ः। ततो न जानामि-किमुपेक्षे तं दीर्घायुष्कम् , अथवा हृदयान्मे विनिर्गतः अथवा प्रलोभयति मामार्यपुत्रवेशेण कोऽयमानुषः, अथवा सत्यमेवार्यपुत्र इति । सर्वथा यद् भवतु तद् भवतु । न शक्नोमि पुनः प्रज्वलितमदनानलाऽऽर्यपुत्रविरहदुःखं विसोढुम् । तत एतयाऽतिमुक्तलतया उद्बध्य व्यापादयाम्यात्मानम् । अप्रमत्ता भवेः शरीरे कार्यपुत्रस्य, कथयतं चैतं वृत्तान्तं जननीनिविशेषाया अकारणवत्सलाया भगवत्याः । अहं पुनर्लज्जापराधीनतया न शक्नोम्याख्यातुमिति । णित्वाऽऽरूढा वल्मीकशिखरम, निबद्धो लतापाशः । ततो मया चिन्तितम् नास्ति दुष्कर मदनस्य । कृतस्तया गुरुदेवताभ्यः प्रणामः, दत्तः पाशः शिरोधरायाम् , प्रवृत्ता क्षेप्तुमात्मानम् । अत्रान्तरे परित्रायध्वमिति भणन्ती गताऽहं तस्याः पार्श्वम् । अपनीतस्तस्याः पाशः । भणिता च सा-राजपुत्रि ! युक्तं न्विदं लोका 1 पुणो वि स । 2 सिहरंमि ख । 3 जुत्तमिमं क, जुत्तमिणं ख । 4 अहद्धी क । 5 लज्जा me kha । * AHASSAGES He sama036 A Minelibrary.org Page #431 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 422 ॥ अझ । ओमए भणियं । रायउत्ति, अलं कोवासकाए, न कोवणो तवस्सिजणो होइ । साहेहि ताव, किं tara tattha aucco his as first fare भणियं । सुयं चैव भयवईए । मए भणियं । रायौति, धीरा होहि; अमोहवयणो खु भयवं कुलवई । ता अवस्समासन्नं ते पियं भविस्सइ । ता एहि ताव, गच्छम्ह आसमपर्यं । तओ ऽजं भयवई ANavei'tti पडिसुयं तीए । गयाओ अम्हे आसमपयं । पेसिया य मए तुज्झ अण्णेसणनिमित्तं मुणिकुमारया । अप्पमत्ताय पोराणियकहाविणोएण ठिया अहं रायउत्तिसमी । निवेइयं च मे गुणिकुमार एहिं 'न अम्हेहिं दिट्ठो' ति । तओ अहं रायउत्तिसमी वे निउञ्जिय सयलपरियणं 'न अनो 'सेवाओ' विचिन्तिऊण एगागिणी चेव तुज्झ अन्नेसणानिमित्तं इह आगय म्हि । दंसिओ य में तुमं अवस्सकज्जविणिओगदखाए भवियव्ययाए । ता एहि, गच्छम्ह आसमपयं; जीवावेहि तं कण्ठगयपाणं अबन्धवं कन्नयं ति । न्तरप्रवृत्तयाऽपि अनाच्छनं जननीतुल्यायाश्च मे प्रयोजनाकथनमिति । ततो हा धिक्, सर्वमेत्र एतयाऽऽकर्णितमिति लज्जावनतवदनया जल्पितं तथा । भगवति ! न त्वया कुपितव्यम्, लज्जा च मेऽपराध्यति । ततो मया भणितम् - राजपुत्रि ! अलं कोपाशङ्कया, न कोपनः तपस्विजनो भवति । कथय तावत् किं त्वयाऽत्र अपूर्वः कोऽपि अतिथि इति ? / तथा भणितम् - श्रुतमेव भगवत्या । मया भणितम्-राजपुत्रि ! धीरा भव, अमोघवचनः खलु भगवान् कुलपतिः । ततोऽवश्यमासन्नं ते प्रियं भविष्यति । तत एहि तावत् गच्छाव आश्रमपदम् । ततो 'यद् भगवती आज्ञापयति' इति प्रतिश्रुतं तथा । गते आवामाश्रमपदम् । प्रेषिताश्च मया तत्रान्वेषणनिमित्तं मुनिकुमारकाः । अप्रमत्ता च पौराणिककथाविनोदेन स्थिताऽहं राजपुत्रीसमीपे । निवेदितं च मे मुनिकुमारकैः 'नास्माभिर्दृष्टः' इति । ततोऽहं राज पुत्रीसमीपे नियुज्य सकलपरिजनं 'नान्यस्तस्या जीवितोपायः' इति विचिन्त्य एकाकिन्येव तवान्वेषणनिमित्तमिहागताऽस्मि । दर्शितश्च नर्रत्वनियोगदक्षया भवितव्यतया । तत एहि, गच्छाव आश्रमपदम् जीवय तां कण्ठगतप्राणामबान्धवां कन्यकामिति । पञ्चमो भवो ॥ 422 ॥ Page #432 -------------------------------------------------------------------------- ________________ समराइच्च कहा FASHASHA ॥ 423 // तओ मए भणियं 'जं भयवई आणवेइ' त्ति । गयाइं तवोवणं । पविठ्ठा पढमं चेव तावसी, पच्छा य मुणि कुमारयाओ अहयं पञ्चमो ति । उवणीयं मे आसणं । दिवा य मुणालियावलयहारमुब्वहन्ती नलिणिदलसत्थरगया विलासबई । सा य मं दतॄण 'विलिया मोत्तूण PI भवो सत्थरं अन्भन्तरं गया । उवविट्ठो य अहयं, संपाइओ अग्छो तीए वयंसियाहि तावसकुमारियाहि । तावसीसमाएसेणं च घेत्तण चलणसोयं संठवेन्ती उत्तरिज्जं पुलोएमाणी वलियकन्धरं दिसामुहाइं समागया विलासबई । सोचिया च्ल्न्ना॥ एत्थन्तरंमि ठिओ ॥ 423 ॥ गगणमज्झयारी दिणयरो, जाओ य सनिओयतप्परो मुणिजणो, उवणीयाई फणसमाइयाई फलाई, कया पान्न्वित्ती। आगया य । तारसी । भणियं च तीए । रायपुत्त, तैपजारिसाणं आसमपयमागयाणं कन्दफलमेत्ताहाराण पान्न्वित्ती। वक्कलनिवसणो य तावसजणो, ता किं करेउ अतिहिसकारं । तं एसा विलासबई मम जीवियाओ वि वल्ल हयरा पुव्यसंपाडिया चेव विहिणा पुणो मे संपाडिय ततो मया भणितम्-'यद् भगवत्याज्ञापयति' इति । गतौ तपोवनम् । प्रविष्टा प्रथममेव तापसी, पश्वाच्च मुनिकुमारकाहूतोऽमिति । उपनीतं च मे आसनम् । दृष्टा च मृणालिकावलयहारमुद्वहन्ती नलिनीदलस्रस्तरगता विलासवती । सा च मां दृष्ट्वा व्यलीका मुक्त्वा स्रस्तरमभ्यन्तरं गता । उपविष्टश्चाहम् , संपादितोऽस्तस्या वयस्याभिः तापसकुमारिकाभिः । तापसीसमादेशेन च गृहीत्वा चरणशौच संस्थापयन्ती उत्तरीयं पश्यन्ती वलितकन्धरं दिङ्मुखानि समागता विलासवती । शौचितौ चरणौ । अत्रानरे स्थितो गगनमध्यचारी दिनकरः ज.तश्च स्वनियोगतत्परो मुनिजनः । उपनीतानि पनसादिकानि फलानि, कृता प्राणवृत्तिः । आगता च तापसी । भणितं च तथा -राजपुत्र ! त्वत्सदृशानामाश्रमपदमागतानां कन्दफलमात्राहाराणां प्राणवृत्तिः, वल्कलनिवसनश्च तापसजनः, ततः किं करोत्वतिचिसत्कारम् । तदेषा विलासवती मम जीवितादपि वल्लभतरा पूर्वसंपादितैव विधिना पुनर्मया संपादितेति । भणित्वा वल्कलान्तपिहितानना रोदितुं प्र- 1 -विलियविलिया क । 2 तएरिसाणं क । 3 -हारपाण-ख । Page #433 -------------------------------------------------------------------------- ________________ आ तमराइच्च पञ्चमो भवो ॥ 424 ॥ त्ति । भणिऊण वक्कलन्तपिहियाणणा रोविउं पेयत्ता । तओ मर भणियं । भयवै, वीयसंसारसहावा चेव तुम; ता किमेयं ति। उवणीयं च से तावसकुमारियाए सविणयं वयणसोयणसलिलं । सोचियं तीए बयणं, वक्कलन्तेणमत्रमज्जिऊण उठ्ठिया आस्न्नाओ। सयमेव होममण्डवे होमकुण्डंमि चेव मङ्गलं ति कलिय पज्जालिओ हुयवहो । निययाहरणभूसिया समप्पिया मे विलासबई । गहिया य सा मए पढम हियरणं पच्छा करयलेणं । भमियाई मण्डलाई । पणमिया भयवई । तस्समाए सेणं च गयाइं अम्हे तवोत्रणासन्नं चेव सुन्दरवगं नाम उज्जाणं । तं पुण समवाओ विय उऊगं निवासो विय गन्धरिद्धीए कुलहरं विय वणस्सईणं आययणं viya myrddhyss। tattha vi ya कप्पूररससिच्चमाणमालईगुम्मवेढियं पविट्ठा एलालयापिणदं हरिचन्दणगहणं । तत्थ य महुयररुयगीयसणाहं मन्दमलयाणिलवसनच्चिरीओ पिय गुमञ्जरीओ अएण्न्ने य औव्व विभमे लोयणसुहए तरुगणे पेच्छमाणाणमैकन्तो वास्रो। विरइयं पल्लवस 5 ॥ 424 ॥ ASARASHISHASHA वृत्ता । ततो मया भणितम्-भगवति ! विदितसंसारस्वभावा एव त्वम् , ततः किमेत दिति ! उपनीतं च तस्यै तापसकुमारिकया सविनय वदनशोचन(शुचिकरण)सलिलम् । शोचितं (शुचीकृत) तया वदनम् , वल्कलान्तेनावमा उत्थिताऽऽसनात् । स्वयमेव होममण्डपे होमकुण्डे एव मङ्गलमिति कलथित्वा प्रज्वालितो हुतवहः । निजकाभरणभूषिता समर्पिता मे विलासवती । गृहीता च सा मया-प्रथमं हृदयेन पश्चात्करतलेन । भ्रमितानि मण्डलानि प्रणता भगवती । तत्समादेशेन च गतावावां तपोवनासन्नमेव सुन्दरवनं नामोद्यानम् । तत् पुनः समवाय इव ऋतूनां निवास इब गन्धऋद्धयाः कुलगृहमिव वनस्पतीनामायतनमिव मकरध्वजस्य । तत्रापि च कर्पूररससिच्यमानमाल तीगुल्मवेष्टितं प्रविष्टौ एलालतापिनद्धं हरिचन्दनगहनम् । तत्र च मधुकररुतगीतसनाथं मन्दमलवानिलवशनृत्यन्तीः प्रिय मञ्जरीरन्यां 1 पबत्ता ख । 2 उवणीय ति क । 3 मुहं म । 4 वर्ण उज्जाणं ka । 5 anney-g। 755-%ARE Page #434 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 425 ॥ यणिज्जं । पत्ता च अम्हे । समुप्पन्नो वीसम्भो । अन्ता रयणी । एवमणुदियहं चिट्ठन्ताणं अक्कन्तेसु य कयवयदिणेसु उवगयाई अम्हे कुसुमसामिहेयस्स । गहियाई मए फलाई । विलासवई पुण पवणवसपकम्पियाहिं सौमल्ललोहेण विय परामुसिज्जमाणी वणलयाहि उभिन्न कलिया नियरेहिं च रोमश्चिएहि विय पुलोइजमाणी तरुबरेहिं कुसुमगन्धलोहिल्लयाए य उवरि निवडमाणेण भमरजालेण समतपणा वि अक्खित्तहियया 'एहि गच्छामोऽत्ति मए भणिया वि न विरमए कुसुमोच्चयस्स । तओ मए चिन्तियं 'नयणमोहणपडपाउरणेण विप्पलम्भेमि eyaM'ti समीयसंठिएणं चेव अपेच्छमाणीए पाउओ पडो । पुलोइयं च तीए, न दिट्ठो अहं । तओ असंभवेण गमणवियप्पस्स 'हा अज्जउत्त' त्ति भणमाणी निवडिया घरणिवट्ठे । तओ मए 'हा कि मेयमणुचिट्ठियं' ति चिन्तिऊण मोचून तं पडं कुमुयाला महाणाओ विहङ्गगणकुलहराओ घेतॄण मिसिणीपत्तं सीविऊण निच्छिद्दं पुडयं तं सलिल पुण्णं करिय समागओ पूर्वविभ्रमान् लोचनसुखदान् तरुगणान् प्रेक्षमाणयोरतिक्रान्तो वासरः । विरचितं पल्लवशयनीयम् । प्रसुप्तौ चावाम् । समुत्पन्नो विश्रम्भः । अतिक्रान्ता रजनी । एवमनुदिवस तिष्ठतोरतिक्रान्तेषु च कतिपयदिवसेषु उपगतावावां कुसुमसामिधेयाय (कुसुम - काष्ठसमूहाय ) | गृहीतानि मया फलानि । विलासवती पुनः पवनवशप्रकम्पिताभिः सौकुमार्यलोभेनेव परामृश्यमाना वनलताभिरुद्भिन्नकलिकानिकरैश्च रोमाचितैरिव प्रलोक्यमाना तरुवरैः कुसुमगन्धलोकितया चोपरि निपतता भ्रमरजालेन समाप्तप्रयोजनाऽप्याक्षिप्तहृदया 'एहिं गच्छावः' इति मया भणिताऽपि न विरमति कुसुमोच्यात् । ततो या चिन्तितम् - 'नयनमोहनपटप्रावरणेन विप्रलम्भयामि एताम्' इति समीपस्थितेनैव अपेक्षमाणायां प्रावृतः पटः । प्रलोकितं च तथा न दृष्टोऽहम् । ततोऽसम्भवेन गमनविकल्पस्य ' हा आर्यपुत्र' ! इति भणन्ती निपतिता धरणीपृष्ठे । ततो मया 'हा किमेतदनुष्ठितम्' इति चिन्तयित्वा मुक्त्वा तं पटं कुमुदालयाभिधानाद् विहंगगणकुलगृहाद् (सरसः) गृहीत्वा 1 वुण क । 2 तओ य संभ्रमेण क 3 विहंगगमण-ख । 4 सलिलं पुण घेत्तणमागओ ख । 107 पञ्चमो भवो । / 425 / / Page #435 -------------------------------------------------------------------------- ________________ समराइच्च कहा AS पञ्चमो भवो ॥ 426 ॥ ॥ 426 // / R-ACCIRCRACKR हुलियं । परिसित्ता य जलेण समासासिया एसा । भणियं च तीए 'अज्जउत्त, किमय' त्ति । मए भणिय 'किं तयं । तीए भणियं । एण्हि चेव न दिट्ठो मए तुमं ति, एण्हि चेव दिट्ठो, ता किमेयं ति । मए भणियं 'न याणामो' त्ति । तीए भणियं । हा कहं न । याणासि । समुप्पन्नं मे सज्झसं, ता साहेहि परमत्थं ति। तओ मए 'कायराणि इत्थियाहिययाणि, मा अन्नहा संभावैस्सई' त्ति चिंतिऊण साहिओ पडरयणवुत्तन्तो । विनासिओ य तीए, उवलद्धपच्चयाए य गहिओ प्द्दो॥ एवं च वडमाणाणुरायाण इक्वन्तो कोइ कालो । जाया य मे चिन्ता 'गच्छामो सएसं । साहियं विलासवईए । भणियं च तीए। अजउत्त, जं वो रोयै ति। पुच्छिया तावसी । अणुमयं तीए । कओ भिन्न्पोय्द्धो। गया कैवि दियहा । एत्यन्तरंमि समागया गालवाहियाए निज्जाम्या। दिवा य ते मए । भणियं च तेहिं । भो महापुरिस, महाकडाहवासिणा साणुदेवसत्यवाहेण मलयविसयपबिसिनीपत्रं स्यूत्वा निश्छिद्रपुटकं तं सलिलपूर्ण कृत्वा समागतः शीघ्रम् । परिषिक्ता च जलेन समाश्वासितैषा । भणितं च तया 'आर्यपुत्र ! किमेतद्' इति । मया भणितम्-'किं तद्' / तया भणितम्-इदानीमेव न दृष्टो मया त्वमिति, इदानीमेव दृष्टः, ततः किमेतदिति । मया भणितम्-'न जानीमः' इति । तया भणितम्-हा कथं न जानासि ? समुत्पन्न मे साध्वसम् , ततः कथय परमार्थमिति । ततो मया 'कातराणि स्त्रीहृदयानि, माऽन्यथा संभावयिष्यति' इति चिन्तयित्वा कथितः प्त्त्र्त्न्वृत्तान्त्ः। विन्यासितश्च तया, उपलब्धप्रत्ययया च गृहीतः प्त्त्ः। ___एवं च वर्धमानानुरागयोरतिक्रान्तः कोऽपि कालः । जाता च मे चिन्ता 'गच्छावः स्वदेशम् । कथितं विलासवत्यै । भणितं च तयाआर्यपुत्र ! यद् वो रोचते इति । पृष्टा ताप्सी। अनुमतं तया । कृतः भिन्न्पोत्ध्व्ज्ः। गता कत्यपि दिवसाः । अत्रान्तरे समागता लघु 1 सित्ता पाणिएणं ख । 2 एहि दिहो तुम ख । 3 कैवय-ख । EUROLOROSANSAR Page #436 -------------------------------------------------------------------------- ________________ पञ्चमो समराइच्चकहा भवो ॥ 427 ॥ ॥ 427 // PRESTIGIOSESORIS थिएणं दट्टण भिन्नपोयद्धयं पेसिया अम्हे । ता एहि गच्छम्ह । तओ मए भणियं । भद्दा, जायादुइओ अहं । तेहिं मणियं न दोसो सो, सा वि पयट्टौ त्ति । तओ आपुच्छि ऊण तावसजणं अणुगम्ममाणो य तेणं गओ जलनिहितडं । पणमिऊण तावसे जायादुइओ आरूढो गालवाहियं । पत्तो य जाणवत्तं बहमनिओ य सत्थवाहपुत्तेण । तओमए ऽइत्थियासहावओ घोरयाए महोयहिस्स पेढममिलियाए विम्भमेण मा से पमाओ पडरयणम्मि भविस्सई' त्ति चिन्तिऊण गहियं पडरयणमप्पणा । ऐक्कन्ता कैवि वासरा । अन्नया य जामावसेसाए रयणीए पासवणनिमित्तं उटिओ अहं सत्थवाहपुत्तो य । एत्थन्तरंमि चिन्तियं सत्यवाहपुत्तेण । इमं ईइसं इस्थियारयणं, सब्यावराहच्छाइणी य सव्वरी; दुल्लहो य ईइसो अस्रो। ता पत्तिऊण महोयहिमि एयं अङ्गीकरेमि माणमञ्जूसं इत्थीरयणं ति संपाडेमि जहासमीडियं । हियए ववत्थाविय भणियं च तेण 'ठायसु तुम' ति । ठिओ अहं जाणवत्तणिज्जूहए, पेल्लिओ य तेण नौकाया निर्यामकः । दृष्टाश्च ते मया । भणितं च तैः । भो महापुरुष ! महाकटाहवासिना सानुदेवसार्थवाहेन मलयविषयप्रस्थितेन दृष्ट्वा भिन्नपोतधज प्रेषिता वयम् । तत एहि, गच्छामः । ततो मया भणितम्-भद्रा ! जायाद्वितीयोऽहम् । तैभणितम्-न दोषः सः, साऽपि प्रवर्ततामिति । तत आपृच्छथ तापसजनमनुगम्यमानश्च तेन गतो जलनिधितटम् । प्रणम्य तापसान् जायाद्वितीय आरूढो लघुनावम् । प्राप्तश्च यानपात्रं बहुमानितश्च सार्थवाहपुत्रेण । ततो मया 'स्त्रीस्वभावतो घोरतया महोदधेः प्रथममिलिताया विभ्रमेण मा तस्याः प्रमादः पटरत्ने भविष्यति' इति चिन्तयित्वा गृहीतं पटरत्नमात्मना । अतिक्रान्ताः कस्यपि वास्राः। अन्यदा च यामावशेषायां रजन्यां प्रस्रवणनिमित्तमुत्थितोऽहं सार्थवाहपुत्रश्च । अत्रान्तरे चिन्तितं सार्थवाहपुत्रेण । इदमीदृशं वीरत्नम् , सर्वापराधच्छादनी च शर्वरी, दुर्लभश्च iidRsho'vsrH। ततः क्षिप्त्वा महोदधावेतमङ्गीकरोमि मदनमज्जूषां स्त्रीरत्नमिति संपादयामि यथासमीहितम् । हृदये व्यवस्थाप्य 1 जायादुतीओ ख । 2 पदममुणियाइ ख । 3 मा से विन्भमेण न पडरयणं भविस्सइ क । 4 समीहियं ति । संपहारिऊण हियए भणियं तेण k। 5A525ASSACRECE Page #437 -------------------------------------------------------------------------- ________________ ऋ पश्चमो भवी 2 ॥ समराइच्च निवडिओ संसारविसाले सायरे । समासाइयं च पुवभिन्नबोहित्थसन्तियं फेलहयं । लडिओ जीवियसेसयाए पश्चरत्तेणं ज्ल्निहीं। पत्तो मलयकूल, उत्तिण्णो ज्ल्निहीओ। चिन्तियं मए । अह किं पुण सत्थवाहपुत्तस्स मम वावायणपओयणं । नृणं विलास्विलोहो। ता मूढो खु सो वाणियओ अणभिन्नो विलास्विचित्त्स्स्। न खलु सा मम विओए पाणे धारेइ, विन्नायं पडयसंभमेण । विणा य तीए ॥ 428 ॥ IPIfokajaM मे निप्फलेण पाणसंधारणेणं । ता वावाएमि अत्ताणयं ति । चिन्तिऊण निज्झाइयाओ दिसाओ, दिट्ठो य नाइमि चेव थल- C । संठिओ नीवपायवो । ती निव्वोवेमि पिययमाविरहसतावियं एत्थ उक्कलंबणेण अप्पाणयं ति चिन्ति ऊग पयट्टो नीवपा दिलु च नाइदूरंमि चेव तीरतरुसण्डमण्डियं वियसियकमलसङ्घायसंछाइयमज्झभायं हसन्तं विय कुमुयगणेहिं पुलोयन्तं विय कसणुप्पलविलासेहि रुयन्तं विय चक्वायकूडएहिं गायन्तं विय मुइयमहुयररुएहिं नच्चमाणं विय हल्लन्तवीइहत्थेहिं कमलरयपिञ्जरजलं महासरं । भणितं च तेन तिष्ठ त्वम्' इति । स्थितोऽहं यानपात्रनिर्वृहके, प्रेरितश्च तेन निपतितः संसारविशाले साग्रे। समासादितं च पर्वभिन्नबोहित्थसत्कं फलकम् । लचिलो जीवितशेषतया पञ्चरात्रेण जलनिधिः । प्राप्तो मलयकूलम् , उत्तीर्णो ज्ल्निधित्ः। चिन्तितं मया । अथ किं पुनः सार्थवाहपुत्रस्य मम व्यापादनप्रयोजनम् ? / नूनं विलास्व्तीलोभ्ः। ततो मूढः खलु स वाणिजकोऽनभिज्ञो विलासवतीचित्तस्य । न खलु सा मम विजोगे प्राणान् धारयति । विज्ञातं पटसंभ्रमेण । विना च तया कि कार्य मे निष्फलेन प्राणसंधारणेन । ततो व्यापादयाम्यात्मानमिति । चिन्तयित्वा निध्याता (अवलोकिता) dishH। दृष्टश्च नातिदूरे एव स्थलसंस्थितो नीपपादपः । ततो निर्वापयामि प्रियतमाविरहसतापितमत्रोत्कलम्बनेनात्मानमिति चिन्तयित्वा प्रवृत्तो नीपपादपसमीपम् । दृष्टं च नातिदूरे एवं तीरतरुषण्डम|ण्डित विकसितकमलसंघातसंछादितमध्यभागं हसवि कुमुदगणैः विलोकयदिव कृष्णोत्पलविलासरुददिब चक्रवाककूजितैर्गायदिव मुदि 1 फलयं क । 2 बावाएमि पिययमाविरहसतावियं अप्पाणयं kh। For Private & Personal use only Page #438 -------------------------------------------------------------------------- ________________ पञ्चमो समराइच्च कहा भवो ॥ 429 ॥ ॥ 429 // दिट्ठो य तत्थ एक्को कलहंसो कहवि पिय्य्मार्हिओ। पियदैयारहिओ पुण इमेहि लिंगेहि विनाओ। अवलोएइ दसदिसि एगागी तरलतारयं खिन्नो । कलुणं च कूजिऊणं खणमेत्तं निच्चलो ठाइ ॥ पिययमसरिसं हंसिं दट्टणं हरिसिओ समल्लियै । मुणिऊण य अन्नं तं नियत्तए नवर सविसायं ॥ मरणावेसियचित्तो पजलिय हुयवहं व कमलवणं । पइसइ मुणालखण्डं विसं व सो पेच्छए पुरओ । / विहुणै पवणायम्पियकमलरउक्खुडियपिचरच्छायं । विरहाणलपज्जलिय व मणहरं पेहणकलावं ॥ मिउपवणपहल्लावियतलिणतरंगुच्छलन्तसिसिरेहिं । सिञ्चन्तो मुच्छिज्जद विवसो जलसीयरेहिं पि ॥ वीइज्जन्तो य पुणो नलिणीपत्तेहि चेयणं लहै । दट्टण 'नियं छायं जलम्मि परिओसमुबहै ॥ मधुकररुतैर्नृत्यदिव कम्पमानवीचिहस्तैः कमलरजापिञ्जरजलं महासरः । दृष्टश्च तत्रैकः कलहंसः कथमपि प्रियतमाविरहितः । प्रियदयितारहितः पुनरेभिर्लिङ्गैर्विज्ञातः ॥ अवलोकयति दश दिश एकाकी तरलतारकं खिन्नः । करुणं च कूजित्वा क्षणमात्रं निश्चलस्तिष्ठति । / प्रियतमासदृशीं हंसी दृष्ट्वा हृषितः समालीयते । ज्ञात्वा चान्यां तां निवर्तते नवरं सविषादम् । / मरणाविष्टचित्तः प्रज्वलित हुतवहमिव कमलवनम् । प्रविशति मृणालखण्डं विषमिव स प्रेक्षते पुरतः । / विधुनाति पवनाकम्पितकमलरजोमिश्रितपिञ्जरच्छायम् । विरहानलप्रज्वलितमिव मनोहरं पिच्छकलापम् । / मृदुपवनप्रचालितचपलतरङ्गोच्छलच्छिशिरैः । सिच्यमानो मूर्च्छति विवशो जलसिकरैरपि । / 1 कोमलमु- क । 2 नवरं kha । 3 niyaya- ka / -96796ROCHES ACEK 108 Jain Education melatonal withvayainelibrary.org Page #439 -------------------------------------------------------------------------- ________________ मिराइच्चकहा ॥ 430 ॥ पेच्छिण मज्जाया चिन्ता कहष्णु एसो वि । पियविप्पओयदुहिओ विहिणा विणडिज्जइ वराओ ॥ तेणेय पण्डिया परिहरति पेम्मं अहिं बिलगयं व । जाणन्ति जेण पियविप्पओयविसवे यमाहप्पं ॥ इजा चिन्ते अहं ताव य कलहंसओ विहिवसेण । पत्तो परिब्भमन्तो सरम्मि एक्कं सरुद्देसं ॥ अणिभयविपणा विडं भमिऊण सरवरं तत्थ । कुवलयछायाए ठिया दिट्टा कलहंसिया तेण ॥ fareergart असमत्था कूहौं पि सोएण । दट्ठूण य तं हंसो धणियं परिओसमावन्नो ॥ दणं पियजायाघडियं कलहंसयं विहिवसेण । मज्झं पि सावय तओ मणम्मि चिन्ता समुपपन्ना ॥ एवं जीवन्ताणं काले कयाइ होइ सम्पत्ती । जीवाण मयाणं पुण कत्तो दीहम्मि संसारे ॥ वीज्यमानश्च पुनर्नलिनीपत्रैश्चेतनां लभते । दृष्ट्वा निजां छायां जले परितोषमुद्वहति ॥ तं प्रेक्ष्य मम जाता चिन्ता कथं नु एषोऽपि । प्रियविप्रयोगदुःखितो विधिना विगुप्यते ( व्याकुलीकियते) वराकः ॥ तेनैव पण्डिताः परिहरन्ति प्रेम अहिं बिलगतमिव । जानन्ति येन प्रियविप्रयोगविषवेगमाहात्म्यम् ॥ इति यावच्चिन्तयाम अहं तावच्च कलहंसको विधिवशेन । प्राप्तः परिभ्रमन् सरस्येकं शरोद्देशम् । अशनिभयविप्रनष्टा विकटं भ्रान्त्वा सरोवरं तत्र । कुवलयच्छायायां स्थिता दृष्टा कलहंसिका तेन ॥ विरहपरिदुर्बलाङ्गी असमर्थ कूजितुमपि शोकेन । दृष्ट्वा च तां हंसो गाढं परितोषमापन्नः ॥ दृष्ट्वा च प्रियजायाघटितं कलहंसकं विधिवशेन । ममापि श्रावक ! ततो मनसि चिन्ता समुत्पन्ना ॥ एवं जीवतां कालेन कदाचिद् भवति संप्राप्तिः । जीवानां मृतानां पुनः कुतः दीर्घे संसारे ॥ पञ्चमो भवो ॥ 430 ॥ Page #440 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 431 ॥ पाणेसु घरन्तेसु य नियमा उच्छाहसत्तिममुयन्तो । पावेइ फलं पुरिसो नियववसायाणुरुवं तु ॥ अ च । विलासवई व साहिओ कुलवणा विवाओ, जहा पात्रिऊण भत्तारं भुञ्जिऊण भोए परलोयसाहणेण सफलं चेव माणुसत्तणं करिसइति । ता न वावाएइ सा अत्ताणयं । विचिचाणि य विहिणो विलसियाई । ता इमं ताव पत्तकालं, जं तीए गवेसणं ति । चिन्तिण नारङ्गोओएण कया पान्न्वित्ती। पयट्टो जलनिहितडेणं, गओ अद्धजोयणमेतं भूमिभागं । दिहं च वीईपणोल्लिज्ज - माणं समुद्दतीरंमि फलहयं । पयट्टो तस्स समीत्रं । पत्तं च तीरं । दिट्ठा य तत्यलग्गा कण्ठगयपाणा विलासवई । हरिसिओ चित्तेणं, पञ्चभिन्नाओ य अहं तीए । रोविडं पयत्ता, समासासिया मए पुच्छिया य 'देवि, किमेयं' ति । तीए भणियं । अज्जउत्त, सुण । मम मन्दभागधेया अपुण्णेहिं निवडिए तुमम्मि अज्जउत्तसोएणं च अत्ताणयं समुदपवाहणुजए सेत्थवाहे तनिवारणत्थं च सह मए प्राणेषु धत्सु (विद्यमानेषु च नियमादुत्साहशक्तिममुञ्चन् । प्राप्नोति फलं पुरुषो निजव्यवसायानुरूपं तु ॥ अन्यच्च - विलासवत्या अपि कथितः कुलपतिना विपाकः, यथा प्राप्य भर्तारं भुक्त्वा भोगान् परलोकसाधनेन सफलमेव मानुषत्वं करिष्यतीति । ततो न व्यापादयति साऽऽत्मानम् । विचित्राणि च विधेर्विलसितानि । तत इदं तावत्प्राप्तकालं यत्तस्या गवेषणमिति । चिन्तयित्वा नारङ्गोपयोगेन कृता प्राणवृत्तिः । प्रवृत्तो जलनिधितटेन, गतोऽर्धयोजनमात्रं भूमिभागम् । दृटुं च वीचिप्रणुद्यमानं समुद्रतीरे फलकम् । प्रवृत्तस्तस्य समीपम् । प्राप्तं च तीरम् । दृष्टा च तत्रलग्ना कण्ठगतप्राणा विलासवती । हृष्टश्चित्तेन प्रत्यभिज्ञातश्चाहं तया । रोदितुं प्रवृत्ता समाश्वासिता मया पृष्टा च देवि ! 'किमेतद्' इति । तया भणितम् आर्यपुत्र ! शृणु । मम मन्दभागधेयाया 1 " ममि सत्थवाहपुत्ते य 'मम पत्ती होहि' ति भणन्ते तओ अणिच्छन्ती अहं" इति पाठः क पुस्तकप्रान्तभागे एवं लिखितः, स च प्रक्षिप्त आभाति । पुर्वापर संदर्भविरोधात् । पञ्चमो भवो ॥ 431 ॥ Page #441 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 432 ॥ आलीहूए परियणे पहायाए रयणीए 'अव अवट्ट' त्ति वाहरन्ते कष्णहारे रज्जुपरिवत्तणुज्जएसु निज्जामएस अयण्डम्मि चैव गिरिसिहरनवडियं पिव चिवन्नं जाणवत्तं । विहडिओ जणो । अज्जउत्तणुभावेण मम पुण्णोयएणं च समासाइयं मए फलहयं । लडिओ जलनिही, दिट्ठो यतुमं ति । तओ मए चिन्तियं । अहो मायासीलया अहो अकज्जसङ्कष्पपरिणामो सत्यवाहस्स । अहवा किमेत्थ अच्छरियं । न खलु अणुवायओ कज्जसिद्धी, अणुवायओ पावायरणं सुहाणं; जेण तत्थ पढमं चेव अत्तणो संकिलेसो पुणो य परपीडा । तामेवंविभासहपरिणामो । तहा वि अविश्यमुहसाहणोवाया पयट्टन्ति एत्थ पाणिणो विप्पलद्धा मीण व्व गलसम्पत्तितुल्ला विवागदारुणाए सुहसम्पत्तीए ॥ एत्थन्तरंमि भणियं विलासवईए । अज्जउत्त, तुमं पुण कहं निवडिओ, कहं वा उत्तिष्णोति । तओ 'न जुत्तं परदोस पडणं' ति चिन्तिऊण जम्पियं मए । देवि, पमायओ फेल्लुसिऊण निवडिओ तदेससमासाइयपुव्वभिन्नवहण - अपुण्यैर्निपतिते त्वयि आर्यपुत्रशोकेन चात्मानं समुद्रप्रवाहणोद्यते सार्थवाहे च तन्निवारणार्थ सह मया आकुलीभूते परिजने प्रभातायां रजन्यां 'अपवर्तय' इति व्याहरति कर्णधारे रज्जुपरिवर्तनोद्यतेषु निर्वामकेषु अकाण्डे एव गिरिशिखरनिपतितमिव विपन् यानपात्रम् । विघटितो जनः । आर्यपुत्रानुभावेन मम पुण्योदयेन च समासादितं मया फलकम् । लङ्घितो जलनिधिः, दृष्टश्च त्वमिति ॥ ततो मया चिन्तितम् - अहो मायाशीलता, अहो अकार्यसंकल्पपरिणामः सार्थवाहस्य । अथवा किमत्राच्चर्यमिति । न खल्वनुपायतः कार्यसिद्धिः, अनुपायतः पापाचरणं सुखानाम्, येन तत्र प्रथममेव आत्मनः संक्लेशः पुनश्च परपीडा । ततः कथमेवंविधाभ्यासतः शुभपरिणामः, तथाप्यविदितसुखसाधनोपायाः प्रवर्त्तन्तेऽत्र प्राणिनो विप्रलब्धा मीना इव गलसंप्राप्तितुल्यायां विपाकदारुणायां सुखसंप्राप्तौ । अत्रान्तरे भणितं विलासवत्या । आर्यपुत्र ! त्वं पुनः कथं वोत्तीर्ण इति । ततो 'न युक्तं परदोषप्रकटनम्' इति चिन्तयित्वा 1 फेल्लिसिऊण क, फेलसिऊण kha । Jain Education Intemational पञ्चमो भवो । ॥ 432 ॥ Page #442 -------------------------------------------------------------------------- ________________ पञ्चमो कहा ASSES भवो ॥ 433 ॥ %ASI समराइच्चा फलहएणं च उत्तिण्णो म्हि ॥ . ऐकन्ता काइ वेला । तीए भणियं । अजउत्त, निसाभिभूय म्हि । मए भणियं । देवि, इओ नाइमि चेव महन्तं सरवरं । ता एहि । गच्छम्ह । पयट्टा विलास्बी। समागया थेवं भूमिभाग्ण्। तओ गरुययाए नियम्बस्स खीणयाए समुद्दतरणेणं सोमालयाए देहस्स वीस्॥433॥ स्थाए मम सन्निहाणेणं ने सक्केइ चंकमिउं । तओ मए भणियं । देवि, चिट्ठाहि ताव तुमं नग्गोहपायवसमीवे, जाव संपाडेमि देवीए नलिणिपत्तणमुदयं ति । तीए भणियं । न मे तुह वयणदंसणतण्हाओ बाहए सलिलतण्हा । मए भणियं । देवि, धीरा होहि आगओ चेव अहयं ति । कयं च से प्ल्ल्व्स्य्न्निज्ज्। समप्पिओ नयणमोहणो प्द्दो। भणिया य एसा । देवि, बहुपच्चवायं अरण्णं, अओ एयपच्छाइयसरीराए चिट्टियव्वं, जाव अहमागच्छामि त्ति । अबहमय पि हियपण अपडिकूलयाए पडिस्सुयं तीए । अहं गओ सरवरं । जल्पितं मया । देवि ! प्रमादतः (फेल्लुसिऊण दे.) मृत्वा निपतितस्तदेशसमासादितपूर्वभिन्नवहनफलकेन चोत्तीर्णोऽस्मि ॥ अतिक्रान्ता काऽपि वेला । तया भणितम्-आर्यपुत्र ! तृषाऽभिभूताऽस्मि । मया भणितम्-इतो नातिदूरे एव महत् सरोवरम् । तत । एहि गच्छावः । प्रवृत्ता विलासवती । समागता स्तोकं भूमिभागम् । ततो गुरुतया नितम्यस्य क्षीणतया समुद्रतरणेन सुकुमारतया देहस्य विश्वस्तया मम सन्निधानेन न शक्नोति चंक्रमितुम् । ततो मया भणितम्-देवि ! तिष्ठ तावत्त्वं न्यग्रोधपादपसमीपे यावत् संपादयामि देव्यै नलिनीपत्रेणोक्कमिति । तया भणितम्-न मे तव बदनदर्शनतृष्णाया बाधते सलिलतृष्णा । मया भणितम्-देवि ! धीरा भव, आगत एवाहमिति । कृतं च तस्याः पल्लवशयनीयम् । समर्पितो नयनमोहनो पदः । भणिता चैषा, देवि ! बहुप्रत्य वायमरण्यम् , अनः एतत्प्रच्छादितशरीरया स्थातव्यम् , यावदहमागच्छामीति । अबहुमतमपि हृदयेन अप्रतिकूलतया प्रतिश्रुतं तया । सम037 1 खिन्नयाए क । 2 भणियं च णाए 'न सक्कुणामि चंकमिउ' ka । 3 cihaka । SASISRO 1 10ction international Page #443 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 434 ॥ गयियगं नारङ्गफलाणि य । पयट्टो पडिवणं, समागओ तमुद्देसं । भणिया य एमा। देवि, मुञ्च नयणमोहणं पडयं, गेव्हा हि उदगं ति । जाव न बाहर ति, तओ मए भणियं । देवि, अलं परिहासेणं, मुख जयणमोहणं पडयं । तहावि न वाहरै । तओ मए चिति । नृणं नत्थि चेव इह देवी । अनठा दण में कहं न अन्भुट्ठे, कहं वा न चादर ति । तभ परामुडो सत्थरो, नोवलद्धा देवी । तओ आसङ्कियं मे हियएणं, फुरियं वामलोयणेणं, निवडियं च मे हत्थाओ पयत्तगहियं पि सोययं नलिणिवत्तं । विसायपराहिणो विवृण्णवयणतरलच्छं 'देवि देवि' त्ति जंपमाणो पवत्तो गवेसिउं । वालुयाथलीए य उवलद्धा अयगरघसेणी । वेवमाणहिओट्टो तयणुसारेण । दिट्ठो य तरुवरगहणे ऐकसण देहच्छवी विणिन्तनयणविससिहाजालभासुरो नयणमोहण पडगसणवावडो महाकाओ अगरोति । तं च दट्ठूण चिन्तियं मए । हद्धी वावाइया देवी । तओ न जाणियं मए, किं दिवमो किं रत्ती कि उन्हें कि अहं गतः सरोवरम् । गृहीतमुदकं नारङ्गफलानि च । प्रवृत्तः प्रतिपथेन, समागतस्तमुद्देशम् । भणिता चैषा । देवि ! मुच नयनमोहनं पटम् गृहाणोदकमिति । यावन्न व्याहरतीति, ततो मया भणितम् - देवि ! अलं परिहासेन, मुच नयनमोहनं पटम् । तथापि न व्याहरति । ततो मया चिन्तितम् - नूनं नारत्येव इह देवी, अन्यथा दृष्ट्वा मां कथं नाभ्युत्तिष्ठति, कथं वा न व्याहरतीति । ततः परामृष्टः स्रस्तरः, नोपलब्धा च देवी । तत आशङ्कितं मे हृदयेन, स्फुरितं वामलोचनेन निपतितं च मे हस्तात्प्रयत्नगृहीतमपि सोदकं नलिनीपत्रम् । विषादपराधीन इव भीतवदनतरलाक्षं 'देवि देवि ' इति जल्पन् प्रवृत्तो गवेषयितुम् । वालुकास्थल्यां चोपलब्धाऽजगरघर्षणी । वेपमानहृदयः प्रवृत्तस्तदनुसारेण । दृव तरुवरगहने ऽति कृष्णदेहच्छवि विनिर्यन्त्रयन विषशिखाज्वालाभासुरो नयनमोहनपटग्रसनच्याप्रतो महाकायोऽजगर इति । तं च दृष्ट्वा चिन्तितं मया । हा धिगू, व्यापादिता देवी । ततो न ज्ञातं मया, किं दिवसः किं रात्रिः, 1 - वेहणी क घसरणी ख 2 गरुयतरुवर- ख । पञ्चमो भवो । ॥ 434 ॥ Page #444 -------------------------------------------------------------------------- ________________ लापश्चमो समराइच्चकहा ॥ 435 ॥ SROGREECE सीय किं मुहं किं दुक्खं कि उसवो किं वसणं किं जीवियं किं मरणं किंगओ किं ठिओ त्ति; केवलमणाचिक्खणीयं भवत्यन्तरं पाविऊण मुच्छानिमीलियनयणो निवडिओ धरणिवढे, विउत्तासवो विय ठिओ कंचि कालं । जलहिमारुयसमागमेणं च लद्धा चेयणा । |MI भवो चिन्तियं मए । जाव एस अयगरो न देसन्तरमुवगच्छइ, ताव चेव इमिणा अताणयं खेवावेमि । मयस्स वि बहुमओ चेव मे देवीसमागमो त्ति । गओ अयगरसमी । सो य मं दट्टण कयावराहो विय कुपुरिसो संकुडिओ अय्ग्रो। चिन्तियं मए । मयस्स वि ॥ 435 ॥ पिययमासमागमो दुल्लहो त्ति । तओ कहं अकुविओ ममं गहे ऊणं एसो गसिस्स' ति आहओ उत्तिमङ्गभाए अय्ग्रो। भयकायरेणं च तेण निग्गिलिओ नयणमोहणो पडो, आवद्धा मण्डली, निसामिओ फ्न्नाभोओ। तो पिययमागत्तसङ्गबहुमाणेण गहिओ पडो, वीण्णो बच्छत्यले । चिन्तियं च मए । एयं चेव नयणमोहणं दियए दाऊण उक्कलम्बणेण वावारमि अत्ताणयं ति । गओ नग्गोहसमीवं, जत्य पिययमा पसुत्ता आसि । निबद्धो पासो, साहागएणं च निमिआ सिरोहरा, विमुक्को अप्पा, niruddho knntthdeso| tao किमुष्णं किं शीतप , किं सुखं किं दुःखम् , किमुत्सवः किं व्यसनम् , कि जीवितं किं मरणम् , किं गतः किं स्थित इति । केवल। मनाख्येयमवस्थान्तरं प्राप्य मूर्छानिमिलितनयनो निपतितो धरणीपृष्ठे, वियुक्तासुरिव स्थितः कश्चित्कालम् । जलधिमारुतसमागमेन च । लब्धा चेतना । चिन्तितं म्या। गावदेषोऽजगरो न देशान्तरमुपसर्पति तावदेवानेनात्मानं खादयामि । मृतस्यापि बहुमत एव मे देवीसमागम इति । गतोऽजगरसमीपम् । स च मां दृष्ट्वा कृतापराध इब कुपुरुषः संकुचितोऽजगरः । चिन्तितं मया मृतस्यापि प्रियतमासमागमो दुर्लभ इति । ततः 'कथमकुपितो मां गृहीत्वा प्रसिष्यति' इति आइत उत्त्मान्ग्ग्भागेऽज्ग्र्ः। भयकातरेण च तेन निर्गिलितो नयनमोहनः पटः, आबद्धा मण्डली, निशामितः फणामोगः । ततः प्रियतमागात्रसङ्गबहुमानेन गृहीतः पटः, वितीर्णो वक्षः 1 गिलावेमिक रओ कुविएण चिय कहं णामाकुविओ गसिरसइ ति स्त्र । HARIRLSAROKAR OREA Page #445 -------------------------------------------------------------------------- ________________ समराइच्चकहा पश्चमो भवो ॥ 436 ॥ भमियं विय काणणेहि, निवडियं विय नहङ्गणेणं, विणिग्गयाइं नयणाई, अवसीयं सरीरयं । अओ परमणाचिक्षणीयं अणणुभयपुव्वं संमोहमणुपत्तो म्हि । थेववेलाए य सुमिणए विय दिवो मर कमण्डलुपाणिरण ममं चेत्र गत्तसिश्चगवावडो रिसी। समागया चेय्न्ना। चिन्तियं च । हन्त, धरणिगओ अहं, न विवन्नो चेव मन्दपुण्णो त्ति । तओ परामुटुं मे अङ्गमिसिणा । भणिओ य सो मए । भयवं, किं तए ववसियं ति । तेण भणियं । सुण । दिट्ठो तुमं अत्तवावायणुजओ मए दूरदेसवत्तिगा कुसुमसामिहेयागएणं । तो ऽहा को पुण एसो सप्पुरिसनिन्दियं मग्गं पब जै, किंवा से ववसायकारणं पुच्छि ऊण निवारेमि पयं' ति चिन्तिऊण पयट्टो तुरियतुरिय, जाव मुक्को तए अप्पा । तओ ऽमा साहसं मा साहसं ति भणमाणो तुरिययरं धाविओ पत्तो य नग्गोहसमोवं । एत्यन्तरंमि तुट्टो ते पासो। निबडिओ धरणिवठे । तओ य सित्तो मए कमण्डलुपाणिएण, लद्धचेयणं मुणिऊण परामुटुं च ते अङ्गं । एयं मे बवसियं स्थ्ले। चिन्तितं च मया-एतमेव नयनमोहनं हृदये दत्त्वा उत्कलम्बनेन व्यापादयाम्यात्मानमिति । गतो न्यग्रोधसमीपम् , यत्र प्रियतमा प्रसुप्ताऽऽसीत् । निबद्धः पाशकः, शाखागतेन च न्यस्ता शिरोधरा, विमुक्त आत्मा, निरुद्धः कण्ठदेशः । ततः भ्रान्तमिव काननैः, निपतितमिव नभोऽङ्गणेन, विनिर्गते नयने, अवशीभूतं शरीरम् । अतः परमनाख्येयमननुभूतपूर्व संमोहमनुप्राप्तोऽस्मि । स्तोकवेलायां च स्वप्ने इव दृष्टो मया कमण्डलुपानीयेन ममैव गात्रसेचनव्यापृत ऋषिः । समागता चेतना, चिन्तितं च । हन्त, धरणीगतोऽहम् , न विपन्न एव मन्दपुण्य इति । ततः परामृष्टं मेऽङ्गमृपिणा । भणितश्च स मया । भगवन् ! किं त्वया व्यवसितमिति । तेन भणितम्शृणु । दृष्टस्त्वमात्मव्यापादनोद्यतो मया दूरदेशव तिना कुसुम-सामिधेया (काष्ठा) गतेन । ततो हा कः पुनरेष सत्पुरुषनिन्दितं मार्ग प्रपद्यते, किंवा तस्य व्यवसायकारणं पृष्ट्वा निवारयाम्येतम्' इति चिन्तयित्वा प्रवृत्तस्त्वरितत्वरितम्, यावन्मुक्तस्त्वयाऽऽत्मा । ततो 'मा साहसं मा साहसं' इति भणन् त्वरिततरं धावितः प्राप्तश्च न्यग्रोधसमीपम् । अत्रान्तरे त्रुटितस्ते पाशः । निपतितो धरणीपृष्ठे । शाखागतेन च न्यस्तारण । अतः परमनाख्येयमान चेतना, चिन्तितं च ति । तेन भणितम् Page #446 -------------------------------------------------------------------------- ________________ पञ्चमो ॥ 437 ॥ सनरापा ति । ता आचख धम्मसाल, क पुण इमस्स ववसायस्स कारण । तआ सावालएण जपिय मए । भयव, अलं मे ववसायकारणेगं । कहा तेण भणियं । वच्छ, अलं ते ल्ज्जाए। सब्यस्त जगणिभूओ तवस्सिजणो होइ । अनुणियवुत्तन्तो य किमहं भणामि त्ति । ता आचि क्खौ भवं । तओ मए 'अकारणवच्छलो माणणीओ गिहिणो जैजणो' ति चिन्तिऊण साहिओ सेयवियानिग्नमगाइओ उक्ल्म्ब्न्ना॥437॥ वसाणो निय्य्वुत्त्न्तो। भणियं च तेण । वच्छ, ईइसो एस स्ण्सारो। एत्थ खलु सरयजलहरसमं जीवियं, कुसुमियतरुसमाओ रिद्धीओ, मुमिणओवभोयसरिसा विसयमोगा, विओयावसाणाई पिय्ज्ञ्न्स्माग्माई। ता परिचय इमं ववसायं ति । न परिच्चत्तपाणो वि जीवो अकाऊण कुसलसंचयं समीहियं संपावेइ त्ति । मए भणियं । भयवं, एवमेयं तहावि न सक्कुणोमि पिययमारिहजलणनालावलीपैरियरिओ खणे खणे मरणाइरित्तं दुक्ख्म्न्नुह्विउण्। ता अवस्सं मरणुज्जयस्स आचिक्ख भयवं, केण उण उवाएण इय गि चेव मे लोय। ततश्च सिक्तो मया कमण्डलुपानीयेन । लब्धचेतनं ज्ञात्वा परामृष्टं च तेऽङ्गम् । एतन्मे व्यवसितमिति । तत आचव धर्मशील ! किं पुनरस्य व्यवसायस्य कारणम् । ततः सव्यल्लीकेन जल्पितं मया-भगवन् ! अलं मे व्यवसायकारणेन । तेन भणितम्-वत्स ! अलं ते लज्जया, सर्वस्य जननीभूतः तपस्विजनो भवति, अज्ञातवृत्तान्तश्च किमहं भणामि इति । तत आचष्टां भवान् । ततो मया 'अकारणवत्सलो माननीयो गृहिणो यतिजनः' इति चिन्तयित्वा कथितः श्वेतविकानिर्गमनादिक उत्कलम्बनावसानो निजवृत्तान्तः । भणितं च तेन-वत्स ईदृश एष संसारः । अत्र खलु शरज्जलधरसमं जीवितम् , कुसुमिततरुसमा ऋद्धयः, स्वप्नोपभोगसदृशा विषयमोगाः, वियोगावसानाः प्रियजनसमागमाः । स परित्यजेमं व्यवसायमिति । न परित्यक्तप्राणोऽपि जीयोऽकृत्वा कुशलसंचय । समाहितं संप्राप्नोतीति । मया भणितम्-भगवन् ! एवमेतद् , तथाऽपि न शक्नोमि प्रियतमाविरहज्वलनज्वालावलिपरिवृतः क्षणे क्षणे 1 धम्मसीलया k। 2 परियओ क । CRICANADANCE 110 Page #447 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 438 ॥ न्तरगयाए वि पिययमाए संजोगो हवेज्ज ति । तेण भणियं । जै एवं, ता सुण । अस्थि इहेव मलयपव्वए मणोरहापूरयं नाम सिहरं । तं चलि कामियं पडणं । ता एयमारुहिय काऊण जहोचियं पणिहाणं पाविहिसि समीहियं ति । तओ मए पणमिऊण चलणजुयलं पुच्छि इसी । भय, कहिं पुण तंमुद्देसं मणोरहापूरयं ति । दंसियमणेण । पयट्टो अहयं, पत्तो तैयदियहे । आरूढो सप्पुरिसाहि मी तु सिहरं । 'जम्मन्तरे वि तीए समागमो हवेज्ज' त्ति भणिय कओ पणिही, विमुको अप्पा । 'अहो पाओ' ति भणमाणेण गयगयलचारिणा धुव्वन्तचीणं सुरणं वामपासनिमियासिणा संभमोवयणवियलियमुण्डमालेण चन्दाणुगारिणा अच्चन्तसोमदंसणेण पडिच्छिओ विज्जाहरेण, नीओ सहावसीयलं चन्द्रकन्तमणिसणाहं चन्दणलयाहरयं । समासासिऊण भणिओ य तेण । भो महासत्त किं पुण ते अन्नसरिसागीपिणियमा पुरिसभावस्स इमं ईइस इयरपुरिसाणुरूवं चेट्ठियं, किंवा एत्थ कारणं साहेहि ताव, जै मरणातिरिक्तं दुःखमनुभवितुम् । ततोऽवश्यं मरणोद्यतस्याचक्ष्व भगवन्! केन पुनरुपायेन इदानीमेव मे लोकान्तरगताया अपि प्रियतमायाः संयोगो भवेदिति । तेन भणितम्-पद्येवं ततः शृणु । अस्ति इहैव मलयपर्वते मनोरथापूरकं नाम शिखरम् । तच किल कामितं पतनम् । तत एतचरुह्य कृत्वा यथोदितं प्रणिधानं प्राप्स्यसि समीहितमिति । ततो मया प्रणम्य चरणयुगलं पृष्ठ ऋषिः । भगवन् ! कुत्र पुनस्तदुद्देशं मनोरथापूरकमिति । दर्शितमनेन । प्रवृत्तोऽहम् प्राप्तस्तृतीयदिवसे । आरूढः सत्पुरुषाभिमानमिव तुङ्गं शिखरम् । 'जन्मान्तरेऽपि तथा समागमो भवेद्' इति भणित्वा कृतः प्रणिधिः, विमुक्त आत्मा । 'अहो प्रमादः' इति भणता गगनतलचारिणा धूयमानचीनांशुकेन वामपार्श्वन्यस्तासिना संभ्रमावपतनविचलितमुण्डमालेन चन्द्रानुकारिणाऽत्यन्तसौम्यदर्शनेन प्रतीष्टो विद्याधरेण, नीतः स्वभावशीतलं चन्द्रकान्तमणिसनार्थं चन्दनलतागृहम् । समाश्वास्य भणितश्च तेन । भो महासत्त्व ! किं पुनस्तेऽनन्य 1 तमुद्देस - क । 2 - माणमिवोत्तुंगं ख । पञ्चमो भवो ॥ 438 ॥ Page #448 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 439 ॥ अणीयं न होइ । मए भणियं । किं नाम परोवयार निरयस्स दोसवजिणो वीयपाणिधम्मस्म सज्जणस्सावि अकरणीयं । ता सुणौ भो । पिययमाविओयवावा यणुज्जयस्स साहियं मे रिसिणा इमं मगोरहावूरयं कामियं पडणं । तओ 'जम्मन्तरंमिवि पिययमाजोओ हवेज' ति काऊ पणिहाणं विमुको अप्पा । एयं मे एत्थ कारणं ति । तओ ईसि विहसिऊण भणियं विज्जाहरेण । अहो णु खल नत्थिदुकरं सिह । सिणेही हि नाम मूलं सव्वदुक्खाणं निवासो अविवेयस्स अग्गला निव्वुईए बन्धत्रो कुगैवासस्स पडिवक्खो कुसल जोयाणं देसओ संसाराडवीए वच्छलो असञ्चववसायस्स । एएण अभिभूया पाणिणो न गणन्ति आयई, न जोयन्ति कालोचियं, न सेवन्ति धम्मं, न पेच्छन्ति परमत्थं, महालोहपञ्जरगया विय केसरिणो समत्था वि सीयन्ति ति । सविसओ वि एस एवं पावो, किमङ्ग पुर् अविसओ । ता परिच्चय इमं अविसयसिणेहं । आलोएहि विवेयदीवालोएण निम्नासिऊण मोहतिभिरं, कहं विचित्तसदृशाकृतिपिशुनित महापुरुषभावस्य इमीदृशमितरपुरुषानुरूपं चेष्टितम्, किंवाऽत्र कारणम्, कथय तावद् यद्यकथनीयं न भवति । मया भणितम्, किं नाम परोपकारनिरतस्य दोषवर्जिनो वितिप्राणिधर्मस्य सज्जनस्याप्यकथनीयम् । ततः शृणोतु भद्रः । प्रियतमा वियोगव्यापादनोद्यतस्य कथितं मे ऋषिणा इ मनोरथापूरकं कामितं पतनम् । ततो ऽजन्मान्तरेऽपि प्रियतमायोगो भवेद्' इति कृत्वा प्रणिधनं त्रिमुक्त आत्मा । एतन्मेऽत्र कारणमिति । तत ईषद् विहस्य भणितं विद्याधरेण । अहो नु खलु नास्ति दुष्करं स्नेहस्य । स्नेहो नाम मूलं सर्वदुःखानां निवासोऽविवेकस्य अर्गला निर्वृतेः बान्धवः कुगतिवासस्य प्रतिपक्षः कुशलयोगानां देशकः संसाराटव्या वत्सलोऽसत्यव्यवसायस्य । एतेनाभिभूताः प्राणिनो न गणयन्त्या यतिम्, न पश्यन्ति कालोचितम् न सेवन्ते धर्मम्, न प्रेक्षन्ते परमार्थम्, महालोहपञ्जरगता इव केसरिणः समर्था अपि सीदन्तीति । सविषयोऽपि एष एवं पापः किमङ्ग पुनरविषय इति । ततः परित्य जेममविषयस्नेहम् । आलोचय विवेकदीपालेओकेन निर्नाश्य मोहतिमिरम् कथं विचित्रकर्मपरिणामवशगानां जीवानां पतनानुभावत एका पञ्चमो भवो ॥ 439 ॥ Page #449 -------------------------------------------------------------------------- ________________ समराइच्च कहा SAKREC पश्चमो भवो ॥ 440 ॥ कम्मपरिणामवसयाणं जीवाणं पडणाणुहावओ एगा गई संगमो वा । तहाकम्मपरिणइभावे य किं इमिणा संरम्भेग । अहिलसियसाहगोवाओ वि य न दाणसीलतवे मोत्तूण एत्थ दिह्रो परमत्थपेच्छएहि ति । अन्न साहेमि अहं पञ्चयजणयं तु सव्वसत्ताणं । जं वितं वणियाणं अच्चन्तविरुद्धयं सोम ॥ नेहेण पओसेण य भिन्नं काऊण एत्थ पणिहाणं । जह तं भज्जुपईयं निहणगयं तं निसामेहि ॥ अत्थि इह मलयविसए कणियारसि नाम स्न्निवेसो। तत्थ सभिलओ नाम गाहावई । तस्स नामओ वि अमणुना सीहा नाम भारिया । सो वुण इमीसे जीवियाओ वि इट्टयरो । ताणं जं परोप्परं विओयदंसणे बहु मन्नन्ताणमैकन्तो कोइ कालो । अन्नया य आयण्णियं तेणं मणोहरापूरयं कामियं पडणं । जायानिव्वेयओ आगन्तूर्णमा मम जम्मन्तरंमि वि एसा भारिया haveja'tti काऊण ॥ 44 ॥ RECOREGISTEREOGRE E CTRESS गतिः समागमो वा । तथाकर्मपरिणतिभावे च किमनेन संरम्भेण । अभिलषितसाधकोपायोऽपि च न दानशीलतपांसि मुक्त्वाऽत्र दृष्टः परमार्थप्रेक्षकैरिति । अन्यत्कथयाम्यहं प्रत्ययजनकं तु सर्वसत्त्वानाम् । यद् वृत्तं वणिजोरत्यन्तविरुद्धकं सौम्य ! ॥ स्नेहेन प्रद्वेषेण च भिन्नं कृत्वाऽत्र प्रणिधानम् । यथा तद् भार्यापत्योर्निधनगतं तद् निशामय ॥ अस्तीह मलयविषये कर्णिकारशिवं नाम सन्निवेशः । तत्र सब्भिलको नाम गृहपतिः । तस्य नामतोऽपि अमनोज्ञा सिंहा नाम भार्या । स पुनरस्या जीवितादपीष्टतरः । तयोश्च परस्परं वियोगदर्शने बहु मन्यतोरतिक्रान्तः कोऽपि कालः । अन्यदा शकणितं तेन मनोरथा 1 समारंभेणं क ख । 2 भज्जाईयं ख, भज्जूपईयं क । 3 सविसओ ग, सभिलओ क । 4 जायानिश्वेषणं E RCACAS Jain Education on For Private & Personal use only I llainelibrary.org Page #450 -------------------------------------------------------------------------- ________________ samarAiccakahA // 441 // 111 Jain Education पहाणं विमुको अप्पा मओ य सो। मुणिओ य एस वुत्तन्तो भारियाए । गहिया सोरणं । आगया इमं पडणं । भत्तारसिणेहओ कओ तीए पणिही 'जम्मन्तरंमि वि सो चेवं मे भत्ता भवेज्ज' त्ति । विमुको अप्पा, मया य सा । परोप्परविरोहओ य तक्केमि, न संपन्ना तेसिं मणोरहा । ता किं एइणा जुत्तिविरहियविसएण अणुहाणेणं । कहं कया वा विययमाए विओओ संजाओ तिता आचिक्ख एयं । तओ मए 'सुन्दरं भणइ' ति चिन्तिऊण साहिओ अयगरवुत्तन्तो । तैय दियहो य इमस्स वत्तस्स । विज्जाहरेण भणियं । दूरे वर्त्तति । मए भणियं । अस्थि इओ दत्तहिं जोयणेहिं । विज्जाहरेण भणियं । जै एवं, ता अलं विसाएण; न विन्ना ते पिययमा । मए भणियं । कहं विय्। तेण भणियं । सुण । अस्थि अणेयविज्जाहरनरिन्दम उलिमणिप्पभाविसर विच्छुरियपायपीढो चकसेणो नाम विज्जाहरवई । पारद्धं च तेण अपडिहयचकाए महाविज्जाए साहणं । दुवालसमासिया से कया पुव्वसेवा । तओ अडयाली से जोयणं पूरकं कामितं पतनम् । जायानिर्वेदतश्चागत्य 'मा मम जन्मान्तरेऽः येषा भार्या भवेद्' इति कृत्वा प्रणिधानं विमुक्त आत्मा, मृतश्च सः । ज्ञातश्चैष वृत्तान्तो भार्यया । गृहीता शोकेन । आगतेदं पतनम् । भर्तृस्नेहतः कृतस्तया प्रणिधिः 'जन्मान्तरेऽपि स एव मे भर्ता भवेद्' इति । विमुक्त आत्मा, मृता च सा । परस्परविरोधतश्च तर्कयामि न संपन्ना तयोर्मनोरथाः । ततः किमेतेन युक्तिविरहितविषयेणासित । कथं कदा वा प्रियतमाया वियोगः संजात इति तावद् आचक्ष्व एतद् । ततो 'सुन्दरं भणति' इति चिन्तयित्वा कोजगरवृत्तान्तः । तृतीयदिवसश्चास्य वृत्तस्य । विद्याधरेण भणितम्-कियद्दूरे वृत्तमिति । मया भणितम् अस्तीतो दशभिर्योजनैः । विद्याधरेण भणितम् - यद्येवं ततोऽलं विषादेन, न विपन्ना ते प्रियतमा । मया भणितम् - कथमित्र । तेन भणितम् शृणु । अस्ति अनेकविद्याधरनरेन्द्र मौलिमणिप्रभाविसरविच्छुरितपादपीठश्वकसेनो नाम विद्याधरपतिः । प्रारब्धं च तेनाप्रतिहतचक्राया महाविद्यायाः 1 च्चेव क । 2 -लीसं ख । नल् पञ्चमो भवो ॥ 441 ॥ nelibrary.org Page #451 -------------------------------------------------------------------------- ________________ पश्चमो समराइच्चकहा भवो ॥ 442 ॥ ॥ 442 // काऊण खेत्तमुद्धिं सव्वसत्ताणं दाऊणमभयदाणं 'सत्तरतं जाव रक्खियबा इह महापयत्तेणं हिंस' त्तिनिरूविऊण नियसरीरभूए विजाहरे पहाणसिद्धिनिमित्तं एगागी चेव गेण्हि ऊण फलिहमणिवलयं पविठ्ठो सिद्धिनिलयाभिहाणं मलयगिरिगुहं ति। पारद्धो तेण सत्तलक्खिओ मन्तजावो । पूराणि य से समं पणैमणोरहे हिं अज्जेव सत्त राइंदियाई, भविस्सइ य सुर सामिणो विजासिद्धी । अओ अवगच्छामि, एहमेत्तखेतमज्झगया न विवना ते पिययमा जओ उज्जुत्ता सामिकज्जे विज्जाहरा । तओ मए चिन्तियं । एवमेयं जुत्तिसंगयं च । अन्नहा कहं पडरयणपाउयाए केवलपडरयणगसणं, कई वा तक्खणोवभुत्ताए तहा मण्डलिकरणं अयगरस्स त्ति । चिन्तिऊण भणिओ विज्जाह्रो। भो महापुरिस, जै एवं, ता पुज्जन्तु ते मणोरहा । आसासिओ अहं भयवया, नियत्तिओ अकुस्ल्व्व्सायाओ। ता चिट्ठ तुमं, अहं पुण गच्छामि पिययम अन्ने सिउण्। विज्जाहरेण भणियं । अलं किले सेण । अहमेव कल्लं संपाडियदेवसासणो साधनम् । द्वादशमासिकी तस्याः कृता पूर्व्सेवा। ततोऽष्टचत्वारिंशद्योजनां कृत्वा क्षेत्रशुद्धिं सर्वसत्त्वेभ्यो दत्त्वाऽभयदानं 'सप्तरात्रं यावद् रक्षितव्येह महाप्रयत्नेन हिंसा' इति निरूप्यं निजशरीरभूतान् प्रधानसिद्धिनिमित्तं एकाक्येव गृहीत्वा स्फटिक मणिवलयं प्रविष्टः सिद्धिनिलयाभिधानां मलयगिरिगुहामिति । प्रारब्धस्तेन सप्तलक्षिको मन्त्रजापः । पूर्णानि च तस्य समं प्रणयिमनोरथैरथैव सप्त रात्रिंदिवानि, भविष्यति च श्वः स्वामिनो विद्यासिद्धिः । अतोऽवगच्छामि एतावन्मात्रक्षेत्रमध्यगता न विपन्ना ते प्रियतमा, यत उद्युक्ताः स्वामिकार्ये विद्याधराः । ततो मया चिन्तितम्-एवमेतद् युक्तिसंगतं च । अन्यथा कथं पटरत्नप्रावृतायाः केवलपटरत्नप्रसनम् , कथं वा तत्क्षणोपभुक्तायां तथा मण्डलीकरणमजगरस्येति । चिन्तयित्वा भणितो विद्याधरः । भो महापुरुष! यद्येवं ततः पूर्यन्तां ते मनोरथाः । आश्वासितोऽहं भगवता निवतितोऽकुशलव्यवसायात् । ततस्तिष्ठ त्वम् , अहं पुनर्गच्छामि प्रियतमा 1 niyaya- kha । 2 me te k| HARIECCAROCARDAMOREOGRAM Aer Page #452 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 443 ॥ पेड पुण्णमणोरहो से सविज्जाहरेर्हितो उवलहिऊण जहद्वियं वुत्तन्तं पिययमं ते घडिस्सामि । तओ मए ऽअलवणीयवयणो हि ' ति चिन्तिऊण 'जं तुमं भणासि' त्ति बहुमभिओ विज्जाहरो । ऐक्कन्तो वास्रो। अद्धजामाव से साए रयणीए अयण्डम्मि चेत्र उज्जोवियं (य) नहङ्गणं, संखुहियैजलनिर्हि पएण्यम्पियमहियल गिज्जन्तमङ्गलं च समागयं सुरविमाणागारमणु गरेन्तं विज्जाहर विमाणं । तओ संभन्तो उद्विओ विज्जाहरो । भणियं च तेण । भो भो पेक्ख पेक्स संसिद्धमहाविज्जस्स सामिणो चक्क सेणस्स रिद्धिं । पेच्छमाणाण य वोलियं चडगरेणं, पभाया रयणी, उग्गओ अंसुमाली । तओ मं घेण गओ चक्क सेणसमीवं निव्वुइकरं नाम मलयसिहरं । पणमिओ तेण विज्जाहरी सरो । वीण्णाई आसणाई । उवविद्वा अम्हे । साहिओ तेण मैदीयवुत्तन्तो चक्कसेणस्स । भणियं च तेण । भो महापुरिस, मा संतप्प । अज्जेव ते पिययमं घडिस्सामिति । एत्थमन्वेषयितुम् । विद्याधरेण भणितम् - अलं क्लेशेन । अहमेव कल्ये संपादितदेवशासनः प्रतिपूर्णमनोरथः शेषविद्याधरेभ्य उपलभ्य यथास्थितं वृत्तान्तं ते प्रियतमां घटयिष्यामि । ततो मया 'अलङ्घनीयवचनः सुहृद्' इति चिन्तयित्वा 'यत्त्वं भणसि' इति बहु मानितो विद्याधरः । अतिक्रान्तो वासरः । अर्धयामावशेषायां रजन्यामकाण्डे एवोद्योतितनभोगणम्, संक्षोभितजलनिधि, प्रकम्पितमहीतलम्, गीयमानमङ्गलं च समागतं सुरविमानाकारमनुकुर्ब्रद् विद्याधरविमानम् । ततः संभ्रान्त उत्थितो विद्याधरः, भणितं च तेन । भो भोः ! प्रेक्षस्व । प्रक्षस्व संसिद्धमहाविद्यस्य स्वामिनश्चक्रसेनस्य ऋद्धिम् । प्रेक्षमाणयोश्चातिक्रान्तं चटकरेण (समूहेन ) / पभाता रजनी, उद्गतोऽशुमाली । ततश्च मां गृहीत्वा गतश्चक्रसेनसमीपं निर्वतिकरं नाम मलयशिखरम् । प्रणतस्तेन विद्याधरेश्वरः । वितीर्णे आसने । उपविष्टावावाम् । 1 परिपुण्ण-क । 2 उवलभिऊण ख । 3 -मित्तिक । 4 सुगहि ख । 5 संखुहिओ जलनिही क ग । 6 पर्याम्पियं महिषलं क ग । 7 नास्ति ख पुस्तके । 8 ससंतो के । 9 मतीय ख । पञ्चमो भवो ॥ 443 ॥ Page #453 -------------------------------------------------------------------------- ________________ 294 पञ्चमो समराइच्च कहा भवो 1 ॥ 444 ॥ ॥ 444 // STRUCACADARA न्तरंमि समागया दुवे विजाहरा । पणमिओ तेहिं च्क्क्सेन्नो। भणियं च एगेण । महाराय, देवसमाएसेणेव सयलजीवोवधायपरिरक्खणनिमित्तं भमन्तेहिं काणणन्तराई एगम्मि उद्देसे दिट्ठा महाकायायगरभएण मोत्तूण उत्तरीयं 'हा अजउत्त, हा ajautta'tti भणमाणी [उडिया पल्लवसयणीयाओ] पलायमाणा इत्थिया। निवडि ऊण वावत्तिभीएहिं गहिया य अम्हेहिं, उवणीया मलयसिहरं, विमुक्का य पल्लवसयणिज्जे । मुच्छिया विय ठिया कश्चि कालं । तओ भयवेविरङ्गी 'हा अजौन हा अजउत्त' ति भणमाणी उट्ठिया प्ल्ल्व्स्य्न्नीयाओ। भणिया य अम्हेहिं । सुन्दरि, अलं ते भएण; साहेहि ताव, कहिं ते अजउत्तो । तीए भ्न्निय्ण्। उदयस्स सरवरं गओ त्ति। तओ गविट्ठो तत्थ अम्हेहि, न उण उव्ल्द्धोत्ति|सा उण तओ चेव दिवसाओ आरम्भ अकयपाणवित्ती 'hA ajautta hA anja utta'ttiparAyaNA चित्त्त्ति। एयं सोऊण देवो पमाणं ति। तओ में पुलोइऊण भणियं चकसेणेण । भद्द, निरूवे हि ताव, किं सा भवओ पिययमा कथितस्तेन मदीयवृत्तान्तश्चक्रसेनाय । भणितं च तेन-भो महापुरुष ! मा संतप्यस्व, अद्यैव ते प्रियतमां घटयिष्यामीति । अत्रान्तरे । समागतौ द्वौ विद्याधरौ । प्रणतस्ताभ्यां चक्रसेनः । भणितं चैकेन-महाराज ! देवसमादेशेनैव सकलजीवोपघातपरिरक्षणनिमित्तं भ्रमद्भयां काननान्तराणि एकस्मिन्नुद्देशे दृष्टा महाकायाजगरभयेन मुक्त्वोत्तरीय 'हा आर्यपुत्र ! हा आर्यपुत्र !' इति भणन्ती [ उत्थिता पल्लवशयनीयात् ] पलायमाना स्त्री । निपत्य ब्यापत्तिभीताभ्यां गृहीता चावाभ्याम् , उपनीता मलयशिखरम् । विमुक्ता च पल्लवशयनीये ॥ मूञ्छितेव स्थिता कश्चित्कालम् । ततो भयवेपमानाङ्गी 'हा आर्यपुत्र' ! आर्यपुत्र' ! इति भणन्ती उत्थिता पल्लवशयनीयात् । भणिता चावाभ्याम्-सुन्दरि ! अलं ते भयेन, कथय तावत् कुत्र ते आर्यपुत्रः । तया भणितम्-उदकाय सरोवरं गत इति । ततो गवेषितस्तत्रावाभ्याम् , न पुनरुपलब्ध इति । सा पुनस्तत एव दिवसादारभ्य अकृतप्राणवृत्तिः 'हा आर्यपुत्र : हा आर्यपुत्र' ! इति परायणा तिष्ठति । 1 अ पाठः कपुस्तकप्रान्तभागे । 2 वुण क । 3 कहिं गओ कहिं गओ त्ति क । 4 ताय त्ति परायणा ख । 5 पलोइऊण क । कमाल Jain Education nal inlainelibrary.org Page #454 -------------------------------------------------------------------------- ________________ samarAiccakahA // 445 // sama0 38 Jain 112 navati / tao विज्जाहरदुइओ गओ चन्दणवणाभिरामं मलयसां । दिट्ठा य सयलकलोववेया वि वीयचेन्दले हागार मणुगारेन्ती कण्ठयजीविया विलासवई । उससियं मे हियएण । समासासिया एसा, कारिया विज्जाहरोवणीएणं सयलिन्दिओवयारिणा दिव्वाहारेण पाणवित्तिं । साहियं चक्रसेणस्स, जहा स च्चेव मे पिययम ति । चक्कसेणेण भणियं । सुन्दरं जायं । भद्द भण, किं ते अवरं करणिज्जं करेति । मए भणियं । नत्थि अओ वि अवरं करणिज्जं ति । तेण भणियं । भद्द, देहलक्खणेहिंतो चैवावगच्छामि, भविव्वं तर विज्जाहरनरिन्देण । ता गेण्हाहि एयं महापुरिसयवसायमेत्त साहणं अजियबलं नाम महाविज्जं ति । पाएणविसाणा एसा परिणामफलदा य । तओ मए सुमरिऊण बालभावसाहियं संवच्छरियत्रयणं 'माणणीया महापुरिस' चि चिन्तिऊण जंपियं 'जं तुमं भणासि' त्ति । तओ तेण वीण्णा विज्जा, साहिओ साहणोवाओ । तओ गएसु विज्जाहरेसु समुएतच्छ्रुत्वा देवः प्रमाणमिति । ततो मां प्रलोक्य भणितं चक्रसेनेन । भद्र ! निरूपय तावत् किं सा भवतः प्रियतमा नवेति । ततो विद्याधरद्वितीयो गतश्चन्दनवनाभिरामं मलयसानु । दृष्टा च सकलकलोपेताऽपि द्वितीयाचन्द्रलेखाकारमनुकुर्वती कण्ठगतजीविता विलासवती । उच्छवसितं मे हृदयेन । समाश्वासितैषा, कारिता विद्याधरोपनीतेन सकलेन्द्रियोपकारिणा दिव्याहारेण प्राणवृत्तिम् । कतिं चक्र सेना यथा सैव मे प्रियतमेति । चक्रसेनेन भणितम् - सुन्दरं जातम् । भद्र ! भण, किं तेऽपरं करणीयं करोमीति । मया भणितम् - नास्त्यतोष्पि अपरं करणीयमिति । तेन भणितम् भद्र! देहलक्षणेभ्य एवावगच्छामि भवितव्यं लया विद्याधरनरेन्द्रेण । ततो गृहाणतां महापुरुषव्यवसायमात्रसाधनामजितबलां नाम महाविद्यामिति । प्रायेणाविघ्नसाधनैषा परिणामफलदा च । ततो मया स्मृत्वा बालभावकथित सांवत्सरिकवचनं 'माननीया महापुरुषाः' इति चिन्तयित्वा जल्पितं 'यत्त्वं भणसि' इति ! ततस्तेन वितीर्णा विद्या कथितः साधनोपायः । ततो 1 चन्द क 2 सिद्ध-ख । पञ्चमो भवो ॥ 445 ॥ inelibrary.org Page #455 -------------------------------------------------------------------------- ________________ समराइचकहा ॥ 446 ॥ 'पना मे चिन्ता। 'सिद्धिखेत्तमेयं, एयाई य अहं । ता कहं पुण विणा उत्तरसाहरण एवं पसाहेमि त्ति । सुमरियं च वसूभ्रूणो । एत्थन्तरंमि भवियन्वयानिओएण सूययन्तो विय महाविज्जासिद्धिं तावसवेसधारी समागओ वसुभूई । बाहोल्ललोयणं च सगग्गक्खरं 'अहो देव्वपरिणामो' त्ति जंपमाणेण आलिङ्गिओ अहमणेण । किमेयं ति सवियक्केण पणमिओ सो मए देवीए य । 'वयस्स चिरं जीवसु, तुमं पि विहवा होहि' त्ति जंपियमणेण । वसुभूइ ति पच्चभिन्नाओ मए सहेणं । संपत्तो अहमणाचिक्खणीयं परिओसं । आणन्दवाहजलभरियलोयणं दिन्नं से मए पल्लवासणं । संपाडियं देवीए चलणसोयं । काराविओ पाणवित्ति, पुच्छिओ वृत्तन्तं । वयस्स, कहं पुण तुमं नित्यण्णो समुद्दः किं वा पावियं तपः कुओ वा संपयं ति । वसुभ्रूणा भणियं । सुण । विवन्ने जाणवत्ते संपत्ते तहाविहे फलए तओ फेलहगाइओ भवियन्वयानिओएण पञ्चहिं दिणेहिं लङ्घिऊण जलनिर्हि लग्गो गतेषु विद्याधरेषु समुत्पन्ना मे चिन्ता - सिद्धिक्षेत्रमेतद्, एकाकी चाहम्, ततः कथं पुनर्विना उत्तरसाधकेनैतां प्रसाधयामीति । स्मृतं च वसुभूतेः । अत्रान्तरे भवितव्यतानियोगेन सूचयन्निव महाविद्यासिद्धिं तापसवेषधारी समागतो वसुभूतिः । वाष्पालोचनं च सगद्ग अत्रि 'अहो देवपरिणामः' इति जल्पताऽऽलिङ्गितोऽहमनेन । किमेतदिति सवितर्केण प्रणतः स मया देव्या च । 'वयस्य ! चिरं जीव, त्वमपि अविधवा भव' इति जल्पितमनेन । वसुभूतिरिति प्रत्यभिज्ञातो मया शब्देन । संप्राप्तोऽनाख्यानीयं परितोषम् । आनन्दवाष्पजलभृतलोचनं दत्तं तस्मै मया पहवासनम् । संपादितं देव्या चरणशौचम् । कारितः प्राणवृत्तिम् । पृष्टो वृत्तान्तम् । वयस्य ! कथं पुनस्त्वं निस्तीर्णः समुद्रम्, किं वा प्राप्तं त्वया, कुतो वा साम्प्रतमिति । वसुभूतिना भणितम् - शृणु । त्रिपन्ने यानपात्रे संप्राप्ते तथाविधे फलके ततः फलकद्वितीयो भवितव्यतानियोगेन पञ्चभिर्दिनैर्लङ्घित्वा जलनिधिं लग्नो मलयकूले, 1 फलग- क । पञ्चमो भवो ॥446 ॥ Page #456 -------------------------------------------------------------------------- ________________ समराइच्च- कहा यो भव ॥ 447 ॥ ॥ 447 // TESSAAREGISTRUOte मलयकूले, दिट्ठो य समुद्दतडावलोयणगएणं तावसेणं । समासासिओ तेण भणिओ य । वच्छ, तवोवणं गच्छम्ह । गओ तवोवणं । दिवो कुलबई. वन्दिओ सबहुमाणं । कारावियो य तेणारं पाणवित्तिं । पुच्छिओ पच्छा 'वच्छ, कुओ भव' ति । साहिओ से सयलवुत्तन्तो । 'ईइसो एस संसारो' त्ति अणुसासिओ तेणं । तओ मए चिन्तियं । वेयस्सविउत्तम्स तबोवणं चेव रमणीयं । अलमन्नहि गएण, अलं च सुविणयसमागमविपमे सुयणसंगम मि ईमिणा संसारपरिकिले सेणं ति। चिन्तिऊण निवेइओ कुलबैणो निययाहिप्पाओ । भणियं च तेण । वच्छ, उचियमिणं किं तु ऐरोदा कम्मपरिणई, दुप्परिच्चया सिणेहतन्तवो, विसमाई इन्दियाई, अब्भत्था विसया, दुप्परिच्चओ संसारपरिकिलेसो, विसमं मुणिजणचरियं, अब्भुवगयापालणं च अणत्यसङ्गयं परलोए लज्जावणि- | ज्जयं इहलोयम्मि । ता नाऊणमुचियमागमत्थं तुलिऊणमप्पाणयं जुज्जए संसारपरिकिलेसचाओ न उण अन्नह ति । अन्नं च । दृष्टश्च समुद्रतटावलोकनगतेन तापसेन । समाश्वासितस्तेन भणितश्च । वत्स ! तपोवनं गच्छावः । गतो तपोवनम् । दृष्टः कुलपतिः, वन्दितः सबहुमानम् । कारितश्च तेनाहं प्राणवृत्तिम् । पृष्टः पश्चाद् 'वत्स ! कुतो भवान्' इति । कथितस्तस्मै सकलवृत्तान्तः । 'ईदृश एष संसारः' इति अनुशिष्टस्तेन । ततो मया चिन्तितम्-वयस्यवियुक्तस्य तपोवनमेव रमणीयम् । अलमन्त्र गतेन, अलं च स्वप्नसमागमविभ्रमे सुजनसङ्गमेऽनेन संसारपरिक्लेशेनेति । चिन्तयित्वा निवेदितः कुलपतये निजाभिप्रायः । भणितं च तेन-वत्स ! उचितमिदम् , किन्तु अतिरौद्रा कर्मपरिणतिः, दुष्परित्यजाः स्नेहतन्तवः, विषमाणीन्द्रियाणि, अभ्यस्ता विषयाः, दुष्परित्यजः संसारपरिक्लेशः, विषम मुनिजनचरितम् , अभ्युपगतापालनं चानर्थसंगतं परलोके लज्जनीयमिहलोके । ततो ज्ञात्वोचितागमार्थ तोलयित्वात्मानं yujyate 1 vyNs-k| 2 -sarisasa-ka / 3 na काइ परिनिष्ठा क्पुस्त्क्पान्त्भागे। 4 ऐरोद्दकम्म-क-ख । Page #457 -------------------------------------------------------------------------- ________________ समराइच्च कहा पश्चमो भवो ॥ 448 ॥ ॥ 448|| नाणो अवगच्छामि, धरै ते पियवयस्सो पाणे, भविस्सइ तेण तुह सङ्गमो । ता इमं ताव एत्थ पत्तकालं, तवस्सिजणं चेव पज्जुवासमाणो कञ्चि कालं चिट्ठसु त्ति । तओ अहं मुणिवयणाओ तुह दंसण नायपच्चासो तबस्सिनणपज्जुवासणपरो ठिओ एत्तिय कालं । तैयदियहे य सुओ मए ताव सेण कुलबैणो निवेइज्जमाणो तुज्झ वुत्तन्तो । कहावताणे य 'सो चेव मे वयस्सओ' त्ति संसिऊण कुलवइणो अणुनविय कुलाई पयट्टो मगोरहापुरयं सम्पत्तो य कल्लं । दिवो य विज्जाहरो, पुच्छिओ ते पत्तिं । पुव्वबन्धवेण विय निरवसेसा साहिया य तेण । तओ अहं भवन्तमन्नेसमाणो इह आगो। एस मे वुत्तन्तो ति॥ तओ मए चिन्तियं । भवियच्वं विज्जासंपयाए, अन्नहा कहमयण्डम्मि चेव वसुभूइणा सह स्माग्मो। साहिओ से विज्जाल. म्भ्वुत्त्न्तो। ईसि विहसिऊण भणियं च तेण । भो वयंस, न अनहा संवच्छरियवयणं । विलासवैविज्जासंपत्तीओ चेवावगसंसारपरिक्लेशत्यागो न पुनरन्यथेति । अन्यच्च ज्ञानतोऽवगच्छामि, धरति ते प्रियवयस्यः प्राणान् , भविष्यति तेन तव संगमः । तत इदं तावत्र प्राप्तकालम्, तपस्विजनमेवः पर्युपासमानः कश्चित्कालं तिष्ठेति । ततोऽहं मुनिवचनात् तव दर्शनजातप्रत्याशः तपखिजनपर्युपासनपरः स्थित एतावन्तं कालम् । तृतीय दिवसे च श्रुतो मया तापपेन कुलपतये निवेद्यमानस्तव वृत्तान्तः । कथावसाने च 'स एव मे वयस्यः' इति शंसित्वा कुलपतयेऽनुज्ञाप्य कुलपति प्रवृत्तो मनोरथापूरकं संप्राप्तश्च कल्ये । दृष्टश्च विद्याधरः, पृष्टश्च ते प्रवृत्तिम् । पूर्ववान्धवेनेव निरवशेषा (प्रवृत्तिः) कथिता च तेन । ततोऽहं भवन्तमन्वेषमाण इहागतः । एष मे वृत्तान्त इति । / ____ततो मया चिन्तितम्-भवितव्यं विद्यासंपदा, अन्यथा कथमकाण्डे एव वसुभूतिना सह समागमः । कवितस्तस्मै विद्यालामवृत्तान्तः । ईषद् विहस्य भणितं च तेन । भो वयस्य ! नान्यथा सांवत्सरिकवचनम् । विलासवती-विद्यासंपत्त्यैवावगच्छामि, भवितव्यं त्वया विद्या 1 सह kh। RAKESAR Page #458 -------------------------------------------------------------------------- ________________ समराइच G कहा पश्चमो भवो ॥ 449 ॥ / / 449 // च्छामि, भवियब्वं तए विज्जाहरनरिन्देण । ता करेहि समीहियं ॥ तओ तमि चेव मळयसिहरे पारद्धा पुचसेवा । ऐक्वन्ता मोणव्वयसेवणार परिमियफलाहारस्स विसुद्धवम्भयारिणो छ्म्मासा। समत्तो पुब्बसेवाकप्पो । भणिया विलासबई । देवि, धीरा होहि । संपन्नं समीहिय, कयं जमिह दुकरं । संपयं अहोरत्तसज्झं फलं ति । तीए भणियं । पुज्जन्तु मणोरहा अज्ज उत्तस्स । तओ मए सा 'कायरहियया इत्थिय' ति ठविया नाइदूरदेसवत्तिणीए म्ल्य्गिरिगुहाए। पारद्धा पहाणसेवा । उवणीयाई दसवण्णाई कुसुमाई । ठाविया देवया । विहिओ वसुभूई दिसावालो । को पउमासणबन्धो । निविट्ठाई मुद्दाम्न्न्द्द्लाई। पारद्धो सयसाहस्सिओ म्न्त्जावो। ऐक्कन्ता काइ वेला । जाब हसियं धिय नहङ्गणेण, गज्जियं विय अयालमेहेहि, गुलगुलियं विय समुदेण, कम्पियं विय मेइन्नीए। तओ मए चिन्तियं । पाविस्सइ भयं पिययमा । सुमरियं चक्कसेणवयणं 'न अन्नो बिहीसिय मोत्तण उबद्दवोऽति । पयट्टो म्न्त्जावो। धरनरेन्द्रेण । ततः कुरु समीहितम् । ततस्तस्मिन्नेव मलयशिखरे प्रारब्धा पूर्वसेवा । अतिक्रान्ता मौनव्रतसेवनया परिमितफलाहारस्य विशुद्धब्रह्मचारिणः षण्मासाः । समाप्तः पूर्व सेवाकल्पः । भणिता विलासवती । देवि ! धीरा भव, संपन्नं समीहितम् । कृतं यदिह दुष्करम् । साम्प्रतमहोरात्रसाध्वं फलमिति । तया भणितम्-पूरन्तां मनोरथा आर्यपुत्रस्य । ततो मया सा 'कातरहृदया स्त्री' इति स्थापिता नातिदूरदेशवर्तिन्यां मलयगिरिगुहायाम् । प्रारब्धा प्रधानसेवा । उपनीतानि दशार्धवर्णानि कुसुमानि । स्थापिता देवता । विहितो वसुभूतिदिकपालः । कृतः पद्मासनबन्धः । निविष्टानि मुद्रामलनि । प्रारब्धः शतसाहसिको मन्त्रजापः । अतिक्रान्ता काःपि वेला । यावद् हसितमिव नभोगणेन गर्जितमिवाकालमेधैः, गुडुगुडितमिव समुद्रेण, कम्पितमिव मेदिन्या । ततो मया चिन्तितम्-प्राप्स्यति भयं प्रियतमा । 1 ठविया क । 2 वसुभूई दिसावालो kao kha । 3 ply-k| 4 piva ka / 5 दावेइ kh। AXTAREASACHSTEXAS RSS 113 Page #459 -------------------------------------------------------------------------- ________________ BREA पञ्चमो भवो ॥ 450 ॥ समराइच 14 तओ थेववेलाए चेव दिह्रो मए दन्तग्गविभिन्नलम्बमाणाहोरणो कण्णवालिलुढियकुसो अमरिसावे पकुण्डलियकरो करविक्खित्त कहा सिसिरसीयरासारो आपारपयट्टमयवारिपरिमलो परिमलोवयन्तमुहलमैहुयरौलो उत्तरमेहो व गुलुगुलेन्तो ऽहा अज्जउत्त हा अज्ज utta'tti विलवन्ति विलासवैमैक्कमिऊण अत्तणो चेव समुवयन्तो मत्तवारणो । न खुद्धो य चित्तेण, अवगया विहीसिया। थेव्॥450॥ वेलाए य ऐभीसणकसणवण्णा सोयामणिफुलिङ्गलोयणा गलोलम्बियकरचरणमाला रुहिरोल्लनरचम्मनिवसणा कवालचसएण है रुहिरासवं पियन्ती अट्टहासागलेण नहङ्गणमुज्जोवयन्ती वामैत्थेण भयसंभन्तलोयणं विलासवैं गेण्हिऊण 'अरे रे विज्जाहरसङ्ग दुब्बियड कावुरिस कहिं बच्चसित्ति जपमाणो आगमणवेगाणिलनिवाडियसाहिजाला तुरियतुरियं अभिमुहमवागच्छमाणी दिवा मए पिसाइय त्ति । न खुद्धो हियएणं, उवसन्ता विहीमिया । थेववेलाए य अणब्भमेव गज्जियं मेहेहि, वरिसियं रुहिरधाराहिं, स्मृतं चक्रसेनवचनं 'नान्यो विभीषिकां मुक्त्वा उपद्रवः' इति । प्रवृत्तो मन्त्रजापः । ततः स्तोकवेलायामेव दृष्टो मया दन्ताप्रबिभिन्नलम्बमानाधोरणः कर्णपालिलुठितांकुशोऽमर्षावेशकुण्टलितकरः करविक्षिप्तशिशिरसीकरासार आसारप्रवृत्तमदवारिपरिमलः परिमलावपतन्मुखरम धुकरकुल उत्तरमेव इव गुडुगुडायमानो ऽहा आर्यपुत्र ! हा आर्यपुत्र ! इति विलपन्ती विलासवतीमतिक्रम्प आत्मन एव समुपयन् मत्तवारणः । न क्षुब्धश्च चित्तेन, अपगता विभीषिका । स्तोकवेलायां चातिभीषणकृष्णवर्णा सौदामिनिस्फुलिङ्गलोचना गलावलम्बितकरचरणमाला रुधिराईनरचर्मनिवसना कपालचषकेन रुधिरासवं पिबन्ती अट्टहासानलेन नभोऽङ्गणमुद्योतयन्ती वामहस्तेन भयसंभ्रान्तलोचनां विलासवती गृहीत्वा 'अरे रे विद्याधरसङ्गदुर्विदग्ध कापुरुष ! कुत्र vrajasi'iti जल्पन्ती आगमनवेगानिलनिपातितशाखिजाला त्वरितत्वरितमभिमुखमुपागच्छन्ती दृष्टा मया दुष्टपिशाचिकेति । न क्षुब्धो हृदयेन, उपशान्ता बिभीषिका । स्तोकवेलायां चानभ्रमेव गर्जितं मेघैः, घृष्टं 1 -महुयराउलो क । 2 गुलगुलेन्तो ख । 3 धावियं ka । SMSSSSSSSSSSC % B1- For Private & Personal use only www.janelibrary.org Page #460 -------------------------------------------------------------------------- ________________ pazcamo कहा भवो ॥ 451 ॥ समराइच फेक्कारियं सिवाहि, धाहावियं वेयाले हि, नच्चियं कबन्धेहि, पज्जलन्तनयणतारयाहिं च उद्धकेसियाहि विमुक्कनिवसणाहि किंलिकिलियं डाइणीहिं । न खुद्धो चित्तेणं, पणट्ठा विहीसिया । थेववेलाए य केणावि अमुणियं चेव पणचन्ददिवायरे निरयघोरन्धयारे पक्खित्तो महापायालभीसणे अयडे, दिवाओ य तत्य भयस्स वि य भयंकरीओ दादावियरालमीसणेहिं वयणेहिं क्वाल्मालाप्रि॥451॥ गयाहिं सिरोहराहिं नाहिमण्डलगाहिं थणेहिं पलम्बमाणमहोयरीओ सूणसवविब्भमेहि ऊरुएहिं तुङ्गतालखन्धसंठाणाहिं जङ्घाहिं निसियकप्पणीहिं नरकलेवरे गित्तमागी भो जैलतनयणतारयं च ऐभीसणमियो तओ पुलोरमाणीओ दुट्ठरक्खसीओ 'हण हण छिन्द छिन्द भिन्द भिन्द' भणमाणीओ य धावियाओ अभिमुह । न खुद्धो चित्तेणं, पसन्ता विहीसिया। तओ पद्धजामावसे पाए । जामिणीए समत्तपाए मन्तजावे सुरहिकुसुमामोयगम्भिणो पवाइओ महुरमारुओ, निवडिया कुसुमवुट्ठी, जय जय त्ति उढिओ कलतरुधिरधाराभिः, फेत्कारित शिवाभिः, धाहावितं (चित्कारित) वेतालैः, नर्तितं कबन्धैः, प्रज्वलन्नयनतारकाभिश्च ऊर्ध्वकेशिकाभिविमुक्तनि वसनाभिः किलिकिलितं ढाकिनीभिः न क्षुब्धश्चित्तेन, प्रनष्टा बिभीषिका । स्तोकवेलायां च केनाप्यज्ञातमेव प्रनष्टचन्द्र दिवाकरे निरयघोरान्धकारे प्रक्षिप्तो महापातालभीपणेऽवटे । दृयाश्च तत्र भयस्यापि भयंकयों दाढाविकरालभीषणैर्वदनः कपालमालापरिगताभिः शिरोधराभि भिमण्डलगतैः स्तनैः प्रलम्बमानमहोईयः सूनाशवविभ्रमैरूमिः तुङ्गतालस्कन्वसंस्थानाभिर्जलिकाभिनिशितकर्तनीभिर्नरकलेवरान् विकर्तयन्त्यो ज्वलन्नयनतारकं वातिभीषणमितस्ततः प्रलोकयन्त्यो दुष्टराक्षस्यो ऽहत हत छिन्त छिन्त भिन्त bhinta'iti भणन्त्यश्च धाविता अभिमुखम् । न क्षुब्धश्चित्तेन, प्रशान्ता विभीषिका । ततोऽर्धयामावशेषायां यामिन्यां समाप्तप्राये मन्त्रजापे सुरभिकुसुमामोइ। गर्भितः प्रवातो मधुरमारुतः, निपतिता कुसुमवृष्टिः, जय जय इत्युत्थितः कलकलरवः, गीतं किन्न्रीभिः। ततः स्तोकवेलायामेव 1 -निवसणं ख । 2 किलिगिलियं क । 3 विकप्पमाणीओ k। 4 suujlnt-k। Page #461 -------------------------------------------------------------------------- ________________ samagaica कहा भवो ॥ 452 ॥ ॥ 452 // AURELES CERISEX यलरखो, गाइयं किन्नरी हिं । तो थेववेलार चेव उज्जोवयन्ती नहङ्गणं अणेयदेवयापरिगया आगया अजियबल ति। दिवा य सामए दित्ताणलस्स व सिहा पहासमिद्धि व सारयरविस्स । जोण्हा छणचन्दस्स व वसन्तकमलायरसिरि व्य्। ___भणियं च तीए । अहो ते ववसाओ, अहो ते पोरुसं, अहो ते निच्छओ, अहो ते उओगो ति । ता सिद्धा ते अहं । उवरम इओ ववसायाओ त्ति । तो मए असमत्तकैवयमन्तजावेण विहीसियासङ्काए अपणमिऊण भयवई समाणिओ मन्त जावो, पणमिया य पच्छा । एत्थन्तरंमि पहाणकायसंगया सुयन्धगन्धगन्धिया । अवायमल्लमेण्डिया पइण्णहारचन्दिमा । लसन्त हेमसुत्तया फुरन्तभाउहप्पहा । चलन्तकण्णकुण्डला जलन्तसीसभूसणा । / उद्दयोतयन्ती नभोऽङ्गणमनेकदेवतापरिगताऽजितबलेति । दृष्टा च सा म्या। दीप्तानलस्येव शिखा प्रभासमृद्धिरिव शारदरवेः । ज्योत्स्ना क्षणचन्द्रस्येव वसन्तकमलाकरश्रीरिव । / / __ भणितं च तया-अहो त व्यवसाय:, अहो ते पौरुषम् , अहो ते निश्चयः, अहो ते उपयोग इति । ततः सिद्धा तेऽहम् । उपरम इतो व्यवसायामिति । ततो सवाऽसमाप्तकतिपयमन्त्रजापेन विभीषिकाशङ्कयाऽप्रणम्य भगवतीं समाप्तो म्न्त्र्जाप्ः। प्रणता च पश्चात् । अत्रान्तरे प्रधानकायसंगताः सुगन्धगन्धगन्धिताः । अम्लानमाल्यमण्डिताः प्र्कीर्न्न्हार्च्न्द्रिकाः॥ लसद्धेमसूत्रकाः स्फुरदायुधप्रभाः । चलकर्णकुण्डला ज्वलच्छीर्षभूषणाः । / 1-मण्डना की PIRURIAIPIRIPARICHIGAK Page #462 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 453 ॥ Jain 114. निबद्धजोन्वणुद्धरा सुकन्तन्नसंगया । मियङ्कसोहियाणणा नवारविन्दमच्छा ॥ समत्तलक्खणङ्किया विचित्तकामरूविणो । समुद्ददुन्दुहिस्सणा पणामसंठियञ्जली । समागया विज्जाहर ति । भणियं च देवया । पुत्त, महापुरिसववसायगुणाणुरञ्जियं पडिवन्नभिच्चभावं पगमः चण्डसीहप्पमुहं भवन्तमेव विज्जाहरवलं । ओए ऽएस भवईपसाओऽत्ति भणिऊण समाइच्छिया विज्जाह्रा। भणियं च देवयाए । पुत्तय, करेमि ते विज्जाहरनरिन्दा हिसेयं । ए भणियं । करे भवई, किंतु देवीए वसुभूइणो य पच्चक्खं ति । तत्र सद्दाविओ वसुभूई, जाव न जंपइ त्ति; तभी निहालिओ, जाव न दीसह ति । तओ आसङ्कियं मे हियरण । विज्जाहरसमेओ य नहङ्गणगमणेणं पयट्टो गवेसिउं । दिट्ठो य एगंमि निगुब्जे इओ निबद्धयौवनोद्धराः सुकान्तकर्णसंगताः । मृगाङ्कशोभितानना नवारविन्द सच्छायाः ॥ समस्तलक्षणाङ्किता विचित्रकामरूपिणः । समुद्रदुन्दुभिस्वनाः प्रणामसंस्थिताञ्जलयः । / समागता विद्याधरा इति । भणितं च देवतया । पुत्रक ! महापुरुषव्यवसायगुणानुरञ्जितं प्रतिपन्नभृत्यभावं प्रणमति चण्डसिंहप्रमुखं भवन्तमेव विद्याधरम् । ततो मया 'एष भगवतीप्रसाद H' इति भणित्वा समागता (सत्कृता) विद्याधराः । भणितं च देवतया-पुत्रक ! करोमि ते विद्याधरनरेन्द्राभिषेकम् । मया भणितम् करोतु भगवती, किन्तु देव्या वसुभूतेश्च प्रत्यक्षमिति । ततः शब्दायितो वसुभूतिः, यावद् न जल्पतीति । ततो निभालितो यावद् न दृश्यते इति । तत आशङ्कितं मे हृदयेन । विद्याधरसमेतश्च नभोङ्गणगमनेन प्रवृत्तो गवेषयितुम् । दृष्टश्च 1 भयवती क । पञ्चमो भवो । ॥ 453 ॥ elibrary.org Page #463 -------------------------------------------------------------------------- ________________ समराइच कहा पञ्चमो भवो ॥ 454 ॥ ॥ 454 // तओ परिब्भमन्तो वसुभूई । सो य पेच्छिऊण अम्हे उभयकरगहियरुक्खसालो ऽअरे रे दुविज्जाहरा, पियवयंसस्स जीवियाओ वि अब्भहिययरं देवि विलासवई अवहरिऊण कहिं गच्छसित्ति भणमाणो धाविओ अहिमुहं ति । तओ मए चिन्तियं । अवहरिया देवी, 2 अफलो मे परिस्समो । पुच्छिओ वसुभूई 'कहिं कहि देवित्ति। तो तेण विज्जाहरविप्पलद्धबुद्धिणा वाहिओ मे घाओ। वश्चिओ सो मए अवहरिया य से साहा। तो गेण्हिऊण हत्थे ऽवयस्स, अलमन्नहावियप्पिएण; साहेहि ताव, कहिं devi'tti पुणो पुणो पुच्छिओ। तओ विसेसेण पौत्तलोयणवावारं मं पुलोइऊण भणियमणेण । भो वयस्स, सुण । पौत्तविज्जासाहणारम्भे तुमंमि जाए अडरत्तप्तमए समागयं विज्जाहरवन्द्र, विहीसियासङ्काए य अवमभियं तं मए । तओ थेववेलाए चेव 'हा अजउत्त, हा अज utta'tti आयण्णिओ देवीए स्दो। आसङ्कियं मे हियएणं । दिट्ठा य विज्जाहरविमाणारूढा 'अज्ज वसुभूई परित्तायाहि परित्तायाहित्ति अक्कन्दमाणी देवी । एकस्मिन् निकुञ्ज इतस्ततः परिभ्रमन् व्सुभूतिः। स च प्रेक्ष्यास्मान् उभयकरगृहीतवृक्षशाखः 'अरे रे दुष्टविद्याधर ! प्रियवयस्यस्य जीवितादप्यधिकतरां देवीं विलासवतीमपहृत्य कुत्र गच्छसि' इति भणन् धावितोऽभिमुखमिति ततो मया चिन्तितम्-अपहृता देवी, ॥ अफलो मे परिश्रमः । पृष्टो वसुभूतिः 'कुत्र कुत्र देवी' इति । ततस्तेन विद्याधरविप्रलब्धबुद्धिना बाहितो मे घासः । वञ्चितः स मया, अपहृता च तस्य शाखा । ततो गृहीत्वा हस्ते 'वयस्य ! अलमन्यथा विकल्पितेन, कथय तावत् कुत्र देवी' इति पुनः पुनः पृष्टः । ततो विशेषेण प्रयुक्तलोचनव्यापारं मां प्रलोक्य भणितमनेन । भो वयस्य ! शृणु । प्रयुक्तविद्यासाधनारंभे त्वयि जातेऽर्धरात्रसमये समागतं विद्याधरवन्द्रम् । विभीषिकाशङ्कया चावमतं तन्मया । ततः स्तोकवेलायामेव 'हा आर्यपुत्र ! हा आर्यपुत्र ! इत्याकर्णितो देव्याः शब्दः । आशङ्कितं मे हृदयेन । दृष्टा च विद्याधरविमानारूढा 'आर्य वसुभूते ! परित्रायस्व परित्रायव' इत्याक्रन्दमाना देवी । संभ्रमविशेषतः 1त्ति भणतीए kh। हस्ते ऽवयस्थ ! अलमन्वयस्य ! शृणु । प्रयुक्तावा हा आर्यपुत्र ! इत्याद Page #464 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 455 ॥ 1 विसेस संजायासंकेण निरूविया गुहाए जाव नत्थि । तओ विमाणाणुसारेण घाविओ मग्गओ, न पावियं च विमाणं । अओ नयामि; संपयं कहिं देवि त्ति । मए चिन्तियं । विज्जाहरेण हरिया देवी । अस्थि य मे गयणगमणसत्ती । ता कहिं सो नहस । भणिओ वसुभूई । परिचय विसायं । सिद्धा मे अजियवला । ता थेवमेयं ति । एत्थन्तरंमि समागया विज्जा । भणियं च तीए । वच्छ, किमेति । साहिओ से बुत्तन्तो । को पुण तुमं परिहव त्ति कुविया य एसा । पेसिया दिसो दिसं तीए अनेसणनिमित्तं पवणवाह । विज्जासमाएसेण य ठिया अम्हे तर्हि चैव मलयसिहरे । तैयदियहंमि य समागओ पवणगई । भणियं च । देव उवला देवी । म भणियं । कत्थ उवलद्ध त्ति । तेण भणियं । देव, सुण । अत्थि वेयडूपव्वए रहने उरचकवालौरं नाम नयरं । तत्थ उवलद्ध त्ति । मए भणियं । कहं विय । तेण भणियं । देव, सुण । पत्थिओ देवसमा सेणाहं परिब्भमन्तो गओ रहनेउरचकवालौरं नयरं । दिहं च तं सव्वमेव उन्दिग्गजणवयं सव्वाययणसं पाइयपूओवयारं भमन्तसगडबलिसहस्ससंकुलं चच्चरसमारद्धविविहलक्खहोम च । तओ मए तत्थ पुच्छिओ एगो बिज्जाहरो 'भद्द, किमेयं' ति । तेण भणियं । सामिणो दुन्नयफलस्स कुसुमुग्गमो संजातशङ्केन निरूपिता गुहायां यावन्नास्ति । ततो विमानानुसारेण धावितो मार्गतः ( पृष्ठतः), न प्राप्तं च विमानम् । अतो न जानामि साम्प्रतं कुत्र देवीति । मया चिन्तितम् - विद्याधरेण हृता देवी । अस्ति च मे गगनगमनशक्तिः, ततः कुत्र स नेष्यति । भणितश्च वसुभूतिः । परित्यज विषादम्, सिद्धा मेऽजितबला, ततः स्तोकमेतदिति । अत्रान्तरे समागता विद्या । भणितं च तया - वत्स ! किमेतदिति । कथितस्तस्यै वृत्तान्तः । 'कः पुनस्त्वां परिभवति' इति कुपिता चैषा । प्रेषिता दिशि दिशि तयाऽन्वेषणनिमित्तं पवनगतिप्रमुखा विद्याधराः । विद्यासमादेशेन च स्थिता वयं तत्रैव मलयशिखरे । तृतीय दिवसे च समागतः पवनगतिः । भणितं च तेन देव ! upa1 मं क । पञ्चमो भवो ॥ 455 ॥ Page #465 -------------------------------------------------------------------------- ________________ समराइच कहा ---OM ॥ 456 ॥ // 456 // OM4% त्ति । मए भणियं । कहं विय । तेण भणियं । सुण । अस्थि एत्थ अगङ्गरई नाम विज्जाहरनयरसामी तेण । मयणवसवत्तिणा कस्सइ महापुरिसस्स विजासाहणुज्जयस्य अवहरिऊग पिययमा इहं आणीय त्ति । अणिच्छमाणि च तं बला 'गेण्डिङ पवत्तो । एत्यन्तरंमि 'कहा एस' त्ति अणवेक्खिऊण अहयं पवडमाणकोवाणलो ऽअरे रे दुट्ठविजाहरा, कहं मए जीवमाणमि मम जायं परिहवसित्ति 'को एत्थ चिट्ठइ; अरे खग्गं खग्गं' ति भणमाणो उढिओ अमरिसेण पयट्टो अहिमुहं । तओ ऽपसीयौ देवोनि जंपियं पवणगइणा । भणियं च तेण । देव, कहाणयमिणं न उण केसरिकिसोरजायं पसझं सारमेओ अहिहवै । ता कहावसाणं पि ताव निसामेउ देवो त्ति । तओ विलिऊण उवविट्ठो अहं पुणो । भणियं च तेण । बला गेण्हणपवत्तस्स य 'असमओ' ति काऊण उवटिया महाकालिलब्धा देवी। मया भणितम्-कुत्रोपलब्धेति । तेन भणितम्-देव ! शृणु । अस्ति वैताढ्यपर्वते रथनूपूरचक्रवालपुरं नगरम् , तत्रोपलब्धेति । मया भणितं-कथमिव । तेन भणितम्-देव ! शृणु । प्रस्थितो देवसमादेशेनाहं परिभ्रमन् गतो रथनूपुरचक्रवालपुरं नगरम् । दृष्टं च तत्सर्वमेवोद्विग्नजनवज सर्वायतनसंपादितपूजोपचारं भ्रमच्छकटबलिसहस्रसंकुलं चत्वरसमारब्धविविधलक्षहोमं च । ततो मया तत्र पृष्ट एको विद्याधरो 'भद्र ! किमेतद्' इति । तेन भणितम्-स्वामिनो दुर्नयफलस्य कुसुमोद्गम इति । मया भणितम्-कथमिव । तेन भणितम्-शृणु । अस्त्यत्र अनङ्गरतिर्नाम विद्याधरनगरस्वामी । तेन मदनवशवर्तिना कस्यचिद् महापुरुषस्य विद्यासाधनोद्यतस्य अपहृत्य प्रियतमेहानीतेति । अनिच्छन्तीं च तां बलाद् ग्रहीतुं प्रवृत्तः । अत्रान्तरे 'कथा एषा' इत्यनवेश्याहं प्रवर्धमानकोपानलः 'अरे रे दुष्टविद्याधर ! कथं मयि जीवति मम जायां परिभवसि' इति 'कोऽत्र तिष्ठति, अरे खङ्गं खड्गमिति भणन्नुत्थितोऽमर्षण प्रवृत्तोऽभिमुखम् । ततः 'प्रसीदतु देवः' इति जल्पितं पवनगतिना । भणितं च तेन-देव ! कथानकमिदम् , न पुनः केसरिकिशोरजायां प्रसह्य सारमेयोऽभिभवति । ततः कथावसानमपि तावद् 1 गहिउं क । 2 पसीयौ पसीयौ देवो त्ति ग । % % Page #466 -------------------------------------------------------------------------- ________________ समराइचकहा ॥ 457 ॥ सम0 39 15 विज्जा । जाओ भूमिकम्पो, निवडियाओ उक्काओ, समुन्भूओ निग्धाओ । भणिओ य तीए अणङ्गरई । भो भो न जुत्तं इमं संपत्तविज्जाहर नरिन्दसहस्स कावुरिसचेट्ठियं । तओ नियत्तो सो इमाओ ववसायाओ कारण, न वुण चित्तेण । पेयलियाए य नयरदेवयाए पुणो नयरविणासो आसि त्ति संजायसंकेहि पत्थुयं सन्तिगम्मं नायरएहिं । तओ मए भणियं । कहिं पुण सा इत्थिया चिस्त् । तेण भणियं । नरिन्दभवणुज्जाणे सहयारपायवतले ति । तओ मए नाइदूरदेसवत्तिणा गयणयलसंठिएण निरूविया देवी । यि अणेयविज्जाहरीवन्द्रमज्झगया वामकर यलपणामियत्रयण कमलमुब्वहन्ति त्ति । आरक्खिविज्जाहरसंबाहभावओ terreo ya devassa na gao तीए समीवं । आगओ इहई । एयं च सोऊण देवो पमाणं ति ॥ ओम पुलइओ सुभूई । भणियं च तेण । भो वयस्स, इमं ताव एत्थ पत्तकालं । नयर देवओवए सेण लज्जिओ खु सो राया। निशामयतु देव इति । ततो ब्रीडित्वा उपविष्टोऽहं पुनः । भणितं तेन, बलाद्ग्रहणप्रवृत्तस्य च 'असमयः' इति कृत्वोपस्थिता महाकालीविद्या । संजातो भूमिकम्पः, निपतिता उल्काः समुद्भूतो निर्घातः । भणितच तयाऽनङ्गरतिः । भो भो न युक्तमिदं संप्राप्तविद्याधर नरेन्द्रशब्दस्य कापुरुचेष्टितम् । ततो निवृत्तः सोऽस्माद् व्यवसायात् कायेन न पुनश्चित्तेन । प्रचलितायां (प्रज्वलितायां ?) च नगर देवतायां पुनर्नगरविनाश आसीदिति संजाताशङ्कः प्रस्तुत शान्तिकर्म नागरकैः । ततो मया भणितम् - कुत्र पुनः सा स्त्री तिष्ठति । तेन भणितम् - नरेन्द्रभवनोद्याने सहकारपादपतले इति । ततो मया नातिदूरदेशवर्त्तिना गगनतलसंस्थितेन निरूपिता देवी । दृष्टा चानेकवियाधरीवन्द्रमध्यगता वामकरतलन्यस्तवदनकमलमुद्वहन्तीति । आरक्षकविद्याधर संबाधभावतोऽनादेशतञ्च देवस्य न गतस्तस्याः समीपम् । आगत इह । एतच्छ्रुत्वा देवः प्रमाणमिति । / 1 पलिययाए क । 2 आगओ य क । Conal पञ्चमो भवा ॥ 457 ॥ ainelibrary.org Page #467 -------------------------------------------------------------------------- ________________ पणनमा तामापनमा समराइचकहा भवो ॥ 458 ॥ RECHARACK ता पेसेहि से सामपुधगमेव देवीजायणनिमित्तं कंचि दयं ति । तो बम्भयत्तेग भणियं । सदाराणयणे वि दयसंपेसणमपुचो साम-दा भेओ । समरसेणेण उत्तं । तस्स वि द्यसंपेसणं ति महन्तो अणक्खो । वाउवेगेण भणियं न संपन्नमहिलसियं । वाउमित्तेग भणियं । देवो जाणइ त्ति । विहसियं चण्डसीहेण, उन्नाडियं पिङ्गलगन्धारण, पयम्पियं मयङ्गण, नीससियं अमयप्पडेण, पंचलियं देवोसहेण । तो सुभडभावेण वीरेकरसाणं अणभिमओ वि विज्जाहराणं 'एस टीत्ति पडिबोहिऊण ते पवणगई चेव विसज्जिओ दूओत्ति। ॥ 458॥ भणिओ य एसो। भद्द, वत्तव्यो तए स विज्जाह्र्न्रिन्दो। जं खलु अयसस्स कारयं अत्तणो हारयं धिईए वारयं लोयस्स हासयं सत्तणो आणन्दयं उभयलोयविरुद्धं च, तं कहं सप्पुरिसो समायरै । विरुद्धं च पैरदारहरणं । ता परिचय एवं असव्ववसायं, पेसेहि मे जायं ति । अपडिवज्जमाणे य वत्तव्वा तए देवी, जहा 'नकायब्यो तए खेओ, उवलद्धा तुमं तिः अस्सं थोपदिणब्भन्तरे मोया ततो मया दृष्टो व्सुभूतिः। भणितं च तेन-भो वयस्य ! इदं तावदत्र प्राप्तकालम् । नगरदेवतोपदेशेन लज्जितः खलु स राजा । ततः प्रेषय तस्य सामपूर्वकमेव देवीयाचननिमित्तं कंचिद् दूतमिति । ततो ब्रह्मदत्तन भणितम्-स्वदारानयनेऽपि दूतसंप्रेषणमपूर्वः सामभेदः । समरसेनेनोक्तम्-तस्यापि दूतसंप्रेषणमिति महान् (अणक्खो दे) अप्वाद्ः। वायुवेगेन भणितम्-न संपन्नमभिलषितम् । वायुमित्रेण भणितम् देवो जानातीति । विहसितं चण्डसिंहेन, उन्नाटितं पिङ्गलगान्धारेण, प्रकम्पितं मतङ्गेन, निःश्वसितममृतप्रभेण, प्रचलितं देवर्षभेण । ततः सुभटभावेन वीरेकरसानामनभिमतोऽपि विद्याधराणाम् 'एषा स्थितिः' इति प्रतिबोध्य तान् पवनगतिरेव विसजितो दूत इति । भणितश्चैषः, भद्र ! वक्तव्यस्त्वया स विद्याध्र्न्रेन्द्र्ः। यत् खल्वयशसः कारकमात्मनो हारकं धृत्या वारकं लोकस्य हासकं शत्रोरानन्दकमुभयलोकविरुद्धं च, तत्कथं सत्पुरुषः समाचरति । विरुद्धं च परदारहरणम् । ततः परित्यजैतमसव्यवसायम् , प्रेषय मे 1 न चलियं क । 2 कारणं ख । 3 परदारगमणं किं पुण हरणं ti k। CACARRC XE Jain Educati o nal rom.jainelibrary.org Page #468 -------------------------------------------------------------------------- ________________ समराइचकहा ॥ 459 ॥ 'म' / तओ ऽजं देव ANavei'tti भणिऊण गओ पत्रणगई । विश्यदियहे य आगओ । भणियं च तेण । देव, भणिओ जहाइटदेवेण सो विज्जाहराहमो । न पडिवन्नं च देवसासणं । भणियं च तेण । कहं धरणिगोयरो वि मे ऽपरिच्चय एयं असव्यवसायं 'ति आणं पेसेइ । ता न पेसेमि से जायं । साहेउ जस्स साहियव्वं ति । देवीए य विश्नत्त । अज्जउत्तस्स घरिणिसहं वहन्तीए को महं खेओ त्ति ॥ तओ एयं सोऊण खुडिया विज्जाहरभडा । गरुयवियम्भमाणामरिसविसेसेण हुंकारियं वम्भयत्तेण, रणरमुच्छाहपुलैपण अफालिओ ओ समरसेणेण, रोसरज्जन्तनयणतारया भिउडीविसे सभीसणा खग्गरयणंमि निवाइया दिट्टी वाउवेगेण, रिउपहारविसमं उन्नामियं वच्छत्थलं वाउमित्तइण, कोवाणलज लिएणं पिव अन्धारिये मुहं चण्डसीहेणं, उव्वेल्लिउद्धवाहुजुयलं वियम्भियं पिङ्गलगन्धारेण, पयम्पिय महिहरं समाहयं धरणियलं मयङ्गेण, आसन्नसमरपरिओस फुरियनयणमुहेण आससियं अमिजायामिति । अप्रतिपद्यमाने च वक्तव्या त्वया देवी 'यथा न कर्तव्यरत्वया खेदः, उपलब्धा त्वमिति, अवश्यं स्तोकदिनाभ्यन्तरे मोच यामि' ॥ तो 'द देव आज्ञापयति' इति भणित्वा गतः पवनगतिः । द्वितीयदिवसे चागतः । भणितं च तेन देव ! भणितो यथादिष्ट देवेन स विद्याधराधमः । न प्रतिपन्नं च देवशासनम् । भणितं च तेन, कथं धरणीगोचरोऽपि मे परित्यजैतमसद् व्यवसायम्' इति आज्ञां प्रेषयति । ततो न प्रेषयामि तस्य जायाम् । कथयतु यस्य कथथितव्यमिति । देव्या च विज्ञप्तम् आर्यपुत्रस्य गृहिणीशब्द वहन्त्याः को मम खेद् इति ॥ तत एतच्छ्रुत्वा क्षुधा विद्याधरभटाः । गुरुविजृम्भमाणामर्षविशेषेण हुंकारितं ब्रह्म तेन, रणरसोत्साह पुलकितेनास्फा लितो भुजः समरसेनेन, रोषरज्यमाननयनतारका भृकुटिविशेषभीषणा खड्गरत्ने निपातिता दृष्टिर्वायुवेगेन, रिपुप्रहारविषममुन्नामितं वक्षःस्थलं वायुमित्रेण, कोपानलज्वलितेनेवान्धकारितं मुखं चण्डसिंहेन, उद्वेल्लितोर्ध्वबाहुयुगलं विजृम्भितं पिङ्गलगान्धारेण, प्रकम्पितम1 खि- ख । 2 उन्नाडियं ख । पञ्चमो भवो । / 459 / / Page #469 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 460 ॥ पण, नीसेसभरियगिरिगुहाकन्दरं हसियं देवो महेणं ॥ तओ मए भणियं । आसन्नविणिवाओ पणबुद्धिविहवो य सो वस्सी । ता अलं तंमि संरम्भेण । चिट्ठह तुभे । अहं पुण खग्ग दुइओ चैव इओ गच्छिऊण दंसेमि से भूमिगोयरपरकमं ति । विज्जाहरेहि भणियं । देव, असमत्थो खु सो देवस्स भिच्चपरक्कम पि पेक्खिउं, किंमङ्ग पुण देवपरक्कम ति । एत्थन्तरं मिलियं विज्जाहरबलं । उवणीयं मे विमाणं, अजियबलपैवत्ति उवारूढो वसुभूइसमेओ विमाणे । समाहयाई समरमङ्गलतूराई । अणुगूलमारुयन्दोलिरविमाणधयवडं चलिये विज्जाहरवलं । समुग्घुट्टो जयजयसद्दो, निवडिया कुसुमबुट्टी, समुन्भूओ आणन्दो । आगासगमणेणं च पेच्छमाणो नाणाविहगामागरनगरसयसोहियं महिमण्डलं अजायपरिस्समो रणरमुच्छाहेण येववेलाए चैव पत्तो वेयडूपव्ययं । अजियवला एसओ य आवासिओ हेओ । कओ तिरत्तोववासो, सव्वविज्जाणं च संपाडियाओ पूयाओ । हीधरं समाहतं धरणीतलं मतङ्गेन, आसन्नसमरपरितोषस्फुरित नयनमुखेनाश्वसितममृतप्रभेण निःशेषभृतगिरिगुहाकन्दरं हसितं देवर्षभेण ॥ ततो मया भणितम् - आसन्नविनिपातः प्रनष्टबुद्धिविभवश्च स तपस्वी । ततोऽलं तस्मिन् संरम्भेण । तिष्ठत यूयम् । अहं पुनः खगद्वितीय एव इतो गत्वा दर्शयामि तस्मै भूमिगोचरपराक्रममिति । विद्याधरैर्भणितम् - देव! असमर्थः खलु स देवस्य भृत्यपराक्रममपि प्रेक्षितुं किमङ्ग पुनर्देवपराक्रम मिति ॥ अत्रान्तरे मिलितं विद्याधरबलम् । उपनीतं मे विमानम्, अजितचलाप्रवर्तित उपारूढो वसुभूतिसमेतो विमाने । समाहृतानि समरमङ्गलतूर्याणि । अनुकूलमारुतान्दोलय विमानध्वजपटं चलितं विद्याधरबलम् । समुद्धुष्टो जयजयशब्दः, निपतिता कुसुमवृष्टिः, समुद्भूत आनन्दः । आकाशगमनेन च प्रेक्षमाणो नानाविधग्रामाकरनगरशोभितं महीमण्डलमजातपरिश्रमो रणरसोत्साहेन स्तोकवेलायामेव प्राप्तो 1 वराओ क । 2 दुतीओ ख । 3 पेच्छिउ ग 4 किं पुण ग 5 उवणयं ख । 6 - पवत्तियं उ ख । 7 समाहयं समरमंगलतूरं ख । पञ्चमी भवो ॥ 460 ॥ Page #470 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 461 ॥ मुगामे से सविज्जाहरा । मुणियं अगङ्गरैणा अवज्जाविलसिएणं । पेसिओ तेण दुम्नुहो नाम सेगावई, समागओ महया विज्जाहरवलेणं । आगयं परवलं ति उद्धाइओ अम्हाण सेन्नंमि कलयलो । आहया समरभेरी । पवत्ता संनज्झिउं विज्जाहरा । गहियं मे खग्गरणं ॥ एत्थन्तरं मिसमागओ दूओ । भणियं च तेण : भो भो पवनभूमिगोयरभिच्च भावा विज्जाहर भडा, निसा मेह सेणा वैसः स । पेसिओ अहं अणङ्गरैसेणावणा दुम्मुहाभिहाणेणं । भणियं च तेण । अस्थि तुम्हाणं अहभूनिगयमोहाणं अपडियसासणेण देवेण अगङ्गरैणा सह समरसद्धा, पयट्टा य तुब्भे देवरायहाणिं । ता कि इमिणा किलेसेण । सज्जा होह । समाणेमि अहं देवरस एगभिचो एत्थेव तुम्हाणं विग्गति । एयं च सोऊण 'नागङ्गरई आगओ' त्ति मुक्कं मए खग्गरयणं, मौलियं विज्जाहरवलं । सेणावई आगओ त्ति, अहं पि इहई सेणावई त्ति उडिओ चण्डसीहो । भणियं च तेण । देवें, देहि आणतिं । पेक्खन्तु देवैस्स भिञ्चविलसियं विज्जाहरवैताद्व्यपवर्तम् । अजितबलादेशतश्चावः सितोऽधः । कृतत्रिरात्रोपवासः सर्वविद्यानां च संपादिताः पूजाः । मैत्रीमुपगता मे शेषविद्या - धराः । ज्ञातमनङ्गरतिनाऽवज्ञा विलसितेन । प्रेपितस्तेन दुर्मुखो नाम सेनापतिः समागतो महता विद्याधर बलेन । आगतं परबलमित्युद्धावितोऽस्माकं सैन्ये कलकलः । आहता समरभेरी । प्रवृत्ताः संनद्धं विद्याधराः । गृहीतं मया खड्गरत्नम् । अत्रान्तरे समागतो दूतः । भणितं च तेन । भो भोः प्रपन्नभूमिगोचरभृत्यभावा विद्याधरभटाः ! निशामयत सेनापतिशासनम् । प्रेषितोऽह्मनङ्गर तिसेनापतिना दुर्मुखाभिधानेन । भणितं च तेन-अस्ति युष्माकमतिभूमिगत मोहानामप्रतिहतशासनेन देवेन अनङ्गरतिना सह समरश्रद्धा, प्रवृत्ताश्च यूयं देवराजधानीम् । ततः किमनेन क्लेशेन । सज्जा वा । समापयाम्यहं देवस्यैकभृत्योऽत्रैव युष्माकं विग्रहमिति । एतच श्रुत्वा 'नानङ्गरति रागतः' इति मुक्तं मया खड्गरत्नम्, मुकुलितं विद्याधरबलम् । सेनापतिरागत इति, अहमपीह सेनापतिरित्युत्थितश्चण्ड सिंहः । भणितं 1 उठाइओ ग । 2 से समा- ख 3 इह उक । 4 देह आणत्तिक । 5 देवभिच्चस्स क । 11 पञ्चमो भवो ॥ 461 ॥ Page #471 -------------------------------------------------------------------------- ________________ पञ्चमो समराइच कहा भवो ॥ 462 ॥ ॥ 462 // भडा । तओ मए 'उचियमे यं' ति चिनिऊण दिन्नं कण्ठकुसुमदामं । पणामपुव्वयं गहियं च ण, ठावियमुत्तिमङ्गे । धाविओ दुम्मुहबलाभिमुहं । ठियो अहं विमाणे सह विज्जाहरेहिं । आगया समरपेक्खगा सुरसिद्धा अच्छराओ य । पवत्तमाओहणं । मेहजालेण । विय ओत्थयं अम्बरयलं सरजालेण, निग्घाया विय पडन्ति खग्गप्पहारा, आहम्मन्ति विज्जाहरभडा, मिलिया य नाय्गा। तो जंपियं चण्डसीहेण । अरे रे दुरायार, अग्गओ होहि । अहं चण्डसीहो, तुमं दुम्मुहो त्ति । समागओ एसो । लग्गं गयाजुद्धं । दिन्नो पहारो दम्मुहेण, पडिच्छिओ चण्डसी हेण । तो रोसायम्बलोयणेणं 'कीइसो तुह [वि दिनो हवा] पहारो, सहसु मे संपर्य' ति भणमाणेण दिनो से उत्तिमङ्ग, विदारियं च [से उत्तिमङ्गं] / जाओ विहलंघलो य सो मुक्करुहिरुग्णारं निवडिओ धरणिवढे । भग्गं दम्मुहबलं । उग्घुट्टो जयजयरयो । विमुकं सुरसिद्धहि उवरि चण्डसीहस्स कुसुमवरिसं । तओ विणिज्जिए सेणारैंमि चडिओ अहं च तेन-देव ! देहि आज्ञप्तिमिति । प्रक्षन्यां देवस्य भृत्यविलसितं विद्याध्र्भ्त्ताः। ततो मया 'उचितमेतद्' इति चिन्तयित्वा दत्तं कण्ठकुसुमदाम । प्रणामपूर्वकं गृहीतं च तेन, स्थापित्मुत्त्मान्ग्गे। धावितो दुर्मुखबलाभिमुखम् । स्थितोऽहं विमाने सह विद्याधरः । आगता समरप्रेक्षकाः सुरसिद्धा अप्सरसश्च । प्रवृत्तमायोधनम् । मेघजालेनेवावस्तृतमम्बरतलं शरजालेन, निर्धाता इव पतन्ति खड्गप्रहाराः, आहन्यन्ते विद्याधरभटाः, मिलिताश्च नायकाः । ततो जल्पितं चण्डसिंहेन । अरे रे दुराचार ! अग्रतो भव, अहं चण्डसेनस्त्वं दुर्मुख इति । समागत एपः । लग्नं gar3हायुद्धम् । दत्तः प्रहारो दुर्मुखेन, pratISTazca'siMhena / ततो रोषाताम्रलोचनेन 'कीदृशस्तव [अपि दत्तो भवति प्रहारः, सहस्व मे साम्प्रतम्' इति भणता दत्तस्तस्योत्तमाशे, विटारितं च [तस्योत्तमाङ्गम् ] | जातो विह्वलाङ्गश्च स मुक्तरुधिरोद्गारं निपतितो धरणीपृष्ठे । भग्नं दुर्मुखबलम् । उपुष्टो ज्य्ज्य्र्व्ः। विमुक्तं सुरसिद्धरुपरि चण्डसिंहस्य कुसुमवर्षम् । ततो विनिर्जिते 1 ठविय-ख । 2 विज्जाहरा । 3 ख पुस्तके नास्ति । 4 तेण' इत्यधिकः पाठः खपुस्तके । 5 ह ख । CARROC9 HECK Page #472 -------------------------------------------------------------------------- ________________ समराइच कहा ॥ 463 ॥ वेडूप, गओ रहनेवालौर विसयं । पेसिया मए अगर इसमीत्रं दुवे विज्जाहरा । भणिया य एए। भगह तं अंणङ्गरई, जहा मिण अप्पोययमीणचेद्विषण; मोतूण रज्जं तवशेषणं वा जाहि, ममासमको हिन्धणुप्पन्नसत्याणग्गाहुई वा हवाहि त्ति । गया ते मम चरणजुयलं वन्दिउ~ / आगया थेव वेलाए । भणियं च तेहिं । देव, अणुचिट्ठियं देवसासणं अम्हेहि । मणिओ जहारमेव देवेण रई । कुविओ य एसो । समादयं धरणिवहं । अरे घरणिगोयर, अहं तव सत्थाणलग्गाहुई हेआमि न ग तुमं ममं ति; ता किं इणा, येवमेत्यमन्तरं ति । भणिऊण समाइटुं च तेण । देहे सन्नाहमेरिं एह संगडवूह; ऐभूमिमागओ घरणिगोयरोति । तओ आया भेरी, निसामिओ भेरीखो अगहा सेणिगेहिं । पढमं भयहित्थलोयणेहिं कुपुरिसेहिं, आसन्नश्सुइयगलन्तवाहाहिं सेणाभडी, चिरफुडवण कन्दरे हि रणरह सुभिजमा पुल एडिं सामिसुकयप डिमोयणासयहेहिं सुदृडेटिं, पढमरणदंसणूसुए हिं, गयकुमा सेनापतौ आरूढोऽहं वैतान्यपर्वतम् गतो रथनूपुरचक्रवालपुरविषयम् । प्रेषितौ मयाऽनङ्गरतिसमीपं द्वौ विद्याधरौ । भणितौ चैत । भणत तमनङ्गर तिम्, यथा किमनेत अल्पो कमीनचेष्टितेन, मुक्त्वा राज्यं तपोवनं वा याहि, ममासमको वेन्वनोत्पन्नशस्त्रालाग्राहुतिर्भ देति । गतौ तौ मम चरणयुगलं वन्दित्वा । आगतौ स्तोकवेलायाम् । भणितं च ताभ्याम् देव ! अनुष्ठितं देवशासनमावाभ्याम् । भणितो यथामेव देवेनानङ्गतिः ! कुपितश्चैषः ! समाहृतं धरणीपृष्ठम् । अरे धरणीगोचर! अहं तव शस्त्रानला माहुतिर्भवामि न पुनस्त्वं ममेति, ततः किमेतेन, स्तोकमत्रान्तरमिति । भणित्या समादिष्टं च तेन । दत्त सन्नाहमेरीम् रचयत शकटव्यूहम् । अतिभूमिमागतो गोचर इति । तत आहता भेरी, निशानितो भेरीवोस्नेकथा सैनिकैः (श्रेणिगैः ? ) / प्रथमं भयन्त्रस्तलोचनैः कापुरुपै:, आसन्नविरहौत्सुक्यगलद्वाप्पाभिः सेनाभटीभिः चिररूढस्फुटितत्रणकन्दरे रणरभसोद्भिद्यमानपुलकैः स्वामिसुकृतप्रतिमोचनासतृष्णैः सुभटैः, प्रथम1 होमि क 2 वुण क । 3 भणिया य एते देहि ख 4 रएहि ख । पञ्चमो भवा ॥ 463 ॥ Page #473 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 464 ॥ रेहिं, नियनिओगसंपायणतुरिएहिं निओयकारी हिण्। पवत्तं संन ज्झिउं अणङ्गरैबलं । दित्तोस हिपरिगया विय से लकूडा ढोइज्जन्ति कञ्चण नाहा, दुज्जणवाणीओ विभेयकरीओ आणीयन्ति भल्लीओ, जमजीहासन्निगासाओ सुहडजणरुहिरलालसाओ सुबहुजण जी वियओ पायडिज्जन्ति असिलडीओ, वेसित्थियाओ विय गुणनिबद्धाओ वि पयैकुडिलाओ घणुहीओ, खलजणालावा विय मम्मघसमत्था य नाराया, असणिलयासन्निगासाओ य ग्याओ। एवं च उवणीयमाणेहिं समरोवगरणेहिं केणावि 'पिययमापओहरफंसरुम्भओ' त्ति न कओ सन्नाहो सरीरंमि, अन्नेण समरसुहबद्धराएण थोरंसुर्य असई रुयन्ती वि न गणिया पिययमा, अन्नेण तक्खणसिढिलवलया वियलियकश्चिदामा नयणनिग्गयबाहसलिला मङ्गलविलक्खहसिएहिं अवहीरयन्ती गाढसंतावं 'एसो अहं आगओ' ति समासासिया पिययमा, अन्नस्स गणुस्यस्स पाणभरियं वडूयं पियावयणसमप्पियं पीयमाणं पि तीए सुट्टयां मरियमंसुर, अन्न ए निगच्छमाणे पियमे मुच्छाए चेत्र दंसिओ अणुगओ । एवं च वट्टमाणे अणङ्गरैवले समागया अम्हे । संपयं देवो पमाणं ति ॥ रणदर्शनो सुकै राजकुमारैः, निजनियोगसंपादनत्वरितैर्नियोगकारिभिः । प्रवृत्तं संनद्धुमनङ्गरतिबलम् । दिप्तौषधिपरिगता इत्र शैलकूटा ढोक्यन्ते काञ्चनसन्नाहाः, दुर्जनवाण्य इव भेकर्य आनीयन्ते भल्लयः, यमजिह्वासंनिकाशाः सुभटजनरुधिरलालसाः सुबहुजन जीवितहः प्रकट्यन्तेऽसिलष्टयः, वेश्यास्त्रिय इव गुणनिबद्धा अपि प्रकृतिकुटिला धनुषः । खलजनालापा इव मघट्टनसमर्थाश्च नाराचाः अशनिलतानिकाशाश्च गदाः । एवं चोपनीयमानः समरोपकरणैः केनापि 'प्रियतमा पयोधरस्पर्शरोधकः' इति न कृतः सन्नाहः शरीरे, अन्येन तत्क्षण शिभिलवलया विचलितकाञ्चीदामा नयननिर्गतवासलिला मङ्गलविलक्षहसितैरवधीरयन्ती गाढसन्तापं 'एषोऽहमागतः' इति समाश्वासिता प्रियतमा, अन्यस्य गमनोत्सुकस्य पानभृतं वर्तकं (वाटका ) प्रियावदनसमर्पितं पीयमानमपि तया हुष्ठुतरं भृतमश्रुभिः । अन्यथा च निर्गच्छति यतमे मूच्छेयैव दर्शितोऽनुरागः । एवं च वर्तमानेऽनङ्गरतिबले समागता वयम् । साम्प्रतं देवः प्रमाणमिति ॥ पञ्चमो भवो ॥ 464 ॥ Page #474 -------------------------------------------------------------------------- ________________ पञ्चमो समराइच कहा भवो ॥ 465 ॥ तओ मए भणियं । ताडेह समरसन्नाहभेरि । आएससमणन्तरं च ताडिया समरभासुरेण । सा य कुवियकयन्तहुंकारसन्निहा वज्जप्पहारफुट्टन्तगिरिसदभीसणा पलयजलयणायसरिसं गज्जिउं पवत्ता । समरसाहसरसियाणं च समुटिओ कलयलरवो विज्जाहरभडाणं । तओ नीयमाणविलेवणं दिज्जमाणसुरहिकुसुममालं पिज्जमाणपवरासवं हसिज्जमाणवल्लहं संमाणिज्जमाणसुहडं औलोइज्जमाणसन्निज्झ वणिज्जमाणपडिवक्खं सज्जिज्जमाणविमाणं उभिज्जमाणभडैन्धं दिज्जमाणपडायं पलम्बिजमाणचामरं वज्झमाणकिङ्किणीजालं रइज्जमाणवूहविसेसं मण्डिज्जमाणायवत्तं संपाडिज्जमाणगमणमङ्गलं उग्घोसिज्जमाणजयसई सुणिज्जमाणपुण्णाहघोस आवृरिज्जमाणरायङ्गणं पवट्टमाणकलयलं पहावमाण परियणं अम्हाणं पि सन्नद्धं बलं ति । उप्पइया विज्जाहरभडा, पयलियाणि विमाणाणि, निवेसिया पउमवृहरयणा । ठिओ वृहस्स अग्गो चण्डसीहो, वामपासे समरसेणो, दक्खिणेण देवोसहो, पच्छिमेण मयङ्गो, ॥ 465 ॥ 4%AE% % ___ ततो मया भणितम्-ताडयत समरसन्नाहभरीम् । आदेशसमनन्तरं च ताडिता समरभासुरेण । सा च कुपितकृतान्तहुंकारसन्निभा । वनप्रहारस्फुटगिरिशब्दभीषणा प्रलयजलदनादसदृशं गर्जितुं प्रवृत्ता । समरसाहसरसिकानां च समुत्थितः कलकलरवो विद्याधरभटानाम् । ततो नीयमानविलेपनं दीयमानसुरभिकुसुममालं पीयमानप्रवरासवं हास्यमानवल्लभं समान्यमानसुभटम् आलोक्यमानसान्निध्य वर्ण्यमानप्रतिपक्षं सज्यमानविमानम् उद्भिद्यमानभटचिह्न दीयमानपताकं प्रलम्ब्यमानचामरं बध्यमानकिङ्किणीजालं रच्यमानव्यूहविशेष मण्ड थमानातपत्रं संपाद्यमानगमनमङ्गलम् उद्घोष्यमाणजयजयशब्दं श्रयमाणपुण्याह(वाद्य) घोषम् आपूर्यमाणराजाङ्गणं प्रवर्तमानकलकलं प्रधावमानपरिजनमस्माकमपि सन्नद्धं बलमिति । उत्पतिता विद्याधरभटाः, प्रचलितानि विमानानि, निवेशिता पद्मव्यूहरचना । स्थितो व्यूहस्याग्रतश्च 1 समररसहरिसियाण क । 2 दीयमाण- ख । 3 आलोचिज्जमाणसंनेझ ख । 4 -पुप्पुयविसेस kh। 5 पुन्नाहनिग्घोस ka । 110 Jain Education Interational Page #475 -------------------------------------------------------------------------- ________________ पञ्चमो ॥ 466 ॥ समराइच्च-16 मझे पिन्ग्ग्ल्ग्न्धारो। अहं पि य विमाणारूढो वाउवेगप्पमुहविज्जाहररायपरियो ठिओ गयणमग्गे । तो आसन्नीहूयं annnggrivlN। कहा पुच्छिओ मए परबलराईणं नामाइं amiygii। भणियं च तेण । देव, तुण्डे ठिओ सयडवृहस्स कञ्चणदाढो, वामपासे असोओ दक्खिणे कालसीहो, मज्झे विरूवो, पिट्टओ अगङ्गरई । तओ परबलदंसणपहढे पयलियं चण्डसीहवलं । पुरओ से ठियं जुद्धसज्जं kshc॥466॥ णदाढसेन्नं । तओ वज्जन्तसमरतूरं वग्गन्तविज्जाहरं उग्घोसिज्जन्तपुव्वपुरिसगोत्तं मुञ्चन्तसीहनायं समावडियं जुद्धं । तत्थ खलसमिद्धीओ विय असुहयाओ निवडन्ति भल्लीओ, कालरतिदिसिन्निगासा ऐन्ति नाराया, जममहिससिङ्गतुल्लाओ पडन्ति गयाओ, लहुइयासणिमाहप्पा वियम्भन्ति मोग्गरा, अद्धचन्दछिन्नाणि उप्पायमण्डलाणि विय गलन्ति आयवत्ताणि । तओ सोणियसित्तमहियलं विज्जाहरसीससंकुलं बहुपडियकबन्धमीसणं निवडमाणपहरणसद्दालं सन्नाहनियडियासिसंभूयहुयवहजालाउलं च जायं महासमरं ति। ण्डसिंहः, वामपार्श्व समरसेनः, दक्षिणेन देवर्षभः, पश्चिमेन मतङ्गः, मध्ये पिङ्गलगान्धारः । अहमपि च विमानरूढो वायुवेगप्रमुखविद्याधरराजपरिवृतः स्थितो गगनमार्गे । तत आसन्नीभूतममनगरतिबलम् । पृष्टो मया परवलराजानां नामानि अमितगतिः । भणितं च तेन-देव ! तुण्डे (मुखे) स्थितः शकटव्यूहस्य काञ्चनदंष्ट्रः, वामपाश्र्वेऽशोकः, दक्षिणे कालसिंहः, मध्ये विरूपः, पृष्ठतोऽनङ्गरतिः । ततः परबलदर्शनप्रहृष्टं प्रचलितं चण्डसिंहबलम् । पुरतस्तस्य स्थितं युद्धसज्ज काञ्चनदंष्ट्रसैन्यम् । ततो वाघमानसमरतूर्य बलाद्विद्याधरम् उद्घोष्यमाणपूर्वपुरुषगोत्रं मुच्यमानसिंहनादं समापतितं युद्धम् । तत्र खलसमृद्धय इवासुखर्3A निपतन्ति भरूयः, कालरात्रिदृष्टिसन्निकाशा आयान्ति नाराचाः, यममहिषशृङ्गतुल्याः पतन्ति गदाः, लघूकृताशनिमाहात्म्या विजृम्भन्ते मुद्राः, अर्धवन्द्रछिन्नानि उत्पातमण्लानीव गलन्ति आतपत्राणि । ततः शोणितसिक्तमहीतलं विद्याधरशीर्षसंकुलं बहुपतितकबन्धभीषणं निपतत्प्रहरणशब्दवत् सन्नाहनिपतितासिसंभूतहुतवहज्वालाकुलं च 1 वायुवेग- क ख । 2 कालजीहो ख । 3 -संगासा क । 4 लधुझ्यास-क । Page #476 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 467 ॥ लग्गा दो वि नायगा । असिसत्तिकुन्तचक्केहिं आवडियं पहाणजुद्धं । तओ कंचि वेलं जुज्झिऊण विसण्णा चण्डसीहा आहओ कचणद देण खग्गरयणेण, निवडिओ य एसो । उद्विओओ अणङ्गरैबले विसमतूरनिग्घोसणाहो उद्दामकलयलो । भग्गं चण्डसीहसेन्नं । उट्ठियं अणङ्गरैवलं । तओ अहं समरसेणप्पमुहविज्जाहरनरिन्दसहिओ घाविओ अहिमुहं अणङ्गरैवलस्स । आवडियं तेण समं महसमरं मुक्कतियसकुमुमो हं । पडिभडसंघडियमडोहसंकुलं तक्खणं चेव ॥ आयण्णायडियजीवकोडिचकलियचावमुक्केहिं । अफुष्णं गयणयलं सरेहि घणजलहरेहिं व ॥ अनोनावडणखणखणन्तकरवालनिवहसंजणिओ । तडिनियरो व्व समन्ता विष्फुरिओ सिहिफुलिङ्गोहो ॥ ना य विमाणाणं खुरुपनिवहेहि तक्खणं छिन्ना । सरघणजालन्तरिया धवलधया रायहंस व्व ॥ कुन्तग्गभिन्ननिद्दयदप्पियविज्जाहरी ससंघाया । वरिसन्ति रुहिखरिसं भयजणया पलयमेह व ॥ जातं महासमरमिति । लग्नौ द्वावपि नायकौ । असि - शक्ति - कुन्त- चक्रे पतितं प्रधानयुद्धम् । ततः काचिद् वेलां युद्ध्वा विषण्णचण्डसेन आहूतः काञ्चनदंष्ट्रेण ललाटपट्टे खड्गरत्नेन निपतितश्चैषः । उत्थितोऽनङ्गरतिबले विषमतूर्यनिर्घोषसनाथ उद्दामकलकलः । भग्नं सिंह सैन्यम् । उत्थितमनङ्गरतिबलम् । ततोऽहं समरसेनप्रमुखविद्याधरनरेन्द्रसहितो धावितोऽभिमुखमनङ्गर तिबलस्य । आपतितं तेन समं महासमरं मुक्त त्रिशकुसुमोघम् । प्रतिभट संघटितभदौघसंकुलं तत्क्षणमेव ॥ आकर्णाकर्षित जीव कोटिचकीकृतचापमुक्तः । आक्रान्तं गगनतलं शरैर्घनजलधरैरिव ॥ अन्योन्यापतनखणखणायमानकरवालनिवहसंजनितः । तडिन्निकर इत्र समन्ताद् विस्फुरितः शिखिस्फुलिङ्गौघः ॥ नष्टाश्च विमानानां क्षुरप्रनिवहैस्तत्क्षणं छिन्नाः । शरघनजालान्तरिता धवलध्वजा राजहंसा इव । / पश्चमो भवो ॥ 467 ॥ . Page #477 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 468 ॥ मेल्लन्ति सीनाए सत्तीओ भिण्डिमालचकाई । अनोन्नरणर सुग्गयपुलया दप्पुद्धरं सुहडा ॥ 1 T एवं च वट्टमाणे महासमरे दिट्ठो मए अणङ्गरई, भणिओ य एसो । भो भो विज्जाहरीसर, किमेएहिं बाबाइएहिं विज्जाहर भडेहिं, तुझं ममं च विवाओ; ता इओ एहि । तओ सो विहसिऊण चलिओ मे अहिमुहं । भणियं च णेण । अरे धरणिगोयर, कीइसो तुझ म सह विवाओ । किं सुओ. तए केसरिसियालाण विवाओ त्ति । मए भणियं । किं इमिणा जंपिणं । समाग्या नियाणवेला, ता भणिन्ति एए समरसहासया सुरसिद्ध विज्जाहरा, जो एत्थ सियालो, जो वा केसरि त्ति । एत्थन्तरंमि विष्णो सुरसिद्धविज्जाहरेहिं साहुवाओ । ओसरियाई बलाई । ठिया समरववहार सहासया विज्जीहरनरिन्दा, अम्हे वि गयणचारिणो । मुक्कं च णेण ममोवरि असणिवरिसं, वारियं च तं चम्मरयणेण भ्य्वीए। ठिया अंदूरे फुरन्तकरवालभासुरा विज्जुसंगया विय मेहावली वामपारंमि भयवई । कुन्ताप्रभिन्ननिर्दयदर्पितविद्याधरेशसंघाताः । वर्षन्ति रुधिरवर्षं भयजनकाः प्रलयमेघा इव ॥ मुञ्चन्ति सिंहनादान् शक्तीर्भिन्दिपालचक्राणि । अन्योन्यरणरसोद्गतपुलका दर्पोधुरं सुभटाः ॥ एवं च वर्तमाने महासमरे दृष्टो मयाऽनङ्गरतिः, भणितश्चैषः । भो भो विद्याधरेश्वर ! किमेतैर्व्यापादितैर्विद्याधरभटैः, तब मम च विवादः, तत इत एहि । ततः स विहस्य चलितो मेऽभिमुखम् । भणितं च तेन - अरे धरणीगोचर! कीदृशस्तव मया सह विवादः । किं श्रुतस्त्वया केसरिशृगालयोर्विवाद इति । मया भणितम् - किमनेन जल्पितेन । समागता निदानवेला, ततो भणिष्यन्त्येते समरसभासदः सुर-सिद्ध-विर्द्याधराः, योऽत्र शृगालो यो वा केसरीति । अत्रान्तरे वितीर्णः सुर-सिद्ध - विद्याधरैः साधुवादः । अपसृतानि बलानि । स्थिताः समरव्यवहार सभासदो विद्याधरनरेन्द्राः, आवामपि गगनचारिणौ । मुक्तं च तेन ममोपरि अशनिवर्षम्, वारितं च तच्चर्मरत्नेन 1 निहसवेला क । 2 विज्जाहरिंदा ख । 3 य समीवे ka Jain Education national पञ्चमो भवो ॥ 468 ॥ Wainelibrary.org Page #478 -------------------------------------------------------------------------- ________________ समराइच कहा पञ्चमो भवो ॥ 469 ॥ ॥ 469 // -SCHOOSSESSA मए भणियं । भो भो विजाहरीसर, नियाणमेयं । ता किं इमिणा मायाजुज्झिएण, नियबलेण जुज्झामो त्ति । पडियन्नं च तेण । आहओ अहं सत्तीए उरे । पहारवियणाउरो निडिओ ध्र्न्निब्द्धे। उट्टाइओ कलयलरवो, किलिगिलियं अणङ्गरैवलेण । अमरिससेण उढिओ अहयं । रोसफुरियाहरं च मए वि आहओ गयाए अणङ्गरई, भिन्नसिरत्ताणमत्थगो निवडिओ धराए । उट्ठाइओ कलयलरखो, निवारिओ सो मए । गो तस्स समीयं । समासासिऊण उहाविओ एसो। लग्गो य सो मर्म बाहुजुज्झेण । तओ दप्पुदधुरा विय वसहा पवणहया विय जलहरा मत्ता विय दिसागया तहा संपलग्गा दुवे वि अम्हे, जहा रुहिरधारापरिसित्तगत्ताणं पहारसंचुण्णियमौडाणं च न लक्खिओ विसेसो अम्हाणं सुरसिद्धविजाहरेहिं । तओ मए विज्जावलाइरेगेण विणिज्जिओ अन्न्गाई। उम्पोसिओ जयजयसदो सुरसिद्धविज्जाहरेहि, विमुक्कं च मे उवरि कुसुमवरिसं, समाहयं जयतूरं । तओ मए दिज्जमाणं पि रज्ज अणिच्छि ऊण गओ भगवत्या । स्थिता अदूरे स्फुरत्करवालभासुरा विद्युत्संगदेव मेघावली वामपावें भगवती । मया भणितम्-भो भो विद्याधरेश्वर ! निदा. नमेतत् , ततः किमनेन मायायुद्धेन, निजबलेन युध्यावहै इति । प्रतिपन्नं च तेन । आहतोऽहं शक्त्या उरसि । प्रहारवेदनातुरो निपतितो ध्र्न्नीपृस्स्त्थे। उत्थितः कलकलरवः, किलिकिलितमनङ्गरतिबलेन । अमर्षवशेनोत्थितोऽहम् । रोषस्फुरिताधरं च मयाऽपि आहतोगयाऽनङ्गरतिः, भिन्नशिरस्त्राणमस्तको निपतितो धरायाम् । उत्थितः कलकलरवः, निवारितः स मया । गतस्तस्य समीपम् । समावास्य उत्थापित एषः । लग्नश्च स भया बाहयुद्धेन । ततो दोधुरावित्र वृषभौ पवनहताविव जलधरौ मत्ताविव दिग्गजौ तथा संप्रलग्नौ द्वावप्यावाम् , यथा रुधिरधारापरिसिक्तगात्रयोः प्रहारसंचूर्णितमुकुटयोश्च न लक्षितो विशेष आवयोः सुर-सिद्ध-विद्याधरैः । ततो मया विद्यावलातिरेकेण विनिर्जितोऽनङ्गरतिः । उद्घोषितो जयजयशब्दः सुर-सिद्ध-विद्याधरैः, विमुक्तं च ममोपरि कुसुमवर्षम् , 1 उद्धाइओ ख । 2 वराओ k। 3 उद्धाइओ kh। 4 हेलाए triya kA AAAAAAEG sama040 118 Jain Education Dinelibrary.org Page #479 -------------------------------------------------------------------------- ________________ पञ्चमी भवो ॥470 ॥ समराइच-5 तवोवणमणरई । अहमवि य सयलविज्जाहरिन्दसमुइओ पविट्ठो नयरं । दिवा य विरहपरिदुब्बलङ्गी आणन्दवाहोल्ललोयणा देवी । कहा ईसि विहसियं मए । विलिया य एसा रूवविम्हयक्खित्तहियएहिं पणमिया विज्जाहरिन्देहिं । कयाओ नयरववत्थाओ । अहिसित्तो अहयं उभयबलविजाहरीसरेहिं तत्थ रज्जे । ठावियाओ नीईओ। ॥ 47 ॥ वोलीणा कैवयदियहा । तओ समं कैचयविज्जाहरेहि विलासवईए य गओ गुरुजणदसणत्थं । वन्दिया तेसिं च्ल्न्ना। जणिओ विभूइदसणेण आणन्दो । विलासवईनिग्गमणदुहिओ य सिद्धाएसमुणियसयलवुत्तन्तो तप्पभूइ कुविओ अणङ्गबईए गन्तूण सविणयं पसाइओ ईसाणचन्दो । एवं गमिऊण कैवयदियहे समागओ निययरज्जे । ऐक्वन्तो कोइ कालो रज्जसुहमणुहवन्तस्स । अन्नया य मेरु व्य तुङ्गयाए घणतमालभमरञ्जणसरिसदेहच्छवी एरावणसरिसो चौदन्तमुसलो चरिमजामावसेसाए रयणीए दिट्ठो समाहतं जयतूर्यम् । ततो मया दीयमानमपि राज्यमनिष्ट्वा गतः तपोवनमनगरतिः । अहमपि च सकलविद्याधरसमुदितः प्रविष्टो नगरम् । | दृष्टा च विरहपरिदुर्बलाङ्गी आनन्दबाष्पाद्रलोचना देवी। ईषद् विहसितं मया । त्रीडिता चैषा रूपविस्मयाक्षिप्तहृदयैः प्रणता विद्याध्रेन्द्रैः। कृता नगरव्यवस्थाः । अभिषिक्तोऽहमुभयबलविद्याधरेश्वरैस्तत्र राज्ये । स्थापिता नीतयः । ___ व्यतिक्रान्ताः क्तिप्य्दिव्साः। ततः समं कतिपयविद्याधरैविलासवत्या च गतो गुरुजनदर्शनार्थम् । वन्दितास्तेषां चरणाः । जनितो vibhuutidrshnenaanndH| विलासवतीनिर्गमनदुःखितश्च सिद्धादेशज्ञातसकलवृत्तान्तस्तत्प्रभृति कुपितोऽनङ्गवत्यै गत्वा सविनयं प्रसादित ईशानचन्द्रः । एवं गमयित्वा कतिपर दिवसान् समागतो निजराज्ये । अतिक्रान्तः कोऽपि कालो राज्यसुखमनुभवतः । ___ अन्यदा च मेरुरिव तुङ्गतया घन-तमाल-भ्रमरा-अनसदृशदेहच्छविरैरावणसदृशश्चतुर्दन्तमुशलश्चरमयामावशेषायां रजन्यां दृष्टो Page #480 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 471 ॥ विलासवईए सुहपसुताए सुमिणयंमि सयललक्खणोववेओ वयणेणमुयरं पविसमाणो महागैन्दो चि । सुहपडिबुद्धा एसा, साहिओ य हरिसवसुप्फुल्ललोयणाए देवीए ममं । भणिया एसा मए । सुन्दरि, सयलविज्जाहरनमिओ विज्जाहरचकवट्टी पुत्तो ते भविस्सह । पयिमिमी । तयप्पभिरं विसेसेण तिवग्गसंपायणरयाए ऐकन्ता नव मासा अट्टमाणि य राइंद्रियाणि । तओ सृपसत्थति हिमुहुते जाओ ओ । वद्धाविओ अहं मञ्जरियाभिहाणाए दासचेडीए । दिन्नं पारितोसियं । कारावियं वद्धावणयं जाव संपन्नो मासो ति । अजियाभावेण पाविया रायलच्छित्तिकाऊग अगाए चेत्र उलद्धो कयं च से नामं अजियबलो ति । पत्तो कुमारभावं । त्यन्तरंमि समुपपन्ना मे चिन्ता । को दार्णि कालो अम्मापिईणं दिवाणं ति । दुपडियाराणि अम्मापियरो लोयंमि भवन्ति । अन्नं च । किं ताए रिद्धीए सेसफेणारयणलाभतुल्लाए, जा सुयणेहि न भुत्ता, जा न य दिट्ठा सलयणेहिं । ता सम्मं पुच्छिऊण विलासवत्या सुखप्रसुप्तया स्वप्ने सकललक्षणोपेतो वदनेनोदरं प्रविशन् महागजेन्द्र इति । सुखप्रतिबुद्धैषा, कथित हर्षवशोत्फुलोचनया देव्या मम । भणितैषा मया - सुन्दरि ! सकलविद्याधरनतो विद्याधरचक्रवर्त्ती पुत्रस्ते भविष्यति । प्रतिश्रुतमनया । तत्प्रभृति विशेषेण त्रिवर्गसंपादनरतायाऽतिक्रान्ता नव मासा अर्धाष्टमानि च रात्रिंदिवानि । ततः सुप्रशस्ततिथिमुहूर्ते जातः सुतः । वर्धापितोऽहं मञ्जरिकाभिधानया दासचेट्या । दत्तं पारितोषिकम् । कारितं वर्धापन यावत्संपन्नो मास इति । अजितबलाप्रभावेण प्रापिता राज्यलक्ष्मीरिति कृत्वा अनयैवोपलब्ध [इति ] कृतं च तस्य नाम अजितबलः । इति । प्राप्तः कुमारभावम् । अत्रान्तरे समुत्पन्ना मे चिन्ता - क इदानीं कालो मातापितॄणां दृष्टानामिति । दुष्प्रतिकाराश्च मातापितरो लोके भवन्ति । किं तथा ऋद्धया शेषफणारत्नलाभतुल्यया, या सुजनैर्न भुक्ता, या न च दृष्टा खलजनैः । ततः सम्यक् पृष्ट्वा विद्याधरनरेन्द्रान् अजितबलां 1 पारिया रायलव्वित्ति ख । 2 उवलद्धो जाओ मे पुत्तो kh। 3 अम्मापिऊणं क । 4 दुष्पडियारा य मायानियरो भवन्ति लोयम्मि क । 5 फणाजाल - क । पञ्चमो भवो ॥ 471 ॥ Page #481 -------------------------------------------------------------------------- ________________ समराइच कहा पञ्चमो भवो ॥ 472 ॥ ॥ 472 // SECRECROSCORCESS विजाहरनरिन्दे अजियबलं भयबई च गच्छामि सदेसं ति चिन्तिऊण संपाडियं समीहियं । अणुमन्नियं च तेहिं । निरूविऊण कोट्टवालं देवोसहं निग्गओ राया महया चडगरेण, अजियबलविउभिए तेलोकविम्हयजणए विमाणमारूढो विलासवैसमेओ कुमाराजियबलेण य । कैवयदियहे हिं पत्तो सेयवियं, आसिओ सबरिउसमूहसन्निहे उज्जाणे । पेसिओ मए पवणगई निवेईउं तायस्स, पविट्ठो पडिहारसंसूइओ तायसयासं । निवेइयं कयञ्चलिउडेण ममागमणं । तो आणन्दबाहजलभरियलोयणो कण्टइयसवङ्गो उढिओ महाराओ; निग्गओ सयलन्ते उरामचमहासामन्तनायरेहि य परिहरिओ । पञ्चोणिं गन्तूण निवडियाई चलणेसु अम्मापिईण अम्हे। परुन्नं च पभूयमुभयवग्गेहिं । समासासियाई कहकहवि अमच्चमहासामन्तेहिं । तओ पवेसियाई राहणा महाविभूईए ( सेयवियं । जणणिजणयाण निययईसणेण आणन्दो कुमारेण कओ । तओ महाविभूइए) ऐक्कन्तो कोइ कालो तायसगासे चिट्ठन्तस्स । तेओ भगवतीं च गच्छामि स्वदेशमिति चिन्तयित्वा संपादितं समीहितम् । अनुमतं च तैः। निरूप्य कोट्टपालं देवर्षभं निर्गतो राजा महता चटकरेण (आडम्बरेण), अजितबलाविकुर्वितं त्रैलोक्यविस्मयजनक विमानमारूढो विलासवतीसमेतः कुमाराजितबलेन च । कतिपयदिवसः प्राप्तः वेतविकाम् । आवासितः सर्वर्तुसमूहसन्निभे उद्याने । प्रेषितो मया पवनगति निवेदयितुं तातस्य । प्रविष्टः प्रतीहार संसूचितः तातसकाशम् । निवेदितं कृताञ्जलिपुटेन ममागमनम् । तत आनन्दवाष्पजलभतलोचनः । कण्टकितसर्वाङ्ग उत्थितो महाराजः, निर्गतः सकलान्तःपुरा-मात्य-महासामन्त-नागरैश्च प्रिधृत्ः। पच्चोणिं (दे.) सन्मुखं गत्वा निपतिताश्चरणयोर्मातापितृणां वयम् । प्ररुदितं च प्र्भूत्मुभ्य्व्र्ग्ः। समाश्वासिताः कथं कथमपि अमात्य्-म्हासाम्न्तैः। ततः प्रवेशिता राज्ञा महाविभूत्या [श्वेतविकाम् । 1देवतोसयं क । 2 निवेइओग्। 3 भूय्-k। 4 कहकहवि समासासियाई क । 5 "अन्नया गन्नूण तामलित्ति (त्तिआवि(ला)सवैनिग्गमणदुहिओ सिद्धाएसवयणमुणियसयलवुत्ततो तयप्पभिई कुदिओ अणंगवईए गंतूण सविणयं पसाइओ इसापचंदो कुमारेण । एवं सो गमिऊण तत्थ कै (व)यदियहे समागओ पुणो वि ACAkara For Private & Personal use only Page #482 -------------------------------------------------------------------------- ________________ समराइच *50 पञ्चमो कहा ॥ 473 ॥ ॥ 47 3 // AAAAAAAAEES पश्चत्तमुवगएमु काऊण जणणिजणएसु रजाभिसेयं नियाणुजस्स कित्तिनिलयाभिहाणस्स गयो यं । पविट्रो रहने उरचक्कवालपुरं । ऐक्वन्तो कोई कालो। एत्थन्तरंमि आगओ भयवं बहुसीसपरिवारो संपुण्णसमणगुणहरो चउनाणसंगओ चित्तङ्गओ नाम विजाहासमणगो त्ति । आयण्णिओ मए परियणाओ । निग्गो अहं भयवन्तदंसणवडियाए । वन्दिओ भयवं । धम्मलाहिओ भयवया । भणियं च तेण । भो भो विज्जाहरीसर, पावियं तए फलं पुवभागधेयाणं; ता इमं वियाणिऊण पुणो कुसलपक्खे मई कोहि त्ति । मए भणियं । कोइसो कुसलपक्खो ति । आचिक्खिओ भयवया पसमसंवेगमलो जिणदेसिओ ध्म्मो। परिणओ अम्हाणं, पडिवन सम्मत्तं, गहियाई अणुव्वयाई । पुच्छिओ भयवं चित्तङ्गओ । भयवं, अह किं पुण मए पुचमायरियं, जस्स इमो ऽविचित्तो पिययमाविरहजननीजनकयोश्च निजदर्शनेनानन्दः कुमारेण कृतः । ततो महाविभूत्या ] अतिक्रान्तः कोऽपि कालः तातसकाशे तिष्ठतः । ततः पञ्चत्वमुपगतयोर्जननीजनकयोः कृत्वा राज्याभिषेकं निजानुजस्य कीर्तिनिलयाभिधानस्य गतो वैताढ्यपर्वतम् । प्रविष्टो रथनुपूरचक्रवालपुरम् । अतिक्रान्तः कोऽपि कालः । अत्रान्तरे आगतो भगवान् बहुशिष्यपरिवारः संपूर्णश्रमणगुणधरश्चतुर्ज्ञानसंगतश्चित्रांगो नाम विद्याधरश्रमणक इति । आकर्णितो मया परिजनात् । निर्गतोऽहं भगवद्दर्शनवृत्तितया । वन्दितो भगवान् । धर्मलाभितो भगवता । भणितं च तेन-भो भो विद्याधरेश्वर ! प्राप्त त्वया फलं पूर्वभागधेयानाम् , तत इदं विज्ञाय पुनरपि कुशलपक्षे मतिं कुर्विति । मया भणितम्-कीदृशः कुशलपक्ष इति । आख्यातो भगवता परमसंवेगमूलो जिनदेशितो धर्मः । परिणतोऽस्माकम् , प्रतिपन्नं सम्यक्त्वम् , गृहीतान्यणुव्रतानि । पृष्टो भगतायनगरि(रि), ठिओ तत्थ कैवि दियेहिं" इत्यधिकः पाठः क पुस्तके । 1 -गणहरो ka । 2 vivitto ka-ga / Jaintre andionlonal linelibrary.org Page #483 -------------------------------------------------------------------------- ________________ समराइच्च कहा ॥ 474 ॥ जलसंताअत् परिणामो त्ति । भयवया भणियं । सुण । for स्त भार वासे कम्पिल्लं नाम नगरं । तत्थ चन्दउत्तो नाम नरवई होत्था । जगसुन्दरी से भारिया । ताणं सुओ राम नामतुति । एसा य ते उत्तरावहनरीसरतारापीठधूया हारप्पहा नाम पिययम त्ति । कयं च तुमए इमीए सह विसयसुमहवन्तेण अणाभोगओ इमं । उवइट्ठिए वसन्तसमाइ गयाई तुम्हे कीलिउं भवणुज्जाणं । पैवत्ता य कीला, मजियाई भवणदीहिया । उवद्वियाई तीरसंठिएसु कयलीहरएसु । उवणीयं कुंकुमविलेवणं । कओ अङ्गराओ । एत्थन्तरंमि समागयं हंसमिहुणयं । तओ कउगेण सरसकुंकुमविलित्तहत्थेण गहिया तए हंसिया इयरीए हंसओ त्ति । जणियं तेसिं विरहदुक्खं । फसलियाणि कुंकुमराण । विमुकाणिवेलाए । पयट्टाणि अन्नोन्नं गवेसिउं । कुंकुमरायसङ्गेण चकवायासङ्काए दंसणे वि परोप्परं न पञ्चभिजावान् चित्राङ्गदः । भगवन् ! अथ किं पुनर्मया पूर्वमाचरितम्, यस्यायं विचित्रः प्रियतमाविरहज्वलनसंतापः परिणाम इति । भगवता भणितम् शृणु । अस्त भार वर्षे काम्पिल्यं नाम नगरम् । तत्र चन्द्रगुप्तो नाम नरपतिरभवत् । जगत्सुन्दरी तस्य भार्या । तयोः सुतो रामगुप्त नाम त्वमिति । एषा च ते उत्तरापथनरेश्वरतारापीठदुहिता हारप्रभा नाम प्रियतमेति । कृतं च त्वयाऽनया सह विषयसुखमनुभवताऽनाभोगत इदम् । उपस्थिते वसन्तसमये गतौ युवां क्रीडितुं भवनोद्यानम् । प्रवृत्ता च क्रीडा, मज्जितौ भवनदीर्घिकायाम् । उपस्थित तीरसंस्थितेषु कदलीगृहेषु । उपनीतं कुङ्कुमविलेपनम् । कृतोङ्गरागः । अत्रान्तरे समागतं हंसमिथुनकम् । ततः कौतुकेन सरसकुङ्कुमविलिप्तहस्तेन गृहीता त्वया हंसिका इतरया हंसक इति । जनितं च तयोर्विरहदुःखम् । '[ फसलियाणि' (दे.) ] शृङ्गारितौ कुङ्कुमरागेण । 1 उहिए क । 2 'महया विभूतीए" इत्यधिकः क पुस्तके । 3 तुमे क । 4 संभवणुक । 5 बत्ता क । पञ्चमो भवो ॥ 474 ॥ Page #484 -------------------------------------------------------------------------- ________________ समराडच्च- कहा पञ्चमो भ्व्। ॥ 475 ॥ | ॥ 475 // ASSESSO णियमणेहि । विरहवेयणाउराई च क्वसियाई मरणं । पाहिओ दोहिं पि तेहि गेहदीहियाए अप्पा । निदुद्धनीसासं च निब्बुडाणि जलमज्झे । तो दुप्परिचययाए जीवियस्स भवियच्चयाए पियसंगमस्स अचिन्तसत्तीए कम्मुणो अवणीयकुंकुमरायं कण्ठगयपाणाणि उब्बुड्डाणि सहसा । जायं परोप्परदसणं । पञ्चभिन्नायाणि अन्नोन्नं ॥ एयं तए आयरियं, एयवैयरं च जं बद्धं कम्मयं, तस्स एसो परिणामो ति । तो मए चिन्तियं । अहो अप्पं नियाणं महन्तो । विवाओ त्ति । ता अलमणेगदुक्खसंबद्धरण इमिणा पयासेग । पवजामि भयवओ समीवे समणतणं ति । भणिओ य भयवं चित्त्न्ग्गो। भयवं, विरतं, मे चित्तं इमिणा नियरियसवणेण । ता करेहि मे अणुग्गहें, उत्तारेहि इमाओ भवाडवीओ, देहि मज्ञं समणलिङ्गं । पडियन्नं भयवया । तभी अहं नियसुयाजियबलस्स दाऊण रज्जं आघोसणापुब्धयं दवाविऊण य महादाणं महया विभूहए वसुभूइणा विमुक्तो स्तोकवेलायाम् । प्रवृत्तौ अन्योन्यं गवेषयितुम् । कुङ्कुमरागसंगेन चक्रवाकाशङ्कया दर्शनेऽपि परस्परं न प्रत्यभिज्ञातमाभ्याम् । विरहवेदनातुरौ च व्यवसितौ मरणम् । प्रवाहितो द्वाभ्यामपि ताभ्यां गृहदीर्घिकायामात्मा । निरुद्धनिःश्वासं च निमग्नौ जलमध्ये । ततो दुष्परित्यजतया जीवितस्य भवितव्यत या प्रियसङ्गमस्य अचिन्त्यशक्त्या कर्मणोऽपनीतकुङ्कुमरागं कण्ठगतप्राणौ उन्मग्नौ सहसा । जातं परस्परदर्शनम् । प्रत्यभिज्ञाताबन्योन्यम् । __ एतत्त्वयाऽऽचरितम् , एतद्व्यतिकरं च यद् बद्धं कर्म, तस्यैष परिणाम इति । ततो मया चिन्तितम्-अहो अल्पं निदानम् , महान् विपाक इति । ततोऽलमनेकदुःखसंवर्धकेनानेन प्रयासेन । प्रपञ्चे भगवतः समीपे श्रमणत्वमिति । भणितश्च भगवान् चित्राङ्गदः । भगवन् ! विरक्तं मे चित्तमनेन निजचरितश्रवणेन । ततः कुरु मेऽनुप्रहम् , उत्तारय अस्या भवाटवीतः । देहि मह्यं श्रमणलिङ्गम् । प्रतिपन्नं भग 1 अवणीय क, अवणीयो कुंकुमरायो ख । RS Page #485 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 476 ॥ देवीए य पहाणपरियणेण य समेओ पवन्नो समणत्तणं । ता एयं मे विसेसकारणं ति ॥ तओ जयकुमारेण भणियं । भय, सोहणं विसेस कारणं । घण्णो तुमं । अह कहं पुण भवाडवीओ उत्तरणं, उत्तिष्णाण वा कत्थ गणं ति । भयवया भणियं । सुण । एत्थ अडवी दुविहा, दव्वाडवी भावाडवी y। तत्थ दव्वाडवीए ताव उदाहरणं । जहा कुओ विनयराओ को सत्थवाहो पुरन्तरं गन्तुकामो घोसणं कारेह 'जो मए सह अमुगं पुरं गच्छा, तमहं निदेसकारिणं अविघेण pAvemi'tti । निसामिऊण तमाघोसणं पयट्टा तेण सह बहवे सत्थिया । तओ सो तेसिं पन्थदोसगुणे कहेई । भो भो सत्थिया, एत्थ खलु एगो पन्थो उज्जुओ, अवरो मणागमणुज्जुओ । तत्थ जो सो अणुज्जुओ, तेण सुहयरं गम्मह, परं बहुणा य कालेण, पजन्ते वि उज्जुयं ओयरिऊण इच्छियपुरं पाविज्जइ । जो पुण उज्जुओ, तेण दुक्खयरेण गम्मद्द लहुं च पाविज्जर, जम्हा सो अतीव विसमो वता । ततोऽहं निजसुताजितबलाय दत्त्वा राज्यमाघोषणापूर्वकं दापयित्वा च महादानं महता विभूत्या वसुभूतिना देव्या च प्रधानपरिजनेन च समेतः प्रपन्नः श्रमणत्वम् । तत एतन्मे विशेषकारणमिति । ततो जयकुमारेण भणितम्-भगवन् ! शोभनं विशेषकारणम्, धन्यस्त्वम्, अथ कथं पुनर्भवाटवीत उत्तरणम्, उत्तीर्णानां वा कुत्र गमनमिति । भ्ग्व्त्। भणितम् शृणु । अत्राटवी द्विविधा, द्रव्याटवी भावाटवी च । तत्र द्रव्याटव्यां तावदुदाहरणम् । यथा कुतोऽपि च नगरात् कोऽपि सार्थवाहः पुरान्तरं गन्तुकामो घोषणं कारयति 'यो मया सहामुकं पुरं गच्छति तमहं निर्देशकारिणमविघ्नेन प्रापयामि' इति । निशम्य तदाघोषणं प्रवृत्तास्तेन सह बहवः सार्थिकाः । ततः स तेभ्यः पथदोषगुणान् कथयति । भो मोः सार्थिकाः ! अत्र खल्वेकः पन्था ऋजुकः, अपरो मनागनृजुकः । तत्र यः सोऽनृजुकः तेन सुखतरं गम्यते, परं बहुना च कालेन परिवेऽपि ऋजु मव1 पराणेमि क । 2 दुक्खवरं क । पञ्चमो भवो ॥ 476 ॥ Page #486 -------------------------------------------------------------------------- ________________ समराइच पञ्चमो - कहा भवो - ॥ 477 ॥ ॥ 477 // - संकडो य । तत्थ खलु ओयारे चेव अच्चन्तभीसणा अहिलसियपुरसंपत्तिविग्घहेयवो दुवे वग्धसिंघा परिवसन्ति । ते य ओयरि चेव नो पयच्छन्ति तओ ते पुरिसयारेण उद्धंसिऊण ओयरियव्वं । ओइण्णाण वि य ताव अणुवन्ति जाव अहिलसियपुरसमीवं । उम्मग्गलग्गं च पाणिणं वावाएन्ति; मग्गलग्गस्स य न पहवन्ति त्ति । रुक्खा य एत्य एगे मणोहरा सिणिद्धपत्तला सुरहिकुसुमसोहिया सीयलच्छाया, अन्ने य परिसडियपण्डुपत्ता कुसुमफलविविज्जिया अमणोहरा य । तत्थ पढमाणं छाया वि विणासकारणं, किं पुण परिभोगो त्ति । न तेसु वीसमियन्वं, इयरेसु मुहुत्तमेत्तं वीसमियव्वं ति । मणोहररूवधारिणो महुरवयणा य एत्थ मग्गतडठिया बहवे पुरिसा हकारेन्ति 'एह भो सस्थिया एह, एवं पितं पुरं गम्मै' त्ति । तेसि वयणं न सोयव्वं । मुसत्थिया उण मुहुत्तमेत्तमवि कालं खणमवि न मोत्तव्वा । एयाइणो नियमा भयं । दुरन्तो य थेवो दवग्गी अप्पमत्तेहिं ढल्हवेयव्यो, अणोल्हविज्जन्तो नियमेण डहै । तीर्थ ईप्सितपुरं प्राप्यते । यः पुनऋजुकस्तेन दुःखतरेण गम्यते, लघु च प्राप्यते, यस्मात् सोऽतीव विषमः संकटश्च । तत्र खल्ववतारे एवात्यन्तभीषणावभिलषितपुरसंप्राप्तिविघ्नहेतू द्वौ व्याघसिंहौ privstH। to चावतरितुमेव न प्र्य्च्छ्त्ः। ततस्तौ पुरुषकारेण उद्ध्वस्यावतरितव्यम् । अवतीर्णानामपि च तावदनुवर्तेते यावदभिलषिआपुरसमीपम् । उन्मार्गलग्नं च प्राणिनं व्यापादयतः, मार्गलग्नस्य च न प्रभवत इति । वृक्षाश्चात्र एके मनोहराः स्निग्धपत्राः सुरभिकुसुमशोभिताः, शीतलच्छाया अन्ये च परिशटितपाण्डुपत्राः कुसुमफलविवर्जिता अमनोहराश्च । तत्र प्रथमानां छायाऽपि विनाशकारणम् , किं पुनः परिभोग इति । न तेषु विश्रमितव्यम्, इतरेषु मुहूर्तमानं विश्रमितव्यमिति । मनोहररूपधारिणो मधुरवचनाश्चात्र मार्गतटस्थिता बहवः पुरुषा आकारयन्ति 'एत भोः सार्थिका एत, एवमपि तत्पुर गम्यते' इति । तेषां वचनं न श्रोतव्यम् । सुसार्थिकाः पुनर्मुहूर्तमात्रमपि कालं क्षणमपि न मोक्तव्याः । एकाकिनो नियमाद् भयम् । दुरन्तश्च 1 कंचि ka । 2 olha-ga । -- -- AS 50 For Private & Personal use only Page #487 -------------------------------------------------------------------------- ________________ samarAiccakahA 1180611 Jain Education पुणो यदुग्गो उच्च य पत्रओ, सो वि उवउत्तेहिं लङ्घियन्वोः अलङ्घणे य नियमा मरिज्जइ । तओ वि य महन्ती अगुविलगन्धरा कुङ्गी, सावि दुययरं बोलेयव्त्रा । संठियाणं च तीए समीवे अणेए उवदवा । तेथ अणन्तरं च लहुओ खड्डोलओ । तस्स समी मोरो नाम बम्भणो निच्चमेव परिवसर । सो भणइ । भो भो सत्थिया, मणायं पूरेह एयं, तओ गैमिस्सह त्ति । तस्स नो सोथव्यं वयणं, अवगणिऊण गन्तव्वं । न खलु सो पूरियन्त्रो । सो खु पूरिज्जमाणो महल्लयरो हवै, पन्थाओ य पैडिभंसई । फलाणि यणं एत्थ दिव्वाणि पञ्चप्पयाराणि नेत्ताइमुहयराणि किंपागाणं, न पेक्खियव्त्राणि, न वा भोत्तव्वाणि । बावीसं च णं एत्थ घोरा महाकाय कराला पिसायाखणं खणमहिद्दवन्ति । ते वि य ण गणेयव्त्रा । भत्तपाणं च एत्थ विभागओ परिभुज्जमाणमईव विरसं दुल्लहं च हवैत्ति (विवागओ उणमईव सरसं जहा बालस्स य जवाभेसजं) / तत्थ न बिसाइणा होयव्वं । अपयाणयं न कायव्वं ति, स्तोको दवाग्निरप्रमत्तैर्विध्यापितव्यः, अविध्याप्यमानो नियमेन दहति । पुनश्च दुर्ग उच्चश्च पर्वतः सोऽपि उपयुक्तैर्लङ्घितव्यः, अलङ्घने च नियमाद् म्रियते । ततोऽपि च महती अतिगुपिल (गहन) गहरा वंशकुङ्गी, साऽपि च द्रुततरमतिक्रमितव्या । संस्थितानां च तस्याः समीपेऽनेक उपद्रवाः । ततोऽनन्तरं च लघुको गर्तालयः । तस्य समीपे मनोरथो नाम ब्राह्मणो नित्यमेव परिवसति । स भणति भो भोः सार्थिकाः ! मना पूरयत एतम्, ततो गमिष्यथेति । तस्य नो श्रोतव्यं वचनम्, अवगणय्य गन्तव्यम् । न खलु स पूरयितव्यः । स खलु पूर्यमाणो महत्तरो भवति, पथश्च परिभ्रश्यति । फलानि चात्र दिव्यानि पञ्चप्रकाराणि नेत्रादिसुखकराणि किंपाकानाम्, न प्रेक्षितव्यानि नवा भोक्तव्यानि । द्वाविंशतिश्चात्र घोरा महाकायाः करालाः पिशाचाः क्षणं क्षणमभिद्रवन्ति । तेऽपि च न गणयितव्याः । भक्तपानं चात्र विभागतः परिभुज्यमानमतीव विरसं दुर्लभं च भवतीति (विपाकतः पुनरतीय सरसं यथा वालस्य च इन्द्रयवमैषज्यम् ) / तत्र न विषादिना 1 ऐविला क । 2 नास्ति खपुस्तके । 3 पूरेहिं ख । 4 गमिस्सासि ख । 5 अवमन्निऊण स्त्र । 6 पलिहंजइ ख । 7 महाकराला क ख । 8 नास्ति ख पुस्तके । पञ्चमो भवो ॥ 478 ॥ Page #488 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 479 ॥ Jain Education रयणीए वि जामदुयं नियमेण वहियव्यं । एवं च गच्छमाणेहिं देवाणुप्पिया, खिप्पमेवाडवी लङ्घिज्जइ, लङ्घित्ता य तमेगन्तदोगच्चवजयं निओग्स्पुरं पाविज्जइत्ति । तत्थ न होन्ति पुणो के किलेसोदवा ॥ एस दिन्तो, इमो उण उवणओ ॥ एत्थ सत्थवाहतोयचिन्तामणी सुरासुरपूइओ अरहा । घोसणं तु a+खेवणिविकखेवणिसंवेयणिनिव्वेयणिलक्खणा धम्मका । सत्थिया य संसाराडविलङ्घणेण निव्वुइपुरपस्थिया जीवा । अडवी पुण नारयतिरियमणुय देवगैलक्खणो संसारो । उज्जुयपन्थो साहुधम्मो; मणागमणुज्जुओ सावयधम्मो, सो वि पज्जन्ते साहुधम्मफलो चेव इच्छिज्जइ । न य भावओ अपडिवन्नसाहुधम्मा संसाराड लङ्केन्ति । इच्छियपुरं पुण जम्मजरामरणरोगसोगाइ उबवर हियं त्रिपुरं । वग्घसिंघा य मोक्खविग्वयवो रागदोसा । अभिभूया य हिं पाणिणो पेच्छमाणा वि माइन्दजालसरिसं जीवलोयं न चएन्ति पडिवज्जिउं परमपयसाहयं समणत्तणं । पवनत्रयाणं पिये एए भवितव्यम् । अप्रयाणकं न कर्तव्यमिति । रजन्यामपि यामदुगं नियमेन वोढव्यम् । एवं च गच्छद्भिर्देवानुप्रियाः ! क्षिप्रमेवावी लङ्घयते, लङ्घित्वा च तदेकान्तदौर्गत्यवर्जितं निर्वृतिपुरं प्राप्यते इति । तत्र न भवन्ति पुनः केऽपि क्लेशोपद्रवाः । एष दृष्टान्तः, अयं पुनरुपनयः । अत्र सार्थवाह त्रिलोक चिन्तामणिः सुरासुरपूजितोऽर्हन् । घोषणं तु आक्षेपणी - विक्षेपणी- संवेदनी- निर्वेद नीलक्षणा धर्मकथा । सार्थिकाच संसारटवीलङ्घनेन निर्वृतिपुरप्रस्थिता जीवाः । अटवी पुनर्नारकतिर्यग्मनुजदेवगतिलक्षणः संसारः । ऋजुकपन्थाः साधुधर्मः । मनागनृजुः श्रावकधर्मः सोऽपि च पर्यन्ते साधुधर्मफल इष्यते । न च भावतोऽप्रतिपन्न साधुधर्मा संसाराटवीं लङ्घन्ते । ईप्सितपुरं पुनर्जन्मजरामर रोगशोकाद्युपद्रवरहितं शिवपुरम् । व्यानसिंहौ च मोक्षविघ्नहेतू रागद्वेषौ । अभिभूताच ताभ्यां प्राणिनः प्रेक्षमाणा अपि मृगेन्द्रजालसदृशं जीवलोकं न शक्नुवन्ति प्रतिपत्तु परमपदसाधकं श्रमणत्वम् । प्रपन्नत्रतानामपि चैतौ असंप्राप्तकेवलभावानां न मुखतो मार्गम्, 1 लवेइत्ति ख, विलंघेति ka । ional पञ्चमो भवो ॥ 479 ॥ ainelibrary.org Page #489 -------------------------------------------------------------------------- ________________ पञ्चमो समराइच कहा ---- ॥ 480 ॥ // 48 // - असंपत्तकेवलभावाणं न मुयन्ति मग्गं, विमुक्कजिणवयणमग्गे अहिहवन्ति जीवे न उण इयरे त्ति। मणोरमरुक्खच्छायाओ सपडिबन्धाओ थीपमुपण्डयसंसत्ताओ vshiio। परिसडियपण्डुपत्ताओ य annvjjvshiio। मग्गतडत्था य हक्कारणपुरिसा परलोयविरुद्धोवएसदायगा पासत्थाई अकल्लाणमित्ता, सुसत्थिया उण अट्ठारससीलङ्गसहस्सधारिणो समणा । दवग्गी कोहो, पब्बओ माणो, सकुडङ्गी- | माया, खड्डोलओ लोहो । मणोरहबम्भणो इच्छाविसेसो, थेवपूरणे वि इमस्स अपज्जवसाणगमणं । किंपागफलाणि सद्दादओ विसया सीओण्हखुहापिवासाइया य बाबीसं परीसहा पिसाया । विरसं भोयणं अणवज्ज महुयरवित्तीए एस्न्निज्ज्। अपयाणयं सया अप्पमाओ । जामदुयगमणं च सज्झायकरणं । एवं च वट्टमाणेहि देवाणुप्पिया, सिग्धमेव भवाडवी लङ्गिज्जइ, लकित्ता य तमेगन्तमणाबाहं सिवपुरं पाविज्जइ ति ॥ तओ संजायसम्मत्तदेसविरहपरिणामेण भणियं जयकुमारेण । भयवं, एवमेयं न अन्नहा । गहियाई अणुब्बयाई । पविट्ठो न्य्रिण्। विमुक्तजिनवचनमार्गान अभिभवतो जीवान न पुनरितरानिति । मनोरमवृक्षच्छायाः सप्रतिबन्धा स्त्रीपशुपण्डकसंसक्ता ब्स्त्य्ः। prishttitpaanndduptraashcaanvdybstyH| मार्गतटस्थाश्च आकारणपुरुषाः परलोकविरुद्धोपदेशदायकाः पार्श्वस्थादयोऽकल्याणमित्राणि, सुसार्थिकाः पुनरष्टादशशीलाङ्गसहस्रधारिणः श्रमणाः । वाग्निः क्रोधः, पर्वतो मानः, वंशकुडङ्गी माया, गर्तालयो लोभ्ः। मनोरथब्राह्मण इच्छाविशेषः, स्तोकपूरणेऽपि अस्य (गर्तालयस्य) अप्र्य्व्सान्ग्म्न्म्। किंपाकफलानि शब्दादयो विषयाः । शीतोष्णक्षुत्पिपासादयश्च द्वाविंशतिः परिषहाः पिशाचाः । विरसं भोजनमनवा मधुकरवृत्या एषणीयम् । अप्रयाणकं सदाऽप्रमादः । यामद्विकगमनं च स्वाध्यायकरणम् । एवं च वर्तमानवानुप्रिय ! शीघ्रमेव भवाटवी लजयते, लक्वित्वा च तदेकान्तमनाबाधं शिवपुरं प्राप्यते इति । ततः संजातसम्यक्त्वदेशविरतिपरिणामेन भणितं जयकुमारेण । भगवन् ! एवमेतद् नान्यथा । गृहीतान्यणुव्रतानि । प्रविष्टो नगरीम् । Jain Education sinelibrary.org Page #490 -------------------------------------------------------------------------- ________________ समराइच्च पश्चमो कहा भवो ॥ 481 ॥ ॥ 48 // BASSASSASSASHASHASANSAR कओ से पिउणा जुवरज्जाहिसेओ । पवत्तो सेविउं भयवन्तं सणंकुमारायरियं । वित्तो मासकप्पो । गो भयवं ॥ एत्यन्तरमि सो धणसिरीजीवनारओ तो नरयाओ उबट्टिऊग संसारमाहिण्डिय अणन्तरजम्मंभि य तहाविहं कपि अकामनिज्जरं पाविऊण मओ समाणो समुप्पन्नो इमस्स चेव जयकुमारस्स भाउयत्तार त्ति । जाओ कालकमेण, पैटावियं च से नाम विजओ त्ति । पत्तो कुमारभावं । वल्लहो जयकुमारस्स, अबल्लहो जयकुमारो विजयस्स । एवं च ऐक्वन्तो कोइ कालो। ___अन्नया असारयाए संसारस्स निरवेक्खयाए मच्चुगो विचित्तयाए कम्मपरिणामस्स सपज्जवसाणयाए जम्मणो पञ्चत्तमुवगओ राया|अहिसित्तोर्ज्ण्मि सामन्तमण्डलेण ज्य्कुमारो। विजयीय पोसेण पैलायमाणो रज्जटीं काऊण बद्धो रजचिन्तएहिं । जाओ य से जणणीए सोओ॥ अन्नया य अस्थाइयामण्डवगयस्त राइणो आगया समुदीई विय मुत्तानियरवाहिणी पाउससिरी विय समुन्नकृतस्तस्य पित्रा यौवराज्याभिषेकः । प्रवृत्तः सेवितुं भगवन्तं सनत्कुमाराचार्यम् । वृत्तो मासकल्पः । गतो भगवान् । अत्रान्तरे स धनश्रीजीवनारकस्ततो नरकादुवृत्य संसारमाहिण्डय अनन्तरजन्मनि च तथाविधां कामपि अकामनिर्जरां प्राप्य । मृतः सन् समुत्पन्नोऽस्यैव जयकुमारस्व भ्रातृतयेति । जातः कालक्रमेण । प्रतिष्ठापितं च तस्य नाम विजय इति । प्राप्तः कुमारभावम् । बल्लभो जयकुमारस्थ, अवल्लभो जयकुमारो विजयस्य । एवं चातिक्रान्तः कोऽपि कालः । ___ अन्यदाऽसारतया संसारस्य निरपेक्षतया मुत्योविचित्रतया कर्मपरिणामस्य सपर्यवसानतया जन्मनः पञ्चत्वमुपगतो राजा । अभिषिक्तो राज्ये सामन्तमण्डलेन जयकुमारः । विजयश्च प्रद्वेषेण पलायमानो राज्यस्थितिं कृत्वा बद्धो राज्यचिन्तकः । जातश्च तस्य जनन्याः shokH। अन्यदा चास्थानिकामण्डपगतस्य राज्ञ आगतासमुद्राचिरिख मुक्तानिकरवाहिनी, प्रावृद्धीरिव समुन्नतपयोधरा मलयमेखलेव 1 सणकुमारं ख । 2 एयस्स क । 3 जन्तुणो क । 4 अन्नत्थ वच्चमाणो ka । kakakakakakakakakcha sama041 Rucatiotriminational ainelibrary.org Page #491 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 482 ॥ ओहरा मलयमैहला वि चन्दणगन्धवाहिणी बसन्तलच्छी बिय पततिलयाहरणा पडिहारी । तीए य दुहाविरिक्कसंघडिय कमसंपुढे विमत्ययावथिएण अञ्जलिणा पणामं काऊण विणत्तो राया। देव, एसा खु ते जणणी केणावि कारणेण देवदंसण महिलसन्ती पडिहारभूमीए चिह्न । तओ ससंभ्रमं 'चिट्ठह तुम्भे' ति भणन्तो रायसंघायं उद्विओ राया । गओ दुवारभागं । पणमिया जणणी भणिया य । अम्ब, किं न सदाविओ अहं, किं वा आगमणपओयणं । तओ परुइया एसा । भणियं च णेण । अम्ब, किंनिमित्तमिमं । तीए भणियं । जाय, सुयसिणेहसंवैड्रिय सोयाणलवियारो; ता देहि मे पुत्तजीवियं । राइणा भणियं । अम्ब, कुओ भयं कुमारस । तीए भणियं । जाय, ठिई एसा पयापरिवालणुज्जयाणं नरवईणं, जं पडिवक्खभूओ महया जत्तेण रक्खिज्जइ । तओ सो कुमारोऽमा अन्नसामन्तपयारिओ संपयं अहिद्दविस्स' त्ति गहिओ रज्जचिन्तएहिं, अणुमयं च मे एयं । किं पुण जहा तस्स सरीरे 1 चन्दनगन्धवाहिनी वसन्तलक्ष्मीरिव रुचिरपत्रतिलकाभरणा प्रतीहारी । तया च द्विधाविरिक्त (विभक्त) संघटितकमलसंपुटेनेव मस्तकावस्थितेन अञ्जलिना प्रणामं कृत्वा विज्ञप्तो राजा । देव ! एषा खलु ते जननी केनापि कारणेन देवदर्शनमभिलषन्ती प्रतिहारभूमौ तिष्ठति । ततः ससंभ्रमं 'तिष्ठत यूयम्' इति भणन् राजसंघातमुत्थितो राजा । गतो द्वारभागम् । प्रणता जननी भणिता च । अम्ब ! किं न शब्दायितोऽहम्, किं वाऽऽगमनप्रयोजनम् । ततः प्ररुदितैषा । भणितं च तेन अम्ब! किं निमित्तमिदम् । तया भणितम्-जात ! सुतस्नेहसंवर्धितशोका नलविकारः, ततो देहि मे पुत्रजीवितम् । राज्ञा भणितम् - अम्ब ! कुतो भयं कुमारस्य । तया भणितम् - जात ! स्थितिरेषा प्रजापरिपालनोद्यतानां नरपतीनाम्, यत्प्रतिपक्षभूतो महता यत्नेन रक्ष्यते । ततः स कुमारो ऽमा अन्यसामन्तप्रतारितः साम्प्र1 रुइरेयत्ति तिलयापहरणा क 2 किंनिमित्तो एस सोओ 3 वसवडिओ एसो सोयानल-क । पञ्चमो भवो ॥ 482 ॥ Page #492 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 483 ॥ पमाओ न हबै, तहा तए जइयव्वं ति । राइणा भणियं । अम्ब, किं पडिवक्खभूओ मे कुमारो; जै एवं, ता को उग सपक्खो त्ति । पञ्चमो ता किं एइणा । एहि, अन्भिन्तरं पविसम्ह । पविट्ठो राया। उवणीयं से जणणीए आसणं । उवविठ्ठा य एसा । भणियं च णेण । भो भवो भो महन्नया, आणेह इह कुमारं । गया कुमाराणयणनिमित्तं रायपुरिसा । चिन्तियं च राइणा । अहो णु खलु ईइस इमं रज्ज, जस्स कए महं अणाच्चिक्खियकारणन्तरमवलम्बिऊण एवं पि ववसियं महन्तएहिं ति । ता कि एइणा बन्धुजणस्स वि अणिव्वुइकरेण विहलकिलेसायासमेत्तेण परमपमाएकहे उणा विवागदारुणेणं रज्जेणं । एत्थं पि बहुमाणो अवीयसंसारसरूवाणं जीवाणं । अओ देमि इमं लिच् ॥ 483 ॥ कुमारस्स, अबणेमि सुयसिह गोयाणलवियारमम्बाए । एत्थन्तरंमि पुवकयकम्मदोसेणं राइणो उपरि वहपरिणामपरिणओ आणिओ कुमारो। दिट्ठो राइणा, सबहुमाणं च ठविभो सीहास्न्ने। आणाविया सुगन्धोदयभरिया कणयकलसा । गहिओ राइणा तमभिद्रविष्यति' इति गृहीतो राज्यचिन्तकैः, अनुमतं च मयैतद् । किं पुनर्यथा तस्य शरीरे प्रमादो न भवति तथा त्वया यतितव्यम् । राज्ञा भणितम्-अम्म ! किं प्रतिपक्षभूतो मे कुमारः, यद्येवं ततः कः पुनः स्वपक्ष इति । ततः किमेतेन । एहि, अभ्यन्तरं प्रविशावः । प्रविष्टो राजा। उपनीतमथ जनन्या आसनम् । उपविष्टा चैषा । भणितं च तेन-भो भो महान्तः, आनयतेह कुभारम् । गताः कुमारानयननिमित्त राजपुरुषाः । चिन्तितं च राज्ञा-अहो नु खल्विदृशमिदं राज्यम्, यस्य कृते महद् अनाख्यातकारणान्तरमवलम्ब्य एतदपि व्यवसितं महद्भिरिति । ततः किमेतेन बन्धुजनस्याप्यनिर्वृतिकरेण विफलक्लेशायासमात्रेण परमप्रमादकहेतुना विपाकदारुणेन राज्येन । अत्रापि बहुमानोऽविदितसंसारस्वरूपाणां जीवानाम् । अतो ददामीदं कुमाराय, अपनयामि सुतस्नेहसंवर्धितशोकानलविकारमम्बायाः । अत्रान्तरे पूर्वकृतकर्मदोषेण राज्ञ उपरि वधपरिणामपरिणत आनीतः कुमार्ः। दृष्टो राज्ञा, सबहुमानं च स्थापितः सिंहासने । आनायिताः सुग 1 अणोवेक्खिय-क । 2 सुयन्धो-ख । 3 सुग्न्ध्तोय्-k। Page #493 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 484 ॥ यमेव एक्को, गहिया य अन्ने पहाणसामन्तेहिं । अहिसित्ती कुमारो । भणियं च णेण । भो भो सामन्ता, भो भो महन्तया, एस भे यति । छूढा नवजा राणा सेससामन्त हि य । तओ चलणेसु निवडिऊण पुच्छिया अम्बा । अम्ब, अवि अवगओ ते सोयाणली । ओ महापुरिसचरियविम्यक्खित्तहिययाए भगियमम्बाए । जाय, कहमेवं अवेह; न खलु इन्धणेहिंतो चेव अवगमो सोयाणलस्स । राणा भणियं । अम्ब, किं पुण एत्थ कारणं ति नागवच्छामि । तीए भणियं । जाय, सुण । महाभिसभूयं खु एयं रज्जं । एयबहुमाणेण य कुणिमगिद्धा इव मण्डला अपरमत्यपेच्छिणो कावुरिसा ण गणेन्ति सुकयं, न जानन्ति उचियं, न पेच्छन्ति आयई; विससमोहिमा सा तं तमायरन्ति, जेण साहीणे सग्गनिव्वाणगमणसाहणे अचिन्त चिन्तामणिरयणभूए मणुयत्ते निरयमेव गच्छन्ति ति । महापुरिसो य तुमं ति कज्जओऽवगच्छामि । एसो उण ते भाया कयाइ न एवंविहो हवेज्ज त्ति । अकल्लाणमित्तवं च राया हवै । तस्स खलु अणारिया विसयलोलुयत्तणेण कई नाम अम्हे पिया भविस्सामो । तओ 'देस इणे एस विसयसाहणं धणं' ति न्धोदकभृताः कनककलशाः । गृहीतो राज्ञा स्वयमेव एकः, गृहीताश्चान्ये प्रधानसामन्तैः । अभिषिक्तः कुमारः । भणितं च तेन भो भोः सामन्ताः, भो भो महान्तः, एष युष्माकं राजेति । क्षिप्ता (णवज्जा दे.) नमस्या राज्ञा शेषसामन्तैश्च । ततश्चरणयोर्निपत्य पुष्टाऽम्बा । अम्ब ! अप्यपगतस्ते शोकानलः । ततो महापुरुषचरितविस्मयाक्षिप्तहृदयया भणितमम्बया । जात ! कथमेवमपैति, न खलु इन्धनेभ्य एवापगमः शोकानलस्य । राज्ञा भणितम् - अम्ब! किं पुनरत्र कारणमिति नावगच्छामि । तया भणितम् जात! शृणु । महाऽऽमिषभूतं खल्वेतद् राज्यम् । एतद्बहुमानेन च कुणिमगृद्धा इव मण्डला (काका) अपरमार्थप्रेक्षिणः कापुरुषा न गणयन्ति सुकृतम्, न जानन्त्युचितम्, न प्रेक्षन्ते आयतिम्, विषयविषमोहितमनसः सर्वथा तत्तदाचरन्ति, येन स्वाधीने स्वर्गनिर्वाणगमनसाधने अचिन्त्यचिन्तामणिरत्नभूते मनुजत्वे निरयमेव गच्छन्तीति । महापुरुषश्च त्वमिति कार्यतोऽवगच्छामि । एष पुनस्ते भ्राता कदाचिन्न एवंविधो भवेदिति । अकल्याणमित्रवश्च पञ्चमो भवो ॥ 484 ॥ Page #494 -------------------------------------------------------------------------- ________________ S समराइच्च कहा पञ्चमो भवो ॥ 485 ॥ 4 ॥ 485 // ex Sex करेन्ति अकरणिज्ज, जंपन्ति अजंपियव्वं, पबत्तन्ति उभयलोगविरुद्धे, नियत्तन्ति ध्म्म्व्व्सायाओ। तओ सो सयं पि पावकम्मो पावकम्मेहि य पवत्तिओ, नस्थि तं जन सेवै । अओ जमासङ्कियमिमस्स, तं इमाओ नियमेण ते संभावे मि । ता कहं सोयाणलो मे अवेइ त्ति । राइणा भणियं । अम्ब, अलमासङ्काए । सत्थो खु कुमारो । अहवा किमणेण । पवज्जामि अम्बार अणुनाओ सयलजीवनिव्वुइकारय समणत्तणं ति । तीए भणियं । जाय, अलं ते समणत्तणणं । पयं परिवाले हि, एयस्स वि य करेहि जुबर जाहिसेयं ति। राइणा भणियं । अम्ब, तायपसायलालियाओ धन्नाओ प्याओ। निउत्तो य एयासिं परिवालणे कुमारो । कयरज्जाहिसेयस्स य । विरुद्धो जुव्र्ज्जाहिसेओ। जिणधम्मबोहेण विरत्तं च मे चित्तं संसारवासाओ । ता कि बहुणा । करेउ पसाय अम्बा, परजामि अहं समणतणं ति । भणिऊण निवडिओ चलणेसु । तीए भणियं । जाय, जं ते रोयैः किं तु अहं पि पडिवजामि त्ति । राइणा भणियं । राजा भवति । तस्य खल्वनार्या विपयलोलुपत्वेन 'कथं नाम वयं प्रिया भविष्यामः, ततो दास्यति नः (एष ) विषयसाधनं धनम्' इति कुर्वन्त्यकरणीयम् , जल्पन्त्यजल्पितव्यम् , प्रवर्तन्ते उभयलोकविरुद्धे, निवर्तन्ते धर्मव्यवसायात् । ततः स स्वयमपि पापकर्मा । पापकर्ममिश्च प्रवर्तितो नास्ति तद् यन्न सेवते । अतो यक्षाशङ्कितमस्य तदस्माद् नियमेन ते संभावयामि, ततः कथं शोकानलो मे' पैतीति । राज्ञा भणितम्-अम्ब ! अलमाशङ्कया । स्वस्थः खलु कुमारः । अथवा किमनेन । प्रपद्येऽम्बयाऽनुज्ञातः सकलजीवनिर्वृतिकारक श्रमणत्वमिति । तया भणितम्-जात ! अलं ते श्रमणत्वेन । प्रजा परिपालय, एतस्यापि च कुरु यौवराज्याभिषेकमिति । राज्ञा भणितमम्ब ! तातप्रसादलालिता धन्याः प्रजाः । नियुक्तश्चैतासां परिपालने कुमारः । कृतराज्याभिषेकस्य च विरुद्धो यौवराज्याभिषेकः । जिनधर्मबोधेन विरक्तं च मे चित्तं संसारवासात् , ततः किं बहुना । करोतु प्रसादमम्बा, प्रपद्येऽहं श्रमणत्वमिति । भणित्वा निपतितश्चरणयोः । तया भणितम्-जात ! यत्ते रोचते, किन्त्वहमपि प्रतिपद्ये इति । राज्ञा भणितम्-अम्ब ! प्रकृतिनिर्गुणे संसारे yuktametad । 65555 122 Jain Education Interational . Page #495 -------------------------------------------------------------------------- ________________ समराइच्च कहा पञ्चमो भवो ॥ 486 ॥ 4 ॥ 486 // PRECAUSNESARIES अम्ब, पयैनिग्गुणे संसारे जुसमेयं । एत्थ खलु सव्वे सपज्जवसाणा निचया, पडणन्ता उस्सेहा, विभोयपज्जवसाणा संजोया, मरणन्तं जीवियं । अकयमुकयकम्माण य दारुणो विवाओ, दुल्लहं च मणुयत्ते जिणिन्दवयणं । ता किच्चमेयमम्बाए बि । भणिओ य कुमारो। वच्छ, तायपसायलालियाओ पयानो तंतहा चेद्वियव्यं, जहा पयाओ केणै उबद्दवेण न सुमरेंति taayss। परिच्चैयव्वं कुमारचेट्टियं, अवलम्बियव्वं रायरिसिचरियं, न मैलियब्बो पुवपुरिसविढत्तो ज्सो। किं बहुणा । जहा सुलद्धमिह माणुसत्तणं हवै, तहा कायव्वं ति । भणिया य रजचिन्तया सामन्ता य । तुम्भेहिं पि उचियं नियविवेगस्स सरिसं तायपसायाणं अणुरूवं महाकुलस्सविद्धिकारयं कित्तीए हियं पयाकुमाराणं उभयलोयसुहावहं चेट्ठियव्वं ति । तत्थ केहिंचि इहलोयसावेक्खएहिं भणियं । महाराय, कीइसा अम्हाणं महारायविरहियाणं दुवे वि लोया । तहावि जं देवो आणवेइ । अप्पडिहयसासणो देवो । के अम्हे समीहियन्तरायकरणस्स विसेसओ परलोयमग्गे । तओ अहिणन्दिऊण एयं तेसिं वयणं उद्विओ राया। पयट्टो सणकुमारायरियसमीवं । अत्र खलु सर्वे सपर्यवसाना निचयाः, पतनान्ता उत्सेधाः, वियोगपर्यवसानाः संयोगाः, मरणान्तं जीवितम् । अकृतसुकृतकर्मणां च दारुणो विपाकः । दुर्लभं च मनुजत्वे जिनेन्द्रवचनम् । ततः कृत्यमेतदम्बाया अपि । भणितश्च कुमारः, वत्स : तातप्रसादलालिताः प्रजाः, तत्तथा चेष्टितव्यं यथा प्रजाः केनचिदुपद्रवेण न स्मरन्ति तातस्य । परित्यक्तव्यं कुमारचेष्टितम् , अवलम्बितव्यं राजर्षिचरितम् , न मलिनयितव्यं पूर्वपुरुषार्जितं यशः । किंबहुना, यथा सुलब्धमिह मानुषत्वं भवति तथा कर्तव्यमिति । भणिताश्च राज्यचिन्तकाः सामन्ताश्च । युष्माभिरपि उचितं निजविवेकस्य सदृशं तातप्रसादानामनुरूपं महाकुलस्य वृद्धिकारकं कीया हितं प्रजाकुमारयोरुभयलोकसुखावह चेष्टितव्यमिति । तत्र कैश्चिदिहलोकसापेक्षणितम्-महाराज ! कीदृशौ अस्माकं महाराजविरहितानां द्वावपि लोको, तथाऽपि यद्देव आज्ञापयति । अप्रतिहतशासनो देवः । के वयं समीहितान्तरायकरणस्य, विशेषतः परलोकमार्गे । ततोऽभिनन्द्य एतत्तेषां vacanamu Jain Educational whilainelibrary.org Page #496 -------------------------------------------------------------------------- ________________ समराइच्च कहा पश्चमो भवो ॥ 487 ॥ ॥ 487 // एत्यन्तरंमि समागओ गुरुपवत्तिकैणनिउत्तो सिद्धत्थो नाम बम्भणो । भणियं च तेण । देव, संसिद्धा ते मणोरहा । इहेवागओ भगवं सणंकुमारायरिओ, आवासिओ तेन्दुगुजाणे । एयं च सोऊण हरिसिओ राया । सत्तट्ट वा पयाणि गन्तूण तप्पएसडिपणेव पडिलेहिय महियलं समुल्लसियरोमञ्च धरणिनिहियजाणुकरयलेणं वन्दिओणेण, वन्दिऊण पयट्टो भ्य्व्न्त्द्ण्स्न्न्व्द्दियाए। विनतो महन्तयसामन्तेहिं । देव, संपन्नं चेत्र समीहियं देवस्स । ता एत्थेव पसस्थतिहिकरणमुहत्तजोए पवैस्लै देवो । पडिसुयं राइणा । गओ गुरुसमीयं । इयरेहिं पि विजयं भणिऊण दवावियं महादाणं, काराविया सव्वाययणेसु पूया। अन्नया य पसत्थे तिहिकरणमुहत्वजोए समारूढो रहवरं परियरिओ रायलोएण उग्पोसिज्जमाणाए वरवरियाए पूरेन्तो अत्थिजगमणोरहे 'अहो अच्छरीयनको उत्तिमपुरिस चेद्वियं' ति भणमाणेहि पुलोइज्जमाणो नायरेहिं 'अगाहा कायन्दी, अयालो य एसो पच जाए' त्ति जपमाणीहि सदुक्खं कहकहवि । त्थितो राजा । प्रवृत्तः सनकुमाराचार्थसमीपम् । ___अत्रान्तरे समागतो गुरुप्रवृत्तिकथननियुक्तः सिद्धार्थो नाम ब्रह्मणः । भणितं च तेन-देव ! संसिद्धास्ते मनोरथाः । इहैवागतो भगवान् सनकुमाराचार्यः । आवासितस्तिन्दुकोद्याने । एतच्च श्रुत्वा हृष्टो राजा । सप्ताष्ट वा पदानि गत्वा तत्प्रदेशस्थितेनैव प्रतिलेख्य महीतलं समुहसितरोमा धरणीनिहितजानुकरतलेन वन्दितस्तेन । वन्दित्वा प्रवृत्तो भगवदर्शनवृत्तितया । विज्ञप्तो महत्कसामन्तैःदेव ! संपन्नमेव समीहितं देवस्य । ततोऽत्रैव प्रशस्ततिधिकरणमुहूर्तयोगे प्रत्रजिष्यति देवः । प्रतिश्रुतं राज्ञा । गतो गुरुसमीपम् । इतरैरपि विजयं भणित्वा दापितं महादानम् , कारिता सर्वायतनेषु पूजा । अन्यदा च प्रशस्ते तिथिकरणमुहूर्तयोगे समारूढो रथवरं परिवृतो राजलोवेन उद्घोष्यमाणया वरवरिकया पूरयन् अर्थिजनमनोरथान् 'अहो आश्चर्यमहो उत्तमपुरुषचेष्टितम्' इति भणद्भिः प्रलो 1 रोमञ्चेण kh। RECIPES Page #497 -------------------------------------------------------------------------- ________________ समराइच्च पञ्चमो कहा भवो ॥ 488 ॥ PROPERTI दिस्समाणो नायरियाहिं वजन्तेण पुण्णाहतूरेण पढन्तेहिं मङ्गलाई बन्दिवन्द्रेहिं पबज्जानिमित्तं निग्गओ नयरीओ राया । पत्तो तेन्दुगुज्जाणं । penvaio eso सणं कुमारायरियसमीवे सह जगणीए पहाणपरियणेण य । कंचि वेलं चिट्ठिऊण य वन्दिऊण य ला भयवन्तं बाहोल्ललोयणा पविट्ठा कायन्दि रायनायरया । अनया य समत्ते मासकप्पे विहरिओ भयवं । अहिज्जियं च सुत्तं जयाणगारेण । तओ निरइयारं सामण्णमणुबालेन्तस्स ऐक्वन्तो कोइ कालो ॥ इओ य 'नवावाइओ पब्बइओऽत्ति जाओ से मच्छरो विजयस्स । पेसिया य णेण कुओइ कालःओ इमस्स नियपच्चैयपुरिसा वावाय्गा। तेहिं चिय 'किंनिमित्तं अणिमित्तं vAvAyaNaM'ti अवावाइऊण 'वावाइओऽत्ति निवेइयं विजयस्स । परितुटो खु एसो॥ अन्नया य 'कयाइ कस्सइ मंदठ्ठण हवेज जिणधम्मपडिबोहो' त्ति अवस्सभवियव्ययानिओएण अणुनविय गुरुंकैवयसुसाहुपरिवारिओ सयक्यमानो नागरकैः 'अनाथा काकन्दी, अकालश्चैष प्रव्रज्यायाः' इति जल्पन्तीभिः सदुःख कथं कथमपि दृश्यमानो नागरिक निः, वाद्यमानेन पुआहतूर्येण पठर्मिङ्गलानि बन्दिवन्द्रः प्रव्रज्यानिमित्तं निर्गतो नगर्या राजा । प्राप्तस्तिन्दुकोद्यानम् । प्रबजित एप सनत्कु माराचार्यसमीपे सह जनन्या प्रधानपरिजनेन च । कांचिद् वेलां स्थित्वा च वन्दित्वा च भगवन्तं बाष्पार्द्रलोचनाः प्रविष्टाः काकन्दी राजनागरकाः । अन्यदा च समाप्ते मासकल्पे विहृतो भगवान् । अधीतं च सूत्रं जयानगारेण । ततो निरतिचारं श्रामण्यमनुपालयतोऽतिक्रान्तः कोऽपि कालः । / इतश्च 'न व्यापादितः प्रबजितः' इति जातश्चाथ मत्सरो विजयस्य । प्रेषिताश्च तेन कुतश्चित्कालादस्य निजप्रत् यितपुरुषा व्यापादकाः । तैरेव किं निमित्तमनिमित्तं व्यापादनम्' इत्यव्यापाद्य 'व्यापादितः' इति निवेदितं विजयाय । परितुष्टः खल्वेषः । अन्यदा च 1 मंगलपाढएहिं ka । 2 pavaio ya ka / A%A5% A5 I488 E S %Ara Page #498 -------------------------------------------------------------------------- ________________ samarAicca kahA // 489 // 123 Jain Education Is लोणनिमित्तं कायन्दि चैव गओ जयाणगारो । निवेश्यं राइणो । कुविओ एसो तेसिं वावायगपुरिसाणं । सद्दाविया णेणं पुच्छिया । अरे कत्थ वा कहं वा तुम्भेहिं सो समणगरूपधारी वेरिओ मे वावाइओ ति । तओ तेहिं विनायतयागमणेहिं भणियं । देव, नन्दिवद्ध सन्निवेसे । केसालंकारविगमेण न पञ्चभिन्नाओ अम्हेहिं । तओ पुच्छिओ तत्थ एगो समणगो 'कहिं कयमो वा एत्थ जओ' त्ति । तेण भणियं । एत्थ नागदेवहरए जो एस झाणमुवगओ त्ति । तओ 'सुन्नमेव तमुज्जाणं' ति गन्तूण वावाइओ अहिं । राणा भणियं । अन्नो कोइ तबस्सी तुन्भेहिं वावाइओ, सो उण महापावो इहागओ ति । तेहिं भणियं । देव, न सम्मं वियाणामो । राइणा भणियं । 'किं गयं एत्थ संपयं वावाएस्सामो' / पडिस्सुयं च णेहिं । निग्गओ य एसो नियैमन्दिराओ भयवन्तदंसणनिमित्तं । दिट्ठो णेण भयवं वन्दिओ य । धम्मलाहिओ य भयवया । कहिओ से सव्वन्नुभासिओ धम्मो न विरत्तो 'कदाचित् कस्यचिद् मां दृष्ट्वा भवेद् जिनधर्मप्रतिबोधः' इत्यवश्यभवितव्यतानियोगेनानुज्ञाप्य गुरुं कतिपयसुसाधुपरिवृतः खजनालोकनिमित्त काकन्दीमेव गतो जया नगारः । निवेदितं राज्ञे । कुपित एष व्यापादकपुरुषेभ्यः । शब्दायितास्तेन पृष्टाश्च । अरे कुत्र वा कथं वा युष्माभिः स श्रमणकरूपधारी वैरिको मे व्यापादित इति । ततस्तैर्विज्ञाततदागमनैर्भणितम् - देव ! नन्दिवर्धने सन्निवेशे । केशालंकारविगमेन न प्रत्यभिज्ञातोऽस्माभिः ततः पृष्ट एकः श्रमणकः 'कुत्र कतमो वाऽत्र जय' इति । तेन भणितम् अत्र नागदेवगृहे य एष ध्यानमुपगत इति । ततः 'शून्यमेव तदुद्यानम्' इति गत्वा व्यापादितोऽस्माभिः । राज्ञा भणितम् - अन्यः कोऽपि तपस्वी युष्मा - मिर्व्यापादितः स पुनर्महापाप इहागत इति । तैर्भणितम् - देव! न सम्यग् विजानीमः । राज्ञा भणितम् - किं गतम्, अत्र साम्प्रतं व्यापादयिष्यामः । प्रतिश्रुतं च तैः । निर्गत एष निजमन्दिराद् भगवद्दर्शननिमित्तम् । दृष्टस्तेन भगवान् वन्दित । धर्मलाभ 1 हरे क । 2 निगडीए क SITING पञ्चमो भवो ॥ 489 ॥ Page #499 -------------------------------------------------------------------------- ________________ समराइच्च कहा भवी ॥ 49 ॥ CORRUAROORA एसो संसारवासाओ त्ति मुणिओ से अहिप्पाओ । भणिओ य एसो। महाराय, अवगयं चेव तए एयं, जहा कम्मपरिणामफलंद पश्चमो संसारियाण सत्ताणं सुहं दुक्खं च । सव्वे य सत्ता सुहं अहिलसन्ति, न दुक्खं । मूलं पुण इमस्स धम्मो । तस्स परिणामो सुरुवया । पियसमागममुहाई सोहग्गं अरोगया विउला य भोया । ता अवलम्बेहि सयलसोक्खनिहाणभूयं धम्म, आयरसु मेत्ति, वेट्टहि दाणं, करेहि सव्वसत्तेमु दयं ति । विजएण चिन्तियं । समुप्पन्नं इमस्स मरणभयं, अओ एवं भणाइ । ता कहिं बच्चै ति । चिन्तिऊण ॥ 49 ॥ भणियं च णेण । भयवं, जं तुम आणवेसि । अन्नं च, जयप्पभूइमेव पडिवन्नो तुमं वीयरागभासियं धम्म, तैयप्पभूइमेव आढत्तं मए इमं । भयवया भणियं । सोहणं कयं तए । तओ कंचि वेलं पज्जुवासिऊण पविट्ठो नयरिं । चिन्तियं च णेण । अज्जेव एवं दुरायारं वावाएमि । पसन्ते वि भयवन्ते पुचकयकिलिट्टकम्मपरिणई चेवेत्थ कारणं विजयस्स । भणियं च तश्च भ्ग्व्ता। कथितश्च तस्मै सर्वज्ञभाषितो धर्मः । न विरक्त एष संसारवासादिति ज्ञातस्तस्यामिप्रायः । भणितश्चैषः । महाराज ! अवगतमेव त्वयैतद्, यथा कर्मपरिणामफलं सांसारिकाणां सत्त्वानां सुखं दुःखं च । सर्वे च सत्त्वा सुखमभिलषन्ति, न दुःखम् । मूलं पुनरस्य ध्र्म्ः। तस्य परिणामः सुरूपता प्रियसमागमसुखानि सौभाग्यमरोगता विपुलाश्च भोगाः। ततोऽवलम्बस्व सकलसौख्यनिधानभूतं धर्मम् , आचर मैत्रीम् , वर्तय दानम् , कुरु सर्वसत्त्वेषु दयामिति । विजयेन चिन्तितम्-समुत्पन्नमस्य मरणभयम्, अत एवं भणति । ततः कुत्र ब्रजति ? इति चिन्तयित्वा भणितं च तेन । भगवन् ! यत्त्वमाज्ञापयसि । अन्यच्च यत्प्रभृत्येव प्रतिपन्नस्त्वं वीत रागभाषितं धर्म तत्प्रभृत्येवारब्धं मयेदम् । भगवता भणितम्-शोभनं कृतं त्व्या। ततः काश्चिद् वेलां पर्युपास्य प्रविष्टो नगरीम् । चिन्तितं च तेन-अद्यैव एतं दुराचारं व्यापादयामि । प्रशान्तेऽपि भगवति पूर्व कृतम्लिष्टकर्मपरिणतिरेवात्र कारणं विजयस्य । भणितं च 1 आरोग्गया ख । 2 दवावेहि क । 3 जयप्पभीमेव क । 4 तयप्पभीमेव k। AAAAAAAAAACAR Page #500 -------------------------------------------------------------------------- ________________ P समराइच्च । पञ्चमो भवो O - ॥ 491 ॥ ॥ 49 // RASARAKA ऐसंकिलिट्टकम्माणुवेयणे जो उ होइ परिणामो । सो संकिलिकम्मस्स कारणं जमिह पाएण ॥ समागया रयणी । भणिया य राइणा पुधपेसिया वावाय्ग्पुरिसा। अरे अज्जं तं दुरायारं वावाएमो त्ति । पडिस्सुयमणेहिं । अत्थमिओ मियको । कैवयपुरिसपरिवारिओ गओ जयाणगारसमीवं विज्यो। दिवो य णेण निवायसरणपदीवो व्व सज्झाणसंगओ भयवं । तिव्वाणुहावकसाओदएणं च kar3इयं मण्डलग्गं । अहिययरं गहिओ कसाएहिं । अवगया सुकयवासणा, पवत्तो महामोहो, आसगलियो तिव्वकम्मपरिणईए णकोवाणलेण पहओ सिरोहराए, एगपहारेणेव पाडियं उत्तिमङ्गं । 'विजयकुमारो चेव एसो' त्ति 'अहो विचित्तया जीवचरियाणं, अचिन्तणीया कम्मुणो गइ' त्ति चिन्तिऊण अवगया साहुणो ॥ भयवं पुण गम्भीरयाए आसयस्स विसुद्धयाए मेत्तीए अचलिययाए झागस्स निम्ममयाए सरीरे भावियाए जिणवयणस्स खीण अतिसंक्लिष्टकर्मानुवेदने यस्तु भवति परिणामः । स संक्लिष्टकर्मणः कारणं यदिह प्रायेण ॥ समागता रजनी । भणिताश्च राज्ञा पूर्वप्रेषिता व्यापादक पुरुषाः । अरे अद्य तं दुराचरं व्यापादयाम इति । प्रतिश्रुतमेभिः । अस्तमितो मृगाङ्कः । कतिपयपुरुषपरिवृतो गतो जयानगारसमीपं विजयः । दृष्टस्तेन निवातशरणप्रदीप इव सद्धथानसंगतो भगवान् । तीव्रानुभावकषायोइयेन च कृष्टं मण्डलायम् । अधिकतरं गृहीतः कषायः । अपगता सुकृतवासना, प्रवृत्तो महामोहः, (आसगलिओ दे.) आक्रान्तः तीत्रकर्मपरिणत्या । प्रवर्धमानकोपानलेन प्रहतः शिरोधरायाम् । एकप्रहारेणैव पातितमुत्तमाङ्गम् । 'विजयकुमारश्चैव एषः' इति अहो विचित्रता जीवचरितानाम्, अचिन्तनीया कर्मणो गतिः' इति चिन्तयित्वाऽपगताः साधवः । / भगवान् पुनर्गम्भीरतयाऽऽशयस्य विशुद्धतया मैत्र्या अचलिततया ध्यानस्य निर्भमतया शरीरे भाविततया जिनवचनस्य क्षीण1 हरे क । 2 निब्वायसरणपैवो क । 3 -सन्ना क । 4 जीवाणमुवरि मेत्तीए के । 5 भावणाए । 8888 Page #501 -------------------------------------------------------------------------- ________________ पञ्चमो भवो ॥ 492 ॥ समराइच्च-1 द पाययाए पावकम्मुणो विसुद्धयाए लेसाभावस्स थिरयाए संजमधिईए आसन्नयाए परमपयस्स अपरिवडियमुहपरिणामो चइऊण । कहा देहं समुप्पन्नो आणयाभिहाणे देवलोए सिरिप्पहे विमाणे अट्ठारससागरोवमाऊ वेमाणिओ ति । विजयओ वि य तं वावाइऊण महाणुभावं कयकिच्चं मन्नमाणो अप्पाणं पविट्ठो नयरिं । सेससाहुणो वि गोसे गया सणंकुमारायरियसमीवं । साहिओ syl492॥ वुत्तन्तो आयरियस्स । सुसीसो त्ति काऊणमणन्नसरिसं कयं परिदेवणं गुरुणा । इयरो वि य विजयनरवई तयप्पभूइमेव महया पावोदएण समुप्पन्नमहावाहिवेयणो 'जओ वावाइनो' ति एडहमेत्तेणमप्पाणं कयत्थं मन्नमाणो अहाउयं पालिऊण दुक्खमच्चुणा मओ समाणो उप्पन्नो पङ्कप्पहाए पुढवीए दससागरोवमाऊ महाघोरनारओ ति ॥ ॥प्न्य्च्म्ण् भवग्गहणं समत्तं ॥ प्रायतया पापकर्मणो विशुद्धतया लेश्याभावस्य स्थिरतया संयमधृत्या आसन्नतया परमपदस्य अपरिपतितशुभपरिणामश्च्युत्वा देह समुत्पन्न आनताभिधाने देवलोके श्रीप्रभे विमाने अष्टादशसागरोपमायुष्को वैमानिक इति । विजयोऽपि च तं व्यापाद्य महानुभावं कृतकृत्यं मन्यमान आत्मानं प्रविष्टो नगरीम् । शेषसाधवोऽपि प्रातर्गताः सनत्कुमाराचार्यसमीपम् । कथितः सकलवृत्तान्त आचार्याय । सुशिष्य इति कृत्वाऽनन्यसदृशं कृतं परिदेवनं गुरुणा । इतरोऽपि च विजयनरपतिस्तत्प्रभृत्येव महता पापोदयेन समुत्पन्नमहाव्याधिवे नो 'जयो व्यापादितः' इति एतावन्मात्रेणात्मानं कृतार्थ मन्यमानो यथायुष्कं पालयित्वा दुःखमृत्युना मृतः सन्नुत्पन्नः पङ्कप्रभायां पृथिव्यां दशसागरोपमायुष्को महाघोरनारक इति । इति श्रीयाकिनीमहत्तरासूनु--परमगुणानुरागि-परमसत्यप्रियश्रीहरिभद्राचार्यविरचितायां समरादित्यकथायां संस्कृतानुवादे पश्चमभवग्रहण समाप्तम् ॥ CRASHTRA HEESECXICLESECRE S Page #502 -------------------------------------------------------------------------- ________________ समराइच कहा ॥ 493 ॥ ॥छ्त्त्त्थो भ्वो॥ . जयविजया य सहोयर जं भणियमिहासि तं गयमियाणि । वोच्छामि पुनविहियं धरणो लच्छी य पैभज्जा ॥ ____ अस्थि इहेब जम्बुद्दीवे दीवे मारहे वासे परिहरिया अहम्मेणं वज्जिया कालदोसेण रहिया उवद्दवेण निवासो नयसिरीए मायन्दी नाम न्य्री। जीए महुमत्तकामिणिलीलाचंकमणणेउररवेण । भवणवणदीहिओयररया वि हंसा नडिज्जन्ति ॥ जीए सरलसहावो पियंवओ ध्म्म्निहिय्निय्चित्तो। पढमाभासी नेहालुओ य पुरिसाण वग्गो ति ॥ | तत्थ दरियारिमदणो मुकयधम्माधम्मववत्थो [कालो व्ध रिवूणं] कालमेहो नाम नरवई । तस्स अईव बहुमओ सयलनयरिसेहिचूडा जयविजयौ च सहोदरौ, यद् भणितं तं गतमिदानीम् । वक्ष्ये पूर्वविहितं धरणो लक्ष्मीश्च पतिभायें । / / अस्तीहैव जम्बूद्वीपे द्वीपे भारते वर्षे परिहृताऽधर्मेण, वर्जिता कालदोषेण, रहिता उपद्रवेण, निवासो नयश्रियो माकदीनाम नगरी । यस्यां मधुमत्तकामिनीलीलाचंक्रमणनूपुररवेण । भवनदीपिकोदररता अपि हंसा गुप्यन्ते (व्याकुलीक्रियन्ते) ॥ रस्यां सरलस्वभावः प्रियंवदो ध्र्म्निहित्निज्चित्त्ः। प्रथमाभाषी स्नेहालुकश्च पुरुषाणां वर्ग इति ॥ तत्र दृप्तारिमर्दनः सुकृतधर्माधर्मव्यवस्थः काल इव रिपूणां कालमेघो नाम नरपतिः । तस्यातीव बहुमतः सकलनगरीश्रेष्ठिचूडामणीभूतो 1 नास्ति स्व पुस्तके । 2 चूडामणी kha । sama042 124 For Private & Personal use only Page #503 -------------------------------------------------------------------------- ________________ समराइचकहा । ॥ 494 ॥ मणीभूओं बन्धुदत्तो नाम सेट्ठिति । सो य परम्मुद्दों परकलते न अन्मत्थणाएं, अंबुद्धौ परविभवे न धम्प्रोवज्जणे, असंतुडो परोवयारे नागमे, अहिओ पीईए न मच्छरेणं, दरिदो दोसेहिं न विहवेणं । तेण सा नयी मलय पित्र पारिजाएण वसन्तो विय कुसुमपाउससिविमेआवलीए सरयकालो विय चन्द्रमण्डलेणं अहियं विभूसिय त्ति । तस्स कमलायरस्त विय विलुप्पर्3a कोसो मित्तमण्डलेण, कप्पतरुवरस्स विय खन्धे पायें काऊण गहियाई फलाई अस्थिविद्वेण । तस्स समाण कुलरूव विहवसहावा हारप्पहा नाम भारिया । स इमी सह धम्मत्थाभग्गपसरं विसय मुहमणुहेविंसु ति । इओ य सो आणयकप्पवासी देवो तम्मि देवलोए अहाउयं पालिऊण चुओ समाण समुप्पन्नो हारप्पहाए कुच्छिसि । दिट्ठा य णाए तीए चेव रयणीए चरिमजामंमि सुमिणए दिव्यप उमासणोदुगुल्लविणा विविहरयणख चियरसणाकलावा सुकुमालमिउर्फ सेग उत्तरीपण पच्छाइयपओहरा मुत्तावली विहूसियाए बन्धुदत्तो नाम श्रेष्ठीति । स च पराङ्मुखः परकलत्रे नाभ्यर्थनायाम्, अलुब्धः परिभवे न धर्मोपार्जने, असंतुष्टः परोपकारे न धनागमे, अधिगतः प्रीत्या न मत्सरेण, दरिद्रो दोषैर्न विभवेन । तेन सा नगरी मलयवनमिव पारिजातेन वसन्त इव कुसुमोमेन प्रावृदश्रीरिव मेघावल्या शस्काल इव चन्द्रमण्डलेनाधिकं विभूषितेति । तस्य कमलाकरस्येव विलुप्यते कोशो मित्रमण्डलेन, कल्पतरुवरस्येव स्कन्धे पादं कृत्वा गृहीतानि फलान्यर्थिनिवहेन । तस्य समानकुल- रूप- विभव-स्वभावा हारप्रभा नाम भार्या । सोऽनया सह धर्मार्थाभग्नप्रसरं विषयसुखमन्वभवत् । इतश्च स आनतकल्पवासी देवो तस्मिन् देवलोके यथायुष्कं पालयित्वा च्युतः सन् समुत्पन्नो हारप्रभायाः कुक्षौ । दृष्टा चानया तस्यामेव रजन्यां चरमयामे स्वप्ने दिव्यपद्मासनोपविष्टा धवलदुकूलनिवसना विविधरत्नखचितरसनाकलापा सुकुमारमृदुस्पशृणोत्तरीयेण प्रच्छादितपयोधरा मुक्तावलिविभूषितशिरोधरया [विभ्राजमाना ] रवन्मधुकरो कुछगृहीतकमला धवलकरिवराभ्यां दिव्य1 - मणुभविसुक । 2 अहाउयमणुक । 3 महुयरफुल्ल - ख । छो भवो । ॥ 494 ॥ Page #504 -------------------------------------------------------------------------- ________________ समराइचकहा । ॥ 495 ॥ सिरोहराए तमरु फुललगहियकमला धवलकरिवरेहिं दिव्यकञ्चणकलसेहिं अहिसिच्यमाणा सिरी वयणम्यरं पविसमाणि ति । ततं दट्ट्ण विद्धा एसा । साहिओ तीए हेरिसनिन्भराए दैयस्स । भणिया य णेणं । सुन्दरि, सिरिनिवासो ते पुत्तो भविस्स । पस्यमिमी । तओ विसेसेण विग्गसंपायणरयाए अकन्तो कोइ कालो । पत्तो सूइसमओ । पसूया य एसा, जाओ से दारओ निवेइओ परितोस नामाए चेडियार बन्धुदत्तस्य । परितुट्टो एसो । दिन्नं तीए पारिओसियं । कयं उचियं करणिज्जं । ऐकन्तो मासो दारयस्स । पट्टावियं च से नामं प्रियामहस्स सन्तियं धरणोति । पत्तो कुमारभावं । गाहिओ कलाकलावं । निम्माओ य तत्थ पयाणुसारी संवृत्तो ॥ एत्थन्तरंमि सो विनयजीवनारओ तओ नरयाओ उच्चविऊण पुणो संवारमाहिण्डिय अणन्तरभवे तहाविहमणुद्राणं काऊण अत्र् चैव नरोए कत्तियस्स सेद्विस्त जयाए भारियाए कुच्छिसि इत्थियत्ताए उन ति । जाया कालककमेण । पट्टावियं च काञ्चनकलशाभ्यामभिषिच्यमाना श्रीर्व नेनोदरं प्रविशन्तीति । ततस्तां दृष्ट्वा विबुद्वैषा । कथितस्तया हर्षनिर्भरया दयिताय । भणिता च तेन - सुन्दरि ! श्रीनिवासस्ते पुत्रो भविष्यति । प्रतिश्रुतमनया । ततो विशेषेण त्रिवर्गसंपादनरताया अतिक्रान्तः कोऽपि कालुः । प्राप्तः प्रसूतिसमयः । प्रसूता चैषा, जातस्तस्थ दारकः, निवेदितः परितोषानाम्न्या चेटिका बन्धुरताय । परितु एषः । दत्तं तस्यै पारितो किम्, कृतमुचितं करणीयम् । अतिक्रान्तो मासो दारकस्य । प्रतिष्ठापितं च तस्य नाम पितामहस्य सत्कं धरण इति । प्राप्तः कुमारभावम्, माहितः कलाकलापम् । निर्मायच तत्र पदानुसारी संवृत्तः ॥ अत्रान्तरेस विजयजीवनारकः ततो नरकादुद्धृत्य पुनः संसारमा हिण्ड्य् अनन्तरभवे तथाविधमनुष्ठानं कृत्वा तस्यामेव नगर्यां कार्तिकस्य श्रेष्ठिनो जयाया भार्यायाः कुक्षौ स्त्रीतयोपपन्न इति । जाता कालक्रमेण । प्रतिष्ठापितं च तस्या नाम लक्ष्मीरिति । प्राप्ता च 1 परिहरिस- क । 2 तेण क । 3 पियामहसंतिथं क । छट्टो भवो । ॥ 495 ॥ Page #505 -------------------------------------------------------------------------- ________________ समराइचकहा ॥ 496 ॥ से नामं लच्छिति । पत्ता य जोव्वणं । अचिन्तणीययाए कम्मपरिणामस्स भवियन्वयाए निओएण महाविभूईए परिणीया य हि । अथ पीई धरणत लच्छीए, न उण तीए धरणंमि । चिन्तेइ एसा । अलं मे जीवलोएण, जत्थ धरणो पैदिणं दीसह ति । एवं च विडम्बणापायं विसय मुहमणुहवन्ताणं अक्कन्तो कोइ कालो ॥ अन्नाय पयते मयणमहूसवे कीलानिमित्तं पयट्टो रहवरेण धरणो मलयसुन्दरं उज्जाणं । पत्तो नयरिदुवारदेसं । एत्थन्तरं मि ओ चैव उज्जाणाओ कीलिऊणागओ रहवरेण नयरिदुवार देसभायं पञ्चनन्दि से द्वित्तो देवनन्दि त्ति । मिलिया रहवरा दुवारदेसभाए । वित्थष्णयाए रहवराणं न दोन्हं पि निग्गमणपवेसभूमी । भणियं च देवनन्दिना । भो भो धरण, ओसारेहि ताव रहवरं, जाव विस रहो ति । धरणेण भणियं । ऐगओ मे रहो, न तीरए वालेउं । ता तुमं चेन ओसारेहि, जाव मे नीसरै ति । देवनन्दिणा यौवनम् । अचिन्तनीयतया कर्मपरिणामस्य भवितव्यताया नियोगेन महाविभूत्या परिणीता च तेन । अस्ति प्रीतिर्धरणस्य लक्ष्म्यां न पुनस्तस्या धरणे । चिन्तयत्येषा - अलं मे जीवलोकेन, यत्र धरणः प्रतिदिनं दृश्यते इति । एवं च विडम्बनाप्रायं विषयसुखमनुभवतो रतिक्रान्तः कोऽपि कालः ॥ अन्यदा च प्रवृत्ते मदनमहोत्सवे क्रीडानिमित्तं प्रवृत्तो रथवरेण धरणो मलयसुन्दरमुद्यानम् । प्राप्तो नगरीद्वारदेशम् अत्रान्तरे तत एवोद्यानात् क्रीडित्वा गतो रथवरेण नगरीद्वारदेशभागं पञ्चनन्दिश्रेष्ठिपुत्रो देवनन्दीति । मिलितौ रथवरौ द्वारदेशभागे । विस्तीर्णतया रथवरयोर्नद्वयोरपि निर्गमनप्रवेशभूमिः । भणितं च देवनन्दिना - भो भो धरण ! अपसारय तावद् रथवरम्, यावन्मे प्रविशति रथ इति । धरणेन भणितम् - अतिगतो मे रथः, न शक्यते वालयितुम् । ततस्त्वमेवापसारय, यावन्मे निःसरतीति । देवनन्दिना भणितम् 1 देवनंदिणा भणियं क । 2 रहवरं ताव ख । भवो ॥ 496 ॥ Page #506 -------------------------------------------------------------------------- ________________ समराइच कहा । ॥ 497 ॥ भयं । भो भो धरण, अह केण उण अहं भवओ ऊणओ, जेण रहवरं ओसारेमि । धरणेण भणियं । भो भो देवनन्दि, तुल्ल मेवेयं । एवं चक्का दुवे विसेद्विषुत्ता । रुद्धो निम्नमपवे समग्गो नायरयाणं । पवित्थिष्णो जगवाओ । विन्नाओ एस वुत्तन्तो नयरिमहन्तर्हि । आलोचियं च णेहिं । दुवे विखु महापुरिसपुत्ता, न खलु एत्थ एगस्स वि निरागरणं जुज्जइति । वा इमं एत्थ पत्तयालं; निभच्छिन्ति एए । जहा 'कीस तुब्भे पुत्रपुरिसज्जिएणं विवेणं गव्यमुव्वहह । केण तुम्हाण नियभुवज्जिएणं दविणजा पूर्ण दिन्नं महादाणं । केण वा काराविओ धम्माहिगारो । केण वा अभुद्धरिओ विहलवग्गो । केण वा परिओसिया जणणिजणया । ता क्रिमेणा निरत्थपण बुहजणोवहसणिज्जेण अहो पुरिसियापारण चेट्ठिएणं । अओ उवसंहरह एयं, ओसारेह नियनियथामाओ चेत्र पिद्वभो रहवरे' किमन्नेति । एवमालोचिऊण 'इणमेव तुम्भेहिं ते वत्तव्य' त्ति भणिऊण विसज्जिया वयणविश्वासकुसला धम्मत्यविसारया परिणया ट्रचेरे निवास उसमस्त इहपरलोयावायदंसगा सुट्टिया धम्मपक्खे सयलनयरिजण बहुमया चत्तारि चारिया । गया ते तेसिं भो भो धरण ! अथ केन पुनरहं भवत ऊनः, येन रथवरमपसारयामि । धरणेन भणितम् - भो भो देवनन्दिन् ! तुल्यमेवैतत् । एवं च विरोधितौ द्वावपि श्रेष्ठपुत्रौ । रुद्धो निर्गमप्रवेशमार्गों नाग्रिकान्नाम्। प्रविस्तीर्णो जनवादः । विज्ञात एष वृत्तान्तो नगरीमहद्भिः । आलोचितं च तैः । द्वावपि खलु महापुरुषपुत्रौ न खल्वत्र एकस्यापि निराकरणं युज्यते इति । तत इमत्र प्राप्तकालम्, निर्भत्स्यैते एतौ, यथा कस्माद् युवां पूर्वपुरुष जितेन विभवेन गर्व मुद्रथः । केन युवयोर्निजभुजोपार्जितेन द्रविणजातेन दत्तं महादानम्, केन वा कारितो धर्माधिकारः, केन वाऽभ्युद्घृतो दिलवर्गः केन वा परितोषितौ जननीजनकौ । ततः किमेतेन निरर्थकेन बुधजनोपहसनीयेनाहोपुरुषिकाप्रायेण चेष्टितेन । अत उपसंहरतैतद्, अपसारयत निज निजस्थानादेव पृष्ठतो रथवरौ, किमन्येनेति । एवमालोच्य 'इदमेव युष्माभिस्तौ 1 धम्मस्स क । प छट्टो भवो । ॥ 497 ॥ . Page #507 -------------------------------------------------------------------------- ________________ स्म्राइच्खा। भ्वो। समीवं । अब्भुढिया य णेहिं । अणुसासिया चारिएहिं । साहिओ पुराहिप्पाओ। 'अहो सोहणं ति' परितुद्यो देवनन्दी । असोहणं तिला ओ धरणो । भणियं च तेण । भो भो महन्तया, जं तुम्भे आणवेह, तमवस्सं माइ काय्च्ण्। किंतु पडिवोहिओ अहं तुम्भेहिं लजिओ य अत्तणो चेट्टिएणं, महई मे ओहावणा, आमगन्भपायं च मन्नेमि अत्ताणयं । ता एवं मे अणुग्गहं करेह । ओसारिज्जन्तु एए रहवरा । गच्छामो य अम्हे इओ अजेय देसन्तरं । तओ संबच्छरेण जो चेव णे पैह्रयं दविणजायं विढविऊण इहागच्छिय अहियं सप्पुरिसचेद्वियं करेस्सइ, तस्सेव सन्तिओ रहो इपीए चेव तेरसीए पविसिस्सइ वा निक्खमिस्सइ वा । चारिएहिं भणियं । अलमेहणा अभिनिवेसेण । धरणेण भणियं । न अन्नहा मे निव्वुई होइ । चारिएहिं भणियं । पइउरामेत्थ पमाणं । धरणेण भणियं । निवेएह पौ ॥ 498 ॥ ॥ 498 // COSMOSLUGUST वक्तव्यौ इति भणित्वा विसर्जिता वचनविन्यासकुशला धर्मार्थविशारदाः परिणता वयोऽवस्थया निवास उपशमस्य इहपरलोकापायदर्शकाः सुस्थिताः धर्मपक्षे सकलनगरीजनबहुमताश्चत्वारश्चारिकाः (प्र्धान्पुरुस्साः)| गतास्ते तयोः समीपम् । अभ्युत्थिताश्च ताभ्याम् । अनुशासितौ च चारिकैः । कथितः पौराभिप्रायः । अहो शोभनमिति परितुष्टो देवनन्दी । अशोभनमिति लज्जितो धरणः । भणितं च तेन भो भो महान्तः ! यद् यूयमाज्ञापयत तवश्यं मया कर्तव्यम् । किंतु प्रतिबोधितोऽहं युष्माभिः, लज्जितश्चात्मनश्चेष्टितेन, महती मेऽपभावना, आमगर्भप्रायं च मन्ये आत्मानम् । तत एवं मेऽनुग्रहं कुरुत । अपसार्येतामेतौ रथवरौ । गच्छावश्चावामितोऽद्यैव देशान्तरम् । ततः संवत्सरेण य एवावयोः प्रभूतं द्रविणजातमुपाय इहागत्याधिक सत्पुरुषचेष्टितं करिष्यति तस्यैव सत्को रथोऽस्यामेव त्रयोदश्यां प्रवेक्ष्यति वा निष्क्रमिष्यते वा । चारिकर्भणितम्-अलमेतेनाभिनिवेशेन । धरणेन भणितम्-नान्यथा मे निर्वृतिर्भवति । चारिणितम्-पौरा अत्र 1 मे k। 2 बहुयं ka । 3 pauramestha ka / Jain Education Interational Page #508 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 499 ॥ राणं । देवनन्दिआ भणियं । जुत्तमेयं, को एत्थ दोसो । तभ निवेइयं पौराणं । बहुमयं च तेसिं । सदाविया य तेसिं जणणिजणया । साहिओ वुत्तन्तो, बहुमओ य तेसिं पि । तओ काराविया सवहं 'न तुम्भेहिं एएसिं संवाहणा कायव्वा' / सदाविया धरण देवनन्दी । सेमपियं पत्तेयं ते सिं पञ्चदीणारलक्खमाणं भण्डमोल्लं । कयं ववस्थापत्तयं 'जो चेव एएसि संवच्छरब्भन्तरे अधिययरदविणजाएण पोरुसं पडैम्स, तस्सेव सन्तिएण रहवरेण गन्तव्यं, न इयरस्स' / दिना य णेहिं सहत्या । मुद्दियं पत्तयं । छूढं पौरभण्डारे । निग्गया नियपरिवारपरियरिया महया चडयरेण धरणदेवनन्दी; गेव्हिऊण जहोचियं भण्डं पयट्टा देखन्तरं, एगो उत्तरावह, अवरो पुत्रदेसं । एत्थन्तरंमि चिन्तियं लच्छीए । दीहाणि देसन्तराणि, सुहेण विओओ, दुक्खेण समागमो; ता न याणामो अन्तराले किमहं पाविति । अवावा व विउत्तो खु एसो । गया य सत्थवाहपुत्ता एवं पयाणयं । पेसियाओ य एएसिं बन्धुदत्तपञ्च नन्दीहिं प्रमाणम् । धरणेन भणितम्- निवेदयत पौरेभ्यः । देवनन्दिना भणितम् - युक्तमेतत्, कोऽत्र क्षेषः । ततो निवेदितं पौरेभ्यः । बहु तेषाम् । शब्दायितौ च तयोर्जननीजनकौ । कथितो वृत्तान्तः, बहुमतश्च तयोरपि । ततः कारितौ शपथं 'न युष्माभिरेतयोः संवाहना (सहायता) कर्त्तव्या । शब्दायितौ धरणदेवनन्दिनौ । समर्पितं प्रत्येकं तयोः पञ्चदीनारलक्षप्रमाणं भाण्डमौल्यम् । कृतं व्यवस्थापत्रम् 'य एवैतयोः संवत्सराभ्यन्तरेऽधिकतरद्रविणजातेन पौरुषं प्रकटयिष्यते तस्यैव सत्केन रथवरेण गन्तव्यम्, नेतरस्य ' / दत्तौ चाभ्यां स्वहस्तौ । मुद्रितं पत्रम् । क्षिप्तं पौरभाण्डागारे । निर्गतौ निजपरिवारपरिवृत्तौ महताऽऽम्बरेण धरणदेवनन्दिनौ, गृहीत्वा यथोचितं भाण्डं प्रवृत्तौ देशान्तरम् । एक उत्तरापथम् अपरः पूर्वदेशम् । अत्रान्तरे चिन्तितं लक्ष्म्या दीर्घाणि देशान्तराणि, सुखेन वियोग:, दुःखेन समागमः, ततो न जानामि, अन्तराले किमहं प्राप्स्यामि 1 आगतूण उवविद्या पणामपुण्वयं' इत्यधिकः पाठः क पुस्तके । 2 किमेत्थं भविस्स त्तिक । छट्टो भवो । ॥ 499 / Page #509 -------------------------------------------------------------------------- ________________ छट्ठो समराइच-दू खा। भ्वो। ॥ 50 ॥ ॥ 50 // सराराहानामत्तमालाचय आउआच्छ ऊण नयारमहन्तए सपारवाराआ वहुआ, मालयाआ य एपास । पहादणपयाणराह च गच्छ । माणाणं ऐकन्ता कैवि दियहा ॥ ____ अन्नया य परिवहन्ते सत्थे दिवो धरणेण एगमि वणनिउजे अञ्चन्तसोमवो उप्पायनिवाए करेमाणो विज्जाह्र्कुमारो। गओ तस्स समीवं । पुच्छिओ य एसो । भो किंनिमित्तं पुण तुमं असंजायपक्खो विय गरुडपोयओ मुहवियारोवलविखज्जमाणनहङ्गणगमणसुभो विय उप्पायनिवाए करेसि । आचिक्ख, जै अकहणिज्जन होइ । तओ अहो से भावन्नुयया, अहो आगई, अहो वयणविन्नासो' त्ति चिन्तिऊण भणियं विज्जाहरेण । भो, सुण । अहं खु वेयडुपवए अमरपुरनिवासी हेमकुण्डलो नाम विजाहरकुमारो अणभत्थविज्जो सयनिओयपरो तत्थेव चिट्ठामि, जाव समागओ तायस्स परममित्तो विज्जुमाली नाम विज्जाह्रो। -इति । अव्यापादित एव वियुक्तः खल्वेषः । गतौ च सार्थवाहपुत्रौ एक प्रयाणकम् । प्रेषिते चैतयोबन्धुदत्तपञ्चनन्दिभ्यां शरीरस्थितिनिमित्तमालोच्य आपृच्छच नगरीमहतः सपरिवारे वध्वौ, मिलिते चैतयोः । प्रतिदिनप्रयाणकैश्च गच्छतोरतिक्रान्ताः कत्यपि दिवसाः ॥ अन्यदा च परिवहति सार्थे दृष्टो धरणेन एकस्मिन् वननिकुब्जेऽत्यन्तसौम्यरूप उत्पातनिपातान् कुर्वन् विद्याधरकुमारः । गास्तस्य समीपम् । पृष्टश्चैवः । भोः किंनिमित्तं पुनस्त्वमसंजातपक्ष इव गरुडपोतको मुखविकारोपलक्ष्यमाणनभोङ्गणगमनोत्सुक इव उत्पातनिपातान् करोषि । आचक्ष्व यद्यकथनीयं न भवति । 'ततोऽहो तस्य भावज्ञता, अहो आकृतिः, अहो वचनविन्यासः' इति चिन्तयित्वा भणित विद्याधरेण । भोः ! शृणु । अहं खलु वैताव्यपर्वतेऽमरपुरनिवासी हेमकुण्डलो नाम विद्याधरकुमारोऽनभ्यस्तविद्यः स्वनियोगपरस्तत्रैव तिष्ठामि, यावत् समागतस्तातस्य परममित्रं विद्युन्माली नाम विद्याधरः । भणितश्च तातेन । कुतस्त्वम्, कस्माद् वा विमनस्कदुर्मनस्को 1 -मालोचिऊण पुच्छिऊग k। Page #510 -------------------------------------------------------------------------- ________________ 9A खा। भ्वो। ॥ 501 ॥ ॥ 50 // % भाणा य तारण । कुआ तुम, कास वा विमणदुम्मणा दासास्। तण भोणय । विझाओ अहं । विमणदुम्मणत्ते पुण इमं कारणं । di8 | मए विठझाओ इहागच्छमाणेण उज्जेगीए निवेयकारणं । तारण भणियं । कीइसं निव्वेयकारणं । विज्जुमालिणा भणियं । सुण । अस्थि उज्जेणीए सिरिप्पहो नाम राया। तस्स रूविणि व्व कुसुमाउहवेजयन्ती जयसिरी नाम धृया। सा य पत्थेमाणस्स वि न दिना कोकणरायपुत्तस्स सिसुवालस्स, दिना य इमेण वच्छेसरसुयस्स परोक्यारकरणेकलालसस्स सिरिविजयस्स । कुविओ सिसु. वालो। आगओ जयसिरिविवाहनिमित्तं सिरिविजओ । तओ पारद्धे महाविभूईए विवाहमहसवे निग्गया मयणवन्दणनिमित्तं समालोचिय विहाएणमवक्खन्दं दाऊणं अवहरिया सिसुवालेण जयसिरी । उट्ठाइभो कलयलो । मुणिओ वुतन्तो सिरविजएणं । लग्गो म्ग्गो। समासाइओ सिसुवालो । आवडियमाओहणं । गाढपहारीकएणं च जेऊण सिसुवालं नियत्तिया जयसिरी पहारगरुययाए य दृश्यसे । तेन भणितम्-बिन्ध्यादहम् , विमनोदुमनस्त्वे पुनरिद कारणम् । दृष्टं मया विन्ध्यादिहागच्छता उज्जयिन्यां निर्वेदकारणम् । तातेन भणितम्-कीदृशं निर्वेदकारणम् । विद्युन्मालिना भणितम्-शृणु । अस्त्युज्जयिन्यां श्रीप्रभो नाम राजा । तस्य रूपिणीव कुसुमायुधवैजयन्ती जयश्री म दुहिता । सा च प्रार्थयमानस्यापि न दत्ता कोङ्कणराजपुत्रस्य शिशुपालस्य, दत्ताऽनेन वत्सेश्वरसुतस्य परोपकारकरणकलालसस्य श्रीविजयस्य । कुपितः शिशुपालः । आगतो जयश्रीविवाहनिमित्तं श्रीजयः । ततः प्रारब्धे महाविभूत्या विवाहमहोत्सवे निर्गता मदनवन्दननिमित्तं समालोच्य विहायसाऽवस्कन्दं दत्त्वाऽपहृता । शिशुपालेन जयश्रीः । उत्थितः कलकलः । ज्ञातो वृत्तान्तः श्रीविजयेन । लग्नो मार्गतः । समासादितः शिशुपालः । आपतितमायोधनम् । 1 संवुत्तो क । 2 महानिव्वेय-ख । 3 रुविच क-ख । 4 सिसुपालस्स ख । 5 इमेण सिरिप्पहनरवहणा क । 6 मयणपूयानिमित्तं । 7 उद्धाइओ ख । 8 जिणिऊण k। % % % Jain onu na Vinelibrary.org Page #511 -------------------------------------------------------------------------- ________________ समराइच. खा। भ्वो। ॥ 502 ॥ ॥ 502 // RSHIER & सो महाणुभावो पाणसंसए वट्टए । सा वि रायधूया 'न अहमेयंमि अकयपाणभोयणे पाणवित्तिं करेमि' त्ति वामकरयलपणामियवयणपङ्कया अणाचिक्खणीयं अवस्थन्तरमणुहवन्ती दुक्खेण चिटै ॥ एयं मे एत्थ कारणं । तारण भणियं । ईइसो एस संसारो । खेल्लण्यभूया खु एत्थ कम्मपरिणईए पाणिणो । ता अलं निव्वेएण ॥ तओ मए चिन्तियं । साहियं मे कल्लं चेव हिमवन्तपव्वयगयस्स दरिहरुग्गयं महोसहिमवलोइऊण गन्धब्बरैनामेण गन्धव्वकुमारेण मम वयंसरण । जहा भो हेमकुण्डल, सच्चो खु एस लोयवाओ, जं अचिन्तो हि मणिमन्तोसहीणं पभावो त्ति, जो एयाए ओसहीए एसो पहावो, जेण विदारियट्ठी वि खम्गाइपहारो इमीए पक्खालणोयएणं पि पणट्टवेयणं तक्खणा चेव रुज्झइ त्ति । दिट्ठपच्चया य मइए सा । ता गच्छामि अहयं हिमवन्तं गेण्हिऊण तयं ओसहिं उवणेमि सिरिविजयस्स । तओ सुमरिऊण कहंचि गयणगामिणि विजं गओ हिमवन्तपव्वयं । गहिया ओसही । गाढप्रहारीकृतेन च जित्वा शिशुपाल निर्वर्तिता जयश्रीः । प्रहारगुरुकतया च स महानुभावः प्राणसंशये बर्तते । साऽपि राजदुहिता । 'नाहमेतम्मिन्नकृतपानभोजने प्राणवृत्तिं करोमि' इति वामकरतलार्पितवदनपङ्कजाऽनाख्यानीयमवस्थान्तरमनुभवन्ती दुःखेन तिष्ठति । एतन्मेऽत्र कारणम् । तातेन भणितम्-ईश एष स्ण्सार्ः। खेलनकभूताः खल्वत्र कर्मपरिणत्याः प्राणिनः । ततोऽलं निदेन । ततो मया चिन्तितम्-कथितं मे कल्ये एव हिमवत्पर्वतगतस्य दरीगृहोद्गतां महौषधिमवलोक्य गान्धर्वरतिनाम्ना गान्धर्वकुमारेण मम वयस्येन । यथा भो हेमकुण्डल ! सत्यः खल्वेप लोकवादः, यदचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इति । यत एतस्या ओषध्या एष प्रभावः, येन विदारितास्थिरपि खड्गादिप्रहारोऽस्याः प्रक्षालनोदकेनापि प्रनष्टवेदन तत्क्षणादेव रुह्यते इति । दृष्टप्रत्यया च मया सा । ततो गच्छाम्यहं हिमवन्तं गृहीत्वा तामोषधिमुपनयामि श्रीविजयाय । ततः स्मृत्वा कथंचिद् गगनगामिनी विद्यां गतो हिमवत्पर्वतम् । गृहीतौषधिः । अवतीर्णो 1 नाहमेघमि k। 2 खेल्न्न्य्-k। 3 खग्गाइपहारेण k। 4 मम एसा ख । Page #512 -------------------------------------------------------------------------- ________________ समराइचकहा । ॥ 503 ॥ ओइण्णो हिम्व्न्ताओ। 'मा सिरिविजयस्स अच्चाहियं भविस्स' त्ति पडिनियत्तो वेषण । पत्तो एयं निउजं, खीणयाए वेयागमणवीसमणनिमित्तं ओइणो इहई, कयं चलणतोयं उपविट्ठो कुरवयपायवसमीवे, ठिओ मुहुत्तमेतं, उच्चलिओ य उज्जेणिं । सुमरिया गयणगामिणी विज्जा, जाव अहिणवगिहीयेत्तणेण गमणसंभ्रमेण य विसुमरियं मे पर्यं । तओ सा न वहई ति उपायनिअरे करेमि । धरणेण भणियं । भो एवं क्वत्थिए को इह उवाओ । हेमकुण्डलेण भणियं । नत्थि उवाओ । अओ चेव रायउत्तविणाससङ्का उत्तम मे हिययं, पणस्सइ मे मई । सव्वा न अष्पपुण्णाणं समीहियं संपज्जर ति दढं विसण्णो म्हि । धरणेण afi । at for re kappo, जं सा अन्नैस्स समक्खं पढिज्जइ । हेमकुण्डलेण भणियं 'अस्थि' / धरणेण भणियं । जै एवं, ता पढ; कयाइ अहं ते पयं लहामि । तभ हेमकुण्डलेण 'नत्थि अविसओ पुरिससामत्यस्स' ति चिन्तियै सामन्नसिद्धिं काऊण हिमवतः । 'मा श्रीविजयस्यात्याहितं भविष्यति इति प्रतिनिवृत्तो वेगेन । प्राप्त एतद् निकुञ्जम् । क्षीणतया वेगागमनेन विश्रमणनिमितमवतीर्ण इह । कृतं चरणशौचम्, उपविष्टः कुरबकपादपसमीपे स्थितः मुहूर्तमात्रम्, उच्चलितश्चोज्जयिनीम् । स्मृता गगनगामिनी विद्या यावदभिनवगृहीतत्वेन गगनसंभ्रमेण च विस्मृतं मया पम् । ततः सा न वहतीति उत्पातनिपातान् करोमि । धरणेन भणितम् - भो एवं व्यवस्थिते क इहोपायः । हेमकुण्डलेन भणितम् - नास्त्युपायः । अत एव राजपुत्रविनाशशङ्कया उत्ताम्यति मे हृदयम् प्रणश्यति मे मतिः । सर्वथा नाल्पपुण्यानां समीति संपद्यते इति दृढं विषण्णोऽस्मि । धरणेन भणितम् - भो अस्त्येष कल्पः यत्सान्यस्य सम पठ्यते । हेमकुण्ङलेन भणितम् - ' अस्ति' | धरणेन भणितम् - यद्येवं ततः पठ, कदाचिदहं तव पदं लभे । ततो हेमकुण्डलेन 'नास्त्यविषयः पुरुषसामर्थ्यस्य' इति चिन्तयित्वा सामान्यसिद्धिं कृत्वा पठिता विद्या । पदानुसारित्वेन लब्धं पदं धरणेन । कथितं हेमकुण्डलाय । परि1 महीयत्तणेण । 2 अन्नाणं पिक । 3 चिन्तिऊण क । छडी भवो । ॥503 ॥ Page #513 -------------------------------------------------------------------------- ________________ स्म्राइच्खा। भवो ॥ 504॥ पढिया विज्जा । पयाणुसारितणेण लद्धं पयं धरणेण । साहिय हेमकुण्डलस्स । परितुट्ठो एसो। भणियं च णेण । भो भो महापुरिस, दिन्नं तए जीवियं मम समीहियसंपायण रायउत्तस्स, ता किं ते करेमि । धरणेण भणियं । कयं ते करणिज्ज; गच्छ समीहियं संपाडेहि । तओ हेमकुण्डलेण 'अहो से महाणुभावय' ति चिन्तिय परत्यं करेज्जासि त्ति भणिऊण दिन्नं ओसहिवलयखण्डं । पणयभङ्गभीरुत्तणेण गहियं च णेण । गओ विज्जाहरो, आगओ य धरणो निययसत्थं । ऐकन्ता कैवि दिय्हा। अन्नया य गिरिन् इतीरंमि समावासिए सत्थे गवलजलयवण्णा वेल्लिनिबधुद्ध केसहारा बक्कलद्धनिवसणा कण्णियकोडण्डवावडग्गहत्था सुणयवन्द्रसंगया सदुक्खं रुयमाणा दिट्ठा धरणेण नाइदूरगामिणा सवरजुवाणय त्ति । सदाविया णेण पुच्छिया य । भो किंनिमित्तं रुयह त्ति । तेहिं भणियं अज्ज, अत्थि अम्हाणं कालसेणो नाम पल्लीबई । ॥ 504 ॥ %EKAROCURE SAIRECAUSERECISION तुष्ट एस्स्ः। भणितं च तेन-भो भो महापुरुष ! दत्तं त्वया जीवितं मम समीहितसंपादनेन राजपुत्राय, ततः किं ते करोमि । धरणेन भणितम्-कृतं त्वया करणीयम्, गच्छ समीहितं संपादय । ततो हेमकुण्डलेन 'अहो तस्य महानुभावता' इति चिन्तयित्वा 'परार्थ कुर्याः' इति भणित्वा दत्तमोषधिवलयखण्डम् । प्रणयभङ्गभीरुत्वेन गृहीतं च तेन । गतो विद्याधरः, आगतश्च धरणो निजसार्थम् । अतिक्रान्ताः कत्यपि दिव्साः। अन्यदा च गिरिणदीतीरे समावासिते सार्थे गवलजलवणों बल्लिनिबद्धो केशहारा वल्कलार्धनिवसनाः कर्णिककोदण्डव्यापृताग्रहस्ताः शुनकवन्द्रसंगताः सदुःखं रुदन्तो दृष्टा धरणेन नातिदूरगामिना शबरयुवान इति । शब्दायितास्तेन पृष्टाश्च । भोः किंनिमित्तं रुदितेति । तैर्भणितम्-आर्य । अस्त्यस्माकं कालसेनो नाम पल्लिपतिः । Jain Education Infemational Page #514 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 505 / / जस्स इह विम्हियाओ सत्तिनियाणाणि चिन्त्य्न्तीओ। न समल्लियन्ति दुग्गं परचकभए वि वाहीओ ॥ एकसरघायलद्धा जस्स य करिकुम्भदारणेकरसा । न विहलन्तसरीरा गच्छन्ति पयं पि केसरिणो ॥ सोखु केसरी आगओ त्ति आयण्णिय घेत्तृण कोर्दण्डं कण्णियसरंच एगागी चैव निग्गओ प्ल्लीओ। न दिट्ठो य णेण नग्गोपावन्तरि केसरी । गओ तस्स समीवं । गहिओ य णेण पद्विदेसे । वावाइओ तेण वलिऊण कैहारएण केसरी । तेण विय से तोडियं उत्तिमङ्गखण्डं । तओ सो 'नत्थि मे जीवियं'' ति मन्नमाणो जलणपवेसं काउमारद्धो । मुणिओ से एस वुत्तन्तो गेहिणीए । ओ सावि आवनसत्ता तं चेत्र काउं ववसिया, वारिया वि पल्लीवइणा न विरमै ति । तओ तेण पेसिया अम्हे तीए संधारणत्थं पिउणो से आणयणनिमित्तं । वीररसपहाणो खुसी सयणवच्छलो य । ता न याणामो, किं पडिवज्जिस्पइ ति । महादुक्खपीडिया यह विस्मिता शक्तिनिदानानि चिन्तयन्त्यः । न समालीयन्ते ( समाश्रयन्ति) दुर्ग परचक्रभयेऽपि व्याध्यः (व्याघपत्न्यः) एकशरघात लब्धा ( प्राप्ता) यस्य च करिकुम्भदारणैकरसाः । नापि विह्वलच्छरीरा गच्छन्ति पदमपि केसरिणः ॥ स खलु केसरी आगत इत्याकर्ण्य गृहीत्वा कोदण्डं कर्णिकशरं च एकाक्येव निर्गतः पलितः । न दृष्टवानेन न्यग्रोधपादपान्तरितः केसरी । गतस्तस्य समीपम् । गृहीतश्च तेन पृष्ठदेशे । व्यापादितस्तेन वलित्वा कट्टारकेण केसरी । तेनापि च तस्य तोडितमुत्तमाङ्गखण्डम् । ततः स 'नास्ति मे जीवितम्' इति मन्यमानो ज्वलनप्रवेशं कर्तुमारब्धः । ज्ञातस्तस्यैष वृत्तान्तो गेहिन्या । ततः साऽपि आपनसत्त्वा तमेव कर्तुं व्यवसिता, वारिताऽपि पछिपतिना न विरमतीति । ततस्तेन प्रेषिता वयं तस्याः संधारणार्थं पितुस्तस्या आनयननिमित्तम् । वीररसप्रधानः खलु स स्वजनवत्सलश्च । ततो न जानीमः किं प्रतिपत्स्यत इति । महादुःखपीडिता असमर्थाश्च धर्तुमिमं 1 सोय केसरी क । 2 कोडंड क । 3 छुरियाए क । 4 तोडियं से उत्तिमङ्ग क । 5 जीयं ka । 6 yayassa 7 pallika / 8 eso ka sama0 43 127 Jain Education Inational cho bhavo / ||505 / / ainelibrary.org Page #515 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 506 ॥ असमत्थाय धरि इमं सौयाइरेयं अविजमाणोवाया य पडिवज्जिऊण इत्थियाभावं केवलं रुयम्ह । धरणेण भणियं । भद्दा, अलं सोरण । दंसेहि मे तं पल्लीवई । कयाइ जीवावेमि अहयं । तओ चलणेसु निवडिऊण हरिसवसुप्फुल्ललोयेणेर्हि जंपियं सवरेहिं । अज्ज, एवं तुमं देवावयारो विय आगीए। ता तुमं चैव समत्थो सि देवं समासासेउं । अन्नं च । जै अम्हेसु अणुग्गहबुद्धी अजस्स, ता तुरियं गच्छ अज्जो मा तस्स महाणुभावस्स अच्चाहियं भवे । तओ घेत्तृण विज्जाहर वीण्णं ओसहिवलयं आरुहिय वेसरं कहवयनिपुरिसपरिवारिओ तुरियतुरियं गओ सत्यवापुतो । दिट्ठो य तेणं नग्गोहपायवतलम्मि चियगासन्नसंठिओ रुहिरधारापरिसित्तगत्तो सिणेहसारमसदं च रोमाणीए जायाए संगओ कालसेणो । निवेइओ से वुत्तन्तो सवरजुवाणरण । अब्भुटुमाणो य मुच्छानि - footo रैसे घरणि । घरणेण भणियं । उदयमुदयं ति । तओ आणीयमुदयं नैलिणिपत्तेणं । छूढमोस हिवलयं दाऊ शोकातिरेकम्, अविद्यमानोपायाश्च प्रतिपद्य स्त्रीभावं केवलं रुदिमः । धरणेन भणितम् भद्रा ! अलं शोकेन । दर्शय मे तं पल्लीपत्तिम्, क्दाचिज्जीव्याम्य्ह्म्। ततश्चरणयोर्निपत्य हर्षत्रशो फुल्ललोचनैर्जल्पितं शरैः । आर्य ! एवं त्वं देवावतार इवाकृत्या । ततस्त्वमेव समर्थोऽसि देवं समाश्वासितुम् । अन्यच्च यद्यस्मास्वनुग्रहबुद्धिरार्यस्य ततस्त्वरितं गच्छत्वार्यः, मा तस्य महानुभावस्यात्यहितं भवेत् । ततो गृहीत्वा विद्याधरवितीर्णमोषधिवलयमारुह्य वेसरं कतिपय निजपुरुषपरिवृतस्त्वरितत्वरितं गतः सार्थवाहपुत्रः । दृष्टस्तेन न्यग्रोधपादपतले चितासन्नसंस्थितो रुधिरधारापरिषिक्तगात्रः स्नेहसारमशब्दं च रुदत्या जायया संगतः कालसेनः । निवेदितस्तस्य वृत्तान्तः शरयूना । अभ्युत्तिष्ठंश्च मूर्च्छानिमिलितलोचनो निपतितो धरणीपृष्ठे । धरणेन भणितम् -' उदकमुदकमिति । तत आनीतमुदकं 1 -लोयणं पर्यपि क । 2 रोयमाणीए क । 3 सह क 4 पोइणित्तेहिं क । 5 छोटूभमो-क । छट्टो भवो । ॥ 506 ॥ Page #516 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 507 ॥ णमुत्तिमङ्गखण्डं । सित्तो य णेणे, जाव अचिन्तयाए ओसहिपहावस्स पुन्वरूवाओ वि अहिययरं दंसणीओ अलक्खिज्ज माणवण विभाओ ओ कालो । तृट्ठा य से घरिणी सह परियणेण । चलणेसु निवडिऊण भणियं च णेण । अज्ज, पिययमाजी यरवखणेणं संपाडियमहापओयणा तुह सन्तिया पाणाः किमेत्थ अवरं भगीयः । धरणेण भणियं । सव्वसाहारणा चेत्र महापुरिस, पाणा हवन्ति । किमेत्थ अहियं । कालसेणेण भणियं । ता आइसौ अज्जो, जं मए कायन्वं ति । धरणेण भणियं । महापुरिसो खु तुमं; ता किं अवरं भणीयहः तहा वि सत्तेसु दया । कालसेणेण भणियं परिवज्जिया जावज्जीवमेव मए अज्जवयणेग पारद्धी । धरणेण भणियं । कयं मे करणिज्जं । तओ गओ सत्थवाहपुत्तो निययसत्थं ॥ ऐकन्ता कवि दियहा अणवरयपयाणए । दिट्ठो य णेण पक्खसन्धीए उपवासइट्ठिएणं आयामुहीसश्निवेसम्मि आवासिए सत्थे नलिनीपत्रेण । क्षिप्तमोषधिवलयं दत्त्वोत्तमाङ्गखण्डम् । सिक्तस्तेन यावदचिन्त्यतया ओषधिप्रभावस्य पूर्वरूपादप्यधिकतरं दर्शनीयोऽलक्ष्यमाणत्रणविभाग उत्थितः कालसेनः । तुष्टा च तस्य गृहिणी सह परिजनेन । चरणयोर्निपत्य भणितं च तेन । आर्य ! प्रियतमाजीवि - तरक्षणेन संपादितमहा प्रयोजनास्तव सत्काः प्राणाः, किमत्रापरं भण्यते । धरणेन भणितम् - सर्वसाधारणा एव महापुरुष ! प्राणा भवन्ति, किमत्राधिकम् । कालसेनेन भणितम् - तत आदिशत्वार्यः, यन्मया कर्तव्यमिति । धरणेन भणितम् - महापुरुषः खलु त्वम्, ततः किमपरं भण्यते, तथापि सत्त्वेषु द्या। कालसेनेन भणितम् - परिवर्जिता यावज्जीवमेव मयाऽऽर्यवचनेन पापर्द्धिः । धरणेन भणितम् कृतं मे कर णीयम् । ततो गतः सार्थवाहपुत्रो निजसार्थम् । अतिक्रान्ता कत्यपि दिवसा अनवरतप्रयाणकेन । दृष्टस्तेन पक्षसन्धौ उपवासस्थितेन आयामुखीसन्निवेशे आवासिते सार्थे जरच्ची1 णेण मोसहिधोवउदपणं क - 2 अ क । 3 पाणएहिं वच्यमाणेण क । 4 उववाससंठिएण क । छट्टो भवो । ॥ 507 / / Page #517 -------------------------------------------------------------------------- ________________ PA भ्वो। ॥ 508 ॥ समराहच्च-4 जरचीरनिवसणो गेरुयविलित्तसव्वगतो खन्धदेसारोवियतिक्खमूलिओ अचोरो चेव चोरोत्ति करिय गहिओ वज्जन्तविरसडिण्डिमं वज्झत्यामं नीयमाणो चण्डालजुवाणओ त्ति । तेण वि य महन्तं सत्थमवलोइय सुद्धयाए आसयस्स वल्लहयाए जीवियस्स तस्स समी । वंमि चेव महया सदेण जंपियं । भो भो सत्थिया, सुणेह तुम्भे । महासरनिवासी मोरिओ नाम चण्डालो अहं, कारण य कुसत्थलं । ॥ 508 ॥ पयट्टो, विप्पलद्धबुद्धीहि य दण्डवासिएहि अपेच्छिऊण चोरे अदोसयारी चेव मन्दभागो गिही भो म्हि । ता मोयावेह, भो मोया वेह सरणागो अहं अज्जाणं । अन्नं च, मरणदुक्खाओ वि मे इयमब्भहियं, जंतहाविहनिकलङ्कपुबपुरिसज्जियस्स जैसस्स विणा वि दोसेणं मैलण त्ति । ता मोयावेह, भो मोयावेह । तो सुद्धचित्तयाए चिन्तियं धरणेण । ण खलु दोसयारी एवं जंपइ । करुणापवन्नेण भणिया णेण आर्क्खिया। भो भो कुलउत्तया, मम करण विहीरह मुहत्तयं, जाव एयमन्तरेण विनविऊण नरवई दविणयाणेरनिवसनो गेरुकविलिप्तसर्वगात्रः स्कन्धदेशारोपिततीक्ष्णशूलिकोऽचोर एव चोर इति कृत्वा गृहीतो वाद्यमानविरसडिण्डिमं वध्यस्थानं नीयमानश्चण्डालयुवेति । तेनापि च महान्तं सार्थमवलोक्य शुद्धतयाऽऽशयस्य वल्लभतया जीवितस्य तस्य समीप एव महता शब्देन जल्पितम्--भो भोः सार्थिकाः शृणुत यूयम् । महाशरनिवासी मौयों नाम चण्डालोऽहम् , कारणेन च कुशस्थलं प्रवृत्तः, विप्रलब्धबुद्धिभिश्च दण्डपाशिकैरप्रेक्ष्य चौरान अदोषकार्येव मन्दभाग्यो गृहीतोऽस्मि । ततो मोचयत भो मोचयत, शरणागतोऽहमार्याणाम् । अन्यच्च मरणदुःखादपि मे इदमभ्यधिकम्, यत्तथाविधनिष्कलङ्कपूर्वपुरुषार्जितस्य यशसो विनापि दोषेण मलिनतेति । ततो मोचयत भो भोचयत । ततः शुद्धचित्ततया चिन्तितं धरणेन । न खलु दोषकारी एवं जल्पति । करुणाप्रपन्नेन भणितास्तेन आर्क्स्स्काः। भो भोः कुलपुत्रा ! मम कृतेन प्रतीक्षध्वं मुहूर्तम् , यावदेतदन्तरेण (एतत्संबन्धेन) विज्ञप्य नरपतिं द्रविणप्रदानेनापि मोचयाम्येतम् । तैर्भणितम्-यद्येवं ततो लघु 1 सुणह क । 2 मोरियओ क । 3 कुलजसस्स k। 4 -पयाणेण य k। ECRECACEAECARECESS REALGARCARRANGARSA JainEducation Maile Mainelibrary.org Page #518 -------------------------------------------------------------------------- ________________ समराइच्च कहा । ॥ 509 ॥ 128 णावि मोयावेमि एयं । तेहिं भणियं । जई एवं, ता लहुं होहि' / तओ घेतूण नरिन्ददरिसणनिमित्तं दीणारसयस हसमुल्लं मुत्ताहलमालं गओ नरवैसमीवं । दिट्ठो य णेग राया । साहिऊण वुत्तन्तं विभत्तो चण्डालमन्तरेण नरवई । कओ से प्साओ। दूयसहिओ य तस्स मोकणनिमित्तं आगओ तमुद्दे । मोयाविओ एसो । 'तुम्भे इमस्स जीवियदायग' त्ति भणिऊण पूइया आरक्खिया । "देवाविऊण पाहेयं भणिओ य चण्डालो । भद्द, संपाडेहि समीहियं । 'अज्ज, मा तु सा अवस्था हवौ, जीए मए चिय पत्रयणं' ति भणिऊण [कैयञ्जलिउड खीनिमियजाणुकरयलपुत्तिमङ्गो पणमिऊण सत्थवाहपुत्त]] गओ चण्डालो । ' अत्त पर्यणहिं पत्तो उत्तरावह तिलय भूयं अयलौरं नाम पैट्टणं । दिट्ठो य राया। बहुमनिओ तेणं । विभागसंपविकिणियम भण्डं । समासाइओ अगुणो लाभो । ठिओ तत्थेव कयविकयनिमित्तं चत्तारि मासे । पुण्णोयएणं च वित्तं भव । ततो गृहीत्वा नरेन्द्रदर्शननिमित्तं दीनारशतसहस्रमूल्यां मुक्ताफलमालां गतो नरपतिसमीपम् । दृष्टश्च तेन राजा । कथयित्वा वृत्तान्तं विज्ञतश्चण्डालान्तरेण ( चण्डालसंबन्धेन ) नरपतिः । कृतस्तस्य प्रसादः । दूतसहितश्च तस्य मोक्षणनिमित्तमागतस्तमुद्देशम् । मोचित एषः । 'यूयमस्य जीवितदायकाः' इति भणित्वा पूजिता आरक्षकाः । दापयित्वा पाथेयं भणितश्च चण्डालः । भद्र ! संपादय समीहितम् । 'आर्य ! माव साऽवस्था भवतु यस्यां ममेत्र प्रयोजनम्' इति भणित्वा [ कृताञ्जलिपुटः क्षितिन्यस्तजानुकरतलोत्तमाङ्गः प्रणम्य सार्थवाह पुत्रं गतश्चण्डालः ॥ धरणोऽपि च कतिपयप्रयाणकैः प्राप्त उत्तरापयतिलकभूतमचलपुरं नाम पत्तनम् । दृष्टश्च राजा । बहु मानितस्तेन । विभागसंपत्त्या 1 एहि क । 2 'परिहाविऊण जुवलं' इत्यधिकः कपुस्तके । 3 अयं पाठः खपुस्तके नास्ति । 4 " तस्स समीवाओ काएण न वुण चित्तेन" इत्यधिकः पाठः कपुस्तके । 5 तओ धरणो विक्। 6 नवरं क । 7 इठलाहो क । छट्टो भवो । ॥ 509 ॥ Page #519 -------------------------------------------------------------------------- ________________ छट्टो भ्यो। | ॥ 510 ॥ समराइच्च-6 पभूयं दविणजाय । संखावियं च णेग, जाव अस्थि कोडिमेत्तं ति तो गहियं मायन्दिसंववहारोचियं भण्डं । भराविओ स्त्थो। खा। पयट्टो नियदेसागमणनिमित्तं महया चडयरेण । पैदियहपयाणेग य सवरबह गेयसु (मु) हियायजूहं । थेवदियहेहि सत्यो पत्तो कायम्बरि अडवि । ॥ 510 ॥ वसहमयमहिससलकोलसयसंकुलं महाभीमं । माइन्दविन्दचन्दणनिरुद्धससिसूरकरपसरं ॥ फलपुट्टतरुवरद्वियपरयुद्वनिमुकविसमहलबोलं । *तरुकेणैकयन्दोलणवाणरवुक्काररमणिज्ज ॥ मयणाहदरियरुचियसदसपुलत्थफिडियगयजूहं । वण दवजालावेढियचलमयरायन्तगिरिनियरं । / च विक्रीतमनेन भाण्डम् । समासादितोऽगुणो लामः । स्थितस्तत्रैव क्रयविक्रयनिमित्तं चतुरो मासान् । पुण्योइयेन चार्जितं प्रभूतं द्रविणजातम् । संख्यातितं च तेन, यावदस्ति कोटिमात्रमिति । ततो गृहीतं माकन्दीसंव्यवहारोचितं भाण्डम् । भरितः सार्थः । प्रवृत्तो निजदेशागमननिमित्तं महताऽऽइम्बरेण । प्रतिदिवसप्रयाणेन च शबरवधूगेयमुग्धमृगयूधाम् । स्तोकदिवसैः सार्थः प्राप्तः कादम्बरीमटवीम् । / धृषभ मृग-महिष-शार्दूल-कोलशतसंकुलां महाभीमाम् । माक्न्द्वृन्द्-cndnniruddhshshi-सूर्क्र्प्र्स्राम्। , फलपुष्टतरुवरस्थितपरपुष्टविमुक्तविषमकोलाहलाम् । तरुलताकृतान्दोलनवानरवुत्काररमणीयाम् ॥ मृगनाथदृप्तरुञ्जितशब्दसमुत्रस्तस्फेटितगजयूथाम् । वन दवज्वालावेष्टितचलन्मृगराजगिरि निकराम् । / * कणई (दे) तरुलतेत्यर्थः । 1 -कणय k। -भिद्दिय्-k। समराइच्च SAMRACHAR NARASIRAHABAR Jaineelalon Intemational Page #520 -------------------------------------------------------------------------- ________________ निद्दयवराहघोणा डिवायजज्जरियपल्ललोयन्त । दप्पुद्धुरकरिनिउरुम्बदलिय हिन्तालसंघायं ॥ ती हि सत्यो तिष्णि पयागाइ पल्ललसमीवे । आवासिओ य पल्ललजलयर संजगियसंखोहं ॥ आवासिऊण तीरे सरस्स मज्झम्मि कीलिऊण सुहं । तो रयणीए सत्यो सुत्तो दाऊण थाणाई ॥ रेणीए चरिमजामंमि भीसण (य) सिङ्गल द्दगद्दन्भा । अह सवरभिल्लसेणा पडिया सत्यंमि वीसत्थे ॥ हण हण हण त्ति गद्दभतदसंजणियजुवैसंतासा । अनोन्नसम्भमालग्गदीहको दैण्डसंघाया ॥ तीसे ससबोहियसत्थियपुरिसेहि सह महाभीमं । जुज्झमह संपलग्गं सरोहविच्छिन्नसरनियरं ॥ सत्यपुरसेहि दर्द सेगा दप्पुधुरेकवीरेहिं । आवाए चित्र खित्ता दिसो दिसं हरिणजूह व्व ॥ निर्दयबर|हुघोणाभिघातजर्जरितपल्वलोपान्ताम् । दर्पोद्धुरकरिनिकुरम्ब दलित हिन्तालसंघाताम् । / तस्यामूवा (वहनं कृत्वा) सार्थ श्रीणि प्रयाणानि पल्वलसमीपे । आवासितश्च पल्वलजलचरसंजनितसंक्षोभम् । / आवास्य तीरे सरसो मध्ये क्रीडित्वा सुखम् । ततो रजन्यां सार्थः सुप्तो दत्त्वा ( थाणाई दे.) रक्षाः । / रजन्याश्चरमया मे भीषणशृङ्गशब्द (गद्दभा दे.) कठोरा । अथ शबरभिल्लसेना पतिता सार्थे विश्वस्ते ॥ जहि जहि जहीति कठोर शब्दसंजनितयुवतिसंत्रासा । अन्योन्यसंभ्रमाद् लग्नदीकोदण्डसंघाता ॥ तस्याः स्वशब्दबोधितसार्थिकपुरुषैः सह महाभीमम् । युद्धमथ संप्रलग्नं शरौघविच्छिन्नशरनिकरम् ॥ सार्थिकपुरुषैर्दृढं सेना दर्पाद्धु कबीरैः । आपाते एव क्षिप्ता दिशि दिशि हरिणयूथवद् ॥ 1 चिरं क । 2 एत्थन्तरंमि । इत्यधिकः पाठः कपुस्तके । 3 - कोडंड-क । छट्टो भवो । / / 511 ॥ Page #521 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 512 ॥ तो वीरसेणपमुहा सवरा सव्वे पुणो वि मिलिऊण । अन्नोन्नतज्जणाजणियरोसपमरा समल्लीणा ॥ अह निजिओ सत्यत्तणओ अ सबरसेणाए । पयरो पिवीलियाणं भीमं पि भुयंगमं डस ॥ निज्जेणिऊण य सत्यं रित्थं वेत्तूण निरवसेसं पि । बन्दं पि किंपि सवरा उवद्विया कालसेणस्स ॥ भणियं च णेहिं । एवं रित्थं सत्थाओं देव आणीयं बन्दं च किंपि थेवं । संपइ देवो पमाणं ति । तओ काल सेणेण पुच्छिया बन्दयपुरिसा । भो कुओ एस सत्थो करूस वा सन्तिओ त्ति । एत्थन्तरंमि सीहकयपहारसंरोहणनिमित्तं सत्थवाहपुत्रेण सैहागओ उवलद्ध पञ्चभिन्नाओ णेण संगमो नाम सत्यवाह पुत्तपुरिसो । भणियं च णेण । भद्द, कर्हि तुमं मए दिट्ठोत्ति । तेण भणियं । न याणामो, तुमं चैव जाणसि त्ति । कालसेणेण भणियं । अवि आसि तुमं इओ उत्तरावहपयट्टस्स मम पाणपयाण हे उणो अविन्नायनामधे ततो वीरसेनप्रमुखाः शराः सर्वे पुनरपि मिलित्वा । अन्योन्यतर्जनाजनितरोषप्रसराः समालीनाः ॥ अथ निर्जितः स सार्थः स्तोकत्वाच्च शवरसेनया । प्रकरः पिपीलिकानां भीममपि भुजङ्गमं दशति । / निर्जित्य च सार्थ रिक्थं गृहीत्वा निरवशेषमपि । बन्दिनमपि कमपि शबरा उपस्थिताः कालसेनस्य । / भणितं च तैः - एतद् रिक्थं सार्थाद् देव ! आनीतं बन्दी च कोऽपि स्तोकः । संप्रति देवः प्रमाणमिति । ततः कालसेनेन पृष्टा बन्दिपुरुषाः । भोः कुत एष सार्थः कस्य वा सत्क इति । अत्रान्तरे सिंहकृतप्रहारसंरोहणानिमित्तं सार्थवाहपुत्रेण सहागत उपलब्धः प्रत्यभिज्ञातस्तेन संगमो नाम सार्थवाहपुत्र पुरुषः । भणितं तेन-भद्र ! कुत्र त्वं मया दृष्ट इति । तेन भणितं न जानामि, त्वमेव जानासीति । कालसेनेन भणितम् अपि आसीत्त्वमित उत्तरापथप्रवृत्तस्य मम प्राणप्रदानहेतोरविज्ञातनामधेयस्य सार्थवाहपुत्रस्य समीपे । 1 अह निज्जिऊण सत्यं क । 2 तु क । 3 सह समाग ओवलद्धो क । छट्टो भवो । ॥ 512 ॥ Page #522 -------------------------------------------------------------------------- ________________ क स्म्राइच्च्खा। OREOS उद्यो भवो । ॥ 513 ॥ यस्स सत्थवाहपुत्तस्स समीवे । संगमेणं भणियं । को कहं वा तुह पाणपयाण हेऊ । कालसेणेण भणियं । अस्थि इओ अईयवरिसंमि कयन्तेणेव केसरिणा कहंचि कण्ठगयपाणो अहं को आसि । तओ इओ उत्तरावहं वच्चमाण केणावि सत्यवाहपुत्तेण न याणामो कहिचि जीवाविओ म्हि । ता एवं मज्झ सो पाणपयाणहेउ त्ति । तओ सुमरिऊण वुत्तन्तं पञ्चभियाणिऊण काल सेणं भणियं संगमेण । जै एवं, ता आसि दिट्ठो तुमए । कालसेणेण सबहुमाणमवरुण्डिऊण पुच्छिओ स्ण्ग्मो। भद्द, कहिं सो सस्थवाहपुत्तो । तओ बाहजलभरियलोयणेण भणियं संगमरण । भो महापुरिस, देव्यो वियाणइ त्ति । कालसेणेण भणियं । कहं विय । संगमएण भणियं । मुण, एसो खु तस्स सन्तिओ चेव सत्थो । आवडिए य कोदण्डसरसहाओ दिट्ठो मए सबरसंमुई धावमाणो । तओ न संपयं वियाणामि । तओ एयमायण्णिऊण दीहं च नीससिय 'हा कयमकजं' ति भणिऊण मोहमुवगओ ॥ 513 ॥ CARRAECRUS संगमेन भणितम्-कः कथं वा तव प्राणप्रदानहेतुः । कालसेनेन भणितम्-अस्तीतोऽतीतवर्षे कृतान्तेनेव केसरिणा कथंचित् कण्ठगतप्राणोऽहं कृत आसम् । तत इत उत्तरापथं बजता केनापि सार्थवाहपुत्रेण न जानीमः कथंचिज्जीवितोऽस्मि । तत एवं मम स प्राणप्रदानहेतुरिति । ततः स्मृत्वा वृत्तान्तं प्रत्यभिज्ञाय कालसेनं भणितं संगमेन । यद्येवं तत आसं दृष्टस्त्वया । कालसेनेन सबहुमानमालिङ्गच पृष्टः । भद्र ! कुत्र स सार्थवाहपुत्रः । ततो बाष्पजलभृतलोचनेन भणितं संगमकेन-भो महापुरुष! दैवं विजाना तीति । कालसेनेन भणितम्-कथमिव । संगमकेन भणितम्-शृणु, एष खलु तस्य सत्क एव सार्थः । आपतिते च सार्थघाते कोदण्डशरसहायो दृष्टो मया शबरसंमुखं धावन् । ततो न साम्प्रतं विजानामि । तत एतदाकर्ण्य दीर्घ च निःश्वस्य 'हा कृतमकार्यम्' इति 1 पच्चहियाणिऊण क । 2 संगमो k। 3 संगमेण क । 4 -बु रेस क । 5 न वुण k। लर 934 Page #523 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। Zakh ॥ 514 ॥ // 514 // 4-4 -4 कालसेणो, वक्कलाणिलेण वीइओ सवरेहि, लद्धा चेयणा । भणियं च णेण । हरे, न एत्थ कोइ वावाइओ ति । अबरेहिं भणियं । नवावाइओ, केवलं पहारीको त्ति । तओ निरूविया पडिबद्धपुरिसा, न दिट्ठो य ध्र्न्नो। तओ एगत्य रित्थं करेऊण समा-8 सासिऊण सत्थं पडिबद्धपुरिसाण य वणकम्ममाइसिय धरणगवेसणनिमित्तं पयट्टाविया दिसो दिसं सबरपुरिसा । अप्पणा वि ये । 'हा दुटु कयं' ति चिन्तयमाणो गओ तं ग्वेसिउण्। न दिट्ठो र तेण धरणो । समागओ सत्थं । मिलिया सव्वसबरा । निवेइयं च णेहिं । देव, न दिट्ठो त्ति । तओ परं सोगमुवगओ कालसेणो । भणियं च णेण । / दुजणजणंमि मुकयं असुहफलं होइ सज्जणजणस्स । जह भुयगस्स विदिनं खीरं पि विसत्तणमुवेह ॥ दिना य गेण पाणा मझ जायाए तह य पुत्तस्स । एयस्स मए पुण सब्वमेव विवरीयमायरियं ॥ भणित्वा मोहमुपगतः कालसेनः, वल्कलानिलेन वीजितः शबरैः, लब्धा चेत्ना। भणितं च तेन-अरे नात्र कोऽपि व्यापादित इति । शबरैर्भणितम्-न व्यापादितः, केवलं प्रहारीकृत इति । ततो निरूपिताः प्रतिबद्धपुरुषाः । न दृष्टश्च धरणः । तत एकत्र रिक्थं कृत्वा समाश्वास्य साथ प्रतिबद्धपुरुषाणां च वणकर्मादिश्य धरणगवेषणनिमित्तं प्रवर्तिता दिशि दिशि शबरपुरुषाः । आत्मनाऽपि च 'हा दुष्ठ कृतम्' इति चिन्तयन् गतस्तं गवेषरितुम् । न दृष्टश्च तेन धरणः । समागतः सार्थम् । मिलिताः srvshbraaH। निवेदितं च तैः-देव ! न दृष्ट इति । ततः परं शोकमुपगतः कालसेनः । भणितं च तेन-- दुर्जनजने सुकृतमशुभफलं भवति सज्जनजनस्य । यथा भुजगाय वितीर्ण क्षीरमपि विषत्वमुपैति ॥ दत्ताश्च तेन प्राणा मम जायायास्तथा च पुत्रस्य । एतस्य मया पुनः सर्वमेव विपरीतमाचरितम् । / 1 य ग । 2 चिन्तेमाणो क । 3 आरण्णभूमि इत्यधिकः पाठः क पुस्तके । 4 वदिन्नं ख । ऊरकर 4=-50 3 , Page #524 -------------------------------------------------------------------------- ________________ भ्वो। ॥ 515 ॥ समराइच्च- ता किं एइणा अयालकुसुमनिग्गमेण विय निष्फलेणं वायावित्थरेणं । भो भो सत्थिया, भो भो सबरा, एसा महं पइन्ना । खा। जै तं न घडेमि अहं इमिणा विहवेण पञ्चहि दिणेहिं । पैसामि सुहृयहुयवहजालानिवहंमि कि बहुणा ॥ एवं च पइन्नं काऊण कयं कुलदेवयाए कायम्बरिनिवासिणीए ओवाइयं । ' जै तं महाणुभावं जीवन्तं एस्थ कहवि पेच्छिस्सं । दसहि पुरिसेहि भयवै तो तुज्झ बलिं करिस्सामि ॥ एवं च ओवाइयं काऊण गहियाणेयदिवसपाहेया पट्टविया धरणगवेसणनिमित्तं दिसो दिसं सबरा । अप्पणा वि य अञ्चन्तविमणदुम्मणो गओ तं गवेसिउं ॥ सो पुण धरणो विणिज्जिए सत्थे 'न एत्थ अन्नो उवाओ' ति चिन्तिऊण ओसहिवलयमेतरित्थो वेत्तण लच्छि पलाणो पिट्टओततः किमेतेनाकालकुसुमनिर्गमेनेव निष्फलेन वागविस्तरेण । भो भोः सार्थिकाः ! भो भोः शबरा! एषा मम प्रतिज्ञा । यदि तं न घटयाम्यहमनेन विभवेन पञ्चभिग्निः । प्रविशामि सुहुतहुतवहज्वालानिवहे किं बहुना । एवं च प्रतिज्ञां कृत्वा कृतं कुलदेवतायाः कादम्बरीनिवासिन्या औपयाचितम् । यदि तं महानुभावं जीवन्तमत्र कथमपि प्रेक्षिक्ष्ये । दशभिः पुरुषैर्भगवति ! ततस्तव बलिं करिष्यामि ॥ एवं चौपयाचितं कृत्वा गृहीतानेकदिवसपाथेयाः प्रस्थापिता धरणगवेषणनिमित्तं दिशि दिशि शबराः । आत्मनापि च अत्यन्तविमनोदुर्मना गतस्तं गवेषयितुम् । स पुनर्धरणो विनिर्जिते सार्थे 'नात्रान्य उपायः' इति चिन्तयित्वा ओषधिवलयमात्ररिक्थो गृहीत्वा लक्ष्मी पलायितः पृष्ठतोमुखः । D. 1 पेक्खिस्स क । 2 उवाइयं क । 3 -मणेदुम्मणो क-ख । Page #525 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। ॥ 516 ॥ / जायाए भएणं च मृढदिसामण्डलं तुरियतुरियं गच्छमाणो पत्तो महत्तमेत्तसेसे वासरे बहुविहरुक्खसाहासंघट्टसंभवन्तवणदवं । वणदवपलित्तकन्दरविणिन्तसीहं । सीहहयपडिहयहत्थिकडेवर म्यारविसमं । विसमखलणदुक्खहिण्डन्तभीयमुद्धमयं । मयरुहिरपाणमुइयघोरन्तसुत्तवग्धं । वग्घभयपलायन्तमहिसौल । महिसौलचलणग्गलग्गगरुयायगरं । अयगरविमुत्तनीसाससद्दभीमं । भीमबहुविहभमन्तकव्यायलुत्तसत्तं । सत्तखयकालसच्छह सिलिन्धनिलयं नाम पवयं ति । तत्थ य अणुचियचलणपरिसकणेण खीणगमणसति सेयजललवालिययणकमलं च पेच्छि ऊण लच्छि चिन्तियं धरणेण । अहो ॥ 516 ॥ RECRECTORORSASRHAGA-% SonNORRA जायाया भयेन च मूढदिग्मण्डलं त्वरितत्वरितं गच्छन् प्राप्तो मुहूर्तमात्रशेषे वासरे बहुविधवृक्षशाखासंघट्टसंभवदनदवं, वनवप्रदीप्तकन्दराविनिर्यत्सिंहम् । सिंहहतप्रतिहतहस्तिकलेवरकचवरविषम, विषमस्खलनदुःखहिण्डमानभीतमुग्धमृगम् । मृगरुधिरपानमुदितघुरतसुप्तव्याघ्र, व्याघ्रभयपलायमानमहिषकुलम् । महिषकुलचलनापलग्नगुरुकाजगरं, अजगरविमुक्तनिःश्वासशब्दभीमम् । भीमबहुविधभ्रमत्क्रव्यादलुप्तसत्त्वं, सत्त्वक्षयकालसच्छायं शिलिन्धनिलयं नाम पर्यतमिति । 1 -मुहं क, -मुहओ kh। 2 चलणमग्मगव्य अयगरं ख, चलण य्भ्गाग्रूय्-g। 3 -ग्मुत्त्-k-kh। 4 णीलुत्त kh। 5 सिगिंध-kha, piliNdh-g। Page #526 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 517 ॥ सम0 44 130 मे कम्मपरिणई; जेण पिययमाए वि ईईसी अवस्थ ति । लच्छीए चिन्तयं । किलेसो वि मे बहुमओ व एस्स आवईए । गविट्ठ धरणेण लच्छी पाणसंधारणनिमित्त फलोययं, न उण लद्धेति । ऐकन्तो वासरो । पमुत्ताई पल्लवसत्थरे । ऐकन्ता रयणी । (उओ सुमाली । तओ) वीयदियहे य जाममेत्तसेसे वासरे खुट्टापिवा साहिभूया नग्गोडपायवच्छायाएं निवडिया लच्छी । संमिल्लिय मिमीए लोयणज्यं, विमूढा से चेयणा, निवडियं तालुयं, मिलायं वयणकमलं । तओ धरणेण चिन्तियं । अहो दारुणो जीव लोगो, अचिन्ताकम्मपरिणई, न मे जीविएणावि एत्थ साहारो त्ति । तहात्रि बाहजलभरियलोयणेणं संवाहियं से अ । समागया वेणा । तओ अन्वत्तस जंपियमिमीए । अज्जउत्त, दढं तिसाभिभूय म्हि । तओ सो 'सुन्दरि, धीरा होहि, आणेमि उदयं, तर ताब स्त चिट्ठियां' ति भणिऊण आरूढो तरुवरं । पलोइयं उदयं, न उण उवलद्धं । तओ 'उदयमन्तरेणं न एसा जीव' त्ति तुवरिट्ठियं तत्र चानुचितचरणपरिष्वष्कनेन (परिचंक्रमणेन) क्षीणगमनशक्ति स्वेदजललवाश्लिष्टवदनकमलां च प्रेक्ष्य लक्ष्मीं चिन्तितं धरणेन । अहो मे कर्मपरिणतिः, येन प्रियतमाया अपीदृशी अवस्थेति । लक्ष्म्या चिन्तितम् -क्लेशोऽपि मे बहुमत एव एतस्यापदा । गवेषितं धरणेन लक्ष्म्याः प्राणसंवारणनिमित्तं फलोदकं न पुनर्लब्धमिति । अतिक्रान्तो वासरः । प्रमुप्तौ पल्वस्रस्तरे । अतिक्रान्ता रजनी । ugatoM'zumAlI / ततो द्वितीयदिवसे च याममात्रशेषे वासरे क्षुत्पिपासाभिभूता न्यग्रोधपादपच्छायायां निपतिता लक्ष्मीः । संमिलितमनया लोचनयुगम्, विमूढा तस्याश्चेतना, निपतितं तालु, म्लानं वदनकमलम् । ततो धरणेन चिन्तितम् अहो दारुणो जीवलोकः, अचिन्त्या कर्मपरिणतिः, न मे जीवितेनाप्यत्र साधारः ( उपकारः) इति । तथापि बाप्पजलभृतलोचनेन संवाहितं तस्या अङ्गम् । समागता चेतना । ततोऽव्यक्तशब्द जल्पितमनया - आर्यपुत्र ! दृढं तृपाऽभिभूता स्मि । ततः स ' सुन्दरि ! धीरा भव, आनयाम्युदकम् त्वया तावदिहैव स्थातव्यम्' इति 1 ईदिसी क 2 पहाया क अयं पाठो नास्ति खग पुस्तके 4 हिहूया ka rational छट्टो भवो । ॥ 517 ॥ ainelibrary.org Page #527 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। ॥ 518 ॥ ॥ 518 // ना । पेच्छिऊण तीए य किर रसेण संगयं सिलीभूयमवि सोणियं उदयसारिच्छे हवई' ति ता एएण सुमरियपओएणं 'दमि से तुवरिट्ठिया- | रसेणं संपाडिओदयभावं बाहुसिरामोक्खणेण नियमेव रुहिरं, इमिणा य वणदवग्गिणा पइऊण छुहावणोयणनिमित्तं ऊरुमंसं ति; अन्नहा । निस्संसय न होइ एसा, विवनाए य इमीए कि महं जीविएणं; अत्थि य मे वणसंगेहणं ओसहिवलयं, तेण रुहिरसंगरणेव अवणीयवणवेयणो इमीए वि न दुक्ख कारणं भविस्सइ' ति चिन्तिऊण नियच्छुरियाए पलासपत्तपुडयंमि संपाडियं समीहियं ति । गओ य तीसे समीवं । भणिया य एसा । सुन्दरि, संपन्नमुदय, ता पियौ सुन्दरी । पियं च णाए । समासत्था एसा । उवणीयं च से मंस । भणियं णेणं । सुन्दरि, एयं खु वणदवविवन्नससयमंसं, भुक्खिया य तुम, ता आहारसु त्ति । आहारियमिमीए ॥ तओ कंचि वेलं गमेऊण पयट्टाणि दिणयराणुसारेण उत्तरामुहं । पत्ताणि य महासरं नाम नयरं । अत्थमिओ सूरिओ त्ति न पैभणित्वा आरूढस्तरुवरम् । प्रलोकितमुदकं न पुनरुपलब्धम् । तत 'उदकमन्तरेण नेषा जीवति' इति तुवर्थस्थिका प्रेक्ष्य तस्याश्च किल रसेन संगतं शिलीभूतमपि शोणितमुदकसदृशं भवति' इति तत एतेन स्मृतप्रयोगेण ददामि तस्यै तुवर्यस्थिकारसेन संपादितोदकभावं याहुशिरामोक्षणेन निजमेव रुधिरम् , अनेन च वनवाग्निना पक्त्वा क्षुदपनो निमित्तमूरुमांसमिति, अन्यथा निःसंशयं न भवत्येषा, विपन्नायां चास्यां किं मम जीवितेन, अस्ति च मे व्रणरोहणमोषधिवलयम् , तेन रुधिरसंगतेनैवापनीतवणवेदनोऽस्या अपि न दुःखकारण भविष्यति' इति चिन्तयित्वा निजच्छुरिकया पलाशपत्रपुटे संपादितं समीहितमिति । गतश्च तस्याः समीपम् । भणिता । चैषा-सुन्दरि ! संपन्नमुदकम् , ततः पिबतु सुन्दरी । पीतं चानया । समाश्वस्तैषा । उपनीतं च तस्य मांसम् । भणितं च तेनसुन्दरि ! एतत्खलु वनवविपन्नशशकमांसम्, बुभुक्षिता च त्वम् , तत आहरेति । आहृतमनया ॥ 1 जीए य क । 2 तुवरहिया क । 3 नास्ति ka-kha pustake । Page #528 -------------------------------------------------------------------------- ________________ bhvo| // 519 // समराइच-दा द्वाणि नयरं । ठियाणि जक्खालए । तओ ऐकन्ते जाममेत्ते जंपियं लच्छीए । अजउत्त, तिसाभिभूय म्हि । धरणेण भणियं । सुन्दरि, खा। चिट्ट तुमं, आणेमि उदयं नीओ। गहिओ तत्थ वारओ, आणीयमुदयं । पीयं च न्नाए। पसुत्तो धरणो । चरिमजामंमि य विउद्धा लच्छी । चिन्तियं च णाए । अणुकूलो मे विही, जेण एसो ईइस अवत्थं पाविओ त्ति। ता केण उवाएण इओ वि अहिययरं से हवेज्ज ॥ 519 ॥ त्ति। एत्थन्तरंमि य आरक्खियपुरिसपेल्लिओ गहियरयणभण्डो खीणगमणसत्ती पविट्ठो चण्डरुद्दाभिहाणो तक्करो । रुद्रं च से वार्ण्। भणियं चारक्खियनरेहिं । अरे, अप्पमत्ता हवेजह । गहिओ खु एसो, कहिं वच्चै ति । सुयं च एयं लच्छीए, आयण्णिओ चण्ड- | ruddpysdo। चिन्तियं च णाए । भवियध्वं एत्य कारणेण । ता पुच्छामि एयं, किं पुण इमं ति । कयाइ पुजन्ति मे मणोरहा । तो दीहसुंकारपिसुणियं गया चण्डरुद्दसमी । पुच्छिओ एसो । भद्द, को तुम, किंवा एए दुवारदेसंमि इमं बाहरन्ति । तेण भणियं । ततः काञ्चिद् वेलां गमयित्वा प्रवृत्तौ दिनकरानुसारेणोत्तरामुखम् । प्राप्तौ च महाशरं नाम नगरम् । अस्तमितः सूर्य इति न प्रविष्टौ नगरम् । स्थितौ यक्षालये । ततोऽतिक्रान्ते याममात्रे जल्पितं लक्ष्म्या-आर्यपुत्र ! तृषाऽभिभूताऽस्मि । धरणेन भणितम्-सुन्दरि । तिष्ठ त्वम् , 'आनयाम्युदकं नद्याः, गृहीतस्तत्र वारकः (पात्रम्), आनीतमुदकम् । पीतं चान्या। प्रसुप्तो ध्र्न्न्ः। चरमयामे च विबुद्धा लक्ष्मीः । चिन्तितं चानया-अनुकूलो मे विधिः, येन एष ईदृशीमवस्था प्रापित इति । ततः केनोपायेन इतोऽप्यधिकतरं तस्य भवेदिति । अत्रान्तरे चारक्षकपुरुषपीडितो गृहीतरत्नभाण्डः क्षीणगमनशक्तिः prvissttshcnnddrudraabhidhaanstskrH| रुद्धं च तस्य द्वारम् । भणितं चारक्षकनरैः-अरे अप्रमत्ता भवत । गृहीतः खल्वेषः, कुत्र व्रजतीति । श्रुतं चैतद् लक्ष्म्या, आकर्णितश्चण्डरुद्रपदशब्दः । चिन्तितं चानयाभवितव्यमत्र कारणेन । ततः पृच्छाम्येतम् , किं पुनरिदमिति । कदाचित् पूर्यन्ते मे म्नोर्थाः। ततो दीर्घसुत्कारपिशुनितं गता चण्डरुद्रसमीपम् । पृष्ट एषः-भद्र ! कस्त्वम् , किंवा एते द्वारदेशे इदं व्याहरन्ति । तेन भणितम्-सुन्दरि ! अलं मया (मे प्रश्नेन); SAAEAR Page #529 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 520 ॥ सुन्दरि, अलं मए । किं तु पुच्छामि सुन्दरं 'अवि अस्थि कहिंचि येवमुदयं' ति । तीए मणियं । अस्थि, जै मे पओयणं साहेसि । ओ चिन्तियमणं । अहो धीरया इत्थियाए, अहो साहस, अहो वयणविन्नासो; ता भणियन्त्रमिमीए पत्तभूयाए त्ति । चिन्तिऊण जंपियं चण्डरुद्देणं । सुन्दरि, महन्ती खु एसा कहा, न संखेवओ कहिउं पारीयै । तहावि सुण । संपयं तात्र तकरो अहं, नरिन्दगेहाओ गण रयण भण्डं नीसरन्तो नयराओ उवलद्धो दण्डवासिएहिं । लग्गा मे मग्गओ बहुया दण्डवासिया, एगो य अहयं । अरुनणती य एत्थ पविट्ठोत्ति । एए य अन्धारयाए रयणीए सावेक्खयाए जीवियस्स साहारणयाए पओयणस्स 'संपन्नं चणे अहिलसिय' ति मन्नमाणा दुवारदेसभायं निरुम्भिऊण दण्डवासिया एवं वाहरन्ति । तओ 'संपन्न मे समीहियं, जै विही अणुत्रवत्तिस्सइ' त्ति चिन्तिऊणं जंपियं लच्छीए । भद्द, जै एवं, ता अलं ते उन्वेषण; अहं तुमं जीवावेमि, जै मे वयणं सुणसि । चण्डरुदेण भणियं । आणवेउ सुन्दरी । लच्छीए भणियं । सुण । अहं खु मायन्दीनिवासिणो कत्तिय सेट्ठिस्स धूया लच्छिमई नाम पुव्चवेरिएण विय किन्तु पृच्छामि सुन्दरीम्, 'अप्यस्ति अत्र कथंचित् स्तोकमुदकम् ' इति । तया भणितम् - अस्ति, यदि मे प्रयोजनं कथयसि । ततचिन्तितमनेन - अहो धीरता स्त्रियाः, अहो साहसम्, अहो वचनविन्यासः, ततो भवितव्यमनया पात्रभूतयेति चिन्तयित्वा जल्पितं चण्डरुद्रेण । सुन्दरि ! महती खल्वेषा कथा, न संक्षेपतः कथयितुं पार्थते, तथापि शृणु । साम्प्रतं तावत्तस्करोऽहम्, नरेन्द्रगृहाद् गृहीत्वा रत्नभाण्डं निःसरन् नगरादुपलब्धो दण्डपाशिकैः । लग्ना मे मार्गतो ( पृष्ठतः) बहुवः दण्डपाशिकाः, एकश्चाहम्, क्षीणगमनशक्तिचात्र प्रविष्ट इति । एते चान्धकारतया रजन्याः सापेक्षतया जीवितस्य साधारणतया प्रयोजनस्य 'संपन्नं नोऽभिलषितम्' इति मन्यमाना द्वारदेशभागं निरुध्य दण्डपाशिका एवं व्याहरन्ति । ततः 'संपन्नं मे समीहितं यदि विधिनुवर्तिष्यते' इति चिन्तयित्वा जल्पितं लक्ष्म्या । भद्र ! यद्येवं ततोऽलं ते उद्वेगेन, अहं त्वां जीवयामि, यदि मे वचनं शृणोसि । चण्डरुद्रेण भणितम् - आज्ञापचतु छट्टो भवो । ॥ 520 ॥ Page #530 -------------------------------------------------------------------------- ________________ समराइच कहा । ॥ 521 ॥ Jain 131 परिणीया धरणेण । अणिट्टो मे भत्तारो, पसुत्तो य एसो एत्थ देवउले । ता अङ्गीकरेहि मं, परिच्चयसु मोसं, पावेउ एसो सम्म सरिसं गर्ति । पहायाए रयणीए गिही एहिं तुम्भेहिं नरवै समक्खं पि भणिस्सामि एहयं 'एसो महं भत्तारो, न उण एसो' त्ति । तओ सो चैव भयवओ कयन्तस्स पाहुडं भविस्सइ । चण्डरुद्देण भणियं । सुन्दरि, अत्थि एयं, किं तु अहमेत्थ वत्थव्यओ चौचरणपडिबद्धो । ओविया मे ऽतं अगिहीयनामं सव्वलोओ चैव एत्थ महिलियं त्ति । लच्छीए भणियं । जै एवं, ता को पुण इढ उत्राओ । चण्डरुद्देण भणियं । अस्थि एत्थ उवाओ, jar3a थेवमुदयं हवै । तीए भणियं 'कहं विय' / चण्डरुद्देण भणियं । सुण । अस्थि मे चिन्ता - मणिरणभूया भयवया खन्दरुद्देण विष्णा दिवपच्चया परदिद्विमोहणी नाम चोरगुलिया । तीए य उदय संजोएण अञ्जिएहि नयणेहिं सहसलोयणो देवाहिवो विन पेच्छइ पाणिणं, किमङ्ग पुण मच्चलोयवासी जणो । लच्छीए भणियं । जै एवं ता कर्हि गुलिया । सुन्दरी । लक्ष्म्या भणितम् - श्रृणु । अहं खलु माकन्धीनिवासिनः कार्तिकश्रेष्ठिनो दुहिता लक्ष्मीवती नाम पूर्ववैरिकेनापि च परिणीता धरणेन । अनिष्टो मे भर्ता, प्रसुप्तश्च एषोऽत्र देवकुले । ततोऽङ्गीकुरु माम् परित्यज मोषम् (मुषितम् ), प्राप्नोत्वेष स्वकर्मसदृशीं ग्तिम्। प्रभातायां रजन्यां गृहीतयोर्युवयोर्नरपतिसमक्षमपि भणिष्याम्यहम् 'एष मम भर्ता, न पुनरेष इति । ततः स एव भगवतः कृतान्तस्य प्राभृतं भविष्यति । चण्डरुद्रेण भणितम् - सुन्दरि ! अस्त्येतत् किन्तु अहमत्र वास्तव्यश्चतुश्चरणप्रतिबद्धः ( भार्यायुक्त:), अतो विजानाति मे तामगृहीतनाम् सर्वलोक एवात्र गहिलामिति । लक्ष्म्या भणितम् - यद्येवं ततः कः पुनरिहोपायः । चण्डरुद्रेण भणितम् - अस्त्यत्र उपायः यदि स्तोकमुदकं भवति । तथा भणितम्- 'कथमिव' | चण्डरुद्रेण भणितम् - शृणु । अस्ति मे चिन्तामणिरत्नभूता भगवता स्कन्दरुद्रेण वितीर्णा दृष्टप्रत्यया परदृष्टिमोहनी नाम चौरगुटिका । तया चोदकसंयोगेन अञ्जितयोर्नयनयोः सहस्रलोचनो देवाधिपोऽपि 1 सो ख्ख । 2 सो संपयमसरिसं क । 3 च्चेव नरवई क । 4 पट्ठविस्सइ के । 5 बियाणाइ ख । 6 यं क । 7 एत्थुवाओ क । 8 कहं सो वि य उवाओ क । छट्टो भवो । ॥ 521 ॥ Minelibrary.org Page #531 -------------------------------------------------------------------------- ________________ समराइचकहा । ॥ 522 ॥ चण्डरुण भणियं 'उट्टियाए । लच्छीए भणियं । जै एवं, ता किं न अब्जेसि । चण्डरुद्देण भणियं 'नत्थि उदयं' ति । लच्छी ए भणियं 'अहं देमि' | चण्डरुद्देण भणियं 'जीवाविओ भोईए' / दिन्नमुदयं । दुवेहिं पि' अञ्जियाई लोयणाई । भणिया य एसा । सुन्दरि, अणीणिए सत्थवाहपुत्तंमि न तर गन्तव्यं ति । पंडिस्यमिमीए । मुक्कं रयणभण्डं धरणसमीचे । ठियाई एगदेसे ॥ पहाया रयणी । उओ धरणो । गहिओ आरक्खि एहिं । निहालियं रयण भण्डं, उवलद्धं च तस्स समीवे । तओ नीणिओ देवउलाओ । बद्धो खु एसो । चिन्तियं च णेण । हन्त किसेयं ति । अहवा न किंचि अन्नं; अवि य पडिकूलस्स विहिणो वियम्भियं ति । पडिले य एयंमि अमयं पि हु विसं, रज्जू वि य किण्हमप्पो, गोप्पइयं पि सायरो, अणू वि य गिरी, मूसयविवरं पि रसायलं, सुयणो विदुज्जो, ओवि वैरी, जाया वि भुयङ्गी, पयासो वि अन्धयारं, खन्ती वि कोहो, मदवं पि माणो, अज्जवं पि माया, संतोसो वि न प्रेक्षते प्राणिनम्, किमङ्ग पुनर्मर्त्यलोकवासी जनः । लक्ष्म्या भणितम् यद्येवं ततः कुत्र गुटिका । चण्डरुद्रेण भणितम्- 'उष्ट्रिकायां' (पात्रविशेषे ) / लक्ष्म्या भणितम्-यत्र ततः किं नाज्जयसि । चण्डरुद्रेण भणितम् - नास्त्युदकमिति । लक्ष्म्या भणितम् ' अहं ददामि' | चण्डरुद्रेण भणितम्- 'जीवितो भवत्या' | दत्तमुदकम् । द्वाभ्यामपि अञ्जिते लोचने । भणिता चैषा । सुन्दरि ! अनीते सार्थवाहपुत्रे न त्वया गन्तव्यमिति । प्रतिश्रुतमनया । मुक्तं रत्नभाण्डं धरणसमीपे । स्थितावेकदेशे ॥ प्रभाता रजनी । उत्थितो धरणः । गृहीत आरक्षकैः । निभालितं रत्नभाण्डम् उपलब्धं च तस्य समीपे । ततो नीतो देवकुलाद्, बद्धः खल्वेषः । चिन्तितं च तेन हन्त किमेतदिति । अथवा न किचिदन्यत् अपि च प्रतिकूलस्य विधेर्विजृम्भितमिति । प्रतिकूले चैतस्मिन् अमृतमपि खलु विषम्, रज्जुरपि च कृष्णसर्पः, गोष्पदमपि सागरः, अणुरपि च गिरिः, मूषकविवरमपि रसातलम्, सुजनोऽपि 9 दिन्नं से उपयं लच्छीए क । 2 पि संजोईऊण गुणियं क । 3 गोपयं पि kh। 5 माया ख । छट्टो भवो । ॥ 522 ॥ . Page #532 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। ॥ 523 ॥ I लोडो, सच्च पि अलियं, पियं पिफरुसं, कलतं पि (मित्तं पि) वेरिओत्तिं । ता किं इमिणा वि चिन्तिएणं । एयस्स वसवत्तिणां न तीरए नाट्टि । इमाओवि य कयत्थणाओ इमं मे अहियं बाहर, जं सा तवस्सिणी अद्विबन्धुविरहा न दीसह । अहवा वरं न दिट्ठा चेव । मासावि मे संसग्गिकलङ्कदूसिया इमं चैव पाविस्सर ति । चिन्तयन्तो नीओ रायउलं । अप्पत्यायो नरिन्द्रस्स त्ति वैरिओ रायमग्गे । अन्तो वास । अवसरो त्ति कलिय निवेइओ नरिन्दस्स । 'देव, सलोत्तओ चैव मायापओयकुसलो वाणिययवेसधारी गहिओ महङ्गो । संपयं देवोपमाणं ति । तभ राइणा भणियं । किं तेण, वावाएह त्ति । नीओ णेहिं पाणवाडयं । समप्पिओ रायउलकमागयाणं वहनिओगकारीणं पच्चैयपाणाणं । भणिया य एए। हरे, देवो समाइसइ 'एस तकरो वावाइयव्त्रो' त्ति । तेहिं भणियं । जं देव आणवेति । समप्पिऊण तेर्सि गया डंडवासिया । भणियं चण्डालमयहरेण । हरे, कस्स वावायणमासवारओ । चण्डाले हिं दुर्जनः, सुतोऽपि वैरी, जायाऽपि [ माताऽपि ] भुजङ्गी (व्यभिचारिणी), प्रकाशोऽपि अन्धकारम्, क्षान्तिरपि क्रोधः, मार्दवमपि मानः, आर्जवमपि माया, संतोषोऽपि लोभः, सत्यमपि अलीकम्, प्रियमपि परुषम्, कलत्रमपि (मित्रमपि ) वैरिकमिति । ततः किमनेनापि चिन्ति तेन । एतस्य वशवर्तिना न शक्यतेऽन्यथा वर्तितुम् । अस्या अपि च कदर्थनाया इदं मेऽधिकं बाधते, यत्सा तपस्विनी अष्टवन्धुविरहान दृश्यते । अथवा वरं न दृष्टेव । मा सावि मे संसर्गकलङ्कदूषिता इमां (कदर्थना) एव प्राप्स्यतीति । चिन्तयन् नीतो राजकुलम् । अप्रस्तावो नरेन्द्रस्येति धृतो राजमार्गे । अतिक्रान्तो वासरः । अवसर इति कलित्वा निवेदितो नरेन्द्रस्य । देव ! सलोक एव मायाप्रयोगकुश लो वाणिजकवेषधारी गृहीतो महाभुजङ्गः । साम्प्रतं देवः प्रमाणमिति । ततो राज्ञा भणितम् - किं तेन, व्यापादयतेति । नीतस्तैः प्राणवाटकम् ( चण्डालबाटकम्) / समर्पितो राजकुल क्रमागतानां प्रत्ययितविश्वस्तप्राणानाम् । भणिता चैते । अरे देवः समादिशति 'एष तस्करो 1 अत्र 'पिया वि मियारी, अंधवा विधा' इत्यधिकः क । 2 धारिओ क । 3 ऐक्कंता काइ वेला क । 'भणियमारखिए हिं' इत्यधिकः पाठः क । छट्टो भवो । ॥ 523 ॥ Page #533 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। ॥ 524॥ भणियं 'मोरियस' / तेण भणियं । लहुं सदावेह मोरियं । सद्दाविओ मोरिओ, आगओ य । भणिओ मयहरेण । हरे मोरिय, एस तक देवेण पेसिओ वावाइयच्वो ति । ता नेऊण मसाणभूमिं लहुं बाबा एहि । जाममेत्तावसेसो य वासरो, एण्डि अवावाइए मा rayafor पाओ भविस्स । मोरियएण भणियं । जं तुमं भणसि ति सि समपिओ मोरिययस्स पच्चै भिन्नाओ य णेणं । 'कहं सो चेव एसो जीवियदायओ मे सत्थवाहतो; अहो कहूं, इमस्स वि ईईसी अवस्थ' ति चिन्तिऊण विसण्णो मोरियओ । चिन्दियं च णेणं । अहवा पावेन्ति चन्ददिवायरा वि मुहुत्तमेतं गहकल्लोलाओ आवई । बहुमओ य मे सामिसालसमाएसो एयस्स दंसणेणं । ता नेमि ताव एयं मसाणभूमिं । जाणामि य इमाओ jar3a द्वियं वुत्तन्तं । नीओ मसाणभूमि, छोडिया बन्धा, चलणेसु निवडिऊणं पुच्छिओ य णं । अज्ज, अवि सुमरेसि मं आयामुहीए विमोइयं । धरणेण भणियं । भद्द, न सुट्ट्ट सुमरेमि । "मोरियएण भणियं । कहं ण सुमरेसि, व्यापादयितव्यः' इति । तैर्भणितम् - यद् देव आज्ञापयति इति । समर्प्य तेभ्यो गता दण्डपाशिकाः । भणितं + चण्डालमुख्येन - अरे कस्य व्यापादनमासवारकः । चण्डालैर्भणितं 'मौर्यस्य' / तेन भणितम् - लघु शब्दायत मौर्यम् । शब्दायितो मौर्य आगतश्च । भणितो मुख्य चण्डालेन- अरे मौर्य ! एप तस्करो देवेन प्रेषितो व्यापादयितव्य इति । ततो नीत्वा श्मशानभूमिं लघु व्यापादय । याममात्रावशेषश्च वासरः, इदानीमव्यापादिते मा रजन्यां प्रमादो भविष्यति । मौर्येण भणितम् - यत्त्वं भणसीति । समर्पितो मौर्दस्य प्रत्यमिज्ञातश्च तेन । कथं स एवैष जीवितदायको सार्थवाहपुत्रः, अहो कष्टम् अस्यापीदृशी अवस्थेति चिन्तयित्वा विषण्णो मउर्थः । चिन्तितं च तेन अथवा प्राप्नुतश्चन्द्रदिवाकरावपि मुहूर्तमात्रं ग्रहकोलाद् ( राहोः) आपदम् । बहुमतश्च मे स्वामिसमादेश एतस्य दर्शनेन । ततो नयामि तावदेतं श्मशानभूमिम् । जानामि चास्माद् यथास्थितं वृत्तान्तम् । नीतो श्मशानभूमिम्, छोटिता बन्धाः, वरणयोर्निपत्य पृष्टश्चानेन । आर्य ! अपि 1 सद्दावेहि ख । 1 पच्चहिन्नाओं क 3 इदिसी क । 4 सुमरामि क । 5 मोरिएण क + अत्र महयरशब्दो देश्यो मुख्यवाची । छट्टो भवो । ॥ 524 ॥ Page #534 -------------------------------------------------------------------------- ________________ समराइच छटो भ्वो। ॥ 525 ॥ ॥ 25 // Re जो भवं विय अचोरो चेव 'चोरोऽत्ति कलिय गहिओ अहं महया दविणजाएण पेच्छि ऊण नरवई तए विमोइओ त्ति । धरणेण भणियं । | भद्द, थेवमेयं । मोरिएण भणिय । ता साहेउ अजो, कहं पुण अजस्स ईइसी अत्यत्ति । धरणेण भणियं । भद्द, देव्वं एत्थ पुच्छसु त्ति । मोरिएण चिन्तियं । न एत्थ कालक्खेवेण पओयणं, अहिमाणी य एसो कहं कहइस्सइ । किं वा कहिएणं । विचित्ताणि विहिणो विलसियाणि । ता किं ममेइणा निब्बन्धेण । अहवा कहियं चेवाणेण परमत्थओ ऽदेवं पुच्छसुति भणमाणेण । ता इमं ताव एत्थ पत्तयालं, जे एसो इओ लहुं विसज्जीयै त्ति । चिन्तिऊण भणिओ खुएसो । अन्ज, किं बहुणा जंपिएण मोत्तूण विसायं लहुं अवैकमसु । धरणेण भणियं । भद्द, न खलु अहं परपाणेहिं अत्तणो पाणे रक्खेमि । ता वावाएहि म, निदेसकारी खु तुम ति । मोरिएण भणियं । अज, अलं मज्झ पाणविणास सङ्काए । सतपुरिसो खु एस राया, न अम्हाणं अवराहसए वि य पाणवावति करेइ । अगच्छमाणे य स्मरसि मामायामुख्यां विमोचितम् । धरणेन भणितम् न सुष्ठु स्मरामि । मौर्येण भणितम्-कथं न स्मरसि, यो भवानिव अचोर एव 'चोर' इति कलयित्वा गृहीतोऽहं महता द्रविणजातेन प्रेक्ष्य नरपतिं त्वया विमोचित इति । धरणेन भणितम्-भद्र ! स्तोकमेतद् । मौर्यण भणितम्ततः कथयत्वार्यः, कथं पुनरार्थस्य ईदृशी अवस्थेति । धरणेन भणितम्-भद्र ! दैवमत्र पृच्छेति । मौर्येण चिन्तितम्-नात्र कालझेपेण प्रयोजनम्, अभिमानी चैष कथं कथयिष्यति, किंवा कथितेन । विचित्राणि विधेविल्सितानि। ततः किं ममतेन निर्बन्धेन । अथवा कथितमेवानेन परमार्थतो ऽदेवं pRccha'iti भणता । तत इ तावत्र प्राप्तकालम्, यदेव इतो लघु विसज्यते इति । चिन्तयित्वा भणितः खल्वेषः । आर्य्। किं बहुना जल्पितेन, मुक्त्वा विषादं लघु अपक्राम । धरणेन भणितम्-भद्र ! न खल्वहं परप्राणैरात्मनः प्राणान् रक्षामि । ततो व्यापादय माम् । निर्देशकारी खलु त्वमिति । मौर्येण भणितम्-आर्य ! अलं मम praannvinaashshngkyaa| सत्पुरुषः खल्वेष राजा, नास्माकमपराधशतेऽपि च 1 पओयणं ति क । 2 कहिस्सइ क । 3 विसज्जियै ख । 4 अवकमाहि क । 5 आएसयारी क । 6-विणासणासंकाए ka । 7 sattaburisio ka 8 vivittika / Jain Education anal WOW ainelibrary.org Page #535 -------------------------------------------------------------------------- ________________ समराइच. खा। अज्जे अवस्समहमप्पाणं वावाएमि। ता गच्छ उ अज्जो । तओ ऽनत्थि अविसओ सज्जणसिणेहस्सत्तिचिन्ति ऊण जंपियं धरणेणं । भद्द, जै एवं, ता अवकमामि । मोरिएण भणियं । अणुग्गिही भो म्हि । दसिओ से प्न्थो। पणमिऊण य नियत्तो मोरिओ। मित्तोवरोहेण पलाणो ध्र्न्नो। चिन्तियं च णेण । अह कहिं पुण सा मुद्धमयलोयणा भविस्सइ । नूणवरोहसीलयाए मं अणुट्ठविय पासवणनिमित्तमुट्ठिया केणावि तक्करेणं समासाइया भवे, नीया य णेणं, मम विणासासङ्किणीए न जंपियमिमीए; अन्नहा कहं न दिट्ट त्ति । असणेणं च तीसे विहलमेव पाणलाहं मन्नामि त्ति । चिन्तयन्तो पयट्टो गवेसिउं । हाओ उज्जुवालियाए । का इओ य सो चण्डरुद्दो तो देवउलाओ अबकमिऊण गओ उजुवालियं नई । चिन्तियं च णेणं । अहो दारुणया इत्यिवग्गस्स, ॥ 526 ॥ RSSION // 526 // प्राणव्यापत्तिं करोति । अगच्छति चार्ये अवश्यमहमात्मानं व्यापादयामि । ततो गच्छत्वार्यः । ततो 'नास्त्यविषयः सज्जनस्नेहस्य' इति चिन्तयित्वा जल्पितं धरणेन । भद्र ! यद्येवं ततोऽपक्रामामि । मौर्यण भणितम्-अनुगृहीतोऽस्मि । दर्शितस्तस्य प्न्थाः। प्रणम्य च निवृत्तो मौर्यः । मित्रोपरोधेन पलायितो धरणः । चिन्तितं च तेन-अथ कुत्र पुनः सा मुग्धमृगलोचना भविष्यति, नूनमुपरोधशीलतया मामनुत्थाप्य प्रस्त्रवणनिमित्तमुत्थिता केनापि तस्करेण समासादिता भवेत् , नीता च तेन, मम विनाशाशङ्किन्या न जल्पितमनया अन्यथा कथं न दृष्टेति । अदर्शनेन च तस्या विफलमेव प्राणलाभं मन्ये इति । चिन्तयन् प्रवृत्तो गवेषयितुम् । स्नात जुबालिकायाम् । .. इतश्च स चण्डरुद्रस्ततो देवकुलादपक्रम्य गत ऋजुवालिका नदीम् । चिन्तितं च तेन-अहो दारुणता स्त्रीवर्गस्य, यदेषा एकपदे एव महा 1 अप्पाणय क । 2 'देव, महापसाओ' इत्यधिकः पाठः कपुस्तके । 3 तओ मोरिआवरोहेग गओ धरणोक । 4 -मवरोहसीलयाए क-ख । 5 विणाससंकियाए k। 6 तीए k। 7 उज्जुमालियाए क । उज्जुयालिपाए kh। 8 उज्जामालियं क । Page #536 -------------------------------------------------------------------------- ________________ समराइच-! खा। छट्ठो भ्वो। ॥ 527 ॥ ॥ 527 // HAA%OMOMOM जमेसा एगपए चेव महावसणपायालंमि पक्खिविय भत्तारं अणवेक्खिऊण नियकुलं सिविणयंमि वि अदिट्टपुव्वेण मए सह पयट्ट त्ति । | हा किंह दरेण जियं विसवग्धभुयङ्गसिद्धसरहाणं । कलिकालवहिरक्खसिकयन्तचरियं महिलियाहि ॥ असलिलपङ्कग्गाही होइ खणेणं अकन्दरा वग्यो । अणियत्ता जमभिउडी अणब्भवज्जासणी महिला ॥ महिला आलकुलैघरं महिला लोमि दुच्चरियखेतं । महिला दुग्गइदारं महिला जोणी अणत्थाणं ॥ विज्जु व चञ्चलाओ महिलाउ विसं व पमुहमहुराओ । मच्चु ब निग्धिणाओ पावं पिव व्ज्ञ्निजाओ। ता अलं में एयाएः मा मज्झ पि इणमेव संपाडइस्सइ ति चिन्तिऊण घेत्तणमङ्गलग्गं सुवण्णय परिचत्ता खु एसा । चिन्तियं च तीए । तहावि सोहणं चेव एयं, जं सो बाबाइओ त्ति । ता गच्छामि अन्नत्थ । पयट्टा नईतीराए । दिवा धरणेण व्यसनपाताले प्रक्षिप्य भर्तारमनपेक्ष्य निजकुलं स्वप्नेऽपि अदृष्टपूर्वेण मया सह प्रवृत्तेति । हा कथं दूरेण जित विष-व्याव-भुजङ्ग-सिंह-शरभानाम् । कलिकालवहिनराक्षसीकृतान्तचरितं महिलाभिः । / असलिलपंकग्राही+ भवति क्षणेनाकन्दरा व्याघ्री। अनिवृत्ता यमभृकुटिरन-वनाशनिर्महिला ॥ महिला आल(असदोषारोप)कुलगृहं महिला लोके दुश्चरितक्षेत्रम् । महिला दुर्गतिद्वारं महिला योनिरनर्थानाम् । विद्य दिव चञ्चला महिला विषमिव प्र्मुख्म्धुराः। मृत्युरिव निघृणाः पापमिव वर्जनीयाः । / ततोऽल मे एतया, मा ममापीदमेव संपादयिष्यति इति' चिन्तयित्वा गृहीत्वाङ्गलग्न सुवर्ण परित्यक्ता खल्वेषा । चिन्तितं च तया-तथापि शोभनमेवैतत् , यत्स व्यापादित इति । ततो गच्छाम्यन्यत्र । प्रवृत्ता नदीतीरे । दृष्टा धरणेन हर्षवशोत्फुल्ल. 1 कहं k। 2 कुलहरं क + ग्राहो जलजन्तुविशेषः, तस्य स्त्रीजातित्वात् ग्राही। ACCECARE Page #537 -------------------------------------------------------------------------- ________________ छटो भ्वो। ॥ 528 ॥ अत् समराइच-11 हार्स्व्सुप्फुल्ल्लाय्न्न्न्न्। पुच्छिया एसा । सुन्दार, कुआ तुम ति । तओ सारीविउ पयत्ता भणिया य णणं । सुन्दार, मा राव, ईसा । / खा। एस संसारो । आवयाभायणं खु एत्य पाणिणो । ता अलं विसारण । धन्नो य अहयं, जेण तुम संपत्त त्ति । तओ तीए भणियं । अज्जउत्त, पासवणनिमित्तमुट्ठिया गहिया तक्करेण, इत्थीसहावाओ अजउत्तसिणेहाइसरण य न किंपि वाहरियं । 'अणिच्छमाणी या ॥ 528 ॥ इत्थिया न घेप्पइ' त्ति करिय मुसिऊण उज्झिया इई । अन्नं च । तकरकयत्थणाओ वि मे एयं अहिययरं बाहै, जं तुमं ईइसिं अवत्थ मुगभो दिट्ठो त्ति । तओ 'न अन्नहा मे वियप्पियं' ति चिन्तिऊग भणियं धरणेणं । सुन्दरि, थेमियं कारणं । न मे उव्वेवकारिणोइयमवत्था तुह दंसणेणं । ता किं एइन्ना। एहि, गच्छम्ह । चिन्तियं च णाए । अहो मे पावपरिणई, जं कयन्तमुहाओ विएस आगोत्ति। पयट्टा एसा । समागयाइं वियारौरं नाम सन्निवेसं । कया पान्न्वित्ती। अत्थमिओ स्रिओ। ऐवाहियार्य्न्नी। चिन्तियं धरणेणं । एवं लोचनेन । पृष्टैषा । सुन्दरि ! कुतस्त्वमिति । ततः सा रोदितुं प्रवृत्ता भणिता च तेन । सुन्दरि ! मा रुदिहि, ईदृश एष स्ण्सार्ः। आपद्भाजनं खल्वत्र प्राणिनः । ततोऽलं विषादेन । धन्यश्चाहं येन त्वं संप्राप्तेति । ततस्तया भणितम्-आर्यपुत्र ! प्रस्रवणनिमित्तमुत्थिता गृहीता तस्करेण, स्त्रीस्वभावाद् आर्यपुत्रस्नेहातिशयेन च न किमपि व्याहृतम् । 'अनिच्छन्ती च स्त्री न गृह्यते' इति कृत्वा मुषित्वा उज्झितेह । अन्यच्च तस्करकदर्थनाया अपि मे एतदधिकतरं बाधते, यत्त्वमीदृशीमवस्थामुपगतो दृष्ट इति । ततो 'नान्यथा मे विकल्पितम्' इति चिन्तयित्वा भणितं धरणेन । सुन्दरि ! स्तोकमिदं कारणम् । न मे उद्वेगकारिणीयमवस्था तव दर्शनेन । ततः किमेतेन । एहि गच्छावः । चिन्तितं चानया-अहो मे पापपरिणतिः, यत्कृतान्तमुखादपि एष आगत इति । प्रवृत्तैषा । समागतौ विचारपुर नाम सन्निवेशम् । कृता प्राणवृत्तिः । अस्तमितः सूय: / अतिवाहिता रजनी । चिन्तितं धरणेन-एवं कृतान्ताभिभूतस्य न युक्तमिह 1 -तं समुठिया क । 2- सहावओ क । 3 धरणेण भणियं k.| 4 थेवमिदं क । एसा a-क । 5 एसो k। 6 -मामयस्स ka । Res- - 24 Page #538 -------------------------------------------------------------------------- ________________ smraaicckhaa| / / 529 // sama0 45 933 कयन्ताभिभूयस्स न जुत्तमिह चिट्टिउं । ता पराणेमि ताव एयं दन्तौरनिवासिणो खन्ददेवमाउलस्स समीवं; पच्छा जहाजुत्तं करेस्सामिति । साहियं लच्छीए । बहुमयं च तीए । पयट्टाणि दन्तौरं ॥ इओ य न लद्धो सत्थवाहतो त्ति संजायसोएण पञ्चइयनिययपुरिसाण समप्पिओ सत्यो काल सेणेण । भणिया य एए । हरे, पावयवो तुम्हेहिं एस महाणुभावस्स गुरूणं ति । चिन्तियं च णेण । जै वि न संपन्नमोवाइयं, तहावि कायम्बरीए जहा भणियमेव बलि विहाणं काऊण पइन्नं पि ताव सफलं करेमि त्ति । पेसिया बलिपुरिसनिमित्तं सवरपुरिसा । कराविया कायम्बरीए पूया, मज्जिओ गिरिनईए, परिहियाई वक्कलाई, कया कणवीरमुण्डमाला, रयाविया महामहल्लकट्ठेहिं चिया, पयट्टो चण्डियाययणं ॥ दन्तौरपत्थओ बिईंयदियहंमि अरुणुग्गमे वेव कायम्बरिं परिब्भमन्तेर्हि समासाइओ सत्यवाहपुत्ती कालसेणसबरेहिं । स्थातुम् । ततः परानयामि तावदेतां दन्तपुरनिवासिनः स्कन्ददेवमातुलस्य समीपम् पश्चाद् यथायुक्तं करिष्यामीति । कभितं लक्ष्म्यै । बहुमतं च तया । प्रवृत्तौ दन्तपुरम् ॥ इतश्च न लब्धः सार्थवाहपुत्र इति संजातशोकेन प्रत्ययितनिजपुरुषेभ्यः समर्पितः सार्थः कालसेनेन । भणिताञ्चैते । अरे प्रापयितव्यो युष्माभिरेष महानुभावस्य गुरुणामिति । चिन्तितं च तेन यद्यपि न संपन्नमौपयाचितं तथापि कादम्बर्या यथाभणितमेव बलिविधानं कृत्वा प्रतिज्ञामपि तावत्सफलां करोमीति । प्रेषिता बलिपुरुषनिमित्तं शवरपुरुषाः । कारिता कादम्बर्याः पूजा, मज्जितो गिरिणद्याम्, परिहिता नि वल्कलानि, कृता करवीरमुण्डमाला, रचिता महामहाकाष्ठैश्चिता, प्रवृत्तश्चण्डिकाऽऽयतनम् ॥ इतश्च दन्तपुरप्रस्थितो द्वितीयदिवसेऽरुणोद्गमे एव कादम्बरीं परिभ्रमद्भिः समासादितः सार्थवाहपुत्रः कालसेनशबरैः । बद्धो 1 -मामयस्स क । 2 बीय-क । 3 महामुल्ल ga national छट्टो भवो । ॥ 529 ॥ Page #539 -------------------------------------------------------------------------- ________________ 1-9815 भ्वो। ॥ 530 ॥ समराइच्च-18॥ बद्धो वल्लिरज्जूए । पयहाविओ समहिलिओ चेव चण्डियाययणं । गओ थेवं भूमिभागं । दिद्वं च णेण चण्डियाययणपासमण्डलं । खा। कीइसं । परिसडियजिण्णरुक्खगुदेहियखइयकट्ठसंघायसंकुलं भुयङ्गमिहुणसणाहवियडवम्मीयं परत्तमुहलसौ गगणकयवमालं वियडत रुखन्धबहलरुहिरायडियतिसूलसंघायं पायवसाहावबद्धमहिस मेसमुहपुच्छखुरसिङ्गसिरोहराचीरनिवहं ति। अवि य ॥ 530 ॥ वायससौन्तसंवलियगिद्धवन्देहि विप्फुरन्तेहिं । पडिबसूरकिरणं करङ्ककलियं मसाणं व ॥ गहभूयजक्खरक्खसपिसायसंजणियहिययपरिओसं । रुहिरबलिखित्तपसमियनिस्सेसधरारौग्घायं ॥ तं च एवगुणाहिराम चण्डियाययणपासमण्डलं सभयं वोलिऊण आययणं पेच्छिउं पयत्तो । धवलवरनरकलेवरवित्थिण्णुत्तङ्गपडियपायारं । उब्भडकबन्धविरइयतोरणपडिबद्धसिरमालं ॥ वल्लिरज्ज्वा । प्रवर्तितः समहिलिक एव चण्डिकायतनम् । गतः स्तोकं भूमिभागम् । दृष्टं च तेन चण्डिकायतनपार्श्वमण्डलम् । कीहशम् । परिशटितजीर्णवृक्षगोदेहिकाखादितकाष्ठसंघातसंकुलं भुजगमिथुनसनाथविकटवल्मीकं प्ररक्तमुखरशकुनगणकृत(वमाल दे.) कोलाहल विकटतरुस्कन्धबहलरुधिराकृष्टत्रिशूलसंघातं पादपशाखावबद्धमहिष-मेषमुखपुच्छखुरशङ्गशिरोधराचीरनिवहमिति । अपि च वायसशकुन्तसंवलितगृधवन्द्र विस्फुरद्भिः । प्रतिबद्धसूर्यकिरण करङ्ककलितं श्मशानमिव । ग्रहभूतयक्षराक्षसपिशाचसंजनितहृदयपरितोषम् । रुधिरबलिक्षिप्तप्रशमितनिःशेषधरारजउद्धातम् (समूहम् ) ॥ तं चैवंगुणाभिरामं चण्डिकायतनपार्श्वमण्डलं सभयं व्यतिक्रम्यायतनं प्रेक्षितुं प्रवृत्तः । धवलवरनरकलेवरविस्तीर्णोत्तुङ्गघटितप्राकारम् । उद्भटकबन्धविरचिततोरणप्रतिबद्धशिरोमालम् ॥ 1 uddehiyaa-k| Jain Education international Page #540 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 531 ॥ माहवणभीसण विरयपायार सिहरसंघायं । उत्तुङ्गवेणुलम्बियदीहरपोण्डरियकत्तिझयं ॥ दीणमुपासपिण्डिय बन्दयवी भच्छरुद्धओवासं । निसियकरवालवावडकरसबरजुवाणपरियरियं ॥ विस समाय पडुप हसवित्तत्थसौण संघायं । अच्चतरुयन्तस दुक्ख सब रिविलयाजणाइणं ॥ विडग दन्त निम्मियभित्तिसमुक्किन्नमूलसंघायं । तक्खणमेचु कत्तियचम्मसमोच्छइयगव्भहरं ॥ पुरिसवसापरिपूरियक वालपज्जलियमङ्गलपईवं । उज्झन्तविल्लगुग्गुलुपवियम्भियधूमसंघायं ॥ सवरहरुहिर क्खयगयमोतियरैयसत्थियसणाहं । चन्दकरधवलदीहरपरिलम्बियचमरसंघायं ॥ रुहिरकसव्वालम्बियदी हरवणकोलवन्भनिउरुम्बं । कङ्केल्लिपल्लवुप्पङ्कनिमियरेहेन्त धरणितलं ॥ मृगनाथवदनभीषणविरचितप्रकार शिखरसंघातम् । उत्तुङ्गवेणुलम्बित दीर्घपौण्डरीककृत्तिध्वजम् ॥ दीनमुखपाशपिण्डितबन्दिकबीभत्सरुद्धावकाशम् । निशितकरवा लव्यापृत करशवर युवपरिकरितम् ॥ विषमसमाहतपटुपटहशब्द वित्रस्त शकुनसंघातम् । अत्यन्तरुदत्सदुःखशबरीवनिताजनाकीर्णम् ॥ विकटगजदन्तनिर्मितभित्तिसमुत्कीर्णशूलसंघातम् । तत्क्षणमात्रोत्क र्तितचर्मसमाच्छादितगर्भगृहम् ॥ पुरुष वसा परिपूरितकपालप्रज्वलितमङ्गलप्रदीपम् । दह्यमानबिल्वगुग्गुलुप्रविजृम्भितधूमसंघ शबरवधूरुधिराक्षतगजमौक्तिकरचितस्वस्तिकसनाथम् । चन्द्रकरधवलदीर्घपरिलम्बितचामरसंघातम् ॥ रुधिर- (कसव्व दे.) व्याप्तालम्बित दीर्घवनकोलवनिकुरम्बम् । कंकेल्लि (अशोक) पल्लवोत्पक (राशि) न्यस्तराजद्धरणीतलम् ॥ ॥ 1 धूमनिउरुं क । 2 रायंत- क । छट्टो भवो । ॥ 531 ॥ Page #541 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। ॥ 532 ॥ ॥ 532 // कोदण्डखग्गघण्टयमहिसासुरपुच्छवावडकराए । कच्चाइणिपडिमाए विहूसियं घोररूवाए ॥ तओ तं दट्टण चिन्तियं धरणेणं सक्का सीहस्स वणे पलाइउं वारणस्स य तहेव । सुकयस्स दुक्कयस्स य भण कत्थ पलाइउं सक्का ॥ एवं च चिन्तयन्तो छूढो सवरेहि वन्द्रम_mi । अह बन्धिऊण गाढं पुव्वविरुद्धेहि व खटेहि ॥ एत्यन्तरंमि समागओ चण्डियाययणं कालसेणो, पडिओ चण्डियाए चलणेसु, भणियं च सगग्गयक्खरं । भयवै, जै वि न को तए महं पसाओ, तहावि जम्मन्तरे वि जहा न एवं दुक्खभायणं हवामि, तहा तर कायव्वं ति । 'सत्यवाहपुत्तावयारकरणेण जं महं दुक्ख, तं तुम चेव जाणसि त्ति भणिऊण भणिओ कुर्न्ग्गो। हरे, निवेएहि भयवईए बलिं । तेण जं देवो आणावेइ' ति भणिऊण कोदण्डखड्गघण्टामहिषासुरपुच्छव्यापृतकरया । कात्यायनीप्रतिमया विभूषितं घोररूपया ॥ ततस्तं दृष्ट्वा चिन्तितं धरणेन । शक्ताः सिंहादु बने पलायितुं वारणात्तथैव । सुकृताद् दुष्कृताच्च भण कुत्र पलायितुं शक्ताः ॥ एवं च चिन्तयन् क्षिप्तः शबरैर्वन्द्रमध्ये । अथ बद्ध्वा गाढं पूर्वविरुद्धैरिव खलैः ॥ अत्रान्तरे समागतश्चण्डिकायतनं कालसेनः । पतितश्चण्डिकायाश्चरणयोः । भणितं च सगद्गदाक्षरम् । भगवति ! यद्यपि न कृतस्त्वया मम प्रसादः, तथापि जन्मान्तरेऽपि यथा नैवं दुःखभाजनं भवामि तथा त्वया कर्तव्यमिति । 'सार्थवाहपुत्रापकारकरणेन यन्महद् दुःखं तत्त्वमेव जानासि' इति भणित्वा भणितः कुरङ्गकः । अरे निवेदय भगवत्यै बलिम् । तेन 'यद्देव आज्ञापयति' इति भणित्वा 1 हथिणो bva mattassa ! ka / 2 cinti U kha / AACKAGRA Jain Education then.tional Page #542 -------------------------------------------------------------------------- ________________ samarAiccakahA / // 533 // 134 Jain Education khitto णेण केसे कडिऊण भयपरायत्तसव्वगतो दुग्गलओ नाम लेहवाहओ । ढोईयं रत्तचन्दणसणाहं भायणं । वियगपाणो विव दुग्गल । काल सेणेण कड्रियं विज्जुछडाडोवभासुरं मण्डलग्गं, वाहियं ईसि निय भुयासिह रे । भगिओ य दुग्गलभो । भद्द, सुहिं जीवलोयं करेहि । सग्गं तर गन्तव्यं, जीवियं मोतूण किंवा ते संपाडियौ त्ति । तओ मैयाभिभूषण न जंपियं दुग्गल पुणो कि भणिओ, पुणो वि न जंपियं ति । अणावूरियमणोरहो य न वावाइज्जइत्ति विसष्णो कालसेगो । तं च दण चिन्तियं धरणं । हन्त मए वि एवं मरियव्वं ति । ता वरं अपेच्छिऊण दीणसत्तघायं काऊण खणमेत्तपाणपरिक्खणेण इमस्स उपचारं पढमं arrafe । arast me विणिवायकर णेसु कयन्तो, एसो वि निव्वुओ हवौ ति चिन्तिऊण भणिओ कुरङ्गओ । भद्द, निवेएहि एयरस महापुरिसस, जहा 'भयविष्णो खु एसो तदस्सी, ता किं एइणा; अभिन्नो अहं पत्थणाए; तहावि भवओ पओयणं साहनीयं चेव क्षिप्तोऽनेन केशेषु कर्षित्वा भयपरावृत्त सर्वगात्रो दुर्गिलको नाम लेखवाहकः । ढौकितं रक्तचन्दनसनार्थं भाजनम् । विगतप्राण इव चर्चित दुर्गिलकः । कालसेनेन कृष्टं विद्युच्छटाटोपभासुरं मण्डलाग्रम्, वाहितमीषद् निजभुजाशिखरे । भणितञ्च दुर्गिलकः । भद्र ! सुदृष्टं जीवलोकं कुरु । स्वर्ग त्वया गन्तव्यं, जीवितं मुक्त्वा किं वा ते संपाद्यतामिति । ततो भयाभिभूतेन न जल्पितं दुर्गिलकेन । पुनरपि भणितः पुनरपि न जल्पितमिति । अनापूरितमनोरथश्च न व्यापाद्यते इति विषण्णः कालसेनः । तं च दृष्ट्वा चिन्तितं धरणेन । हन्त मयाऽप्येवं मर्तव्यमिति । ततो वरमप्रेक्ष्य दीनसत्त्वघातं कृत्वा क्षणमात्रप्राणपरिरक्षणेनास्योपकारं प्रथमं विपन्नोऽस्मि । व्यावृतश्च मे विनिपात करणेषु कृतः एषोऽपि न भवत्विति चिन्तयित्वा भणितः कुरङ्गकः । भद्र ! निवेदय एतस्मै महापुरुषाय, यथा 'भयविषण्णः खत्वेष तपस्वी, ततः किमेतेन, अनभिज्ञोऽहं प्रार्थनायाम्, तथापि भवतः प्रयोजनं प्रसाधनीयमेव प्रार्थये एकां प्रार्थनामिति । निवेदितं काल1 केसे क । 2 ढोइऊण ख । 3 'किं भण' इत्यधिकः कपुस्तके । 4 भयाहिहूए क । 5 पसाहिणीयं क । छट्टो भवो । ॥ 533 ॥ inelibrary.org Page #543 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। भ्वो। ॥ 534 ॥ ॥ 534 // पत्थेमि एणं पत्थणं' ति । निवेइयं कालसेणस्स । भणियं च णेण । जीवियं मोत्तूण पत्थेउ भदो त्ति । धरणेण भणियं । मोतूण एवं मंवावासुत्ति । तओ बाहजलभरियलोयणेण अहे को उण एसो परोवयारतलिच्छयाए अप्पाणयं वावायणे समप्पेइ सुमरावेह मे satthavAhaputtaM'ti भणिऊण मुच्छिओ कालसेणो, निवडिओ धरणिबढे । बीजिओ किसोरएण । लद्धा चेयणा । भणियं णेण । भद्द किसोरय, निरूवेहि एयं, को उण एसो महाणुभावो सत्यवाह पुत्तस्स चेट्ठियं अणुकरेइ । निरूविऊण भणियं किसोरएण । भो इमाए अणनसरिसीए आगिईए सो चेवे मे पडिहायै ति । ता सयमेव निरूवेउ पल्लीवई । तओ हरिसविसायगम्भिणं निरूविओ णेण पञ्चभिन्नाओ य । छोर्डिया से बन्धा । खग्गं मोत्तूण निविडिओ चलणेसु । भणियं च णेण । सत्यवाहपुत्त, खमियन्यो मह एस अवराहो । धरणेण भणियं । मो महापुरिस, अहिप्पेयफलसाहणेण गुणो खु एसो, कहमवराहो ति कालसेणेण चिन्तियं । नृणं सेनाय । भणितं च तेन-जीवितं मुक्त्वा प्रार्थयतां भद्र इति । धरणेन भणितम्-मुक्त्वा एतं मां व्यापादयेति । ततो वाष्पजलभतलोचनेन 'अथ कः पुनरेष परोपकारतत्परतया आत्मानं व्यापादने समर्पयति, स्मरयति मे सार्थवाहपुत्रम्' इति भणित्वा मूञ्छितः कालसेनः, निपतितो धरणीपृष्ठे । वीजितः किशोरकेन । लब्धा चेतना । भणितं च तेन-भद्र किशोरक ! निरूपयैतम् , कः पुनरेष महानुभावः सार्थवाहपुत्रस्य चेष्टितमनुकरोति । निरूप्य भणितं किशोरकेन-भो अनयाऽनन्यसदृश्याऽऽकृत्या स एव मे प्रतिभातीति । ततः स्वयमेव निरूपयतु पल्लीपतिः । ततो हर्षविषादगभितं निरूपितस्तेन प्रत्यभिज्ञातश्च । छोटितास्तस्य ब्न्धाः। खड्गं मुक्त्वा निपतितश्चरणयोः । भणितं च तेन-सार्थवाहपुत्र! क्षन्तव्यो मभेषोऽपराधः । धरणेन भणितम्-भो महापुरुष ! अभिप्रेतफलसाधनेन गुणः खल्वेषः, कथम 1 अहो ख । 2 सुमरेइ क । 3 समुच्छि ओ क । 4 -सरिसाए ख । च्चेव क । 6 कालसेणेण लूणा से क । 7 मम क । 8 महासत्तक । Jain Education on mainelibrary.org Page #544 -------------------------------------------------------------------------- ________________ छटो समराइच्च भ्वो। ॥ 535 ॥ ॥ 535 // न एस म पइच्चभिजाणइ ति, तेण एवं मन्तेइ ता पयासेमि से अत्ताणयं । भणियं च ण । सस्थवाह पुत्त, किं ते अहिप्पेयं फलं साहिय ति । धरणेण भणियं । भद, पत्थुए बाबायणे एवं उज्झिऊण ममेव मरणमणोरहावरणं ति । कालसेणेण भणियं । सत्यवाहपुत्त, किं ते इमस्स निव्वेयाइसयस मरणयवसायस्स कारणं । धरणेण भणियं । भो महापुरिस, अलमियाणिं एयाए कहाए । संपाडेउ भवं अत्तणो समीहियं ति । तओ 'अहो से महाणुभाश्य' ति चिन्तिऊण भणियं कालसेणेण । सत्यवाहपुत्त, न सुमरेसि मंसी हविणिवाइयं नागपोययं पिव अत्तणो विणासनिमित् अत्तणा चेव जीवाविऊण कयग्घसेहरयभूयं कालसेणं । जीवाविओ अहं ते। मए पुण कओ तुझ पच्चुवयारो; विओइओ तुमं सत्थाओ, पाविओ य अप्पत्तपुव्वं इमं ईइसिं अबत्थं ति । तओ सुमरिऊण पुव्यवुत्तन्तं पञ्चहियाणिऊण य कालसेणं लज्जावणयवसणं जंपियं धरणेण । भो महापुरिस, को अहं जीवावियव्वस्स, तुह चे पुण्णपरिणई एस पराध इति । कालसेनेन चिन्तितम्-नूनं नैष मां प्रत्यभिजानातीति तेनैवं मन्त्रयते, ततः प्रकाशयामि तस्मै आत्मानम् । भणितं च तेन-सार्थवाहपुत्र ! किं तेऽभिप्रेतं फलं साधितमिति । धरणेन भणितम्-भद्र ! प्रस्तुते व्यापादने एतमुज्झित्वा ममैव मरणमनोरथापूरणमिति । कालसेनेन भणितम्-सार्थवाहपुत्र ! किं तेऽस्य निर्वेदातिशयस्य मरणव्यवसायस्य कारणम् । धरणेन भणितम्-मो महापुरुष ! अलमिदानीमेतया कथया । संपादयतु भवानात्मनः समीहितमिति । ततः 'अहो तस्य महानुभावता' इति चिन्तयित्वा भणितं कालसेनेन । सार्थवाहपुत्र ! न स्मरसि मां सिंहविनिपातितं नागपोतकमिवात्मनो विनाशनिमित्तमात्मनैव जीवयित्वा कृतघ्नशेखरभूतं कालसेनम् । जीवितोऽहं त्वया । मथा पुनः कृतस्तव प्रत्युपकारः, वियोजितस्त्वं सार्थात् , प्रापितश्चाप्राप्तपूर्वमिमामीहशीमवस्थामिति । ततः स्मृत्वा पूर्ववृत्तान्तं प्रत्यभिज्ञाय च कालसेनं लज्जावनतवदनं जल्पितं धरणेन । भो महापुरुष ! कोऽहं जीवयितव्यस्य, तवैव पुण्यप 1 पच्चहियाण क । 2 किं वा पुरिसयारो भणीयै क । RECERECENTER Page #545 -------------------------------------------------------------------------- ________________ समराइच्च-त खा। छटो भ्वो। / / 536 ॥ ॥ 536 // RASEARSECRECE त्ति । कहं च तुमं कयग्यो, जो दिट्टमेत विजणे अन्नाणओ किंपि काऊण एवं खिजसि त्ति । ता अल्मेइन्ना। अह किं पुण इमं पत्थुयं ति । तओ ल जापराहीणेण न जंपियं कालसेणेण । साहियं च निरवसेसमेव संगमदसणाइयं नियपाणपरिच्चायववसायावसाणं चेट्ठियं ति किसोरएणं । तओ ऽअहो से कयन्नुया, अहो थिरसिणेहया, अहो महाणुभावय त्ति चिन्तिऊण जंपियं धरणेण । भो महापुरिस, जुत्तमेव गुरुदेवपूयणं पुप्फबलिगन्धचन्दणेहिं, न उण पाणिघाएणं । अवि य होजा जले विजलणो होज्जा खीरं पि गोविसाणाओ । अमयरसो वि विसाओ न य हिंसाओ हवै ध्म्मो॥ दाऊण य अहिओयं देवयजन्नाण जे खलु अभव्या । घायन्ति जियसयाई पावेन्ति दुहाइ ते नरए ॥ ता विरम एयाओ ववसायाओ त्ति । कालसेगेण भणियं । जं तुमं आणवेसि त्ति । तओ गामदेसलूडणे अन्नाभावे य भवखणनिमित्तं णतिरेषेति । कथं च त्वं कृतघ्नः, यो दृष्टमात्रेऽपि जने अज्ञानतः किमपि कृत्वा एवं खिद्यसे इति । ततोऽलमेतेन । अथ किं पुनरिद प्रस्तुतमिति । ततो लज्जापराधीनेन न जल्पितं कालसेनेन । कथितं च निरवशेषमेव संगमदर्शनादिकं निजप्राणपरित्यागव्यवसायावसान चेष्टितमिति किशोरकेन । ततः 'अहो तस्य कृतज्ञता, अहो स्थिरस्नेहता, अहो महानुभावता' इति चिन्तयित्वा जल्पितं धरणेन । भो महापुरुष ! युक्तमेव गुरुदेवपूजनं पुष्पबलिगन्धचन्दनः; न पुनः प्राणिघातेन । अपि च--- भवेज्जलेऽपि ज्वलनो भवेत् क्षीरमपि गोविषाणात् । अमृतरसोऽपि विषाद् न च हिंसाया भवति ध्र्म्ः॥ दत्त्वा चाभियोग देवतायज्ञेभ्यो ख्ल्व्भ्व्याः। घातयन्ति जीवशतानि प्राप्नुवन्ति दुःखानि ते नरके ॥ ततो विरम एतस्माद् व्यवसायादिति । कालसेनेन भणितम्-यत्त्वमाज्ञापयसीति । ततो ग्रामदेशलुण्टने अन्नाभाव च भक्षणनिमित्तं च 1 पुप्फफलगन्ध-क । 2 व क । 3 व क । 4 इहं पुरिसा क । 5 भणासि ख । 6 गामाइदेस-ख । Page #546 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। छटो भ्वो। ॥ 537 ॥ ॥ 537 // AAG च मोत्तण को अणेण कायम्बरिअड विपविट्ठस्स सत्थस्त पाणिघायणस्स जावज्जीविओ नियमो । फुल्लबलिगन्धचन्दणेहिं पूइया । देवया । नीओ णेण सयलबन्दसंगओ नियगेहमेव धरणो । कओ उचिओ उवयारो । भुतुत्तरकालंमि य उवणीयं से समत्थरित्थं 'ति । सबराहिवेण तुरियं गहियं जं सत्थभङ्गमि ॥ करिकुम्भसमुत्थाणि य महल्लमुत्ताहलाइ प्व्राई। दन्ता य गयवराणं चमराणि य जच्चचमरीणं । घेत्तूण य तं रित्थं दाऊण य किंचि बन्दयाणं पि । विहरह जहासुहेणं भणिऊण विसज्जिया तेणं ॥ धरणो वि कालसेणपीईए तत्थेव कंचि कालं गमेऊण विसज्जिओ कालसेणेण, पयट्टो निययपुरि, पत्तो य कालक्कमेणं । [विनाओ अम्मापिईहिं नायरेहि य] परितुटो से गुरुयणो । निग्गया नयरिमहन्तया । पच्चुवेक्खियं भण्डं संखियं च मोल्लेणं PI मुक्त्वा कृताऽनेन कादम्पर्यटवीप्रविष्टस्य सार्थस्य प्राणिघातनस्य यावज्जीविको नियमः । पुष्पबलिगन्धचन्दनः पूजिता देवता । नीतस्तेन । सकलबन्दिसंगतो निजगेहमेव धरणः । कृत उचित उपकारः । भुक्तोत्तरकाले चोपनीतं तस्मै समस्तरिक्थमिति । शराधिपेन त्वरितं गृहीतं यत्सार्थभने । / करिकुम्भसमुत्थानि च महामुक्ताफलानि प्रवराणि । दन्ताश्च गजवराणां चामराणि च जात्यचमरीणाम् ॥ गृहीत्वा च तद् रिक्थं दत्त्वा च किंचिद् बन्दिनामति । विहरत यथासुख भणित्वा विसर्जितास्तेन (धरणेन) / धरणोऽपि च कालसेनप्रीत्या तत्रैव कश्चित्कालं गमयित्वा विसर्जितः कालसेनेन प्रवृत्तो निजपुरीम्, प्राप्तश्च कालक्रमेण । / [विज्ञातो मातापितृभ्यां नागरकैश्च] / परितुष्टस्तस्य गुरुजनः । निर्गता न्ग्रीम्हान्त्ः। प्रत्यवेक्षितं भाण्डम् , संख्यातं, च मूल्येन 1 उचि उव्-k-g। 2 क । 3 जं गहियं क । 4 अयं कोष्ठान्तर्गतः पाठो नास्ति कपुस्तके । 5 मुल्लेणं kha । 135 -- Jain Education Hernational Page #547 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 538 ॥ जाव सवाया कोडित्ति । इओ ऐक्कन्ते अदमासे आगओ देवनन्दी । तस्स वि य निग्गया नयरिमहन्तया । पच्चुवेक्खियं भण्ड संखियं च 'मोल्लेणं जात्र अद्धकोडि त्ति । तओ बिलिओ देवनन्दी । समधियं पौर भण्डमोल्लं । से सेण य परमगोरह संपायणेण सफलं पुरिसभावमवणुहवन्तस्स आगया मयणतेरसी । भणिओ य एसो नयरिमहन्तरहिं 'नीसरेहि रहवरं' | धरणेण भणियं । अलं बालकीडाए । पसंसिओ नयरिमहन्त एहिं ॥ ऐक्कन्तो य से कोइ कालो परत्यसंपायणसहमणुहवन्तस्स । निओइयपायं च णेण नियभुवज्जियं दविणजायं । समुप्पन्ना य से चिन्ता । अवस्समेव पुरिसेण उत्तमकुलपसूण तिवग्गो सेवियन्यो । तं जहा, धम्मो अत्यो कामो य । तत्थ अपरिचत्तसव्वसंगेण अत्थप्पहाणेण होयव्वं ति । तओ चैव तस्स दुवे संपज्जन्ति । तं जहा, धम्मो य कामो य । अन्नं च, एस अत्थो नाम महन्तं देवयारुवं । यावत् सपादा कोटिरिति । इतोऽतिक्रान्तेऽर्धमासे आगतो देवनन्दी । तस्यापि च निर्गता नगरीमहान्तः । प्रत्यवेक्षितं भाण्डम् संख्यातं च मूल्येन यावदर्धकोटिरिति । ततो व्यलीको ( लज्जितो ) देवनन्दी । समर्पितं पौरभाण्डमूल्यम् । शेषेण च परमनोरथसंपादनेन सफलं पुरुषभावमनुभवत आगता मदनत्रयोदशी । भणितश्चैव नगरी महदुभिः 'निःसारय रथवरम्' / धरणेन भणितम् अलं बालक्रीडया' / प्रशंसितो नगरीमहद्भिः ॥ अतिक्रान्तश्च तस्य कोऽपि कालः परार्थसंपादन सुखमनुभवतः । नियोजितप्रायं च तेन निजभुजोपार्जितं द्रविणजातम् । समुत्पन्ना च तस्य चिन्ता । अवश्यमेव पुरुषेणोत्तमकुलप्रसूतेन त्रिवर्गः सेवितव्यः । तद् यथा धर्मोऽर्थः कामश्च । तत्रापरित्यक्तसर्वसङ्गेन अर्थप्रधा भवितव्यमिति तत एव तस्य द्वौ संपद्येते । तद् यथा धर्मश्च कामश्च । अन्यच्च - एषोऽर्थो नाम महद् देवतारूपम् । एष खलु पुरुषस्य छो भवो । ॥ 538 ॥ Page #548 -------------------------------------------------------------------------- ________________ मराइच्चकहा । / / 539 ॥ सोखु पुरिसस बहुमाणं वेद्धावेद, गोरखं जणेइ, महग्घयं उप्पाएइ, सोहग्गं करे, छायामावहर, कुलं पयासेइ, रूवं पयासेइ, बुद्धि पयासेइ । अत्थवन्तो हि पुरिसा अदेन्ता वि लोयाणं सलाइणिज्जा हवन्ति । जं चेत्र करेन्ति, तं चैव तेर्सि असोहणं पि सोहणं वणिजए । अभग्गपणैपत्थणं च अणुवन्ति परत्यसंपायणमुहं । ता जै वि एस मह पुत्र पुरिसोवज्जिओ ऐपभूओ अत्थि, तहावि अलं तेण गुरुपणइणिसमाणेण । ता अन्नं वज्जिणेमि गच्छामि दिसावणिज्जेणं ति । चिन्तिऊग विश्नत्ता जणणिजणया । अणुमनिओ यहिं गओ महया सत्येणं समहिलिओ पुत्रसमुद्दतडनिविद्वे वे जयन्ति नाम नयरिं । दिट्ठो नरवई । बहुमनिओ य णेणं । निओइयं भण्डं, न समासाइओ इद्वैलाभो । चिन्तियं च णेण । समागओ चेव जलनिहितडं । ता गच्छामि ताव परतीरं । तत्थ मे ट्रेए कयाइ अलिसियपओयणसिद्धी भविस्स त्ति । गहियं परतीरगामियं भण्डं । संजत्तियं पवहणं । पसत्थतिहिकरण जोगेण बहुमानं वर्धयति, गौरवं जनयति, महार्घ्यतामुत्पादयति, सौभाग्यं करोति, छायामावहति, कुलं प्रकाशयति, रूपं प्रकाशयति, बुद्धिं प्रका शयति । अर्थवन्तो हि पुरुषा अददतोऽपि लोकानां श्लाघनीया भवन्ति । यदेव कुर्वन्ति तदेव तेषामशोभनमपि शोभनं वर्ण्यते, अभग्नप्रणयिप्रार्थनं चानुभवन्ति परार्थसंपादनसुखमिति । ततो यद्यपि एष मम पूर्वपुरुषोपार्जितोऽतिप्रभूतोऽस्ति, तथापि अलं तेन गुरुप्रयिनीसमानेन । ततोऽन्यमुपार्जयामि गच्छामि दिखाणिज्येनेति चिन्तयित्वा विज्ञप्तौ जननीजनको अनुमतश्च ताभ्यां गतो महता सार्थेन समहिलः पूर्वसमुद्रतटनिविष्टां वैजयन्तीं नाम नगरीम् । दृष्टो नरपतिः । बहुमानितश्च तेन । नियोजितं (विक्री) भाण्डम, न समासादित इष्टलाभः । चिन्तितं च तेन समागत एवं जलनिधितटम्, ततो गच्छामि तावत्परतीरम् । तत्र मे गतस्य कदाचिदभिलषितप्रयोजनसिद्धिर्भविष्यतीति । गृहीतं परतीरगामिकं भाण्डम् । संयात्रितं प्रवहणम् । प्रशस्ततिधिकरणयोगेन निर्गतो नगर्याः, गतः 1 वदारे क 2 उवज्जिणामि क । इलाहो क । छट्टो भवो । ॥ 539 ॥ Page #549 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। ॥ 540 ॥ SSSSSSSS निग्गओ नयरीओ, गओ समुद्दतीरं, पूइओ अत्थिजगो, अग्घिओ जलनिही । तओ वन्दिऊण गुरुदेवए उवारूढो जाणवत्तं । Hel छटो वेगहारिणीओ सिलाओ, पूरिओ सियवडो, विमुक्कं जाणवतं, गम्मए चीणदीवं ति ॥ भ्वो। ____ अन्नया य ऐक्कन्तेसु कैवयदिणेसु कुसलपुरिसविमुक्के विय नाराए वहन्ते जाणवत्ते गयणयलमज्झसंविए दिणयरंमि आगम्पयन्तो विय मेइणिं धुणन्तो विय समुदं उम्मूलन्तो विय कुल लजालाणि पयट्टो मारुयो । तओ एरवणो विय गुलगुलेन्तो पडिसोत्त ॥ 540 ॥ वाहियसरियामुहं खुडिओ महण्णवो, विसण्णा निजाम्गा। तओ समं गमणारम्भेण ओसारिओ सियवडो, जीवियासा विय विमुक्का नङ्गरसिला निजामरहिं । तहावि य तत्थ कश्चि वेलं गमेऊण विवन्नं जाणवत्तं । जीवियसेसयाए समासाइयं फैलगं, अहोरत्तेण लचिऊण जलनिहिं सुवण्णदीवमि लग्गो सत्यवाहपुत्तो । चिन्तियं च णेणं । अहो परिणई देइव्वस्स । न याणामि अवत्थं पिययमाए परियणस्स समुद्रतीरम् , पूजितोऽर्थिजनः, अर्पितो जलनिधिः । ततो वन्दित्वा गुरुदेवतान् उपारूढो यानपात्रम् । आकृष्टा वेगहारिण्यः शिलाः, पूरितः सितपटः, विमुक्तं यानपात्रम् , गम्यते चीनद्वीपमिति । ____ अन्यदा चातिक्रान्तेषु कतिपयदिनेषु कुशलपुरुषविमुक्ते इव नाराचे वहति यानपात्र गगनतलमध्यसंस्थिते दिनकरे आकम्पयन्निव मेदिनी धूनयन्निव समुद्रम् उन्मूलयन्निव कुलशैलजालानि प्रवृत्तो मारुतः । तत एरावण इव गुलगुलायमानः प्रतिस्रोतोवाहितसरिन्मुख क्षुब्धो महार्णवः, विषण्णा निर्याम्काः। ततः समं गमनारम्भेणापसारितः सितपटः, जीविताशेव विमुक्ता नागरशिला निर्यामकैः । / तथापि च तत्र काञ्चिद् वेलां गमयित्वा विपन्नं यानपात्रम् । जीवितशेषतया समासादितं फलकम्, अहोरात्रेण लखित्वा जलनिधि सुवर्णद्वीपे लग्नः सार्थवाह पुत्रः । चिन्तितं च तेन-अहो परिणतिवस्य, न जानाम्यवस्थां प्रियतमायाः परिजनस्य च । अथवा किं 1 सरिहा0 ख 'पहिसत्तवाहिणीए' इत्यधिकः क । 3 फलयं क । 4 देवस्स ख । Page #550 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 541 ॥ य । अलवा किं विसारणं । एसो चैव एत्थ पमाणं ति । तओ कयलफलेहिं संपाइया पाणविती । अत्थमिओ सूरिओ । कओ णेण पल्लवसत्थरो, सीयावेणयणत्थं च अरणीपओएण पाडिओ जलगो तैपिऊग कंचि कालं पणमिऊण गुरुदेवए य पसुतो एसो । ऐकन्तारयणी, विउद्धो य । उग्गओ अंसुमाली । दिट्ठे च णेण तं जलणच्छिक्कं सव्वमेव सुवण्णीहूयं धरणिखण्डं । चिन्तियं च णेण । अहो एयं खु धाउखेतं; ता पाडेमि एत्थ सुवण्णयं ति । कयाओ ईट्टयाओ, अङ्कियाओ धरणनामरण, उल्लयाणं चैव संपाइया संपुडा, पक्का य सुवण्णमया जाया । एवं च कया णेण दस इंद्रयसं पुडसहस्सा । निबद्धो भिन्नपोयद्धओ ॥ इओ चीणाओ चैव सुवण सत्थवाह पुत्तसन्तियं असार भण्डभरियं अनदीवलग्गसंपावियलच्छिसहियं देवौरगामियं समागयं तमुद्देसं जाणवतं । दिट्ठो य भिन्नपोयद्धओ सत्यवाहेणं । लम्बिया य नङ्गरा सुवयणा एसेण । समागया निज्जामगा । दिट्ठो य णेहिं विषादेन । एष एवात्र प्रमाणमिति । ततः कदलफलैः संपादिता प्राणवृत्तिः । अस्तमितः सूर्यः । कृतस्तेन पल्लवस्रस्तरः, शीतापनयनार्थ चार णिप्रयोगेण पातितो ज्वलनः । तवा कञ्चित्कालं प्रणम्य गुरुदैवतांश्च प्रसुप्त एषः । अतिक्रान्ता रजनी, विबुद्धश्च । उद्गतोऽशुमाली । दृष्टं च तेन तद् ज्वलनस्पृष्टं सर्वमेव सुवर्णीभूतं धरणीखण्डम् । चिन्तितं च तेन - अहो एतत्खलु धातुक्षेत्रम्, ततः पातयाम्यत्र सुवर्णकमिति । कृता इष्टकाः, अङ्किता धरणनामकेन, आर्द्रकाणामेव संपादिताः संपुटाः, पक्वाश्च सुवर्णमया जाताः । एवं च कृतानि तेन दश इष्टका संपुटसहस्राणि । निबद्धो भिन्नपोतध्वजः ॥ इतश्च चीनादेव सुवदनसार्थवाह पुत्र सत्कमसारभाण्डभृतमन्यद्वीपलग्न संप्राप्तलक्ष्मीसहितं देवपुरगामिकं समागतं तमुद्देशं यानपात्रम् । दृष्टञ्च भिन्नपोतध्वजः सार्थवाहेन । लम्बिताश्च नाङ्गराः सुवदनादेशेन । समागता निर्यामकाः । दृष्टश्च तैर्धरणो भणितश्च । भो 1 - वणयत्थं ख । 2 वी समिऊग ख । 3 धरणितलं क । 4 इगाओ क, इगाओ ख । 5 ' महया कट्ठसिणीए' इत्यधिकः ka । 6 iya0 ka । sama0 46 131 Jain Education ional cho bhavo / // 541 // Minelibrary.org Page #551 -------------------------------------------------------------------------- ________________ समराइचकहा । ॥ 542 ॥ धरणो भणिओ य । भो भो महापुरिस, एसो चीणवत्थन्त्रगो देवौरगामी जाणवतसंठिओ सुवयणी नाम सत्थवाहपुत्तो भै, जहा एहि; कूलं गच्छम्ह । धरणेण भणियं । भद्द, भिण्डभरियं खु तं जाणवत्तं । निजामएहिं भणियं । अज्ज, विहिवसेण परिवडिओ खु एसो सत्थवाहतो विहवेण, न उण पोरुसेणं । ता न सुट्ठ सार भण्डभरियं ति । धरणेण भूणियं । जै एवं, ता अणुवरोहेणं आगच्छौ ऐत्तियं भूमिं सत्थवाहपुत्तो । निवेश्यं सुवयणस्स । आगओ य एसो, भणिओ धरणेण । सत्थवाहपुत्त, न तए कुप्पियन्वं, पओयणं उद्दिसिऊण किंचि पुच्छामि त्ति । सुवयणेण भणियं । भगाउ अज्जो । घरणेण भणियं । के त्तियस्स ते द्विणास जाणवत्थं । सुत्रयणेण भणियं । अज्जू, देव्वस्स पडिकलयाए विण्डो खु अहयं । तहावि 'पुरिसयारो न मोत्तव्वो' त्ति उच्छाहमेत्तभण्डमोल्लो सुवण्ण सहरसमेत्तस्स घेत्तूण किंपि भण्डं देवौरं पयट्टो म्हि । घरणेण भणियं । जै एवं, भो महापुरुष ! एष चीनवास्तव्यो देवपुरगामी यानपात्रसंस्थितः सुवदनो नाम सार्थवाहपुत्रो भणति, यथा एहि, कूलं गच्छामः । धरणेन भणितम्-भद्र ! किंभाण्डभृतं खलु तद् यानयात्रम् । निर्यामकैर्भणितम् - आर्य ! विधिवशेन परिपतितः खल्वेष सार्थवाहपुत्रो विभवेन, न पुनः पौरुषेण । ततो न सुष्ठु सारभाण्डभृतमिति । धरणेन भणितम् यद्येवं ततोऽनुपरोधेनागच्छतु एतावतीं भूमिं सार्थवाहपुत्रः । निवेदितं सुवदनस्य । आगतश्चैषः, भणितो धरणेन । सार्थवाहपुत्र ! न त्वया कुपितव्यम्, प्रयोजनमुद्दिश्य किंचित् पृच्छामीति । सुवदनेन भणितम् - भणत्वार्यः । धरणेन भणितम् - कियतस्ते द्रविणजातस्य यानपात्रे रिक्थम् । सुवदनेन भणितम्-आर्य ! दैवस्य प्रतिकूलतया विनष्टः ख्ल्व्ह्म्। तथापि 'पुरुषकारो न मोक्तव्यः' इति उत्साहमात्रभाण्डमूल्यः सुवर्णसहस्रमात्रस्य गृहीत्वा किमपि भाण्डे देवपुरं प्रवृत्तोऽस्मि । धरणेन भणितम् - यद्येवं ततः परित्यज भाण्डम् विभृहि मे सत्कस्य सुवर्णस्य यानपात्रम्, कूलप्राप्तस्य च भवतो 1 निज्जामएण क । 2 इत्तियं क । 3 किंपि क । 4 कित्तियस्स क । 5 णट्ठो क भवो । ॥ 542 ॥ Page #552 -------------------------------------------------------------------------- ________________ भ्वो। नागा ॥ 543 ॥ ता परिचय तं भण्डं, भरेहि मे सन्तियम्स मुवष्णस्स जाणवतं; कूलपत्तस्स य भवो पयच्छिस्सं सुवण्णलवखं ति । सुवयणेण समराइच-ला भणियं । किं सुवण्णलक्खेण, तुमं चेव बहुओ ति । उज्झियं पुव्वभण्डं । भरियं सुवण्णस्स । ठाविया संखा । उवारूढो ध्र्न्नो। दिवा य णेण ल्च्छी। परितुद्वो एस हियएणं मिया य एसा । 'जाया महं एस' त्ति साहियं सुवयणस्स धरणेणं । आणन्दिओ एसो। पयर्ट जाणवतं । गयं पञ्चजोयणमेतं भूमिभागं । ॥ 543 ॥ एत्यन्तरंमि गयणयलचारिणी वेगागमणेणागम्पयन्नी समुई अयालविज्जू विय असुहया लोयणाणं 'अरे रे दुसत्यवाहपुत्त, अकओवयारो अणणुजाणियं मए कर्हि इमं मईयं दविणजायं गेण्हिऊण गच्छसि' ति भणमाणी मुरण्णदीवसामिणी समागया सवण्णनामा वाणमंतरी । धरियं जाणवतं, भणियं च णाए । भो भो निजामया, अदाऊण पुरिसबलिं न एत्थ अत्थो घेप्पर्3a, ता पुरिसबलिं वा देह, अत्थं वा मुयह, वावाएमि वा अहयं ति । ' धरणेग चिन्तियं । अहो णु खलु मुयाविओ निययरित्थं सुवयणो, प्रदास्ये सुवर्णलक्षमिति । सुवदनेन भणितम्-किं सुवर्णलक्षण, त्वमेव बहुक इति । उज्झितं पूर्वभाण्डम् । भृतं सुवर्णेन । स्थापिता संख्या । उपारूढो धरणः । दृष्टा च तेन लक्ष्मीः । परितुष्ट एष हृदयेन । दूना चैषा । 'जाया मम एषा' इति कथितं सुवदनस्य धरणेन । आनन्दित एषः । प्रवृत्तं यानपात्रम् । गतं पञ्चयोजनमात्रं भूमिभागम् । अत्रान्तरे गगनतलचारिणी वेगागमनेनाकम्पयन्ती समुद्रम् , अकालविद्युदिव असुखदा लोवनयोः 'अरेरे दुष्टसार्थवाहपुत्र ! अकृतोपचारोऽननुज्ञातं मया कुत्रेदं मदीयं द्रविणजातं गृहीत्वा गच्छसि' इति भणन्ती सुवर्णद्वीपस्वामिनी समागता सुवर्णानाम्नी वानव्यन्तरी । धृतं यानपात्रम् , भणित चानया । भो भो निर्यामका ! अदत्त्वा पुरुषबलि नात्र अर्थों गृह्यते, ततः पुरुषबलिं वा दत्त अर्थ वा मुञ्चत, व्यापादयामि वा अहमिति । यद्येतेषामेकमपि न दत्त, ततोऽनयः, कृते च न तव भिनद्मि प्रवहणम् ] धरणेन चिन्तितम्-अहो 1 'जै एयाणं एक्क पि न देह तओ अणत्यो, एक अ ण तुभ भिंदेमि वह्ण' इत्यधिकः कपुस्तके, 'तुज्झ भिंदामि पवहणं' इति पाठस्तु गपुस्तके । ADHAUU Page #553 -------------------------------------------------------------------------- ________________ मराइच 1544 ॥ ॥ 544 // RECER उवयारी य एसो लच्छी संपायणेण, एसा य एवं भणाइ । ता इमं एत्य पत्तयालं, अहमेव पुरिसवली हवामि त्ति । चिन्तिऊण भणिया वाणमंतरी । भयवै, अयाणमाणेण मए एवं ववसियं । ता पसीय । अहमेव एत्य बलिपुरिसो; मं पडिच्छसु त्ति । तीए भणियं । जै एवं, ता घत्तेहि अप्पाणयं समुद्दे, जेण ते वावाएमि त्ति । लच्छीए चिन्तियं । अणुग्गिहीया भयवईए । तओ धरणेण भणियं । वयस्स सुक्यण, पावियव्वा तए लच्छी मह गुरूणंति । भणिऊण पवाहिओ अप्पा । विद्धो य णाए सूलेण, नीओ सुवण्णदीवं । उवसन्ता वाणमंतरी । पयर्ट जाणवत्तं देवउराहि मुहं ॥ एत्यन्तरंमि दिट्ठो य एसो कण्ठगयपाणो सुवेलाओ रयणदीवं पत्थिएणं हेमकुण्डलेणं, पञ्चभिन्नाओ य णेण । पुनपरिचिया य सा हेमकुण्डलस्स बाणमंतरी । तओ ऽहा किमेयमक जमणुचिद्वियं ति भणिऊण मोयाविओ वान्न्म्त्रीओ। पुखमणिओसहिवलयवैयरेण नु खलु मोचितो niz2अरिक्थं सुवदनः, उपकारी चैष लक्ष्मीसंपादनेन, एषा चैवं भणति । तत इदमत्र प्राप्तकालम् , अहमेव पुरुषबलिर्भवामि इति । चिन्तयित्वा भणिता वानव्यन्तरी । भगवति ! अजानतः मयैवं व्यवसितम् । ततः प्रसीद । अहमेवात्र बलिपुरुषः, मां प्रतीच्छेति । तथा भणितम् -यद्येवं ततः क्षिप आत्मानं समुद्रे, येन त्वां व्यापादयामीति । लक्ष्म्या चिन्तितम्-अनुगृहीता भगवत्या । ततो धरणेन भणितम्-वयस्य सुवदन ! प्रापयितव्या त्वया लक्ष्मीर्मम गुरुणामिति । भणित्वा प्रवाहित आत्मा । विद्धश्चानया शूलेन । नीतः सुवर्णद्वीपम् । उपशान्ता वानव्यन्तरी । प्रवृत्तं यानपात्रं देवपुराभिमुखम् । / ___अत्रान्तरे दृष्टश्चष कण्ठगतप्राणः सुवेलाद् रत्नद्वीपं प्रस्थितेन हेमकुण्डलेन, प्रत्यभिज्ञातश्च तेन । पूर्वपरिचिता च सा हेमकुण्डलस्य वानव्यन्तरी । ततो 'हा किमेतदकार्यमनुष्ठितम्' इति भणिवा मोचितो वानव्यन्तर्याः । पूर्वभणितौषधिवलयव्यतिकरेण कृतं तस्य व्रणकर्म । 1 वयंस क । 2 सुवण्णभूमिदीवं क । 3 मुक्कं जाणवतं, पयट्ट देव उराभिमुहं iti ka । -SCRECHAR For Private & Personal use only Page #554 -------------------------------------------------------------------------- ________________ smraaickhaa| // 545 // HOROSAROKAR कयं से वणकम्मं । जीवियसे सेण य पन्नत्तो एसो पञ्चभिन्नाओ य णेण हेम्कुन्न्द्द्लो। पुच्छिओ धरणेणं सिरिविज्य्वृत्त्न्तो। साहिओ हेमकुण्डलेण, जहा जीविओ सो महाणुभावो त्ति । परितुह्रो ध्र्न्नो। हेमकुण्डलो य घेत्तृण धरणं पयट्टो रयणदीवं । पत्तो य से भ्वो। भुयङगन्धव्वसुन्दरीजणारदमागेयरवायर्3इयदिनावहाणनिचलट्ठियमयजूहं दरियवणकोलघोणाहिघायजजरियमहियलुच्छलियमुत्थाकसायसुरहिगन्धवासियदिसाय तीरतरुखुडियकुसुममयरन्दवासियासेसविमलजलदुल्ललियरायहंसाउलसर पहस्सकलियं म्ह्-6॥545॥ ल्लतरुसिहरावडियकुमुमनियरच्चियवित्थिणभूमिभागं उद्दामनागवल्लीनिवहसमालिनियासेसपूगफलीसडं वियडघण सुरहिमन्दारमन्दिरारद्धविज्जाहरमि हुणरैसुहं दरियवणहत्थिपीवर करायडणभग्गसमुत्तुङ्गगलैन्त चन्दणवणं तीरासनहियषणतमालतरुवीहिओहसियजलहिजलं तरुणतरुवियडमणहरालवालयजलसुहियविविहविहंगनियररवापूरिउद्देसं सिद्धविज्जाहर लमुत्तुङ्गर यणगिरिसणाह दीवं जीवितशेषेण च प्रज्ञप्त एष प्रत्यभिज्ञातश्च तेन हेमकुण्डलः । पृष्टो धरणेन श्रीविजयवृत्तान्तः । कथितो हेमकुण लेग, रथा जीवितः स महानुभाव इति । परितुष्टो धरणः । हेमकुण्डलश्च गृहीत्वा धरणं प्रवृत्तो रत्नद्वीपम् । प्राप्तश्च भुजङ्गगान्धर्वसुन्दरीजनारब्धमधुरगेयरवा कृष्टदत्तावधाननिश्चलस्थितमृगयूथं दृप्तयनकोलधोणाभिघातजर्जरितमहीतलोच्छलितमुस्ताकपायसुरभिगन्धवासितदिक्चक्र तीरतरुखण्डितकुसुममकरन्दवासिताशेषविमलजलदुर्ललितराजहंसाकुलसरःसहस्रकलितं महातरुशिखरापतितकुसुमनिकरार्चितविस्तीर्णभूमिभागम् उद्दामनागवल्लीनिवहसमालिङ्गितः शेषपूगफलीषण्डं विकटघनसुरभिमन्दारमन्दिरारब्धविद्याधरमिथुनरतिसुखं दृप्तवनहस्तिपीवरकराकर्षणभग्नसमुत्तुङ्गगलचन्दनवन तीरासन्नस्थितघनतमालारुवीभ्युपहसितजलधिजलं तरुणतरुविकटमनोहरालवालजलमुहितविविधविहङ्गनिकरवापूरितोदशं सिद्धविद्याधरालयोत्तुङ्गरत्नगिरिसनाथं द्वीप नाम्ना रत्नसारमिति । अपि च 1 भुयग0 k। 2 उद्दामतीर0 क । 3 कलिलं ख । 4 0विच्छिन्न k। 5-लबंगगलंत k। 137 Page #555 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 546 ॥ Jain Education नामेण रयणसारं ति । अवि य । रयणायरेण धणियं वियडतर गुच्छलन्तवाहाहिं । सव्वतो पियकामिणिरुइरसरीरं व उवगूढं ॥ संपाविण फलहरनमियमही रुहनमिज्जमाणो व्व । परिणयखुडन्त बहुविहत रुकुसुमोवणियपूओ व्व ॥ कमलमहुपाण सेवणज णिकलालावमुहलम परेहिं । कयसागयसम्माणो व्व ऐंगओ चूयत रुसण्डं ॥ दीहातीरं मि, वीस मिओ मुहुत्तयं, गहियाई सहयारफलाई मज्जियं दीहियाए, कया पाणवित्ती । पुच्छिओ हेमकुण्डलेण धरण । कहं तुमं इमी पाविओ त्ति । साहिओ णेण जहडिओ सयलवुत्तन्तो । हेमकुण्डलेण भणियं । अहो से क्रूर हिययत्तणं; ताकि इणा, भकिं ते कैरीयौ ति । धरणेण भणियं । कयं सयलकरणिज्जं किं तु दुत्थिया मे जाया, ता तीए संजोयं मे करेहि । रत्नाकरेण गाढं विकटतरङ्गोच्छलद् बाहुभिः । सर्वतः प्रियकामिनीरुचिरशरीरमिव उपगूढम् ॥ संप्राप्य फल भरनतमहीरुहनम्यमान इव । परिणतत्रुटद्बहुविधतरुकुसुमोपनीतपूज इव ॥ कमलमधुपानसेवनजनितकलालापमुखग्भ्रमरैः । कृतस्वागतसन्मान इव अतिगतश्चूत तरुषण्डम् । " upafast दीर्घिकातीरे, विश्रान्तो मुहूर्तकम् गृहीतानि सहकारफलानि, मज्जितं दीर्घिकायाम्, कृता प्राणवृत्तिः । पृष्टो हेमकुण्डलेन धरणः- कथं त्वमनया प्राप्त इति । कथितस्तेन यथास्थितः सकलवृत्तान्तः । हेमकुण्डलेन भणितम् अहो तस्याः क्रूरहृदयत्वम्, ततः किमेतेन, भण किं ते क्रियतामिति । धरणेन भणितम् कृतं सकलकरणीयम्, किन्तु दुःस्थिता मे जाया, ततस्तया संयोगं मे कुरु । 1 अवगूढं ख, उवऊढं क । 2 कीरौत्तिक । छट्टो भवो । ॥ 546 ॥ inelibrary.org Page #556 -------------------------------------------------------------------------- ________________ स्म्राइच्खा। lvii भ्यो। ॥ 547 ॥ ॥ 547 // RECE तओ 'रयणगिरीओ पहाणरयणसंजुयं संजोएमि' ति चिन्तिऊण भणियं हेमकुण्डलेणं । करेमि संजोयं, किंतु अस्थि इहेव दीमि रयणगिरी नाम प्व्वो। तत्थ सुलोयणो नाम किन्नरकुमारओ मे मित्तो परिवसइ । ता तं पेच्छि ऊण नेमि तं देवौरमेव । तहिं गयस्त नियमेव तीए सह संजोगो भविस्सइ त्ति । पंडिस्सुयं धरणेण । ती घेत्तण धरणं पयहो रयणपव्वयं । पत्तो य महुरमारुयमन्दन्दोलेन्तकयलिसंघायं । संघायमिलियर्किपुरिसजक्खपरिहत्तवणरण्डं ॥ वणसण्ड विविहफलरससंतुटविहंगेसद्दगम्भीरं । गम्भीरजलहिगज्जियहित्थपिओसत्तसिद्धयणं ॥ सिद्धयणमिलियचारणसिहरवणार महरसंगीयं । संगीयमुरयघोसाणन्दियनच्चन्तसिहिनियर । / सिहिनियरवुक्कण्ठियपसन्नवरसिद्धकिन्नरिनिहायं । किनरिनिहायसेवियलवङ्गलवलीहरच्छायं ॥ ततो 'रत्नगिरेः प्रधानरत्नसंयुतं संयोजयामि' इति चिन्तयित्वा भणितं हेमकुण्डलेन । करोमि संयोगम, किन्तु अस्तीहैव द्वीपे रत्नगिरि म पर्वतः । तत्र सुलोचनो नाम किन्नरकुमारो मे मित्रं परिवसति । ततस्तं प्रेक्ष्य नयामि त्वां देवपुरमेव । तत्र गतस्य नियमनैव तया सह संयोगो भविष्यतीति । प्रतिश्रुतं धरणेन । ततो गृहीत्वा धरण प्रवृत्तो रत्नपर्वतम् । प्राप्तश्च मधुरमारुतमन्दान्दोलयत्कदलीसंघातम् । संघातमिलितकिम्पुरुषयक्षपरिभुक्तवनषण्डम् । / वनषण्डविविधफलरससंतुष्टविहङ्गशब्दगम्भीरम् । गभीरजलधिगर्जितत्रस्तप्रियावसक्तसिद्धजनम् । / सिद्धजनमिलितचारणशिखरवनारब्धमधुरसंगीतम् । संगीतमुरजघोषानन्दितनृत्यच्छिखिनिकरम् ॥ शिखिनिकररवोत्कण्ठितप्रसन्नवरसिद्धकिन्नरीसमूहम् । किन्नरीसमूहसेवितलवलीगृहच्छायम् ॥ 1 संजोय0 का 2 पडिवन्नं k। 3-किन्न्र्-k। 4-विहंगमरसंतग0 ka । 5-ruddha-ka / 6-pddirvhrisiy-k| 7-kuviypsnnvrkinnri-k| SHARASHARE Page #557 -------------------------------------------------------------------------- ________________ chaTTo smgicckhaa| bhvo| OF // 548 // // 548 // RECRACT छायावन्तमणो हरमणियडविलसन्तरयणनि उरुम्बं । निउरुम्बठिउप्पेहडसिहरुप्पेयं च रयणगिरिं ॥ तओ यतं पाविऊण महामाल्लु नरयणसिहरुप्पङ्कनिरुद्धरविरहमग्गं विविहवरसिद्धविजाहरङ्गणाललियगमणचलणाल तयरसरञ्जियवित्थिण्णमुत्तासिलायलं दरिविवरविणिग्गयनिज्झरझरन्तझंकाररवायडियदरियवणहत्थिनियरसमाइण्णवियडकडौद्देसं उद्दाममाहवीलयाहरुच्छङ्गनिद्दयरयायासखिन्नसुहपसुत्तविज्जाहरमिहुणं ऐकौहल्लेण आरुहिउ~ पयत्तो । किह चालियलवङ्गालवलीचन्दणगन्धुक्कडेण सिसिरेण । अवणिज्जन्तपरिस्समसंतावो महुरपवणेण ॥ पेच्छन्तो य रुइरदरिमन्दिरामलमणिभित्तिसंकन्तपडिमावलोयणपणयकुवियपसायणसुयदैयदंसणाहियकुवियविय सहियणोहसियमुद्धसिद्धगणासणाहं, कत्थइ य पयारचलियवरचमरिनियरनीहारामलचन्दमऊहनिम्मलुद्दामचमरचवलविक्खेववीइजमाणं, सत्थइ य छायावद्मनोहरमणितटविलसद्रत्ननिकुरम्बम् । निकुरम्बस्थितोन्नतशिखरोपेतं च रत्नगिरिम् । ततश्च तं प्राप्य महामहोत्तुङ्गर नशिखरसमूहनिरुद्धरविरथमार्ग विविधवरसिद्धविद्याधराङ्गनाललितगमनचरणालक्तरसरजितविस्तीणमुक्ताशिलातलंदरीविवरविनिर्गतनिझरझरत्सङ्काररवाकृदृष्टप्लवनहस्तिनिकरसमाकीर्णविकटकटोद्देशम् उद्दाममाधधीलतागृहोगनिईयरतायासखिन्नसुखप्रसुप्तविद्याधरमिथुनम् अतिकुतूहलेनारोढुं प्रवृत्तः । कथम् चालितलवङ्गलवलीचन्द नगन्धो कटन शिशिरेण । अपनीयमानपरिश्रमसंतापो मधुरपबनेन ॥ प्रेक्षमाणश्च रुचिरदरीमन्दिरामलमणिमित्तिसंक्रान्तप्रतिमावलोकनप्रणयकुपितप्रसादनोत्सुकवयितदर्शनाधिककुपितविदग्धसखीजनोपहसितमुग्धसिद्धाङ्गनासनाथम् कुत्रचिच्च प्रचारचलितवरचमरीनिकरनीहारामलचन्द्रमयूखनिर्मलोद्दामचामरचपलविक्षेपवीज्यमानम् nita 1-piysnt-k| 2-rucci, ga, -ruvivaM kA Jain Education Interational Page #558 -------------------------------------------------------------------------- ________________ smraaickhaa| छट्ठो भ्वो। ॥ 549 ॥ 549 // Rea नियम्बोवैयवियडघणगज्जियायण्णणुब्भन्तधुयसडाजालनहयलुच्छङ्गनिमियकमदरियमयणाहरुञ्जियरवारिउद्देसं, अन्नत्थ सरसघणचन्दणवणुच्छङ्गविविहपरिहासकीलाणन्दियभुयङ्गमिहुणरमणिज्जं ति । तओ आरुहिऊण रयणसिहरं रयणगिरितिलयभूयं तत्थ य बालकयलीपरिवेढियवियडपीढं सोहाविणिजियमुरिन्दभवणं उत्तङ्गतोरणखम्भनिमियवरसालिभनियासणाहं मणहरालेक्ख विचित्तवियडभित्तिं रुइरगवक्खवेइ भोवसोहि निम्मलमणिकोट्टिमं सुरहिकुसुमसंपाइयपूओवयारं च गओ सुलोयणसन्तियं मन्दिरं ति । दिट्ठो य णेण गन्धब्बदत्ताए सह वीणं वायन्तो सुलोयणो । अब्भुटिओ सुलोयणेणं । संपाइओ से उचिओव्यारो। पुच्छिओ सुलोयणेणं हेमकुण्डलो । कुओ भवं कुओ वा एस महापरिसो किंनिमित्तं वा भवओ आगमणपओयणं ति । तओ सुवेलाओ नियं धरणस्स सुवण्णभूमिमुवलब्भाइयं चिन्तियरयणप्पदाणपज्जवसाणं साहियमागमणपओयणं । तेण वि उप्फुल्ललोयणेण पडिस्सुयं । म्बोपचितविकटघनगर्जिताकर्णनोभ्रान्तधूतसटाजालनभस्तलोत्संगन्यस्तक्रमहप्तमृगनाथरुञ्जितरवापूरितोदेशम् , अन्यत्र सरसघनचन्दनवनोत्संगविविधपरिहासक्रीडानन्दितभुजङ्गमिथुनरमणीयमिति । तत आरुह्य रत्नशिखरं रत्नगिरितिलकभूतं तत्र च बालकदलीपरिवेष्टि तविकटपीठं शोभाविनिर्जितसुरेन्द्रभवनम् उनुगतोरणस्तम्भन्यतवरशालभञ्जिकासनाथं मनोहरालेख्यविचित्रविकटभित्तिं रुचिरगवाक्षवेदिकोपशोभितं निर्मलमणिकुट्टिम सुरभिकुसुमसंपादितपूजोपचारं च गतः सुलोचनसत्क मन्दिरमिति । दृष्टश्च तेन गन्धर्वदत्तया सह वीणां वादयन् सुलोचनः । अभ्युत्थितः सुलोचनेन । सम्पादितस्तस्योचितोपचारः । पृष्टः सुलोचनेन हेमकुण्डलः । कुतो भवान् कुतो वा एष महापुरुषः, किनिमित्तं वा भवत आगमनप्रयोजनमिति । ततः सुवेलाद् निजं धरणस्य सुवर्णभूमिमुपलभ्यादिकं चिन्तितरत्नप्रदानपर्यवसानं कथितमागमनप्रयोजनम् । तेनापि उत्फुल्ललोचनेन प्रतिश्रुतम् । ततः स्थित्वा कतिपयदिवसान् गृहीतानि प्रधानरत्नानि । 1 भणियं हेमकुंडलेण । सुवेलाओ अहमागओ, एसो य सुवण्णभूमीओ, पओयणं पुण पहाणरयणेहिं तो दाणि मे देहि । तेण वि क । 138 Page #559 -------------------------------------------------------------------------- ________________ स्म्राइच्खा। ॥ 55 ॥ ॥ 550 // RECRACREAL तओ चिटिऊण कैवयदियहे गहियाई फान्न्र्य्न्नाई। नीओ य णेण धरणो देवौरं । मुक्को नयरबाहिरियाए, समप्पियाणि से रेयणाणि । भणिओ य एसो । इहडिओ चेव जायं पडिवालमु त्ति । पडिस्सुयं धरणेण । गओ हेम्कुन्न्द्द्लो॥ धरणो पुण बाहिरियाए चेव कश्चि वेलं गमेऊण पविट्ठो नयरं । दिट्ठो य टोप्पसेटिणा । 'अहो कल्लाणागिई अदिट्टपुब्बो एगागी य दीसइ, ता भवियव्वं एत्य kAraNeNaM'ti चिन्तिऊण अहिमयसंभासणपुरस्सरं नीओ णेण गेहं । कओ उव्यारो। पुच्छिओ य सेद्विणा 'कुओ तुम ति । साहिओ णेण मायन्दिनिवासनिग्गमणाइओ देवौरसंपत्तिपज्जवसाणो निय्य्वुत्त्न्तो। समप्पियाई रयणाई । भणिओ य णेण सेट्ठी । एयाई संगोवावसु त्ति । संगोवावियाणि सेटिणा ॥ इओ य धरणसमुद्दपडणसमणन्तरमेव समासासिया सुबयणेण लच्छी । भणिया य णेग । सुन्दरि, ईइसो एस संसारो, वियोगानीतश्च तेन धरणो देवपुरम् । मुक्तो नगरबाह्यायाम् । समर्पितानि तस्मै रत्नानि । भणितश्चैषः-इहस्थित एव जायां प्रतिपालयेति । प्रति श्रुतं धरणेन । गतो हेमकुण्डलः ! धरणः पुन बाह्यायामेव काश्चिद्वेलां गमयित्वा प्रविष्टो नगरम् । दृष्टश्च टोप्पश्रेष्ठिना । 'अहो कल्याणाकृतिरदृष्टपूर्व एकाकी च दृश्यते, ततो भवितव्यमत्र कारणेन' इति चिन्तयित्वा अभिमतसम्भाषणापुरस्सरं नीतस्तेन गेहम् । कृत उपचारः । पृष्टश्च श्रेष्ठिना 'कुतस्त्वम् इति । कवितस्तेन माकन्दीनिवासनिर्गमनादिको देवपुरसम्प्राप्तिपर्यवसानो निजवृत्तान्तः । समर्पितानि रत्नानि । भणितश्च तेन श्रेष्ठीएतानि संगोपयेति । संगोपायितानि श्रेष्ठिना । इतश्च धरणसमुद्रपतनसमनन्तरमेव समाश्वासिता सुवदनेन लक्ष्मीः । भणिता च तेन-सुन्दरि ! ईदृश एष संसारः, वियोगावसा1 पहाणाणि रयणाणि क । 2 -सेठिणो क-ख । 3 इत्थ ख । 4 कारणं ति ख । 5 संगोवियाई क । 6 एव ग । RSHASIRSAR ASIK Page #560 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। ॥ 551 ॥ बसाणाइ एत्थ संगयाई; ता न तए संतप्पियन्वं । न विवनो य एस तुज्झ; अवि य मंज्झं ति । तओ नियडिप्पहाणाए बाहजलभरियलोयणं जंपियं लच्छीए । तर जीवमाणंमि को मह संतावो त्ति । तओ ऐकन्तेसु कैवयदिणे जाणवत्तसंडियं पहूयं सुत्रणमवलोकण चिन्तियं सुवयणेणं । विवन्नो खु सो तपस्सी, पइभूयं च एयं दविणजायं, तरुणा य से भारिया रूत्रवई य, संगया य मे चित्तेण; ता किं एत्थ जुत्तं ति । अहवा इयमेव जुत्तं, जं इमीए गहणं ति । को नाम अबालिसो सयमेवागयं लच्छि परिच्चयै । ता गेण्हामि एयं । तओ 'परिहाससज्झा इत्थिय' त्ति वियडूनायगाणुरूत्रा कया परिहासा, आवज्जियं से हिययं । निवि घरिणिसो । अत्तद्वियं सुवण्णयं ॥ ऐकन्ता कवि दियहा । समागयं कूलं जाणवत्तं । महया दरिसणिज्जेण दिट्ठो सुत्रयणेण नरवई । परितुट्टो एसो । 'उस्सुंकमेव तुह जाणवतं' ति कओ से पसाओ । गओ जाणवतं ॥ नान्यत्र सङ्गतानि, ततो न त्वया संतप्तव्यम् । न विपन्नचैव तव, अपि च ममेति । ततो निकृतिप्रधानया बाष्पजलभृतलोचनं जल्पितं लक्ष्म्या । त्वयि जीवति को मम संताप इति । ततोऽतिक्रान्तेषु कतिपयदिनेषु यानपात्रसंस्थितं प्रभूतं सुवर्णमवलोक्य चिन्तितं सुवदनेन । विपन्नः खलु स तपस्वी, प्रभूतं चैतद् द्रविणजातम्, तरुणी च तस्य भार्या रूपवती च संगता च मे चित्तेन, ततः किमत्र युक्तमिति । अथवा इदमेव युक्तम्, यदस्या ग्रहणमिति । को नामाबालिशः स्वयमेवागतां लक्ष्मीं परित्यजति । ततो गृह्णाम्येताम् । ततः 'परिहास साध्या स्त्री' इति विदग्वनायकानुरूपाः कृताः परिहासाः, आवर्जितं तस्या हृदयम् निविष्टो गृहिणीशब्दः । आत्मस्थितं सुवर्णम् ॥ अतिक्रान्ताः कत्यपि दिवसाः । समागतं कूलं यानपात्रम् । महता दर्शनीयेन दृष्टः सुवदनेन नरपतिः । परितुष्ट एषः । 'उच्छुल्कमेव 1 मम मन्दपुण्गस्स । मा अहं महापुरिससणिहाणा णेण इमाओ अहिययरं सुहं पाविस्सत्ति न तरेइ पेक्खिड' देवो । ता किमणेण अईयवस्थुसोयणेण । तजिओ य अहमज्जते । संगाडेमि तस्स वयणं, पराणेमि एसा रित्थयं च सयणसमीवं इत्यधिकः पाठः क । 2 पहूयं क । 3 जुत्तयं ति k। 4 अहिट्ठियं क । 5 जाणवतं छट्टो भवो । ॥ 551 ॥ Page #561 -------------------------------------------------------------------------- ________________ स्म्राइच्खा। भ्वो। %. - ॥ 552 ॥ // 552 // -CLAC पत्थन्तरंमि 'चीणदीवाओ आगथं जाणवतं' ति मुणिऊण निग्गओ धेर्न्नो। दिवो य णेण सुवयणो लच्छी य । परितुट्टो हियएणं, दृमिया लच्छी सुवयणो य । दिन्नं से आसणं, पुच्छिओ वुत्तन्तं, साहिओ णेणे । तओ सुवयणेण चिन्तियं । अहो मे कम्मपरिणई, अहो पडिकूलया देव्वस्स । केवळ कयमकज, न संपन्नं समीहियं ति । चिन्तिऊण भणियं । अन्ज, सोहणं संजायं, जं तुम जीविओ। ता गेण्हाहि एयं निययरित्थं ति । धरणेण भणियं । सत्यवाहपुत्त, पाणा वि एए तुह से न्तिया, जेण लच्छीए सह समागमो कओ, किमङ्ग पुण रित्यं ति ॥ ऐक्कन्ता काइ वेला । भणिया य लच्छी णेण । एहि, नयरं पविसम्ह । लच्छीए भणियं । अजउत्त, कल्लं पविसिस्सामो, अन उण अज्जउत्तेणावि इहेव वसियव्वं ति । पडिस्सयमणेण । अभङिओ एसो। आलोचियं च लच्छीए सुवयणेण तब यानपात्रम्' इति कृतस्तस्य प्रसादः । गतो यानपात्रम् । / अत्रान्तरे 'चीनद्वीपादागतं यानपात्रम्' इति ज्ञात्वा निर्गतो धरणः । दृष्टश्च तेन सुवदनो लक्ष्मीश्च । परितुष्टो हृदयेन दूना लक्ष्मीः सुवदनश्च । दत्तं तस्यासनम् , पृष्टो वृत्तान्तम् , कथितस्तेन । ततः सुवदनेन चिन्तितम्-अहो मे कर्मपरिणतिः, अहो प्रतिकूलता देवस्य । केवलं कृतमकार्य न संपन्न समीहितमिति चिन्तयित्वा भणितम् । आर्य ! शोभनं संजातम् , यत्त्वं जीवितः । ततो गृहाणैतद् निजरिक्थमिति । धरगेन भणितम्-सार्थवाहपुत्र ! प्राणा अप्येते तव सत्काः, येन लक्ष्म्या सह समागमः कृतः, किमङ्ग पुना रिक्थमिति । अतिक्रान्ता काचिद्वेला । भणिता च लक्ष्मीस्तेन-एहि नगरं प्रविशावः । लक्ष्म्या भणितम्-आर्यपुत्र ! कल्ये प्रवेश्यावः, अद्य पुन रायपुत्रेणापि इहैव वसितव्यमिति । प्रतिश्रुतमनेन । अभ्यङ्गित एषः । आलोचितं च लक्ष्म्या सुवदनेन च । यथा अद्यैवैतं कृतपानसुक्यणो क । 1 नयराउ । गओ वेलाउलं-इत्यधिक k। 2 धरणेप क । 3 अस्थि ख । 4 तओ चिन्तिऊग क । 5 संतया k। 6 भणिया य णेण लच्छी क । 7 पविसामो k। 8 पुण का Page #562 -------------------------------------------------------------------------- ________________ समराइच्च-4 खा। छट्ठो भ्वो। ॥ 553 ॥ य । जहा, अज्जेव एयं कयपाणभोयणं केणै उवाएग रयणीए वावाइस्सामो त्ति । मजिओ एसो, पाइओ महं, काराविओ पाणवित्तिं । ऐक्वन्तो वासरो, समागया रयणी, अत्थुयं सयणिज्जं । निवण्णो एसो लच्छी य । तो मयपराहीणस्स सिमिणए विय अन्वतं चेमणुहवन्तस्स दिनो इमीए गले पासओ, बलिओ य एसो । परिओसवियसियच्छीए लच्छीए सुवयणेण य विमूढो धरणो मओ त्ति काऊण उझिओ जलनिहितडे । गयाई जाणवत्तं । जलनिहिपवणसंगमेण य समासत्थो एसो। चिन्तियं च णेणं । हन्त किमयं ति । किं ताव सुविणो आयो इन्दजालं आओ मैविन्भमो आओ सच्चयं चेव त्ति । उवलद्धं जलनिहितडं । सच्चं चेव त्ति जाओ से विनिच्छओ । उहिऊग चिन्तियमणेण । अहो लच्छीए चरिय, अहो सुवयणस्स पोरुसं । अहया दुद्वैगुंठो विय उम्मग्गपत्थिया, किंपागफलभोगो विय मगुलावसाणा, दुस्साहियकिच्चै ब्ब दोसुप्पायणी, कालरत्ती विय तमोवलित्ता, ईईसा चेव महिलिया होइ । अवि य भोजन केनचिदुपायेन रजन्यां व्यापादयिष्याव इति । मज्जित एषः, पायितो मधु, कारितः प्राणवृत्तिम् । अतिक्रान्तो वासरः, समागता रजनी, आस्तृतं शयनी धम् । निपन्न एष लक्ष्मीश्च । ततो मत्पराधीनस्य स्वप्ने इवाव्यक्तां चेदामनुभवतो दत्तोऽनया गले पाशकः, बलितश्चैषः । परितोषविकसिताक्ष्या लक्ष्म्या सुवदनेन च विमूढो धरणो मृत इति कृत्वा उज्झितो जलनिधितटे । गतौ यानपात्रम् । जलनिधिपवनसंगमेन च समाश्वस्त एषः । चिन्तितं च तेन-हन्त किमेतदिति । किं तावत्स्वप्नः, अथवा इन्द्रजालम् , अथवा मतिविभ्रमः, अथवा सत्यमेवेति । उपलब्धं जलनिधितटम् । सत्यमेवेति जातस्तस्य विनिश्चयः । उत्थाय चिन्तितमनेन-अहो लक्ष्म्याश्चरितम् , अहो सुवदनस्य पौरुषम् । अथवा दुष्टाश्व इव उन्मार्गप्रस्थिता, किंपाकफलभोग इव अमङ्गलावसाना दुःसाधितकृत्येव दोषोत्पादनी, कालरा 1 कयं चिंतियाणुठ्ठाण-इत्यधिकः k। 2 कारिओ ख । 3 अच्चंतचिठ-क । 4 पासओ गले k। 5 नास्ति कपुस्तके । 6 य समासत्थो य्क्। सुमिणओ क, सिविणओ ख । 8 आइ kh। 9 आउ ख । 10 -दुट्ठमुंठो ख । 11 -किच्चा viya k। sama057 Jair a tion International Page #563 -------------------------------------------------------------------------- ________________ समराइच्च-1 खा। भ्वो। ॥554 ॥ ॥ 554 // ACCESS . जलणो वि घेप्पइ सुहं पवणो भुयगो य केणै नएणे । महिलामणो न घेप्पइ बहुएहि वि नयसहस्सेहिं ॥ ताकि इमीए । सुवयणस्स न जुत्तमेयं ति । अहवा मैरा विय मयरायवडुणी चेव इत्थिया हवै त्ति । विसयविसमोहियमणे तेणावि एवं ववसियं ति। __ एवं च चिन्तयन्तो सेटिनिउत्तेहि कहवि पुरिसेहिं । सूरुग्गमवेलाए दिट्ठो बाहोल्लनयणेहि ॥ भणिओ य जेहिं । सत्यवाहपुत्त, रयणीए, न आगो तुमं ति संजायासङ्केण रयणीए चेव तुज्झ अनेसणनिमित्तं पेसिया अम्हे टोप्पसेटिण त्ति । कहकहवि दिट्ठो सि संपयं । ता एहि, गच्छम्ह, निबवेहि अणेयचिन्ताणलपलित्तं सेटिहिययं । तओ ऽअहो पुरिसाजमन्तरं ति चिन्ति ऊण पयट्टो धरणो, पविट्ठो नयरिं, दिवो य णेण सेत्त्त्थी। पैरिकंमि भणिओ सेट्ठिणा । बच्छ, कुओ तुमं किं वा त्रिरिव तमोऽवलिप्ता ईदृश्येव महिला भवति । अपि च ___ज्वलनोऽपि गृह्यते सुखं पवनो भुजगश्च केनचिन्नयेन । महिलामनो न गृह्यते बहुभिरपि नयसहस्रः । / ततः किमनया । सुवदनस्य न युक्तमेतदिति । अथवा मदिरेव मदरागवर्धन्येव स्त्री भवतीति । विषयविषमोहितमनसा तेनाप्येतद् व्यवसितमिति । एवं च चिन्तयन् अष्ठिनियुक्तः कथमपि पुरुपैः । सूर्योद्गमवेलायां दृष्टो बाष्पानयनः ॥ ___ भणितश्च तैः । सार्थवाहपुत्र ! रजन्यां नागतस्त्वमिति संजाताशतेन रजन्यामेव तवान्वेषणनिमितं प्रेषिता वयं टोप्पश्रेष्ठिनेति । कथंकथमपि दृष्टोऽसि साम्प्रतम् । तत एहि, गच्छामः, निर्वापय अनेकचिन्तानलप्रदीप्तं श्रेष्ठिहृदयम् । ततः 'अहो पुरुषाणामन्तरम्' इति 1 एवं क । 2 तेहिं क । 3 नयरं क । Page #564 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 555 ॥ 1 विदुम्मणो दीससिति । तओ 'लज्जावणिज्जयं अणाचिक्खणीयमेयं' ति चिन्तिऊण बाहोल्ललोयणेण ने जपियं धरणेण । सेट्ठिणा भणियं । वच्छ, सुर्य मए, जहा आगयं जाणवत्तं चीणाओ, ता तं तुमए उवलद्धं न व । त सगग्गयवखरं जंपियं धरणेणं । अज्ज, उवलद्धं ति । सोगाइ रेगेण य पवत्तं से बाहसलिलं । तओ 'नृणं विवन्ना से भारिया, अन्ना कहं ईइसो सोगपसरो' ति चिन्तिऊण भणियं टोपसेआइ । वच्छ, अवि तं चैव तं जाणवत्तं ति । घरणेण भणियं 'आम' / सेट्ठिया भणियं । अवि कुसलं ते भारियाए । धरणेण भणियं । अज्ज, कुसलं । सेट्टिणा भणियं । ता किमन्नं ते उच्वेवकारणं । धरणेण भणियं । अज्ज न किंचि अविक्खिय ति । सेआ भणियं ताकि विमणो सि । धरणेण भणियं 'आमं' / सेट्टिणा भणियं 'किमामं' | धरणेण भणियं 'एयं' / सेट्टिणा भणियं 'किमेयं' | धरणेण भणियं 'न किंचि' / सेट्टिणा भणियं । वच्छ, किमे एहिं सुन्नमासिएहिं । अचिक्ख सन्भावं । न य अहं चिन्तयित्वा प्रवृत्तो धरणः, प्रविष्टो नगरीम् दृष्टश्च तेन श्रेष्ठी । प्रतिरिक्ते भणितः श्रेष्ठिना । वत्स । कुतस्त्वम्, किंवा विनोदुर्मना दृश्यसे इति । ततो 'लज्जनीयमनाख्यानीयमेतद्' इति चिन्तयित्वा वाप्पालोचनेन न जल्पितं धरणेन । श्रेष्ठिना भणितम् - वत्स ! श्रुतं मया, यथाऽऽगतं चानपात्रं चीनाद्, ततस्तत् त्वयोपलब्धं नवेति । ततः सगद्गदाक्षरं जल्पितं धरणेन । आर्य ! उपलब्धमिति । शोकातिरेकेण च प्रवृत्तं तस्य बाष्पसलिलम् । ततो 'नूनं विपन्न तस्य भार्या, अन्यथा कथमीदृशः शोकप्रसरः' इति चिन्तयित्वा भणितं टोपश्रेष्ठिना । वत्स ! अपि तदेव तद् यानपात्रमिति । धरणेन भणितम् -'ओम्' / श्रेष्ठिना भणितम् अपि कुशलं ते भार्यायाः । धरणेन भणितम् - आर्य ! कुशलम् । श्रेष्ठिना भणितम् ततः किमन्यत् उद्वेगकारणम् । धरणेन भणितम् - आर्य ! न किञ्चिदाख्यातव्यमिति । श्रेष्ठिना भणितम् - ततः किं विमना असि । धरणेन भणितम् - 'ओम' श्रेष्ठिना भणितम् -'किमोम' / धरणेन भणितम् -'एतद्' / श्रेष्ठिना 1 जंरियं धरणेणं ण किंचि आचिक्खणीयं ति ख । 2 जंपियमणेण क । " 1-9649 छट्टो भवो । 1144411 Page #565 -------------------------------------------------------------------------- ________________ समराइच्च-4 अजोग्गो आचिविखयबस्स, पडिकनो य तए गुरू । तओ 'न जुत्तं गुरुआणाखण्डणं' ति चिन्तिऊण जंपियं धरणेण । अन्ज, 'अज्खा। स्स आण' ति करिय ईइस पि भासीयै त्ति । सेटिणा भणियं । वच्छ, नत्थि अविसओ गुरुयणाणुवत्तीए । धरणेण भणियं । अज, जै एवं, ता कुसलं मे भारियाए जीविएणं, न उण सीलेणं । सेटिणा भणियं । कहं वियाणसि । धरणेण भणियं 'knjo'| ॥ 556 // seTiNA भणियं । वहं विय । तओ आचिक्खिओ से भोयणाइओ जलनिहितडपज्जवसाणो sylvuttnto। तं च सोऊण कुविओ टोप्पसेट्ठी सुक्यणस्स । परिसंठविय धरणं गओ नरवैसमीवं । विनत्तो णेण सुवयणं पइ जहटियमेव न्र्बी। सदाविओराइणा सुवयणो,भणिओ य एसो। सस्थवाहपुत्त,पभूयं ते रित्थं सुणीयै । ता फुडं जंपसु,कहमेयं तए विढत्तयं ति । तओ अजायासङ्केण भणिय सुत्रयणेण । देव, कुलकमागयं । राइणा भणियं । भारिया कहं ति । तेण भणियं । गुरुवीण्णा । तओ पुलइओ टोप्पसेट्टी । भणियं च णेण । देव, सव्वं भणितम्-'किमेतद्' / धरणेन भणितम्-'न किश्चित्' / श्रेष्ठिना भणितम्-किमेतैः शून्यभाषितैः, आचक्ष्व सद्भावम् । न चाहमयोग्य आख्यातव्यस्य, प्रतिपन्नश्च त्वया गुरुः । ततो 'न युक्तं गुर्वाज्ञाखण्डनम्' इति चिन्तयित्वा जल्पितं धरणेन । आर्य ! 'आर्यस्याज्ञा' इति कृत्वा ईदृशमपि भाष्यते इति । श्रेष्ठिना भणितम्-वत्स! नास्त्यविषयो गुरुजनानुवृत्याः । धरणेन । भणितम्-आर्य ! यद्येवं ततः कुशल । मे भार्या या जीवितेन, न पुनः शीलेन । श्रेष्ठिना भणितम्-कथं विजानासि । धरणेन bhnnitm-kaarytH| श्रेष्ठिना भणितम्-कथमिव । तत आख्यातस्तस्य भोजनादितो जलनिधितटपर्यवसानः सकलवृत्तान्तः । तच्च श्रुत्वा कुपितः टोप्पश्रेष्ठी सुवदनस्य । परिसंस्थाप्य धरणं गतो नरपतिसमीपम् । विज्ञप्तस्तेन सुवदनं प्रति यथास्थितमेव नरपतिः । शब्दायितो राज्ञा सुवदनः, भणितश्चैषः । सार्थवाहपुत्र ! | प्रभूतं ते रिक्थं श्रूयते, ततः स्फुटं जल्प, कथमेतत्त्वयोपार्जितमिति । ततोऽजाताशकेन भणितं सुवदनेन-देव कुलक्रमागतम् । राज्ञा 1 पालोईओ क, पुलोइओ ख । IAS ASSASAR HEAR APAR Page #566 -------------------------------------------------------------------------- ________________ समराइच्च कहा । ॥ 557 ॥ अति । त्रणेण भणियं । किं पुण एत्थ सच्चयं । सेट्टिणा भणियं । घरणसन्तियं रित्थं भारिया यः एयं सच्चयं ति । तओ संखु अत्रि जंपियंत्रणेण । भो भो औव्वजोइसिय, को एत्थ पच्चओ रायकुलं खु एयं । टोप्पसेट्टिणा भगियं साहारणं रायकुलं; पचओ पुण सो चेव जीवै ति । सुवयणेण भणियं । महाराय, न मए धरणस्स नाम पि आयण्णियं ति । परिवखौ देवो । राणा भणि । भो भो से, आणेहि धरणं, तुमं पि तं महिलियं ति । पेसिया णेहि सह रायपुरिसेर्हि निययपुरिसा । आणिओ य णेहिं हिरणाणिच्छमाणो विसेद्विवरोह भावियचित्तो धरणो, इयरेहि य मैयहित्यहिय्या लच्छित्ति पुलैयाई राइणा, भणियं च णेण । सुन्दरि, दिट्ठो तए एस कर्हिपि सत्थवाहपुत्तो । तीए भणियं । देव. न दिट्ठो ति । तओ पुच्छिओ धरणो । सत्यवाह पुत्त, अवि एसा ते भारिया । धरणेण भणियं । देव, किमणेण पुच्छिएण; सुयं चैव देवेणं, जं जंपियमिमीए । राइणा भणियं । सत्थवाहपुत्त, अओ चेव भणितम्-भार्या कथमिति । तेन भणितम् - गुरुवितीर्णां । ततो दृष्टः टोप्पश्रेष्ठी । भणितं च तेन देव ! सर्वमलीकमिति । सुवदनेन भणितम् - किं पुनरत्र सत्यम् । श्रेष्ठिना भणितम्-धरणसत्कं रिक्थं भार्या च एतत् सत्यमिति । ततः संक्षुब्धहृदयेन जल्पितं सुवदनेन । भो भो अपूर्वज्योतिषिक ! कोऽत्र प्रत्ययः, राजकुलं खल्वेतत् । टोप्पश्रेष्ठिना भणितम् - साधारणं राजकुलम्, प्रत्ययः पुनः स एव जीवतीति । सुवदनेन भणितम् - महाराज ! न मया धरणस्य नामापि आकर्णितमिति । परीक्षतां देवः । राज्ञा भणितम् - भो भोः श्रेष्ठिन् । आनय धरणम् त्वमपि तां महिलामिति । प्रेषिता आभ्यां सह राजपुरुषैर्निजपुरुषाः । आनीतश्च तैर्हृदयेनानिच्छन्नपि श्रेष्ठ्युपरोधभावि तचित्तो धरणः, इतश्च भयत्रस्तहृदया लक्ष्मीरिति । दृष्टौ राज्ञा । भणितं च तेन - सुन्दरि ! दृष्टस्त्वया एष कुत्रापि सार्थवाहपुत्रः । तया तिम्-देव ! इति । ततः पृष्टो धरणः । सार्थवाहपुत्र ! अप्येषा ते भार्या । धरणेन भणितम्-देव ! किमनेन पृष्टेन श्रुतमेव देवेन 1 भो कि क । 2 सच्चं ति k। 3 'देवस्स' इत्यधिकः ख । भवभिन्नहियया ka । 140 cho bhavo / // 557|| Page #567 -------------------------------------------------------------------------- ________________ Kol छट्ठो भ्वो। ॥ 558 ॥ समराइच्च-III पुच्छामि। धरणेण भणियं । देव, जै एवं देवस्त अणुबन्धो, ता आसि भारिया, न उण संपयं ति । राइणा भणियं । एमो स्त्य्वाह्खा। पुत्तो दिवो तए आसि । धरणेण भणियं । देव, एसो चेत्र जाणइ त्ति । राइणा भणिओ सुवयणो । सत्यवाह पुत्ता किविट्ठो तुमए एस कहिंपि । सुक्यणेण भणियं । देव, मए ताव एसो न दिट्ठो तिं । राइणा भणियं । हौ, किं एइणा; साहेह तुब्भे किं एत्थ रित्थ्॥558॥ माणं । सुवयणेण भणियं । देव, एत्थ खलु दससहस्साणि सोवण्णिगाण इटासंपुडाणं, अन्न पि थेवयं खु सुरितं भण्डं ति । पुच्छिओ इयरो वि। धरणेण भणियं । देव, एवमेयं । राइगा भणियं । भो किंपमाणा खु ते संपुडा । धरणेण भणियं । देव, न याणामि । राइणा भणियं । कह निययभण्डस्स वि पमाणं न याणासि । धरणेणं भणिय । देव, एवं चेव ते कया, जेण न जाणामि । तओ । पुच्छिओ सुवयगो । भद्द, तुमं साहेहि । तेण भणियं । देव, अहमवि निस्संसयं न याणामि । राइणा भणियं । भो एवं ववत्यिए रज्जल्पितमनया । राज्ञा गणितम्-सार्थवाहपत्र ! अत एव पृच्छामि । धरणेन भणितम्-देव ! यद्येवं देवस्यानुबन्धः, तत आसीद् भार्या, न पुनः साम्प्रतमिति । राज्ञा झणितम्-एप सार्थवाहपुत्रो दृष्टस्त्वयाऽऽसीत् ? / धरणेन भणितम्-देव ! एष एव जानातीति । राज्ञा भणितः सुव्द्न्ः। सार्थवाहपुत्र ! किं दृष्टस्त्वयैप कुत्रापि । सुवदनेन भणितम्-देव ! मया तावदेष न दृष्ट इति । राज्ञा भणितम् भवतु, किसेतेन, कथयत यूयम् , किमत्र रिक्थमानम् । सुवदनेन भणितम्-देव ! अत्र खलु दश सहस्राणि सौवर्णिकानामिष्टासंपुटानाम् , अन्यदपि स्तोकं खलु सुरिक्तं भाण्डमिति । पृष्ट इतरोऽपि । धरणेन मणितम्-देव! एवमेतद् । राज्ञा भणितम्-भोः किंप्रमाणाः खलु ते संपुटाः । धरणेन भणितम-देव ! न जानामि । राज्ञा भणितम्-कथं निजभाणस्यापि प्रमाणं न जानासि । धरणेन भणितम्-देव ! एवमेव ते कृताः, येन न जानामि । ततः पृष्टः सुवदनः । भद्र! त्वं कथय । तेन भणितम्-देव अहमपि निःसंशयं न जानामि । राज्ञा भणितम्-भो एवं 1 भणियं सुवयण ! ख । 2 मए सो न दिट्टो क । 3 रित्थामाणं ति का 4 सिरिभंड ति क । 5 'राइणा इत्यधिक क । एए इह क । 7 याणामि k। REACRECENSARAL Page #568 -------------------------------------------------------------------------- ________________ समराइच-4 खा। ॥ 559 ॥ किंमए कायध्वं ति । धरणेग भणियं । देव, थेगमेय' कारणं । किबहुणा जंपिएणं । अविवाउगो अहं एयस्सः ता गिण्डौ रित्थं भारियं च एसो ति । मुक्यणेग भणियं । भो महापुरिस ! एवं वि भवओ पहयमेव, जं मे आलो न दिनो त्ति । धरणेण भणियं । पसिद्धो अहं आलदायगो । सुवयणेण भणियं । जै न आलदायगो, ता किमेयं पत्थुयं ति । टोपसेटिगा भणियं । अरे रे निल्लज पावकम्म, एवं पि वहरिउं एवं जंपसि त्ति । पुणो वि अमरिसाइसरण भणियं टोप्पसेटिगा । महाराय, किं बहुणा जंपिएणं । जै एयं न धरणसन्तियं रित्वं एसा ये भारिया, ता मज्झ सव्वस्ससहिया पाणा नियरणं ति । आणावेउ देवो मयले दिव्वे त्ति । धरणेणं चिन्तियं । अबहरिओ खु एसो मह सिंणेहाणुबन्धेण; ता न जुत्तं संपयं पि उदासीगयं काउंति । जंपियमणेण । देव, जहा एत्थ अणुबन्धो तायस्स, ता अलं दिव्वेहि; अन्नो वि एत्थ उआओ अस्थि चेव । राइणा भणियं । कहे हि, कीइसो उबाओ त्ति। धरणेग भ्न्निय्ण्। देव, ते मए संपुडा सनामेणं घेर अङ्किय त्ति । राइणा भणियं । व्यवस्थिते किं मया कर्तव्यमिति । धरणेन भणितम्-स्तोकमेतत् कारणम् , किंबहुना जल्पितेन । अविवादकोऽहमेतस्य, ततो गृहातु रिक्थं भार्या चप इति । सुवदनेन भणितम्-भो महापुरुष ! एतदपि भवतः प्रभूतमेव, यन्मे आलो न दत्त इति । धरणेन भणितम्प्रसिद्धोऽहमालायकः । सुबनेन भणिता-पदि नालायकस्ततः किमेतत्प्रस्तुतमिति । टोप्पश्रेष्ठिना भणितम्-अरेरे निर्लज्ज पापकर्मन् ! एवमपि व्यवहृत्य एवं जल्पसीति । पुनरपि अमर्यातिशयेन भणितं टोप्पश्रेष्ठिना । महाराज! किं बहुना जल्पिवेन, यद्येतन्न धरणसकं रिक्यमेषा च भार्या ततो मम सर्वस्वसहिताः प्राणा निकरणमिति । आज्ञापयतु देवः सकलान् दिव्यानिति । धरणेन चिन्ततमपहृतः खलु एष मम स्नेहानुबन्धेन, ततो न युक्तं साम्प्रतमपि उदासीनता कर्तुमिति । जल्पितमनेन । देव ! यद्यत्रानुबन्धस्तातस्य 1 थेवमियं ग । 2 वेत्थिया k। 3 सहियस्स ख । 4 नेहाणुबंधेग क । COSTA RICA OM Page #569 -------------------------------------------------------------------------- ________________ छट्टो भ्वो। ॥ 56 ॥ समराइच्च-1 ला किं तुज्झ नाम । धरणेण भणियं । देव, धरणो त्ति । इयरो वि पुच्छिओ । तेण भगियं । देव, सुवयणो त्ति। राणा खा। पणियं । जै एवं, तो छिन्नो खुवाहरो; नवरं आणेह एत्थेव कैवि संपुडे ति । तइओ पेसियं पश्चउलं, आणिया संपुडा, निहा लिया राइणा बाहिं, न दिळं धरणनामयं । भणियं च णेण । भो नत्थि एत्थ धरणनामयं । सुवयणेण भणियं । देवो पमाणं ति । ॥ 56 ॥ अन्नं च देव, देवस्त पुरओ एस महन्तं पि अलियं जंपिऊण अज्ज वि पाणे धारेइ त्ति । जाणियं देवेग, जं एएण पमाणीकयं । | राइणा भणियं । भो धरण किमेयं ति । धरणेण भणियं । देव, न अन्नहा एयः फोडाविऊण मज्झं निरूवेऊ देवो। तो एयमायण्णिऊण संखुद्धो सुत्रयणो, हरिसिओ टोप्पसेट्ठी । सदाविया सुवण्णयारा, फोडाविया संपुडा, दिट्ट धरगनामयं । कुविओ राया सुवयणस्स लच्छीए य । भणियं च मेणं । हरे वावाएह एवं वाणियगवेसधारिणं महाभुयंगं, निम्यासेह य एयं मम रज्जाओ विवन्नततोऽलं दिव्यः, अन्योऽप्यत्र उपायोऽस्त्येव । राज्ञा भणितम्-कथय, कीदृश उपाय इति । धरणेन भणितम्-देव ! ते मया संपुटाः स्वनाम्नवाङ्किता इति । राज्ञा झणितम्-किं तव नाम । धरणेन भणितम्-देव ! धरण इति । इतरोऽपि पृष्टः । तेन भणितम्-देव ! सुवदन इति । राज्ञा भणितम्-यध्वं ततछिन्नः स्खलु व्यवहारः, नवरमानयतात्रैव कत्यपि संपुटानिति । ततः प्रेषितं पञ्चकुलम् , आनीताः संपुटाः । निभालिता राज्ञा बहिः, न दृष्टं धरणनाम । भणितं च तेन-भो ! नास्त्यत्र धरणनाम । सुवदनेन भणितम्-देवः प्रमाणमिति अन्यच्च देव ! देवस्य पुरत एष महदपि अली के जल्पित्वा अद्यापि प्राणान् धारयतीति । ज्ञातं देवेन, यदेतेन प्रमाणीकृतम् । राज्ञा भणिदातम्-भो धरण ! किमेतदिति । धरणेन भणित-देव ! नान्यथा एतद्, स्फोटयित्वा मध्यं निरूपयतु देवः । तत एतदाकर्ण्य संक्षुब्धः सुवदनः, हृष्टः ttoppshresstthii| शमाथितः सुव्र्न्न्काराः। स्फोटिताः स्ण्पुत्ताः। दृट धरणनाम । कुपितो राजा सुवदनस्य लक्ष्म्याश्च । भणितं 1 एत्थेव आणेह ख । 2 कै इह ख । 3 तो पेसिऊण पंच उलं आणि या k। 4 एदहमेत्तं पिक । 5 धरेइ ति k। 6 उवलद्धं k। NASAALHASI-STRA Jain Education c Byainelibrary.org hanal Page #570 -------------------------------------------------------------------------- ________________ समराइच्च छटो भ्वो। खा। ॥ 56 ॥ ॥ 561 // सीलजीवियं अलच्छि, समप्पेह य समत्थमेव रित्थं धरणसत्यवाहस्स । अन्नं च भण, भो महापुरिस, किं ते अवरं कीरौ । धरणेण भणियं । देव, अलं मे रित्थेण । करेउ देवो पसायं सुवयणस्त अभयप्पयाणेणं । तो 'अहो से महाणुभावय' त्ति चिन्तिऊण भणिय राइणा । सत्यवाहपुत्त, न जुत्तमेय, तहावि अलक्षणीयवयणो तुमं ति; ता तुमं चेव जाणसि । धरणेण भणियं । देवपसाओ त्ति, अणुग्गिहीओ अहं देवेण । राइणा भणियं । भो सत्थवाहपुत्त, geShAhi निययरित्यं । धरणेण भणियं । जं देवो आणवेइ । तओ नरिन्द- पश्चउलाहिडिओ सह सुवयणेणं गओ वेलाउलं धरणो, उवगणियं सुवण्णय पंचउलेग, समप्पियं धरणस्स । तओ धरणेणं भणियं । भो सुबयण ! परिचय विसायं, अङ्गीकरेहि पोरुसं, देव्योवरोहेण कस्स या खलियं न जायै ति । अन्नं च, भणिओ मए तुज्झ । सुवण्णलक्खो, तए पुण महाणुभावत्तणेण अहमेव बहुमभिओ, न उण सुवण्णलक्खो । भणियं च तए आसि "किं सुवण्णलक्खेण, च तेन-अरे व्यापादयतैतं वाणिजकवेषधारिणं महाभुजङ्गम् , निर्वासयत चैतां मम राज्याद् विपन्नशीलजीवितामलक्ष्मीम् , समर्पयत समस्तमेव रिक्थं धरणसार्थवाहस्य । अन्यच्च, भण भो महापुरुष! किं तेऽपरं क्रियताम् । धरणेन भणितम्-अलं मे रिक्थेन । करोतु देवः प्रसाद सुवदनस्याभयप्रदानेन । ततः 'अहो तस्य महानुभावता' इति चिन्तयित्वा भणितं राज्ञा । सार्थवाहपुत्र ! न युक्तमेतद्, तथाऽप्यलङ्घनीयवचनस्त्वमिति, ततस्त्वमेव जानासि । धरणेन भणितम्-देवप्रसाद इति, अनुगृहीतोऽहं देवेन । राज्ञा भणितम्-भोः सार्थवाहपुत्र ! गृहाण निजरिक्थम् । धरणेन भणितम्-यद्देव आज्ञापयति । ततो नरेन्द्रपञ्चकुलाधिष्ठितः सह सुवदनेन गतो वेलाकूलं धरणः, | उपगणितं सुवर्ण पञ्चकुलेन, समर्पित धरणस्य । ततो धरणेन भणितम्-भोः सुवदन ! परित्यज विषादम् , अङ्गीकुरु पौरुषम् , देवोपरोधेन कस्य वा स्खलितं न जायते इति । अन्यच्च भणितं मया तव सुवर्णलक्षम् , त्वया पुनमहानुभावत्वेनाहमेव बहु मतः, न पुनः 1 करीयौ ख । 2 नियरित्थं k। 3 दिवोवरोहेण क-ख । 4 संजायै tti k। 5 bahugo g| SCOTAARA 14 Jain Education X a l Manelibrary.org Page #571 -------------------------------------------------------------------------- ________________ smraaicckhaa| // 56 // // 562 // NASAMACHAR & तुमं चेव मे बहुमो त्ति । अगग्वेयं च एवं संभमवयणं । ता गेण्हाहि संपयं, जं ते पडिहायै । एवं च भणिओ समाणो लजिओर सुवयणो । न जंपियं च णेण । तो दाऊण अट्ठ सुपण्णलक्खे संपूइऊण नरवई तो काउ सयलसुत्थं भण्डस्स गओ टोप्पसेटिगेहं । ठिओ कंचि वेलं सह से टिणा । उवगयाए भोयण वेलाए कयमज्जणा पभुत्ता एए। भुतुत्तरकाले.य चलणेसु निवडिऊण भणिओ धरणेण टोप्पसेट्ठी । जाएमि अहं किंचि वत्थु तायं, जै न करेइ मम पणयभङ्ग ताओ। तो हरिसवमुप्फुल्ललोयणेण 'अहो अहं कयत्थो, अहो अहं धन्नो, अहो मम मुजीवियं, अहो मम सुलदो जम्मो त्ति, जओ ईइसेणावि महाणुभावेण सयसत्तकप्पतरुकप्पेण तिहुयणचिन्तामणीभूएण वि अहं पत्थि जामि' ति चिन्तिऊण भणिय टोप्पसेटिणा । वच्छ, जह वि सकलत्तं सपुत्त परियणं दासत्तनिमित्तं ममं जाएसि, तहावि अहं तुह महापुरिसचेट्ठिएण आकरिसियचित्तो न खण्डेमि ते पत्थणापणयं । धरणेण G। सुवर्णलक्षम् । भणितं च त्वयाऽऽसीत् 'किं सुवर्णलक्षण, त्वमेव मे बहुमत इति । अनय चैतत् संभ्रमवचनम् । ततो गृहाण साम्प्रतं यत्ते प्रतिभाति । एवं च भणितः सन् लज्जितः सुवदनः । न जल्पितं च तेन । ततो दत्त्वा अष्ट सुवर्णलक्षान् संपूज्य नरपति ततः S। कृत्वा सकलसुस्थं भाण्डस्य गतः टोप्पश्रेष्ठिगेहम् । स्थितः काश्चिद् वेलां सह shresstthinaa। उपगतायां च भोजनवेलायां कृतमज्जनौ प्रभु क्तावेतौ । भुक्तोत्तरकाले च चरणयोर्निपत्य भणितो धरणेन ttoppshresstthii| याचेऽहं किञ्चिद् वस्तु तातम् , यदि न करोति मम प्रणयभङ्गं तातः । ततो हर्षवशोत्फुल्ललोचनेन 'अहो अहं कृतार्थः, अहो अहं धन्यः, अहो मम सुजीवितम् , अहो मम सुलब्धं जन्मेति, यत ईशेणापि महानुभावेन सकलसत्त्वकल्पतरुकल्पेन त्रिभुवनचिन्तामणीभूतेनापि अहं प्रार्ये' इति चिन्तयित्वा भणितं टोप्पश्रेष्ठिना । वत्स ! यद्यपि सकलत्रं सपुत्रपरिजन दासत्वनिमित्त मां याचसे तथाप्यहं तव महापुरुषचेष्टितेनाकृष्टचित्तो न खण्डयामि ते प्रार्थनाप्रणयम् । 1 आगयाए k। 2 आक्र्सिय्-g। Page #572 -------------------------------------------------------------------------- ________________ समराइच्च कहा । ॥ 563 ॥ भणियं । ताय, जै एवं ता देहि तिन्नि वायाओ । ईसि विहसिऊण 'जाय, जो एगं वायं लोप्पइ, सो तिनि विलोप्पयन्तो किं होर अत् पाय' त्ति भणिऊण टोप्पसेट्टिणा वयाओ तिनि वायाओ। 'ताय, अणुग्गिहीओ' त्ति भणिऊण हेमकुण्डलविजाहर विदिनमै हग्वेय पुत्रसमप्पियरयणसहस्सं मग्गिय टोप्पसेट्टिभण्डारिओ । तेण वि य 'जं अज्जो आणवेइ' त्ति भणिऊण समपियाई गहिऊण रयणाई । तओ ताण मज्झे अद्धं गहेऊण टोप्पसेट्ठिस्स चलणपूयं कइआऊण पुणो वि विडिओ पाए 'ताय, एसा सा पत्थण' ति भणमाणो घरणो । तओ 'अह कहं छलिओ अहमणेणं' ति सुइरं चिनूइण 'अगहिए य विलक्खीभविस्स एसो निवारिओ अहं इमिणा अणागयं चेव' उट्ठविओ धरणो 'वच्छ, पडिवन्ना ते पत्थणा' भणमाणेण टोप्पसे द्विणा ॥ त बहुमनिओ sefNA महया सत्येण समागओ निययनयरिं । आवासिओ वाहिं । जाओ लोयत्राओ, जहा आगओ धरणो धरणेन भणितम् - तात ! यद्येवं ततो देहि तिस्रो वाचः । ईषद् विहस्य 'जात ! य एकां वाचं लुप्यति स तिस्रोऽपि लुप्यन् कि केनापि धर्तु पार्यते' इति भणित्वा टोप्पश्रेष्ठिना कृतास्तिस्रो वाचः । 'तात ! अनुगृहीतः' इति भणित्वा हेमकुण्डलविद्याधरवितीर्ण महार्घ्यपूर्वसमर्पित रत्नसहस्रं मार्गितः टोप्पश्रेष्ठिभाण्डागारिकः । तेनापि च 'यद् आर्य आज्ञापयति' इति भणित्वा समर्पितानि गृहीत्वा रत्नानि । ततस्तेषां मध्ये अर्ध गृहीत्वा टोप्पश्रेष्ठिनञ्चरणपूजां कृत्वा पुनरपि निपतितः पादयोः 'तात ! 'एषा सा प्रार्थना' इति भणन् धरणः । ततोऽथ 'कथं छलितोऽहमनेन' इति सुचिरं चिन्तयित्वा 'अगृहीते च विलक्षीभविष्यति एषः, निवारितोऽहमनेन अनागतमेव' उत्था पितो धरणो 'वत्स ! प्रतिपन्ना ते प्रार्थना' भणता टोप्पश्रेष्ठिना ॥ ततो बहुमानितः श्रेष्ठिना महता सार्थेन समागतो निजनगरीम् । आवासितो बहिः । जातो लोकवादः, यथा आगतो धरण इति । 1 केणवि क 2 महग्घय-क । 3 करेऊण k। 4 अगहीएहि क । 5 नियाइओ क । छहो भवो । ॥ 563 ॥ Page #573 -------------------------------------------------------------------------- ________________ समराइच्च खा। ॥ 564 ॥ PERCASTEREOTERESTROG ति। निग्गओ राया पच्चोणि । पवेसिओ णेण महाविभूईए । नेऊण निययभवणं, पूइओ मज्जणाइणा नियाभरणपज्जवसाणमुवयार- | छट्टो प्पयाणेणं । गओ निययभवणं । तुहा य से ज्ञ्न्न्निज्ञ्न्या। वीण्णं महादाणं, कया सव्वाययणेसु पूया। ऐकन्ता काइ वेला। भ्वो। तओ उवणिमन्तियं महारायं पूइओ अणेण स्विसेस्ण्। सम्माणिया य जहारुहपडिवत्तीए पौरचाउवेज्जोइया, पडिपूइओ य तेहि । तओ पुच्छिओ जणणिजणएहिं । वच्छ, अवि कहिं ते धेरिणि ति। धरणेण भणियं । अलं तीए खाए। चिन्तियं च णेहिं । हन्त कयं । ॥ 564 ॥ तीए, जं इथिउचियं । ता अलं इमस्स मम्मघट्टणेण इमिणा जंपिएणं । अन्नो अवगच्छिसं ति । एत्यन्तरमि महापुरिसयाखित्तहियओ विम्हयवसेणुप्फुल्ललोयणो कर्यमुद्दङ्गसासणावणनिमित्तं पुणो वि धरणसमीवं समागओ राया। कओ धरणेण स्मुचिओव्यारो। पुच्छिओ य आगमणपओयणं । सिट्ठो से निययाहिप्पाओ राइन्ना। तओ चलणेसु निवडिऊण भणियं धरणेण । देव, अलं मुद्दङ्गेडिं; किंतु निर्गतो राजा (पच्चोणी दे.) सन्मुखम् । प्रवेशितस्तेन महाविभूत्या, नीत्वा निजभवनं पूजितो मज्जनादिना निजाभरणपर्यवसानोपचारप्रदानेन । गतो निजभवनम् । तुष्टौ च तस्य जननीजनको । वितीण महादानम् । कृता सर्वायतनेषु पूजा । अतिक्रान्ता कापि वेला । तत । उपनिमन्त्र्य महाराज पूजितोऽनेन सविशेषम् । सन्मानिताश्च यथाईप्रतिपत्त्या पौरचातुर्विद्यादयः, प्रतिपूजितश्च तैः । ततः पृष्टो जननीजनकाभ्याम् । वत्स! अपि कुत्र ते गृहिणीति । धरणेन भणितम्-अलं तस्यः कथया । चिन्तितं ताभ्याम्-हन्त कृतं तया यत् स्च्युचितम् । ततोऽलमस्य मर्मघट्टनेनानेन जल्पितेन । अन्यतोऽवगमिध्याव इति । अत्रान्तरे महापुरुषताक्षिप्तहृदयो विस्मयवशेनोत्कुललो. चनः कृतमुद्राङ्कशासनार्पणनिमित्तं पुनरपि धरणसमीपं समागतो राजा । कृतो धरणेन स्मुचितोप्चार्ः। पृष्टश्चागमनप्रयोजनम् । शिष्ट 1 ऐक्कतो कोइ कालो k। 2 उवणिम तेओ महाराया k। 3 ण क । 4-विज्जाइया ख । 5 धरणि त्तिक्-kh। 6 कहौदंगसेमेणावैनिमित्तं k। 7 -समुचिउवयारो k। Page #574 -------------------------------------------------------------------------- ________________ समराइचकहा ॥ 565 ॥ सम0 48 'माणणीओ देवो' ति करिये पत्थेमि पत्थणीयं । राइणा भणियं । भगाउ अज्जो । तेण भणियं । पयच्छौ देवो नियरज्जे सच्चसान्दिमोक्खणं सव्वसत्ताणमभयप्पयाणं च । तओ अहो से महाणुभावया, अहो महापुरिसचेट्ठियं सत्यवाहपुत्तस्स' चि भणिऊण आणतो पडिहारो । हरे कारवेहि चारयघण्टपओएण मम रज्जे सयलबन्दिमोक्खं सव्वसत्ताणमभयपयाणं च दवावेहि त्ति । तओ ऽजं देवो आणवे ' त्ति भणिऊण संपाडियं देवसासणं । सप्पुरिसचेट्टिएण य परितुट्ठा से जणणिजणया । परिओसवियसियच्छेहिं कयमणेहिं राइणो उचियं करणिज्जं । तभ धरणेण सह कंचि वेलं गमेऊण निग्गओ राया ॥ धरणो विचिरयालमिलियवयंसयसमेओ गओ मलयसुन्दराभिहाणं उज्जाणं । उवलद्धो य नागलयामण्डवंमि कीलानिमित्तमागओ कुवियं पियपणणि पसायन्तो रेविलंगो नाम कुलउत्तगो । सुमरियं लच्छीए । चिन्तियं च णेणं । अहो णु खलु एवमपस्तस्य निजाभिप्राय राज्ञा । ततश्चरणयोर्निपत्य भणितं धरणेन । देव! अलं मुद्रा H 'किन्तु माननीयो देवः' इति कृत्वा प्रार्थये प्रार्थनीयम् । राज्ञा भणितम् - भणत्वार्थः । तेन भणितम् प्रयच्छतु देवो निजराज्ये सर्वसत्त्वानां बन्तिमोक्षणं सर्वसत्त्वानामभयप्रदानं च । ततः 'अहो तस्य महानुभावता, अहो महापुरुषचेष्टितं सार्थवाहपुत्रस्य' इति भगिला आज्ञप्तः प्रतीहारः । अरे कारय चारकघण्टाप्रयोगेण N मम राज्ये सकलबन्दिमोक्षम्, सर्वसत्वानामभयप्रदानं च दापयेति । ततो 'यद् देव आज्ञापयति' इति णित्वा संपादितं देवशासनम् । सत्पुरुषचेष्टितेन व परितुष्टौ तस्य जननीजनको । परितोषविकसिताक्षाभ्यां कृतमाभ्यां राज्ञ उचितं करणीयम् । ततो धरणेन सह काचिद् वेलां गमयित्वा निर्गतो राजा ॥ धरणोस्पि चिरकालमिलितवयस्यसमेतो गतो मलयसुन्दराभिधानमुद्यानम् । उपलब्धच नागलतामण्डपे क्रीडानिमित्तमागतः कुपितां 1 बंधणमोक्खं । 2 दव्वावेहि त्ति इत्यधिकः क । 3 रविगो । 142 छट्टो भवो । ॥ 565 ॥ Page #575 -------------------------------------------------------------------------- ________________ समराइच- छटो खा। भ्वा। ॥ 566 ॥ ॥ 566 // BEESCRI रमत्थपेच्छीणि कामिनणहिययाई हवन्ति । समागओ संवेगं । गओ य उज्जाणेकदेससंठियं असोयबीहियं । दिट्ठो य णेण तहियं फासुयदेसंमि विय्लिय्वियारो। सीसगणसंपरिबुडो आयरिओ अरहदत्तो ति ॥ अञ्चन्तमुद्धचित्तो नाणी विविह्त्व्सोसिय्स्रीरो। निजियमयणो वि दहं annshsiddhitlliccho|| तं पेच्छिऊण चिन्ता जाया धरणस्स एस लोयंमि । जीवै सफलं एको चत्तो जेणं घरावासो ॥ परिणी अत्थो सयणो माया य पिया य जीवलोयंमि । माइन्दजालसरिसा तहवि जणो पावमायरै ॥ जा वि उवयारबुद्धी घरिणीपमुहेसु सा वि मोहफलं । मोनूण जओ धम्मं न म्र्न्न्ध्म्मीन्न्मुव्यारो॥ 'सो पुण संपाडेउं न तीरए आसवानियत्तेहिं । आसवविणिवित्ती वि य गिहासमं आवसन्तेहिं ॥ प्रियप्रणयिनी प्रसादयन् रेविलको नाम कुलपुत्रकः । स्मृतं लक्ष्म्याः । चिन्तितं च तेन-अहो नु खल्वेवमपरमार्थप्रेक्षीणि कामिजनहृदयानि भवन्ति । समागतः संवेगम् । गतश्च उद्यानकदेशसंस्थितामशोकवीथिकाम् । दृष्टश्च तेन तत्र प्रासुकदेशे विगलितविकारः । शिष्यगणसंपरिवृत आचार्योऽहंदत्त इति । / अत्यन्तशुद्धचित्तो ज्ञानी विविधतपःशोषितशरीरः । निर्जितमदनोऽपि दृढमनङ्गसुखसिद्धितत्परः ॥ तं प्रेक्ष्य चिन्ता जाता धरणस्यैष लोके । जीवति सफलमेकस्त्यक्तो येन गृहावासः ॥ गृहिणी अर्थः स्वजनो माता च पिता च जीवलोके । मायेन्द्रजालसदृशास्तथापि जनः पापमाचरति ॥ याऽपि उपकारबुद्धिः गृहिणीप्रमुखे सापि मोहफलम् । मुक्त्वा यतो धर्म न मरणधर्माणामुपकारः । / 1 -देसहियं । 2 -सरिसं k। RECARREARRA Page #576 -------------------------------------------------------------------------- ________________ समराइच छट्ठो भ्वो। ॥ 567 ॥ ॥ 567 // नियमा तत्यारम्भो आरम्भेणं च वडई हिंसा । हिंसाए कओ धम्मो न देसिओ सत्थयारेहिं ॥ पजन्ते वि य एसो सम्वेणं चेव जीवलोयंमि । नियमेणमुज्झियन्यो ता अलमेएण पावणं ॥ एवं च चिन्तयन्तो पत्तो संजायचरणपरिणामो । गुरुपायमूलमणहं संवयंसो निबुइपुरं व ॥ अह वन्दिओ य णेणं भगवं सवयंसरण साहू य । तेहिं चिय धम्मलाहो दिनो सम्वेसि विहिपुव्वं ॥ उबविट्ठा य मृविमले मुणीण पुरओ उ उबवणुच्छङ्गे । अह पुच्छिया य गुरुणा कत्तो तुम्भे ति महुरगिरं ॥ एवं च पुच्छिए समाणे जंपियं धरणेण । भयवं, इओ चेव अम्हे । अन्नं च अस्थि मे गिहास्म्प्रिचाय्बुद्धी। ता आइसौ भयवं, जंमए कायव्वं ति । तओ 'अहो से आगिई, अहो विवेगो' ति चिन्तिऊण आसयपरिक्खणनिमित्तं जंपियं अरैहयत्तेणं । वच्छ, स पुनः संपादयितुं न शक्यते आस्रवानिवृत्तः । आस्रवविनिवृत्तिरपि च gRhaashrmmaavsdbhiH|| नियमात्तत्रारम्भ आरम्भेण च वर्धते हिण्सा। हिंसया कृतो धर्मो न देशितः शास्त्रकारैः । / पर्यन्तेऽपि चैषः सर्वेगव जीवलोके । नियमेनोज्झितव्यस्ततोऽलमेतेन पापेन । एवं च चिन्तयन् प्राप्तः संजातचरणपरिणामः । गुरुपादमूलमनघं सवयस्यो निर्वृतिपुरमिव । / अथ वन्धितश्च तेन भगवान् सवयस्येन साधवश्च । तैरेव धर्मलाभो दत्तः सर्वेषां विधिपूर्वम् । / उपविष्टाश्च सुविमले मुनीनां पुरतस्तु उपवनोत्संगे । अथ पृष्टाश्च गुरुणा कुतो यूयमिति मधुरगिरा । / एवं च पृष्टे सति जल्पितं धरणेन-भगवन् ! इत एव वयम् । अन्यच्च, अस्ति मे गृहाश्रमपरित्यागबुद्धिः, तत आदिशतु भगवान् , यन्मया 1 वाइ ख । 2 हिंसाइ kao ya ka । 3 savayasso ka / 4 arahadattega k| CARALA Page #577 -------------------------------------------------------------------------- ________________ उमराइचकहा ॥ 568 ॥ परिचतगिहास मेणं निव्भच्छिऊण नियनियविसयलालसाई इन्दियाई विज्झेविय कसायाणलं निरीहेणं चित्तेणं सयलसोक्खनिहाणभूओ संजमो कायओर्त् । अन्नहा परिचत्तो वि अपरिचत्तो गिहासमो ति । सो पुण अणाइविसयभावणाभावियस्स जीवस्स अच्चन्तदुक्खयरो । पवज्जिऊण वि एयं पुत्रकयक्रम्मदो सेण केइ न तरन्ति परिवालिउ~, मुज्झन्ति निययकज्जे, पैरिकप्पेन्ति असयालम्बणाई, विमुकसंजमा य ते, आउसो, न गिही न पव्त्रैयगा उभयलोग विहलं नासन्ति मणुयत्तणं । एवं ववस्थिए अमुणिऊण हेओवायाई अतुलिकणमप्पाणयं न जुत्तो गिहासमपरिच्चाओ त्ति । धरणेण भणियं । एवमेयं, जं तुब्भे आणवेह । किं ओ गिआसमो मे बुद्धी समणत्तणं उवाएयं । तुलणा धि विवेगो च्चिय किलेसवसयाण सत्ताणं । तु भयवया चिन्तियं । अहो से सउण्णया, मुणिओ णेण जहडिओ संसारो, समुप्पन्ना जिणधम्मबोही । ता पसंसेमि एयं साहेमि य कर्तव्यमिति । ततः 'अहो तस्याकृतिः, अहो विवेकः' इति चिन्तयित्वा आशयपरीक्षणनिमित्तं जल्पितमर्हदत्तेन । वत्स ! परित्यक्तगृहाश्रमेण निर्भर्य निजनिजविषयलालसानीन्द्रियाणि विध्याप्य कषायानलं निरीहेन चित्तेन सकलसौख्यनिधानभूतः संयमः कर्तव्यः । अन्यथा परित्यक्तोऽप्यपरित्यक्तो गृहाश्रम इति । स पुनरनाविविषयभावनाभावितस्य जीवस्वात्यन्त दुःखकरः । प्रपद्याप्येतं पूर्वकृतकर्मदोषेण केस्पि न शक्नुवन्ति परिपालयितुम्, मुह्यन्ति निजकार्ये, परिकल्पयन्त्यसदालम्बनानि, विमुक्तसंयमाश्च ते आयुष्मन् ! न गृहिणो न प्रब्रजित का उभय लोकविफलं नाशयन्ति मनुजत्वम् । एवं व्यवस्थितेऽज्ञात्वा हेयोपादेयानि अतोलयित्वाऽऽत्मानं न युक्तो गृहाश्रमपरित्याग इति । धरणेन भणितम् - एवमेतद् यद् यूयमाज्ञापयत । किन्तु गृहाश्रम मे बुद्धिः श्रमणत्वमुपादेयम् । तुलनाऽपि विवेक एव क्लेशवशगानां सत्त्वानाम् ॥ 1 विवज्जिय क 2 दुक्करो क । 3 परिगप्पैति क । 4 नयंतिक । छट्टो भवो । ॥ 568 ॥ Page #578 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 569 ॥ इमस्स इमीए दुल्लहत्तणं, जेण वयंसगाण वि से संबोहो समुप्पज्जइ । भणियं च णेण । वच्छ, धन्नो तुमं, नायं तए जाणियन्त्रं, संपत्ता सेयललोयदुल्लहा जिणधम्मबोही । ता जैहद्विया सेवणेण एयं चैव सफलं करेहि, संसिज्झइ यतुः समीहियं । न खलु अभय निरइयारकुसलमग्गा एवंविधा हवन्ति, अवि य अपरमत्थपेच्छिणो विसयलोलुया य । एयवैयरं च निसुणेहि मे चरियं । धरणेण भणियं 'कहेउ भयवं' / अरहदत्तायरिएण भणियं । सुण । अस्थि व वैसे अलरं नाम नगरं । तत्थ जियसत्तू राया, pu~ttA य से अवराजिओ समरकेऊ य । अपराजिओ जुवराया, इयरो य कुमारो । दिना इमस्स कुमारमुत्तीए उज्जेणी । एवं च ऐकन्तो कोइ कालो । अम्नया य विथको समरकेरी नाम पच्चन्तनरवई । तओ अराजिओ तप्पसाहणनिमित्तं गओ । पसाहिओ य एसो । आगच्छमाणेण य मुत्तिमन्तोत्रिय पुण्योदओ भगवता चिन्तितम् - अहो तस्य सपुण्यता, ज्ञातोऽनेन यथास्थितः संसारः, समुत्पन्ना जिनधर्मबोधिः, ततः प्रशंसाम्येतम् कथयामि चाम्मै अस्या दुर्लभत्वम्, येन वयस्यानामपि तस्य संबोधः समुत्पद्यते । भणितं च तेन वत्स ! धन्यस्त्वम् ज्ञातं त्वया ज्ञातव्यम्, संप्राप्ता सकललोकदुर्लभा जिनधर्मबोधिः । ततो यथास्थितासेवनेन एतामेव सफलां कुरु, संसिध्यति च तव समीहितम् । न खल्वनभ्यस्तनिरतिचार कुशलमार्गा एवंविधा भवन्ति, अपि चापरमार्थप्रेक्षिणो विषयलोलुपाश्च । एतद्व्यतिकरं च निशृणु मे चरितम् । घरन भणितम् - कथयतु भगवान् । अत्ताचार्येण भणितम् - शृणु । अस्ती वर्षे अचलपुरं नाम नगरम् । तत्र जितशत्रू राजा, पुत्रौ च तस्य अपराजितः समरकेतुश्च । अपराजितो युवराजः, इतरश्च कुमारः । दत्ताऽस्य कुमारमुक्त्यां उज्जयिनी । एवं चातिक्रान्तः कोऽपि कालः । अन्यदा च ( वित्थको दे.) विरुद्धः समरकेसरी 1 तेल्लोकदुक । 2 जहडियं से k। 3 भारहे वासे । 4 पुत्तो य क ख । 143 छट्टो भवो । ॥569 ॥ Page #579 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। भवो IHAR ॥ 570 ॥ // 570 // | संपतो इमेण धम्मारामसन्निवे से सयलमणोरहचिन्तामणी राहो नाम आयरिओ त्ति । तं च दळूण समुप्पन्नो एयस्स संवेगो । पुच्छिओ णेण जेहाविहीए धम्मो । कहिओ भयवया जहोइट्ठो परमगुरूहि । पडिबुद्धो य एसो । खओवसममुवगयं चारित्तमोहणीयं । तओ माइन्दजालसरिसं जीवलोयमवगच्छिय पव्वइओ एसो । करेइ तवसंजमुज्जोयं ॥ अन्नया य गुरुपायमूलंमि अहा. संजमं विहरमाणो गओ तगरासन्निवेस । एत्थन्तरंमि समागया तत्थ उज्जेणीओ राहायरियस अन्तेवासिणो अजराहुखमासमणसन्तिया गुरुसमीवं साहुणो ति । कया से उचिय्प्द्दिव्त्ती। पुच्छिया निरुव्स्ग्ग्विहार्मुज्जेन्नीए। कहिओ य णेहिं सुन्दरो विहारो; केवलं रायपुत्तो पुरोहियपुत्तो य अभद्दया, ते जहोवलद्धीए खलियारेन्ति साहुणो, तनिमित्तो उत्सग्गो त्ति । तओ एयमायण्णिय चिन्तियमवराजिएण । अहो पमत्तया समरकेउगो, जेण परियणं पि न नियमेइ । ती अणुनविय गुरुं गच्छामि अहनाम प्र्त्य्न्त्न्र्प्तिः। ततोऽपराजितस्तत्प्रसाधननिमित्तं gtH। प्रसाधितश्चैषः । आगच्छता च मूर्तिमानिव पुण्योदयः संप्राप्तोऽनेन धर्मारामसन्निवेशे सकलमनोरथचिन्तामणी राहो नामाचार्य इति । तं च दृष्ट्वा समुत्पन्न एतस्य संवेगः । पृष्टोऽनेन यथाविधि धर्मः । कथितो भगवता यथोपदिष्टः परमगुरुभिः । प्रतिबुद्धश्चषः । क्षयोपशममुपगतं चारित्रमोहनीयम् । ततो मायेन्द्रजालसदृशं जीवलोकमवगत्य प्रत्रजित एषः । करोति तपःसंयमोद्योगम् । अन्यदा च गुरुपादमूले यथासंयमं विहरन् गतस्तगरासन्निवेशम् । अत्रान्तरे समागतस्तत्रो ज्जयिन्या राहाचार्यस्यान्तेवासिन आर्यराहुक्षमाश्रमणसत्का गुरुसमीपं साधव इति । कृता तेषामुचितप्रतिपत्तिः । पृष्टा निरुपसर्गविहारमुज्जयिन्याम् । कथितस्तैः सुन्दरो विहारः, केवलं राजपुत्रः पुरोहितपुत्रश्चाभद्रकौ, तो यथोपलब्ध्या खलीकुरुतः (उपद्रवतः) साधून , तन्निमित्त उपसर्ग इति । तत एतदाकर्ण चिन्तितमपराजितेन । अहो प्रमत्तता समरकेतोः, येन परिजनमपि न नियमयति । ततोऽनु 1 जहाविहं धर्म क । 2 माईदयाल-क । 3 राहायरियधम्मभाइसयासाओ क । 4 अज्जराह-क । 5 तेसि क । 6 तो क । 7 अयं पाठो नास्तिक । Page #580 -------------------------------------------------------------------------- ________________ समराइच 571 ॥ ॥ 571 ॥ PANA मुज्जेणिं । उवसामेमि ते कुमारे, मा संचिणन्तु अबोहिमूलाई । संसारबद्धणे य साहुपओसो । अस्थि मे तदुवसामणसत्ती । तो अणुनविय गुरुं पेसिओ गुरुणा समागओ उज्जेणिं, पविट्ठो य अजराहुखमासमणगच्छे । कयं से उचियकरणिज्ज । समागया भिक्खावेला । पयट्टो एसो । भणिओ य साहूहि । पाहुणया तुब्भे, ता अच्छह त्ति । तेण भणियं । न अच्छामि, अत्तलद्धिओ अहं, नवरं ठवणकुलाईणि दंसेह । तओ दिनो से चेल्लो , दसियाणि कुलाणि, वारिओ य णेणं 'एयं पडणीयगेह; मा पवि- सेन्जमु' ति भणिऊण नियत्तो चेल्लओ । पविट्ठो य एसो पढममेव कुमारगेहं । महया सर्वेण धम्मलाहियमणेणं । तं च दळूण भीयाओ अन्तेउरियाओ। 'हा कटं, इसी कयत्थिन्जिस्सई' ति चिन्तिऊण समिओ य णाहिं 'लहु निग्गच्छसु' त्ति । तो अवहीरिऊण बैहिराविडं च काऊण महया सद्देण धम्पलाहियमणेणं । एत्थन्तरंमि धम्मलाहसदं सोऊण इम्मियतलाओ पहमुहपङ्कया ज्ञाप्य गुरुं गच्छाम्यहमुज्जरि नीम् । उपशमयामि तौ कुमारौ, मा संचिन्वातामबोधिमूलानि । संसारवर्धने च साधुप्रद्वेषः । अस्ति मे तदुपशमनशक्तिः । ततोऽनुज्ञ.घ गुरुं प्रेषितो गुरुणा समागत उज्जयिनीम् , प्रविष्टश्चार्यराहुक्षमाश्रमणगच्छे । कृतं तस्योचितकरणीयम् । समागता मिक्षावेला । प्रवृत्त एषः । मणितश्च साधुभिः । प्राघूर्णका यूयम् , सत आध्वमिति । तेन भणितम्-न आसे, आत्मलब्धिकोऽहम् , नवरं स्थापनाकुलादीनि दर्शयत । ततो दत्तरतस्य शिष्यः, दर्शितानि कुल नि, वारितश्च तेन 'एतत्प्रत्यनीकरोहम . मा प्रविश' इति भणित्वा निवृत्तः शिष्यः । प्रविष्टश्चष प्रथममेव कुमारगेहम् । महता शब्देन धर्मलाभितमनेन । तं च दृष्ट्वा भीता अन्तः पुरिकाः । हा कष्टम् , ऋषिः कदर्थयिष्यते' इति चिन्तयित्वा संज्ञितश्च तामिः 'लघु निर्गच्छ' इति । ततोऽवधीर्य बधिरवृत्तितां (?) च कृत्वा महता शब्देन धर्मलाभितमनेन । अत्रान्तरे धर्मलाभशब्दं श्रुत्वा har2यातला प्रहृष्ट मुखपङ्कजौ समागतौ कुमारौ । स्थगितं द्वारम् । 1-कुलादीणि क । 2 वहिरावहिरोविडं च क, बहिरावित्रु चख । 3 दकियं तं kh। Page #581 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 572 ॥ 1 समागया कुमारया । Dha~kiye दुवारं । ऐसएणं वन्दिओ णेहिं साहू । कयं धम्मलाहणं । भणिओ य णेहिं । भो पव्यइयगा, 'नच्चसु' त्ति । तेण भणियं । कहं गीयंवाइएण दिणा नच्चामि । कुमारेहिं भणियं । अम्हे गीयवाइयं करेमो । साहुणा भणियं 'सुन्दरं ' त्ति । विसमताल कयं गीयवाइयमणेहिं । अक्रुद्धो वि हियएणं कुद्धो साहू । भणियं च णेण । अरे रे गोवालदारया, इमिणा विन्नाणेण ममं नच्चावेह त्ति । एयं सोऊण कुविया कुमारा, साहुताडणनिमित्तं च धाविया अभिमुहं । तेण वि य 'न अन्नो उवाओ' ति कलिऊण करुणापहाणचित्तेण निज्जुद्धवावारकुसलेणं सुणियं चेव वेत्तूण सव्वसंधीसु विओओ एको । तओ धाविओ दुइओ, सो वि तव । तओ दुवारमुग्धा डिऊण गओ साहू । एगन्ते ठिओ सज्झायजोगेगं । इयरे वि निच्चेट्ठा तहेव चिट्ठन्ति । दि परियगं, उदय सिञ्चिक्रण ससंभ्रमं वाहित्ता, जाव न जंपन्ति, तओ निवेइयं रायपुरोहियाणं, जहा इमिणा वुत्तन्तेण केणै साहुणा कुमारा एवं कयति । तओ ते निरूविऊण आयरियसमीवं गओ राया । पणमिओ य णेणायरिओ, भणिओ य । भयवं, खमेह अतिशयेन वन्दितस्ताभ्यां साधुः । कृतं धर्मलाभनम् । भणितश्च ताभ्याम् -'भो प्रव्रजितक! नृत्य' इति । तेन भणितम् कथं गीतवा येन विना नृत्यामि । कुमारैर्मेणितम् - आवां गीतवाद्यं कुर्वः । साधुना भणितम् सुन्दरम्' इति । विषमतालं कृतं गीतवाद्यमाभ्याम् । अक्रुद्धोऽपि हृदयेन क्रुद्ध्ः। साधुः भणितं च तेन - अरेरे गोपालारकौ ! अनेन विज्ञानेन मां नर्तयतमिति । एतच्छ्रुत्वा कुपितौ कुमारौ, साधुताडननिमित्तं च धावितावभिमुखम् । तेनापि च 'नान्यः उपायः' इति कलयित्वा करुणाप्रधानचित्तेन नियुद्धयापारकुशलेन शनैरेव गृहीत्वा सर्वसंधि वियोजित एकः । ततो धावितो द्वितीयः सोऽपि तथैव । ततो द्वारमुद्घाटय गतः साधुः । एकान्ते स्थितः स्वाध्याययोगेन । इतरावपि निश्रेष्टौ तथैव तिष्ठतः । दृष्टौ परिजनेन उदकेन सिक्त्वा ससंभ्रमं व्याहृतौ यावद् न जल्पतः । ततो निवेदितं राजपुरोहिताभ्याम्, यथाऽनेन वृत्तान्तेन केनचित् साधुना कुमारौ एवं कृताविति । ततस्तौ निरूप्य आचार्यसमीपं गतो राजा । प्रणत1 अहिमुहं क । 2 एगो क 3 एग क । छ) भवो । ॥ 572 ॥ Page #582 -------------------------------------------------------------------------- ________________ समराइच-1 खा। ॥ 573 ॥ फ्यमवराहं बालयाणं । आयरिएण भणियं । किमयं ति नावगच्छामि । कहिओ से वुत्तन्तो राइणा । तो आयरिएण भणियं । छट्टो वीयरागसासणसंपायणरेया तप्पहावो वीयपरमत्था परलोयभीरुयत्तणेण य इहलोयसरीरे दढमपडिबन्धयाए खमेन्ति सयलसत्ताणं साहुणो न पुण पाणभएणं ति । तहावि कारणं पइ समायरियं जै केणावि भवे, तो पुच्छामि साहुणो । तओ आयरिएण पुच्छिया साहुणो । तेहिं भणियं । भयवं, न अम्हे वियाणामो ति । आयरिएण भणियं । महाराय, नेयमिह साहहिं ववसियं । राइणा भणियं । भयवं, साहुणा न एत्थ संदेहो । आयरिएण भणियं । महाराय, जै एवं, ता एवं भविस्सइ । अस्थि एगो आगन्तुगो 18 ॥ 573 ॥ साह तेणेयमणुचिट्ठियं भवे । राइणा भणियं । भयवं, कहिं पुण सो साहू । आयरिएण भणियं । दंसेह से तयं । दंसिओ एगेण साहुणा नाइदुरंमि चेव सालतरुवरसमीवे झाणसंठिओ ति । पच्चभिन्नाओ य राइणा । कुमारावराहलज्जिएणं पणमिओ य णेणं । श्व तेनाचार्यः, भणितश्च । भगवन् ! क्षमस्वैतमपराधं बाल्क्योः। आचार्येण भणितम्-किमेतदिति नावगच्छामि । कथितस्तस्य वृत्तान्तो राज्ञा । तत आचार्येण भणितम्-वीतरागशासनसंपादनरतास्तत्प्रभावतो विदितपरमार्थाः परलोकभीरुकत्वेन च इहलोकशरीरे दृढमप्रतिवन्धतया क्षमयन्ति सकलसत्त्वान् साधवः, न पुनः प्राणभयेनेति । तथापि कारणं प्रति समाचरितं यदि केनापि भवेत् ततः प्रच्छयामि साधून् । तत आचार्येण पृष्टाः साधवः । तैर्मणितम्-भगवन् ! न वयं विजानीम इति । आचार्येण भणितम्-महाराज! नेदमिह साधुभियवसितम् । राज्ञा भणितम्-भगवन् ! साधुना, नात्र संदेहः । आचार्येण भणितम्-महाराज ! यद्येवं तत एवं भविष्यति । अस्त्येक आगन्तुकः साधुः, तेनेदमनुष्ठितं भवेत् । राज्ञा भणितम्-भगवन् ! कुत्र पुनः साधुः । आचार्येण भणितम्-दर्शयतास्य तम् । दर्शित एकेन साधुना नातिदूरे एव सालतरुवरसमीपे ध्यानसंस्थित इति । प्रत्यभिज्ञातश्च राज्ञा । कुमारापराधलज्जितेन प्रणतश्च तेन । दत्तस्तस्य 1-रैपहावओ ख, रयणं क । 2 साहू k। 3 आगन्तुओ क । आ ___JainELCloni 144 Mulnelibrary.org Page #583 -------------------------------------------------------------------------- ________________ स्म्राइच्खा। RAHA भ्वो। ॥ 574 ॥ ॥ 574 // SSROROSCOROSARORSCOREOS दिनो से धम्मलाहो । भणिओ य पच्छा । भो महासावग, जुत्तमेयं जं तुज्झ सन्ति ए रज्जे इसीणं कयत्थणा कुमाराणं अणाहनणं च । तओ बाह जलभरियलोयणेण राइणा भणियं । भयवं लजिओ मिह अहियं इमिणा पमायचरिएणं । अस्थि मम एस दौसो; तहावि भयवं करेह अणुग्गरं, संजोएह ते कुमारे । साहुणा भणियं । संजोएमि चरणगुणविहाणेणं न उण अन्नह त्ति । राइणा भणियं । भयवं, अणुमयं ममेयं, नवरं कुमारा पुच्छियन्च त्ति । साहुणा भणियं । लहुं पुच्छेह । राइणा भणियं । भयवं, न सकेन्ति ते जंपिउं । साहुणा भणियं । एहि, तत्थेव वच्चामो; अहं जंपावेमि त्ति । आगया कुमाराण समीवं । दिट्ठा य णेहि परमजोनिणो ब्य निरुद्धसयलचेटा कुमारा । आयत्तीकयं च तेसिं साहुणा वैयणमेत्तं । पुच्छ्यिआ य णेणं । भो कुमारया, इसिकयत्थणापमायजणियकम्मतरुकुसुमुग्गमपुबरूवमेयं, फलं तु निरइयाइवेयणा । ता जै मे अत्थि पच्छायावो, ता पवजह कम्मतरुमहाकुहाडं प्व्ज्ज्। मोएमि अहं इमाओ उवदवाओ, भवामि य परलोयसाहणुज्जयाणं सहाओ त्ति । कुमारेहि, भणियं । भयवं, अणुग्गहो ति । | धर्मलाभः, भणितश्च पश्चात् । भो महाशावक ! युक्तमेतद् यत् तव सत्के राज्ये RSINAM कदर्थना कुमाराणामनाथत्वं च । ततो बाष्पजलभृतलोचनेन राज्ञा भणितम्-भगवन् ! लज्जितोऽस्मि अधिकमनेन प्रमादचरितेन । अस्ति ममैष दोषः, तथापि भगवन् ! कुर्वनुग्रहम्, संयोजय तौ कुमारौ । साधुना भणितम्-संयोजयामि चरणगुणविधानेन न पुनरन्यथेति । राज्ञा भणितम्-भगवन् ! अनुमतं ममैतद्, नवरं कुमारौ प्रष्टव्याविति । साधुना भणितम्-लघु पृच्छत । राज्ञा भणितम्-भगवन् ! न शक्नुतस्तो जल्पितुम् । साधुना भणितम्-एहि तत्रैव बजावः, अहं जल्पयामीति । आगतौ कुमारयोः समीपम् । दृष्टौ च ताभ्यां परमयोगिनाविव निरुद्धसकलचेष्टौ कुमारौ । आयत्तीकृतं च तयोः साधुना वचनमात्रम् । पृष्टौ च तेन-भोः कुमारौ ! ऋषिकदर्थनाप्रमादजनितकर्मतरुकुसुमोद्गमपूर्वरूपमेतत् , फलं तु निरयादिवेदना । ततो 1 कुमाराण य अबुहत्तणं ति क । 2 राइणा बाह- | 3 अयं क । 4 करेउ k। 5 परमजोइणो k। 6 वयणमेयं क । 7 न्र्याइ-k। 8 'जै य न नारय तिरियमणुयदुक्खाण मायणो' इत्यधिकः k। 9 हवामि य क । JainEducation abKAH K ional For Private & Personal use only M ainelibrary.org Page #584 -------------------------------------------------------------------------- ________________ समराइच्च कहा । ॥ 575 ॥ लज्जिया अम्हे इमिणा पेमायचरिएणं, अत्थि "णे महन्तो अणुयावो, पवज्जामो य पव्वज्जं जै गुरू अणुजाणन्ति । teMo अणुभाया गुरूहिं । संजोइया साहुणा अङ्गसंघारण परमगुणसंघारण य । तओ पन्ना पव्वज्जं । परिणया य तेर्सि समणगुणा । एवं च जहुत्तकारणं अन्तो कोइ कालो । ताणं च पुरोहिय कुमारस्स कम्मोदरणं वीयजिणधम्मसारस्स वि 'बला इमिणा पव्याविय' त्ति समुपनो गुरुपओसो । न निन्दिओ जेणं नालोइओ गुरुणो । तओ मरिऊणं अहाउयक्खरण समुप्पन्नो ईसाणदेवलोए भुजे दिव्वभो । ऐकन्तो कोइ कालो रैसागरावगाढस्स । अनया य वरच्छ परिगयस्स मिलाणाई सुरहिकुसुमदामाई, पयम्पिओ कप्पपायवो, पणट्टाओ हिरिसिरीओ, जैवरत्ताई देवदयदि युवयोरस्ति पश्चात्तापः, ततः प्रपद्येथां कर्मतरमहा कुठारं प्रवज्याम् । मोचयाम्यहमरमा दुपद्रवात् भवामि च परलोकसाधनोद्यतयोः सहाय इति । कुमारैर्भणितम् - भगवन् ! अनुग्रह इति । लज्जितावावामनेन प्रमादचरितेन, अस्त्यावयोर्महाननुतापः, प्रपद्यावहे च प्रवज्यां यदि गुरवोऽनुजानन्ति । ततोऽनुज्ञातो गुरुभिः । संयोजितौ साधुना अङ्गसंघातेन परमगुणसंघातेन च । ततः प्रपन्नौ प्रव्रज्याम् । परिणताश्च तयोः श्रमणगुणाः । एवं च यथोक्तकारिणोरतिक्रान्तः कोऽपि कालः । तयोश्च पुरोहितकुमारस्य कर्मोदयेन विदितजिनधर्म सारस्यापि 'बलादनेन प्रत्राजितः' इति समुत्पन्नो गुरुप्रद्वेषः । न निन्दितस्तेन, नालोचितो गुरोः । ततो मृत्वा यथायुःक्षयेण समुत्पन्न ईशान देवलोके भुङ्क्ते दिव्यभोगान् । अतिक्रान्तः कोऽपि कालो रतिसागरावगाढस्य । अन्यदा च वराप्सरःपरिगतस्य म्लानानि सुरभिकुसुमदामानि, प्रकम्पितः कल्पपादपः प्रनष्टे हीश्रियौ, उपरक्तानि देवदूष्यानि, 1 असरिसचरिएणं क 2 अम्हाणं क 3 अणुनाव क 4 'पुलोइओ राया साहुणो ( NA) / तओ स साहिऊण संबंधिवृत्तंतं इमस्स' इत्यधिकः क । 5- पुत्तस्स क । 6 अवरताई क छट्टो भवो । ॥575 ॥ Page #585 -------------------------------------------------------------------------- ________________ मगइच्चकहा । ॥ 576 ॥ Jain Education साई, समुप्पन्नो दीणभावो, उत्थरियं निदाए, विउडिओ कामरागो, भमडिया दिट्ठी, समुप्पन्नो कम्पो, वियम्भिया अरैति । तओ ते चिन्तियं' हन्त, किये' ति । त्रियाणियाई चवणलिङ्गाई, विसण्णो हियएणं, विद्दाणो परियणो, विलवियं अच्छराहिं । तओ ऽकिमिमणा मोहरणं पुच्छामि ताव भयवन्तं पउमनाहं तित्थयरं, कहिं मे उववाओ, सुलहबोहिओ वा न व' त्ति समागओ पुव्वविदेहं । पणमिओ तेलोक्कनाहो पुच्छिओ य । सिद्धं भयवया । उववाओ ते जम्बुद्दीवदाहिणद्धभर हे कोसम्बीए नयरीए । दुल्लहबोहिओ तुमं । संचिणियं तुमए गुरुपओसेण इमिणा पगारेण अवोहिवीयं । नीसेसमाचिक्खिओ. पुन्वभववैयरो । तओ तेण चिन्तियं । हन्त हमेत्तस्स वि गुरूपणीयभावस्स दारुणो विवागो त्ति । भयवया भणियं । भो देवाणुप्पिया, न एस येदो। इह खलु इहलोगोवारी विकन्नुणा बहु मन्नियन्वो, किमङ्ग पुण परलोगोवयारी । परलोगोवयारिणो य गुरवो; जओ फेडन्ति मिच्छत्तवाहिं, पणासमुत्पन्नो दीनभावः, उत्स्तृतं ( आक्रान्तं) निद्रया, विकुटितः (विनष्टः) कामरागः, भ्रान्ता दृष्टिः समुत्तन्नः कम्पः, विजृम्भिता अरतिरिति । ततस्तेन चिन्तितम् -' हन्त किमेतद्' इति । विज्ञतानि च्यवनलिङ्गानि, विषण्णो हृदयेन विद्राणः परिजनः, विलपितमप्सरोभिः । ततः 'किमनेन मोहचेष्टितेन, पृच्छामि तावद् भगवन्तं पद्मनाभं तीर्थकरम् कुत्र मे उपपातः, सुलभबोधिको वा न वा' इति समागतः पूर्वविदेहम् । प्रणतस्त्रैलोक्यनाथः पृष्टश्च । शिष्टं भगवता - उपपातस्ते जम्बूद्वीप दक्षिणार्धमरते कौशाम्ब्यां नगर्याम् । दुर्लभबोधिकस्त्वम् । संचितं त्वया गुरुप्रद्वेषेण अनेन प्रकारेण बोधिबीजम् । निःशेषमाख्यातः पूर्वभवव्यतिकरः । ततस्तेन चिन्तितम् - हन्त एतावन्मात्रस्थापि गुरुप्रत्यनीकभावस्य दारुणो विपाक इति । भगवता भणितम् - भो देवानुप्रिय ! नैष स्तोकः । इह खलु इहलोकोपकार्यपि कृतज्ञेन बहु मानयितव्यः, किमङ्ग पुनः परलोकोपकारी । परलोकोपकारिणश्च गुरवः, यतः स्फेटयन्ति मिध्यात्वव्याधिम्, प्रणाशयन्ति अज्ञानतिमिरम्, 1 अणेण ka 2 thovo kh। onal छट्टो भवो । ॥ 576 ॥ ainelibrary.org. Page #586 -------------------------------------------------------------------------- ________________ प्रमराइच्चकहा । ॥ 577 ॥ सम0 49 सेन्ति अन्नाणतिमिरं ठेवेन्ति परमपयसाहियाए किरियाए, चोइन्ति खलिएतु, संथैवेन्ति गुणरयणे । एवं च देवाणुपिया मोएन्ति जम्मजरामरणरोय सोय बहुलाओ संसारवासाओ, पावेन्ति सासयं मुहं सिद्धिं ति । ता एवंविहेसु वि पओसो गुणपओ - सभावेण नासेर सम्मत्तं जणेइ अन्नाणं, चालेइ साहुकिरियं । तओ य से जीवे तहाविह किलिट्ठपरिणामपरिणए खणमेत्तेणावि, देवापिया, तहा बन्धे कम्मं, जहा पावेइ अणेगभवियं मिच्छत्तमोहं ति । अओ चेव बेमि । सम्मत्तनाणसहिया एगन्तपमायवज्जिणो पुरिसा । इहपरभवनिरवेक्खा तरंन्ति नियमेण भवजलहिं ॥ न u~ga सेस त्ति । देवेण चिन्तियं । एवमेयं, न अन्नहा । ता न याणामि, किंपजवसाणी मे एसो अवोहिलाभो ति । भयवया भणियं । येवनियाणो खु एसो; ता अणन्तरभवे चैव भविस्सर अवसाणं ति । देवेण भणियं । भयवं, कुओ सयासाओ । भयवया स्थापयन्ति परमपदसाधिकायां क्रियायाम्, चोदयन्ति स्खलितेषु, संस्तुवन्ति (प्रशंसन्ति ) गुणरत्नानि । एवं च देवानुप्रिय ! मोचयन्ति जन्मजरामरणरोगशोक बहुलात्संसारवासात्, प्रापयन्ति शाश्वतं सुखं सिद्धिमिति । तत एवंविधेष्वपि प्रद्वेषो गुणद्वेषभावेन नाशयति सम्यक्त्वम् जनयत्यज्ञानम्, चालयति साधुक्रियाम् । ततश्च स जीवस्तथाविधक्लिष्ट परिणामपरिणतः क्षणमात्रेणापि देवानुप्रिय ! तथा बध्नाति कर्म यथा प्राप्नोत्यनेकभविकं मिध्यात्वमोहमिति । अत एव ब्रवीमि । सम्यक्त्वज्ञानसहिता एकान्तप्रमादवर्जिनः पुरुषाः । इहपरभवनिरपेक्षास्तरन्ति नियमेन भवजलधिम् ॥ न पुनः शेषा इति । देवेन चिन्तितम् - एवमेतद्, नान्यथा । ततो न जानामि किंपर्यवसानो मे एषोऽबोधिलाभ इति । भगवता भणितम् - स्तोकनिदानः खल्वेषः, ततोऽनन्तरभवे एव भविष्यति अवसानमिति । देवेन भणितम्-भगवन्! कुतः सकाशात् । भगवता 1 ठवियंति क, ठविंति ख 2 संठवेंति क । 3 सासयसुहं क । 4 नासेइ क । 5 नित्थरंति भवन्नवं क । 6 वुण ka । ation International छट्टो भवो । ॥ 577 ॥ Page #587 -------------------------------------------------------------------------- ________________ समराइच- भ्वो। ॥ 578 ॥ ॥ 578 // RESSURSSESSES CHEGA भणियं । मूयगावरनामाओ नियभाउणो त्ति । देवेण भणियं । भयवं, किं पुणं तस्स पढमनाम, केण वा कारणेण इमं से दुइयं ति । भयवया भणियं । सुण । पढमनामं से असोगदत्तो; मूयगो पुण इमेणं कारणेणं । इमीए चेव कोसम्बीए अईयसमयंमि तावसो नाम सेट्ठी अहेसि । सो । य दाणाइकिरियासमेओ वि पंमाई, बहुविहवसंपन्नो वि निच्चवावडो । तओ अट्टज्झाणदोसेण मरिऊण समुप्पन्नो निययगेहंमि चेव सूय्रो। जायं से पुब्बोवभुत्तपएसावलोयणेणं जाईसरणं । अन्नया य उवढिए pii~divasara सिद्धपाए भोयणे समासनाए परिवेसणवेलाए अवहरियमज्जारमंसाए सवयारीए velAikamagiha~vaibhaeNaM मंसनिमित्तं पच्छन्नमेव वावाइऊग विससिओ कोलो। तहा कोहाभिभूओ य मरिऊण समुप्पन्नो तमि चेव गेहे भुयङ्गमत्ताए ति। तत्थ वितं चेव दट्टण हम्मियं तं च सूवयारि भयसंभमाभिभूयस्स परिणाम। भणितम्-मूकापरनाम्नो निजभ्रातुरिति । देवेन भणितम्-भगवन् ! किं पुनस्तस्य प्रथानाम, केन वा कारणेनेदं तस्य द्वितीयमिति । | भगवता भ्न्नित्म्-shRnnu। प्रथमनाम तस्याशोकदत्तः, मूकः पुनरनेन कारणेन । अस्यामेव कौशाम्ज्यामतीतसमये तापसो नाम श्रेष्ठयासीत् । स च दानादिक्रिया - समेतोऽपि प्रमादी, बहुविभवसंपन्नोऽपि नित्यव्यापूतः । तत आर्तध्यानदोषेण मृत्वा समुत्पन्नो निजगेहे एव शूकरः । जातं तस्य पूर्वोपभुक्तप्रदेशावलोकनेन जातिस्मरणम् । अन्यदा चोपस्थिते पितृदिवसे सिद्धप्राये भोजने समासन्नायां परिवेषणवेलायां अपहृतमार्जारमांसया (मार्जारापहृतमांसया) सूपकार्या वेलातिक्रमगृहपतिभयेन मांसनिमित्तं प्रच्छन्नमेव व्यापाद्य विशस्तः (पाचितः) कोलः । तथा क्रोधाभिभूतश्च मृत्वा समुत्पन्नस्तस्मिन्नेव गेहे भुजङ्गमतयेति । तत्रापि च तमेव दृष्ट्वा हम्य तां च सूपकारी भयसंभ्रमाभिभूतस्य परिणामविशेषतः समुत्पन्न 1 -समेतो s। 2 पमादी k। 3 पिउ-क । 4 -गह-क । Page #588 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 579 ॥ विसेसओ समुप्पन्नं से जाइसरणं । विचित्तयाए कम्मपरिणामस्स न गहिओ कसाएहि, अणुगम्पियं च णेणं । एत्यन्तरं मि उवलद्धो वारी । तभ णाए कओ कोलाहलो 'सप्पो सप्पो' ति । तं च सोऊण समागया मोग्गरवाव डग्गहत्था कम्मयरा । वावाइओ । सप्पन्न यता अकामनिज्जराए मरिऊण निर्येयपु तस्स चैव नागदत्ताभिहाणस्स बन्धुमईए भारियाए कुच्छिसि पुत्तत्ताए ति । जाओ उचियसमरणं । कयं च से नामं असोगदत्तो त्ति । तओ ऐकन्तसंयच्छरस्स तं चेत्र सूत्रयारिं पेच्छिय जणणिजणए य अचिन्त - याए कम्मसामत्थस्स समुप्पन्नं से जाईसरणं । विन्तियं च णेणं । वहुया जणणी, सुश्रो चैव य पिया । अओ पेच्छणयसमाण स धिरत्थु संसार वासस्स । ता कहमहं वहुयं चैव जणणि सुयं च तायं वाहरेमि त्ति । पडिवन्नं मूयगवयं । जाओ लोयवाओ 'अहो एस सूयगो' ति । एवं च अकन्ता दुवालस संबच्छरा । समागओ तत्थ चरणाणाइसयसंपन्नो मेहनाओ नाम मुणिवरो । मुणिओ य से तस्य जातिस्मरणम् । विचित्रतया कर्मपरिणामस्य न गृहीतः कषायैः अनुकम्पितं च तेन । अत्रान्तरे उपलब्धः सूपकार्या । ततोऽनया कृतः कोलाहलः 'सर्पः सर्पः' इति । तं च श्रुत्वा समागता मुद्गरव्याप्रताप्रहस्ताः कर्मकराः । व्यापादितस्तैः । समुत्पन्नश्च तथाऽकामनिर्जरया मृत्वा निजपुत्रस्यैव नागदत्ताभिधानस्य बन्धुमत्या भार्यायाः कुक्षौ पुत्रतयेति । जात उचितसमयेन । कृतं च तस्य नाम अशोकदत्त इति । ततोऽतिक्रान्तसंवत्सरस्य तामेव सूपकारों प्रेक्ष्य जननीजनको चाचिन्त्यतया कर्मसामर्थ्यस्य समुत्पन्नं तस्य जातिस्मरणम् । चिन्तितं च तेन - वधूर्जननी, सुत एव च पिता । अतः प्रेक्षण कसमानस्य धिगस्तु संसारवासस्य । ततः कथमहं वधूमेव जननीं सुतं च तात व्याहरामीति । प्रतिपन्नं मूकवतम् । जातो लोकवादः 'अहो एष मूकः' इति । एवं चातिक्रान्ता द्वादश संवत्सराः । समागतस्तत्र चतुनातिशयसम्पन्नो मेघनादो नाम मुनिवरः । ज्ञातश्च तस्यानेन हृदयभावः । प्रेषितो वचनविन्यासकुशलः सुमङ्गलाभिधान ऋषिर्नागदे3 तओ मोग्गरवावडम्गहत्था आगया कम्म क । 4 नियपुत्तस्स क । 5 नडपेच्छणय-क । 1 सूवगारीए क । 2 कओ अणाए को क । छट्टो भवो । ॥ 579 ॥ . Page #589 -------------------------------------------------------------------------- ________________ उम्राइच्च्खा। ॥ 580 ॥ अण हिययभावो । पेसिओ वयणविन्नासकुसलो सुमङ्गलाभिहाणो इसी नागदेवगेह, भणिओ य एसो । वत्तच्चओ तर तत्थ गिहालिन्देगनिवि असोगदत्तो । जहा भो कुमारया, पेसिओ म्हि गुरुणा, सो य एवं भइणाइ । तावस किमिणा मूणवरण पडिवज्ज जाणिउं धम्मं । मरिऊण सूअरोरग जाओ पुत्तस्स पुत्तो चि ॥ तओ 'जं भयवं आणवेइ' त्ति भणिऊण गओ सो रिसी । साहिओ गुरुसंदेसओ । पणामपुव्त्रयं भणियं च णेणं । भयवं कत्थ सो गुरू । इसिणा भणियं । कुमार, सक्कावयारे चेइयंमि । तेण भणियं । एहि, गच्छम्ह । विम्हि मूयगपरियणो । चिन्तियं चणं । अहो सामत्थं भयवओ; ता जाउ एसो, कयाइ सोहैंणयरं भवे । गओ मेहनायगुरुसमीवं । वन्दिओ गुरू । धम्मलाहिओ गुरुणा । पुच्छि असोदत्तेणं । भयवं, कहं पुण तुमं मईयं वुत्तन्तं जाणासि । तेण भणियं । नाणवलेणं ति । 'अहो ते नाणा - वगेहम्, भणितश्चैषः । वक्तव्यस्त्वया तत्र 'गृहालिन्दकनिविष्टोऽशोकदत्तः । यथा भोः कुमार ! प्रेषितोऽस्मि गुरुणा, स चैवं भणति - तापस! किमनेन मौनव्रतेन प्रतिपद्यस्व ज्ञात्वा धर्मम् । मृत्वा सूकरोरगौ, जातः पुत्रस्य पुत्र इति । / ततो 'यद् भगवान् आज्ञापयति' इति भणित्वा गतः स ऋषिः । कथितो गुरुसंदेशकः । प्रणामपूर्वकं भणितं च तेन । भगवन्! कुत्र स गुरुः । ऋषिणा भणितम् - कुमार ! शक्रावतारे चैत्ये । तेन भणितम् - एहि, गच्छावः । विस्मितो मूकपरिजनः । चिन्तितं च तेनाहो सामर्थ्य भगवतः, ततो यातु एषः, कदाचित् शोभनतरं भवेत् । गतो मेघनादगुरुसमीपम् । वन्दितो गुरुः । धर्मलाभितो गुरुणा । पृष्टोऽशोकदत्तेन । भगवन् ! कथं पुनस्त्वं मदीयं वृत्तान्तं जानासि । तेन भणितम् - ज्ञानबलेनेति । 'अहो ते ज्ञानातिशयः' इति विस्मितो' 1 अलिन्दकः - बहिर्द्वारप्रकोष्ठकः । 2 भगइ ख । 3 सोहणय (यं) संभवेक । छट्टो भवो । ॥ 580 ॥ Page #590 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। छटो भ्वो। ॥ 581 ॥ / / 581 // CECOTECHECSExorce सओ' ति विम्हिओ असोग्द्त्तो। तो भयवया 'पेडिबुझिस्सई' ति नाऊण कहिओ से धम्मो । पडिबुद्धो एसो । पुधवासणाए य नावगयं से मृयगाभिहाणं । ता एएण कारणेण इमं दुइयं नामं ति। एवं च सिट्टे समुप्पन्नो से प्मोओ। पुच्छिओ य भयवं । अह कहिं केण वा पगारेणं अहं संबुज्झिस्सं ति । भयच्या भणियं । वेयडपव्वए नियकुण्डलजुवलयदरिसणेणं भविस्सइ ते प्द्दिबोहो। तो वन्दिऊण भयवन्तं गओ कोसम्बि न्य्रिण्। दिटो मयगो, साहिओ से वुत्तन्तो, जहा उप्फालिओ भयवया । सबहुमाणं हत्थे गेण्हिऊण भणिओ य एसो। ता अवस्समहं तर पडिबोहियो त्ति । तेण भणियं । जैस्समहं जहासत्तीए । तओ तेण नीओ वेयड्रपब्वयं, दंसियं सिद्धाययणकूडं । भणिओ य एसो । भो मम दुवे चेव अच्चन्तपियाणि एत्य जम्मंमि, इमं सिद्धाययणकूडं रयणावयंसगाभिहाणं च कुण्डलर्जुयलं ति । ता चिट्ठौ इमं इह, कायव्वं 'शोकदत्तः । ततो भगवता 'प्रतिभोत्स्यते' इति ज्ञात्वा कथितस्तस्य धर्मः । प्रतिबुद्ध एषः । पूर्ववासनया च नापगतं तस्य मूकातिधानम् । तत एतेन कारणेनेदं तस्य द्वितीयं नामेति । ____ एवं च शिष्टे समुत्पन्नस्तस्य प्र्मोद्ः। पृष्टश्च भगवान्, अथ कुत्र केन वा प्रकारेणाहं सम्भोत्स्यामीति । भगवता भणितम् वैताढयपर्वते निजकुण्डलयुगलदर्शनेन भविष्यति ते प्रतिबोधः । ततो वन्दित्वा भगवन्तं गतः कौशाम्बी नगरीम् । दृष्टो मूकः, कथितस्तस्य वृत्तान्तः, यथा कधितो भ्ग्व्ता। सबहुमान हस्ते गृहीत्वा भणितश्चैषः । ततोऽवश्यमहं त्वया प्रतिबोधितव्य इति । तेन भणितम्यतिष्येऽहं यथाशक्ति । ततस्तेन नीतो वैताठ्यपर्वतम्, दर्शितं सिद्धायतनकूटम् । भणितश्चैषः-भो ! मम द्वावेवात्यन्तप्रियावत्र जन्मनि, इदं सिद्धायतनकूट रत्नावतंसकाभिधानं च कुण्डलयुगलमिति । ततस्तिष्ठतु इदमिह, कर्तव्यं त्वया पूर्वकथितमिति । न्यस्तं शिला 1 भगवया क । 2 पडिबुज्झइ क । 3 तो क । 4 हत्येणं क । 5 भो भो क । 6 -जुवलयं ti ka । aination onal Page #591 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥582 ॥ साहियं ति । 'निमियं सिलासंघाय विवरेगदे से कुण्डलजुयलं, समप्पियं च इमस्स चिन्तामणिरयणं । भणिओ य एसो । एयं खु चिन्तामेत्तपडियन्नसहायभावं साहेइ इहलोयपडिबद्धं एगदिवसे एगपओयणं । ता एयसामत्थओ वेयगमणमणुचिट्ठियन्वं ति । पडिवनमणेण । आगया कोसम्बि । गओ देवो निययविमाणं । वावश्नो कालक मेणं । समुप्पन्नो बन्धुमईकुच्छीए । जाओ से सरयसममि सहयारेसु दोहलो । असंपजमाणे य तंमि समुप्पन्ना से अरई, पव्वायं वयणकमलं, पीडिओ गन्भो, संजायं किसत्तणं । एत्थन्तरंमि पयट्टो लोयबाओ । अहो एसा असंपाइयदोहेला न जीवै त्ति । तओ माइनेहमोहिएणं असोगदत्तेणं 'न तित्थयर भासिय निष्फलं, ता भविस्सइ, न अन्नेहा वि वेयडूगमणं' ति चिन्तिऊग चिन्तियाई चिन्तामणिरयणसन्निहार्णमि सहयाराई । समुप्पन्नाइ इमाई । संपाडिओ दोलो । पसूया एसा । जाओ य से दारओ । कयं च से नामं अरहदत्तो ति । संघातविवरैकदेशे कुण्डलयुगलम् समर्पितं चास्य चिन्तामणिरत्नम् । भणितश्चैषः । एतत्खलु चिन्तामात्र प्रतिपन्नसहायभावं साधयति इहलोकप्रतिबद्धमेकदिवसे एकप्रयोजनम् । तत एतत्सामर्थ्यतो वैताढ्यगमनमनुष्ठातव्यमिति । प्रतिपन्नमनेन । आगतौ कौशाम्बीम् । गतो देवो निजविमानम् । व्यापन्नः कालक्रमेण । समुत्पन्नो बन्धुमतीकुक्षौ । जातस्तस्य शरत्समये सहकारेषु दोहदः । असंपद्यमाने च तस्मिन् समुत्पन्ना तस्या अरतिः, म्लानं बदनकमलम्, पीडितो गर्भः संजातं कृशत्वम् । अत्रान्तरे प्रवृत्तो लोकवादः, अहो एषाऽसंपादित दोहदा न जीवतीति । ततो मातृस्नेह मोहितेनाशोकदत्तेन 'न तीर्थकर भाषितं निष्फलम्, ततो भविष्यति नान्यथाऽपि वैताच्यगमनम्' इति चिन्तयित्वा चिन्तितानि चिन्तामणिरत्नसन्निधाने सहकाराणि । समुत्पन्नानि चेमानि । संपादितो दोहदः । प्रसूतैषा । जातश्च तस्या दारकः । कृतं च तस्य नाम अर्हदत्त इति । 1 गिम्मियं ख । 2 जाओ य ख । 3 - डोहला क । 4 निष्फलं भविस्सर ख । 5 अन्नहा वेयडूढख । 6 डोहलो k। 7 जाओ से क । छट्टो भवो । ॥582 ॥ Page #592 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। छट्ठो भ्व्। BRUNESCRIP ॥ 583 // | // 583 // पत्तो य बालभावं । तओ सो असोगदत्तो नेइ तं साहुसनीव, पाडेइ चलणे, रुयह य तो। एवं च कनो कोइ कालो॥ पत्तो कुमारभावं । साहिओ णेण जिणभासिओ धम्मो, न परिणो य तस्स । पुणो वि साहिओ, पुणो वि न परिणओ त्ति । एवं च ऐक्वन्तो कोइ कालो । पुणो वि कहिओ असोगदत्तेण पुन्चभववैयरो, न परिणओ य अरहयत्तस्त । भणिओ य णेणं असोगदत्तो । किसिमिणा पलविएणं ति । तओ सो एयाइयरेणेव 'अहो सामत्यं कम्मपरिगईए' ति चिन्निऊण पडियनो समगलिङ्गं । अरह दत्तण वि य परिणीयाओ चत्तारि सेटिदारियाओ । भुञ्जमाणस्स पवरभोए ऐकान्तो कोइ कालो । / तओ परिवालिऊणमणइयारं सामण्णं अहाउयस्त खरण देवलोयमुवगओ असोयदत्तो । सुयं च णेणं, जहा अयोगदत्तसमणगो पञ्चत्तमुवगओ ति । तओ समुभूओ अरहदत्तस्स सोगो। कयं उद्धदेहियं । समुप्पन्नो यसो भ्लोए। दिन्नो उपयोगो, विन्नाओ य प्राप्तश्च बालभावम् । ततः सोऽशोक रत्तो नयति तं साधुसमीपम् , पातयति चरणयोः, रोदिति च ततः । एवं चतिक्रानः कोऽपि कालः । प्राप्तः कुमारभावम् । कथितस्तेन जिनभाषितो धर्मः, न परिणतश्च तस्य । पुनरपि कथितः, पुनरपि न परिणत इति । एवं चातिक्रान्तः कोऽपि कालः । पुनरपि क अतोऽशोकात्तेन पूर्वनवव्यत्तिकरः, न परिणतश्चाहद्दत्तस्य । भणितश्च तेनाशोक त्तः, किमने प्रलपितेनेति । ततः रा एतद्व्यतिकरणा 'अहो सामर्थ्य कर्मपरिणतेः' इति चिन्तयित्वा प्रतिपन्नः श्रमणलिङ्गम् । अर्हहतेनापि च परिणीताश्चतस्रः श्रेष्ठिदारिकाः । भुज्ञानस्य प्रवरभोगान् अतिक्रान्तः कोऽपि कालः । ____ ततः परिपाल्यानतिचारं श्रामण्यं यथायुष्कस्य क्षयेण देवलोकमुपगतोऽशोकदत्तः । श्रुतं च तेन, यथाऽशोकदत्तश्रमणः पञ्च वमुपगत इति । ततः समुद्भूतोऽहंदत्तस्य शोकः । कृतमौर्ध्वदेहिकम् । समुत्पन्नश्च स ब्रह्मलोके । दत्त उप्योग्ः। विज्ञातश्चावधिना अहह 1चरणेसु क । 2 अरिहयत्तस्स क । 3 अहाउयक्खएण ख । GARCA शेशक देव सत्यको यो चलो दिन बचेन यथावतभावना प्रबारः Page #593 -------------------------------------------------------------------------- ________________ मराहच्च- भ्वो। ॥ 584 ॥ ॥ 584 // RECARRAR ओहिणा अरहदत्तवैयरो । आभोइयं च णणं 'न एस एवं पडिबुज्झइ' ति । पत्थुओ उवाओ । अयण्डंमि चेव समुप्पाइओ से वाही । संजायं जलोयरं, परिमुक्काओ भुयाओ, सूर्ण चलणजुयलं, मिलाणाई लोयणाई, जड्डिया जीहा, पणट्ठा निद्दा, उवगया अरई, समुन्भूया महावेयणा । विसण्णो य एसो । सदाविया वेज्जा। उन्नत्थं सव्वसारं । भणियं च ण । अबहर एयं वेयणं । पौत्ताई ओस हाईन जाओ से विसेसो। पच्चक्खाओ वेज्जेहिं । तओ वेयणाइसयमोहिएण भणियं । न चएमि एयं अणेगतिचवेयणाभिभूयं दिवसमेत्तमवि सरीरगं धारेउं । ता देहे मे कट्ठाणि, पविसामि जलणं ति । ऐयं सोऊण विदाणा बन्धवा, मुच्छियाओ पत्तीओ, परोविओ परियणो । एत्थन्तरंमि सो देवो सबरवे जरूवं काऊण गहियगोणत्तो आगओ कोसम्बि । उग्घोसियं च णेण अरहदत्तघरसमीवे । अहं खु सबर। वेजो फेडेमि सीसवेयणं, सुगावेमि बहिरं, अवणेमि तिमिरं, पणासेमि खसरं, उम्मूलेमि मलवाहि, पसैमेमि मुलं, नासेमि जलोयरं । त्त्व्य्तिक्र्ः। आभोगितं च तेन 'नैष एवं प्रतिबुध्यते' इति । प्रस्तुत उपायः । अकाण्डे एव समुत्पादितस्तस्य व्याधिः । संजातं जलोदरम् , परिशुष्कौ भुजौ, शुनं (शोथवत) चरणयुगलम् , म्लाने लोचने, जडा जिह्वा, प्रनष्टा निद्रा, उपगताऽरतिः, समुद्भूता महावेदना । विषण्णश्चषः । शब्दायिता वैद्याः । उपन्यस्तं सर्वसारम् । भणितं च तेन-अपहरैतां वेदनाम् । प्रयुक्तान्यौषधानि, न जातस्तस्य विशेषः । प्रत्याख्यातो वैद्यैः । ततो वेदनातिशयमोहितेन भणित-न शक्नोम्येतदनेकतीव्रवेदनाभिभूतं दिवसमात्रमपि शरीरकं धारयितुम् । ततो दत्त मे काष्ठानि, प्रविशामि ज्वलनमिति । एतछ्त्वा विद्राणा बान्धवाः, मूच्छिताः पल्यः, प्ररुदितः परिजनः । अत्रान्तरे म देवः सबरवैद्यरूपं कृत्वा गृहीतगोणीत्रय आगतः कौशाम्बीम् । उद्घोषितं च तेन अर्हद्दत्तगृहसमीपे । अहं खलु शबरवैद्यः स्फेटयामि शीर्षवेदनाम्, श्रावयामि बधिरम् , अपनयामि तिमिरम् , प्रणाशयामि खसम् (कच्छूम् ), उन्मूलयामि मलव्याधिम् , प्रशमयामि शूलम् , नाश 1 देहि ख । 2 एवं k। 3 -गोणतणो क । 4 बहिरियं क । 5 समामि k। 6 उयरं kh। OMOMOMOMOM Page #594 -------------------------------------------------------------------------- ________________ स्म्राइच्च्खा। ॥ 585 ॥ ॥ 585 // RECCAAAAACSC ति । एवं सोऊण सदिओ स्भुमान्न्ण्। भणिओ य से परियणं । भद्द, अपणेहि इमस्स महोयरंज मग्गियं दिज्जइ त्ति । तेण भणियं । धम्मवेजो अहं, न उण अत्थलोलुओ; ता अलं मे अत्थेणं । किं तु किच्छसज्झो एस वाही, न सुहेणं अवेइ । एत्थ खलु परिहरियव्वं नियाणं, सेवियन्वो प्द्दिव्क्खो। नियाणं च दुविहं हवै, इहलोइयं पारलोइयं च । तत्थ इहलोइयं अपच्छासेवणजणिओ वायाइधाउक्खोहो, पारलोइयं पावकम्मं । तत्थ 'इहलोइयं पि न पारलोइयसंबन्धमन्तरेणं' ति पारलोइयं परिहरियव्वं ति । तत्थ वि पहाणभावी मिच्छत्तं । परिहरिए य तंमि समुप्पन्नसम्मत्तभावेण पैदिवसमेव आसेवियव्वाई नाणचरणाई, कायनो पढमचरिमपोरुसीमुंचित्तमलविसोहणोनिणवयण मज्झाओ,सोयव्यो बीयपोरेसीए हियाहियभावदंसमो तैस्स अत्थो,मणवयणकायजोगेहिं न हिंसियच्या पाणिणो, | न जंपियव्यमलियं, न गेण्हियब्धमदत्तयं, न सेवियव्यमबम्भ, न कायव्यो मुच्छाइ परिग्गहो, न भुञ्जियव्वं रयणीए, खायव्वा खन्ती, | यामि जलोदरमिति । एतच्छत्वा शब्दितः स बहुमानम् , भणितश्च स परिजनेन । भद्र ! अपनयास्य महोदरम् , यन्मार्गितं दीयते इति । तेन भणितम् ,-धर्मवेद्योऽहम् , न पुनरर्थलोलुपः, ततोऽलं मेऽर्थेन । किच्छ्रसाध्य एष व्याधिः, न सुखेनापैति । अत्र खलु परिहर्तव्य निदानम् , सेवितव्यः प्र्तिप्क्स्स्ः। निदानं च द्विविधं भवति-ऐहलौकिकं पारलौकिकं च । तत्रैहलौकिकमपथ्यासेवनजनितो वातादिधातुक्षोभः, पारलौकिकं पापकर्म । तत्र 'एहलौकिकमपि न पारलौकिकसम्बन्धमन्तरेण' इति पारलौकिकं परिहर्तव्यमिति । तत्रापि प्रधानभावतो मिथ्यात्वम् । परिहते च तस्मिन् समुत्पन्नसम्यक्त्वभावेन प्रतिदिवसमेवासेवितव्ये ज्ञानचरणे, कर्तव्यः प्रथमचरमपौरुष्योश्चि तमलविशोधनो जिनवचनस्वाध्यायः, श्रोतव्यो द्वितीयपौरुष्यां हिताहितभावदर्शकस्तस्यार्थः, मनोवचनकाययोगैर्न हिसितव्याः प्राणिनः, न जल्पितव्यमलीकम् , न ग्रहीतव्यमदत्तम् , न सेवितव्यमब्रह्म, न कर्तव्यो मूर्च्छया परिग्रहः, न भोक्तव्यं रजन्याम् , क्षन्तव्या क्षान्तिः, 1 पोरिसीसुं क । 2 पोरिसीए ka । 3 tassattho ka / AAAAAAAAAAAA 147 Jain Education in Wonal Mainelibrary.org Page #595 -------------------------------------------------------------------------- ________________ smraaicckhaa| ISISRA Do // 586 // // 586 // RECORDARSHASUR | भावियव्यं मद्दवं, वज्जणिज्जा माया, निहणियव्यो लोहो, हिण्डियव्वं अपडिबद्धणं, बसियव्वं सेलकाणणुज्जाणेसु, बज्जियत्रो आरम्भो, भवियव्वं निरीहेणं । एवं च, भो देवाणुप्पिया, अवेइ भवजलोयरं पि, किमङ्ग पुण एयं इहलोयमेत्तपडिबद्धं ॥ तओ परियणेण चिन्तियं 'मरणाओ वरमिमं ति । भणिओ य एसो परियणेण । भो अरहदत्त, अलं मरणेणं, एयं karehi'tti । तओ 'मरणाओ वि एयमहिययरं, तहावि का अन्ना गइ' ति चिन्ति ऊण जंपियमणेणं 'जं वो रोयैऽत्ति ॥ सबरवेज्जेण भणियं । जै एवं, ता पेच्छ में वेज्जसत्तिं । इयाणि चेव पन्नवेमिः किंतु निच्छिएण होयव्वं, न दायव्वो मोहपसरो, न सोयध्वं वयण मकल्लाणमित्ताणं, न कायब्वा कुसीलसंसग्गी, न बहु मन्नियव्वं इहलोयवत्थु, न मोत्तव्यो अहं, न खण्डियया मम आन्न्त्ती'| पडिस्सुयमणेणं । तओ आलिहियं वेज्जेण मन्तमण्डलं, मिलिओ नयरिजणवओ, ठाविओ मण्डलंमि अरहदत्तो, सव्वजणभावयितव्यं मार्दवम् , वर्जनीया माया, निहन्तव्यो लोभः, हिण्डितब्यमप्रतिबद्धेन, वस्तव्यं शैलकाननोद्यानेषु, वर्जयितव्य आरम्भः, भवितव्यं निरीहेण । एवं च भो देवानुप्रिय ! अपैति भवजलोदरमपि किमङ्ग पुनरेतदिहलोकमात्रप्रतिबद्धम् । ततः परिजनेन cintitam'maraNAd वरमिदम्' इति । भणितश्चैष परिजनेन-भो अर्हद्दत्त ! अलं मरणेन, एतत्कुर्विति । ततो ऽमरणादप्येतदधिकतरम् , तथापि कोऽन्या गतिः' इति चिन्तयित्वा जल्पितमनेन 'यद् वो रोचते' इति । शबरवैद्येन भणितम्-यद्येवं ततः प्रेक्षस्त्र मे वैद्यशक्तिम् । इदानीमेव प्रज्ञापयामि, किन्तु निश्चितेन भवितव्यम्, न दातव्यो मोहप्रसरः, न श्रोतव्यं वचनमकल्याणमित्राणाम् , न कर्तव्यः कुशीलसंसर्गः, न बहु मानयितव्यमिहलोकवस्तु, न मोक्तव्योऽहम् , न खण्डयितव्या ममाज्ञप्तिः । प्रतिश्रुतमनेन । तत आलिखितं वैद्येन मन्त्रमण्डलम् , मिलितो नगरीजनवजः, स्थापितो मण्डलेऽर्हद्दत्तः, सर्वजनसमक्षमेवाभिमन्त्र्य प्रयुक्तान्यौषधानि, स्थगितो धवलपटेन, स्मृता मातृस्थानविद्या, 1 सोयब्वमकल्लाणमित्ताणं वक्क क । KSE Page #596 -------------------------------------------------------------------------- ________________ समराइच्चकहा । / / 587 / / समक्खमेव अहिमन्तिऊण पौत्ताई ओसहाई, ठहओ धवलपडणं, सुमरिया माइद्वाणविज्जा, देवसत्तीए कोलाहली कओ ऐसो । त माऊण अकन्दभेरवे, लोहाविऊण महियलंमि, भञ्जाविऊण अङ्गमङ्गाई गमिउं विचित्तमोहे जम्बालकलमलभो ऐभीसणो रूवेणं असोभासी [सणपन्थाओ पुट्ठो किं पुण दंसणस्स] दुरहिगन्धिणा देहेण नियरूवसरिसठुत्तरवाहिसय परिवारिओ vivAgaRoari for पावकम्मस्स निप्फेडिओ से मुत्तिमन्तो चेव मायावाहि त्ति । दिट्ठो य लोएणं । तओ विहिओ लोओ । कओ णेण कोलाहल । अहो महाणुभावया सवरवेज्जस्स, औच्चवेज्जमग्गेण अदिपुण्वेण अम्हारिसेहिं निप्फेडियो मुत्तिमन्तो. चैत्र वाहिति । अहो अच्छरियं; पण अरहदत्तो वाहिविगमेण समागया से निद्दा येववेलाए पडिवोहिओ सबरवेज्जेणं । भणिओ य णेणं । भद्द, पेच्छपणचयं महापात्रकम्मवाहिं । ता तहा करेज्जासि, न उणो जहा इमेणं घेप्पसि ति । दियो अरहदत्तेणं । विहिओ एसो । जायं से भयं । भणिओ य सवर वेज्जेणं । भद्द, मोयाविओ ताव तुमं मए इमाओ पावकम्मत्राहि किलेसाओ, पाविओ आरोग्गमुदेकदेसं । अओ देवशक्त्या कोलाहली कृत एषः । ततो मोचयित्वास्स्कन्दभैरवान् लोटयित्वा महीतले भज्जयित्वाऽङ्गाङ्गानि गमयित्वा विचित्रमोहान् (जम्बालकलमलओ दे.) दुर्गन्धी अतिभीषणो रूपेण अश्रोतव्यभाषी [ श्रवणपथस्यापि च स्पृष्टः किं पुनर्दर्शनस्य ] दुरभिगन्धिना देहेन निजरूपसदृशाष्टोत्तरव्याधिशतपरिवृतो विपाकसर्वस्वमिव पापकर्मणो निष्पेटितस्तस्य मूर्तिमानिव मायाव्याधिरिति । दृव लोकेन । ततो विस्मितो लोकः । कृतोऽनेन कोलाहलः । अहो महानुभावता शवश्वैद्यस्य, अपूर्ववैद्यमार्गेण अदृष्टपूर्वेणास्मादृशैर्निष्फेटितो मूर्तिमा नेत्र व्याधिरिति । अहो आश्चर्यम् । प्रगुणोऽर्हद्दत्तः, व्याधिविगमेन समागता तस्य निद्रा । स्तोकवेलायां प्रतिबोधितः शबरवैद्येन । भणितवान-भद्र ! प्रेर्स्व आत्मनश्चैव महापापकर्मव्याधिम् । ततस्तथा कुर्याः, न पुनर्यथाऽनेन गृह्यसे इति । दृष्टोऽर्हदत्तेन । विस्मित 1 - मवङ्गाई क छो भवो । ॥ 587 ॥ Page #597 -------------------------------------------------------------------------- ________________ मराइच्च कहा । ।588॥ 1 पर मद्दण संयमव तहा कायव्य, जहा सयलपावकम्मवाहावगमा हाई, ताब्वगम य सपाज्जस्सइ त जम्मजरामरणावराध्य एगन्तानप्पच्चवार्य आसंसारमेपत्तपुव्वं आरोग्गमुहं ति । अहं पि गहिओ चेत्र इमिणा पावकम्मवाहिणा; अवणीया य भवओ विय काइ मत्ता इमस्स मए, सेसावणयणत्थं च 'अजोगो उत्तिमोवायरस' त्ति पयट्टो इमिणा पयारेणं । ता तुमं पि उत्तमोवायं वा पडिवज्ज एयं वा मज्झ सन्तियं चेट्ठियं ति । लोएण भणियं । 'को u~Na एत्थ उत्तमोवाओं । सबरवेज्जेण भणियं । जिणसासणंमि पव्वज्जापवज्जणं । तत्थ खलु पडिवन्नाए पव्वज्जाए परिवालिज्जमाणीए जैहाविहिन संभवै एस वाही, सिग्घमेव य अवेइ अवसेसं ति । ईइसा य मज्झ जाई, जेण न होइ सा इमीए सयलदुक्ख से लवज्जासणी महापव्वज्जा । तुमं पुण भद्द उत्तमजाइगुणओ जोग्गो इमीए म्हाप्व्व्ज्जाए। ता एयं वा गेण्ड, गहियगोणत्तओ मए वा सह विहरसु त्ति । लोएण भणियं । भो सुन्दरमिमं तुज्झ भाया वि पव्वइओ चेव, ता एवं एषः । जातं तस्य भयम् । भणितश्च शबरवैद्येन । भद्र ! मोचितस्तावत् त्वं मयाऽस्मात् पापकर्मव्याधिक्लेशात्, प्रापित आरोग्यसुखैकदेशम् । अतः परं भद्रेण स्वयमेव तथा कर्त्तव्यम्, यथा सकलपापकर्मव्याधिविगमो भवति, तद्विगमे च संपत्स्यते ते जन्मजरामरणवरहितमेकान्तनिष्प्रत्यवायमासंसारमप्राप्त पूर्वमारोग्यसुखमिति । अहमपि गृहीत एवानेन पापकर्मव्याधिना, अपनीता च भवा इव काचिमात्रास्स्य मया, शेषापनयनार्थ च 'अयोग्य उत्तमोपायस्य' इति प्रवृत्तोऽनेन प्रकारेण । ततस्त्वमपि उत्तमोपार्थं वा प्रतिपद्यस्त्र, एतद्वा मम सत्कं चेष्टितभिति । लोकेन भणितम् - कः पुनरत्र उत्तमोपायः । शत्ररवैद्येन भणितम् जिनशासने प्रव्रज्या प्रपदनम् । तत्र खलु प्रतिपन्नायां प्रव्रज्यायां परिपाल्यमानायां यथाविधि न सम्भवत्येष व्याधिः शीघ्रमेव चापत्य शेषमिति । ईदृशी च मम जातिः, येन न भवति साऽस्यां सकलदुःखशैलवज्राशनिर्महाप्रव्रज्या । त्वं पुनर्भद्र ! उत्तमजातिगुणतो योग्योऽस्याः महाप्रव्रज्यायाः । तत एतां गृहाण, 1 - मेवमपत्तक । 2 बुण क ख 3 जहाविहं क । छठ्ठा भवो । ॥588॥ Page #598 -------------------------------------------------------------------------- ________________ छटो समराइच कहा भ्वो। ॥ 589 ॥ ॥ 589 // ववससु' त्ति ॥ तओ अरहदत्तेण अणिच्छमाणेणावि चित्तेणं पडिवनमेयं । आगओ कोइ तहाविहो साः। तओ पडिवनो एयस्स समीवे पव्वज्जं दवओ, न उण भावओ त्ति । गओ स्ब्र्वेजो॥ ___ऐकन्ता कैवि दियहा । मिच्छत्तोदएणं च समुप्पन्ना इमस्स अरई । तओ परिच्चैय पोरुसं, अणवेक्खिऊण निययकुलं, अगणिऊण वयणिज्ज, अणालोइऊण आयई परिचत्तमणेण दव्वलिङ्गं । आगो सगिहं । पवत्तो पडिकूलसेवणे । गया कैवि वासरा । आभोइयं देवेण । कओ से पुव्यवाही । विसण्णो एसो। निन्दिओ लोएणं । संसारसिणेहेणं गविठो से बन्धवेहि स्ब्र्वेजो। लद्धो देव्वजोएणं । भणिओ य णेहि । भद्द, कुविओ सो तस्स वाही । ता करेहि से अणुग्गह, उवसामेहि एयं' ति । सबरवेज्जेण भणियं । गृहीतगोणत्रयो मया वा सह विहर इति । लोकेन भणितम्-मो! सुन्दरमिदम् , तव भ्राताऽपि प्रबजित एव, तत एतद् व्यवस्येति । ततोऽर्हहत्तनानिच्छताऽपि चित्तेन प्रतिपन्नमेतद् । आगतः कोऽपि तथाविधः साधुः । ततः प्रतिपन्न एतस्य समीपे प्रव्रज्यां द्रव्यतः, न पुनर्भावत इति । गतः shvrvaidyH॥ ___ अतिक्रान्ताः कत्यपि दिवसाः । मिथ्यात्वोदयेन च समुत्पन्नाऽस्यारतिः । ततः परित्यज्य पौरुषम् , अनपेक्ष्य निजकुलम् , अगणयित्वा वचनीयम् , अनालोच्यायति परित्यक्तमनेन द्रव्यलिङ्गम् । आगतः स्वगृहम् । प्रवृत्तः प्रतिकूलसेवने गताः कन्यपि वास्राः। आभोगित देवेन । कृतस्तस्य पूर्वव्याधिः । विषण्ण एस्स्ः। निन्दितो लोकेन । संसारस्नेहेन गवेषितस्तस्य बन्धवैः शबरवैद्यः । लब्धो दैवयोगेन । भणितश्च तैः। भद्र ! कुपितः स तस्य व्याधिः । ततः कुरु तस्यानुग्रहम्, उपशमय एतमिति । शबरवैयेन भणितम्-किं कृतमपथ्यमिति । 1 के विक्। RAGHAT सम050 148 Page #599 -------------------------------------------------------------------------- ________________ स्म्राइच्खा। RECEI ॥ 590 ॥ GOVERE किं कयमपच्छंति । बन्धवेहि भणियं । भद्द, लज्जिया अम्हे तस्स चरिएणं; तहावि करेह अणुग्गहं ति । सबरवेज्जेण भणियं । जै एवं पुणो वि पव्वयै । तओ अणिच्छमाणो वि हियएण पब्बइओ । तहेव उपसामिऊग वाहिं गत्तो सबरवे जो ॥ | ऐकन्तेसु कैवयदिणेसु taheva uppancaio / आहोइयं देवेणं । कओ से तिव्वयरवेयणो बाही । भणिओ य बन्धवेहिं । किं तुम एवं पि अत्ताणयं न लक्खेसि । ता परिचयसु वा जीवियं, करेहि वा तस्स वयणं ति । तेण भणियं । करेमि संपयं, जै त पेच्छामि त्ति । गवेसिओ सबरवेजो बन्धवेहि, दिट्ठो य देव्वजोएणं । लज्जावणयवयणं भणिओ य णेहिं । अजुत्तं चेव यवसियं 'ते पुत्तएण, गहिओ य एसो तिब्वयरेण वाहिणा; ता को उण इह उवाओ त्ति । सबरवेज्जेण भणियं । नत्थि तस्स उवाओ; विसयलोलुओ खु एसो पुरिसयाररहिओ य । ता थेवमियमेयस्स, बहुययराओ य अग्गओ तिरियनारएमु विद्द्म्ब्न्नाओ। तहावि बान्धवैर्भणितम् ! लज्जिता वयं तस्य चरितेन, तथापि कुर्वनुग्रहमिति । शवरवैयेन भणितम्-यद्ययं पुनरपि प्रव्रजति । ततोऽनिच्छन्नपि हृदयेन प्रबजितः । तथैवोपशमय्य व्याधिं गतो शवरवैद्यः । ____ अतिक्रान्तेषु कतिपथदिनेषु त्थैवोत्प्र्व्जित्ः। आभोगितं देवेन । कृतस्तस्य तीव्रतरवेदनो व्याधिः। भणितश्च बान्धवैः । किं पुनस्त्वमेवमपि आत्मानं न लक्षयसि ! ततः परित्यज वा जीवितं कुरु वा तस्य वचनमिति । तेन भणितम्-करोमि साम्प्रतम् , यहि तं पश्यामीति । गवेषितः शबरवैद्यो बान्धवैः, दृष्टश्च दैवयोगेन । लज्जावनतवदनं भणितश्च तैः । अयुक्तमेव व्यवसितं ते पुत्रवेण, गृहीतश्चैष तीव्रतरेण व्याधिना, ततः कः पुनरिहोपायः इति । शबरवैद्येन भणितम्-नास्ति तस्योपायः, विषयलोलुपः खल्वेष पुरुषकाररहितश्च । ततः स्तोकमिदमेतस्य, बहुतराश्चाग्रतः तिर्यग्नारकेषु विडम्बनाः । तथापि युष्माकमुपरोधतश्चिकित्साम्येकशः, यदि मयैव सह हिण्डते इति । 1 आभोइयं क । 2 दिव्व-ख । 3 तेण k। 4 वुण ka-kha । RCRACKAGAR Jain Education interational Page #600 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 591 ॥ तुम्हाण उवरोहओ चिकिच्छामि एकसि, जै मए चैव सह हिण्डइति । पडिवनमणेहिं, साहियं च अरहदत्तस्स । संबुद्धो य एसो । tahAfva 'का अन्ना गह' ति चिन्तिऊण पडिवनमणेण । आणिओ सबरवेज्जो । भणिओ य णेणं । भद्द, पच्छिमा खेड्डिया; ता सुन्दरेण होयच्वं । सव्वहा जमहं करोमि, तं चेत्र तुमए कायव्वं न मोत्तव्यो य अहयं ति । पडिवन्नं अरहदत्तेणं । तिमिच्छिओ य एसो । भणिओ य लोएणं । भो सत्थवाहपुत्त, मा संपयं पि कुपुरिसचेद्वियं के रिस्ससि । समपिओ से गोणत्तओ । निग्गया नयरीओ, गया य गामन्तरं । कया देवेण माया । दिदं च णेहिं धूमन्धयारियं नहयलं, सुओ हाहारयगभिणो सट्टणसदो, पुलैया दिहिदुक्खया जालावली । विनायं य णेहिं, जहा पलित्तो एस गामो ति । तओ विज्झत्रणनिमित्तं वेत्तूण तैणभारयं afar देव । भणिओ य णेणं । भो कि तणभारएणं पलितं विज्झविज्जइ । देवेण भणियं । किमेत्तियं वियाणासि । तेण 1 प्रतिपन्नमेभिः, कथितं चार्हद्दत्तस्य । संक्षुब्धश्वषः । तथापि 'कान्या गतिः' इति चिन्तयित्वा प्रतिपन्नमनेन । आनीतः शवरवैद्यः । भणितच तेन । भद्र ! पश्चिमा ( खेर्3इया दे.) द्वारिका (चरम उपाय इत्यर्थः) ततः सुन्दरेण भवितव्यम् । सर्वथा यदहं करोमि तदेव त्वया कर्तव्यम् । न मोक्तव्यश्चाहमिति । प्रतिपन्नमर्हद्दत्तेन । चिकित्सितश्चैषः । भणितश्च लोकेन । भो सार्थवाहपुत्र ! मा साम्प्रतम कुपुरुषचेष्टितं करिष्यसि । समर्पितस्तस्य गोणत्रिकः । निर्गतौ नगर्याः, गतौ च प्रामान्तरम् । कृता देवेन माया । च ताभ्यां धूमान्धकारितं नभस्तलम् । श्रुतो हाहारगर्भितः वंशस्फुट्टनशब्दः दृष्टा दृष्टिदुःखर्3A ज्वाला वलि: / विज्ञातं च ताभ्याम्, यथा प्रदीप्त एष ग्राम इति । ततो विध्यापननिमित्तं गृहीत्वा तृणभारकं धावितो देवः । भणितश्च तेन । भोः किं तृणभारकेण प्रदीप्तं विध्याप्यते । देवेन भणितम् - किमेतावद् विजानासि । तेन भणितम् कथं न जानामि । देवेन भणितम्-यदि जानासि ततः कथमज्ञानपत्रन संधुचितमनेकदे1 अरहयत्तस्स क, अरिहदत्तस्स ख 2 करेज्जसु त्तिक । 3 वंसफुडण क । 4 तणभारियं क । छहो भवो । ॥ 591 ॥ Page #601 -------------------------------------------------------------------------- ________________ समराइच्चकहा ॥ 592 ॥ Jain Education भणियं । कहं न - याणामि । देवेण भणियं । जै जाणसि, ता कहमभाणपत्रणसंधुक्कियं अणेगदेहिन्धणं कोहाइसंपलित्तं गैहियदेहिणो पुणो व हिवासं पविससि । ठिओ तुण्डिक्को, न संबुद्धो य ॥ गया कंचि भूमिभागं । पयट्टो देवो तिक्खकण्टयाउलेणं अटविमग्गेणं । इयरेण भणियं । भो किं पुण तुमं पन्थं मोतूण अडवि पविससि । देवेण भणियं । किमेत्तियं जाणसि । तेण भणियं । कहं न - याणामि । देवेण भणियं । jar3a जाणसि, ता कहं मोक्खमग्गं मोत्तृण अगवसणसावयसंकुलं संसाराडविं पविससि । ठिओ तुण्डिक्को, न संबुद्धो य । गया कंचि भूमिभागं । आवासिया गामदेवले । तत्थ पुण वाणमंतरो लोएण अच्चिज्जमाणो हेट्ठामुही पडै; पुणो वि ठविओ, पुणो वि पडै । तेण भणियं । अहो तर अनया, जो अच्चओ उवरित्तो य कओ हेद्वामुही पडर्3a । देवेण भणियं । किमेयं वियाणसि । तेण भणियं । किमेत्थ जाणिव्वं । देवेण भणियं । जई एवं, ता कीस तुमं अच्चणिज्जद्वाणे देवगैसिद्धिगईओ पडुच्च उवरित्तो वि किज्जमाणो परिधनं क्रोधादिसंप्रदीप्तं गृहीतदेहेन्धनः पुनरपि गृहवासं प्रविशसि । स्थितः तूष्णिकः, na sNbuddhdh। gatau कंचिद् भूमिभागम् । प्रवृत्तो देवः तीक्ष्णकण्टकाकुलेनाटवीमार्गेण । इतरेण भणितम् भोः किं पुनस्त्वं पन्थानं मुक्त्वाऽटवीं प्रविशसि । देवेन भणितम् - किमेतावद् जानासि । तेन भणितम् कथं न जानामि । देवेन भणितम्-यदि जानासि ततः कथं मोक्षमार्ग मुक्त्वाऽनेकव्यसनश्वापदसंकुल संसारादवीं प्रविशसि । स्थितः तूष्णिकः, न संबुद्धश्च । गतौ कंचिद् भूमिभागम् । आवासितौ ग्रामदेवकुले । तत्र पुनर्वानमन्तरो लोकेनायमानोऽधोमुखः पतति, पुनरपि स्थापितः पुनरपि पतति । तेन भणितम् अहो वानमन्तरस्याधन्यता योस्र्चित (रित्तो दे.) ऊर्ध्वाभिमुखश्च कृतोऽधोमुखः पतति । देवेन भणितम् - किमेतद् विजानासि । तेन भणितम्-किमत्र ज्ञातव्यम् । देवेन भणितम् - यद्येवं ततः कस्मात्त्वमर्चनीयस्थाने देवगतिसिद्धिगती प्रतीत्य ऊर्ध्वाभिमुखोऽपि क्रियमाणः परिणामदारुणगृहवासप्रपदने न 1 धणियं ka । ational छट्टो भवो । ॥ 592 ॥ ainelibrary.org Page #602 -------------------------------------------------------------------------- ________________ भ्वो। 5 लणामदारुणगिहवासपवजणेणं निरयगइतिरियगइगमणभावओ हेट्ठामहो पडसि । ठिओ तुण्डिको, न संबुद्धो य ॥ स्म्राइच्खा। गया कंचि भूमिभागं । दिट्ठो य नाणापयारे कणिय कुण्डए चइऊण अञ्चन्तदुरहिगन्धासुइयं भुञ्जमाणओ सूयरो । तेण भणियं । अहो अविवेगो सूयरस्स, जो कणियकुण्डए चइऊण असुइयं भुञ्जइ त्ति । देवेण भणियं । किमेत्तियं रियाणसि । तेण भणियं । किमेत्थ वियाणियब्वं । देवेण भणियं । जै एवं, ता कीस तुमं अञ्चन्तसुहरूवं समणतणं चइऊण असुइए विसए वह मनसि ति। ॥ 593 ॥ ठिओ तुहिको न संबुद्धो य ॥ ___ गया थेवं भूमिभागं । कया देवेण माया । दिवो य णेहिं छेत्तन्तरोवारियादूरदेसट्ठियविमुकजुजुमयचारी मुकबतडेक्कदेससंजायदुरुव्वापवाललवबद्धाहिलासो तनिमित्तमेव अज्झरसारणं कुवपडणेणं अणासाइऊण दुरुधापवाललवं विसमपडिकवेकादेसेसु 593 ॥ --- | निरयगतितिर्यग्गतिगमनभावतोऽधोमुखः पतसि । स्थितः तूष्णिको न संबुद्धश्च । / गतौ कञ्चिद् भूमिभागम् । दृष्टश्च नानाप्रकारान् कणिककुण्डान् त्यक्त्वाऽत्यन्तदुरभिगन्धाशुचिकं भुञ्जानः सूकरः । तेन भणितम्- | | अहो अविवेकः सूकरस्य, यः कणिककुण्डान त्यक्त्वाऽशुचिकं भुक्ते इति । देवेन भणितम्-किमेतावद् विजानासि । तेन भणितम्किमत्र विज्ञातव्यम् । देवेन भणितम्-यद्येवं ततः कस्मात्त्वमत्यन्तसुखरूपं श्रमणत्वं त्यक्त्वाऽशुचिकान् विषयान् बहु मन्यसे इति । स्थितस्तूष्णीकः, न संबुद्धश्च । गतो स्तोकं भूमिभागन् । कृता देवेन माया । दृष्टश्च ताभ्यां क्षेत्रान्तर-(ओवारिय दै.) राशीकृतादूरदेशस्थितविमुक्तजुजुमयचारिः शुष्ककूपतटैकदेशसंजातदूर्वाप्रवाललवबद्धाभिलाषस्तन्निमित्तमेवाध्यवसायेन कूपपतनेनानासाद्य दूर्वाप्रवाललवं 1 -दुरभि-क । 2 अज्जवसिएणं k। %A6% -OMOMOMARIES A5 Jaine on na! hinelibrary.org Page #603 -------------------------------------------------------------------------- ________________ समराइच्च. कहा । ॥ 594 ॥ संङ्गिङ्गबल्लोति । तं च दणं भणियं अरहदतेणं । अहो मूढया बद्दल्लस्स, जेग मोतृण जुंजैमयचारि कूववडतडसंठियं दुरुवाल महिलसन्तो तत्थेव पडिओ । देवेण भणियं । किंमेत्तियं वियाणसि । तेण भणियं । कहं न- याणामि । देवेण भणियं । जै जाणसि, ता कहं छेत्तन्तरोवारियर्जुजुमयचारिकप्पं महन्तं सुरसोक्खमुज्झिय दुरुव्वापवाललयतुल्ले तुच्छे माणुस - सोक्खमि बद्धाहिलास पाडेसि अप्पाणयं सुक्ककूवसरिसीए दोग्गईए ति ॥ एयमायणिऊण वियलिओ से कम्मरासी । चिन्तियं च णेणं । अहो अमाणुसो एसो । कहमन्नहा एवं बाहरै । सोहणं च एयं । भाया वि मे एवं चैव कहियव्वं ति । ता पुच्छामि ताव, को उण एत्थ परमत्थो ति । पुच्छिओ य । भो को उण तुम असोयदत्तो वि मम वच्छलो ति । देवेण भणियं । परियायन्तरगओ सो चेव असोयदत्तो म्हि । इयरेण भणियं । को पच्चओ । विषमप्रतिमैकदेशेषु संचूर्णिताङ्गोपाङ्गो बलीवर्द इति । तं च दृष्ट्वा भणितमर्हदत्तेन । अहो मूढता बलीवद्देस्य, येन मुक्त्वा जुजुमयचारिं कूपावटतटसंस्थितं दूर्वा लवमभिलषन् तत्रैव पतितः । देवेन भणितम् - किमेतावद् विजानासि । तेन भणितम् कथं न जानामि । देवेन भणितम्-यदि जानासि ततः कथं क्षेत्रान्तरराशीकृत - (ओवारिय दे. राशीकृतम्) जुज्जुमयचारिकल्पं महत् सुरसौख्यमुज्झित्वा दूर्वा प्रवाललवतुल्ये तुच्छे मानुषसौख्ये बद्धाभिलाषः पातयस्यात्मानं शुष्ककूपसदृश्यां दुर्गत्यामिति । एतदाकर्ण्य विचलितस्तस्य कर्मराशिः । चिन्तितं च तेन - अहो अमानुष एषः, कथमन्यथैवं व्याहरति । शोभनं चैतद् । भ्रात्राऽपि मे एवमेव कथयितव्यमिति । ततः पृच्छामि तावत् कः पुनरत्र परमार्थ इति । पृष्टश्च । भोः ! कः पुनस्त्वमशोकदत्त इव मम वत्सल इति । देवेन भणितम् - पर्यायान्तरगतः स एवाशोक दत्तोऽस्मि । इतरेण भणितम् - कः प्रत्ययः । देवेन भणितम् त्वया मया च प्रतिबोध 1-ङ्गु वङ्गो क ख । 2 जेजु - क ख । 3 किमेयं क । 4 जाव ख । छहो भवो । ॥ 594 ॥ Page #604 -------------------------------------------------------------------------- ________________ समराइच-दा I ॥ 6षण माण । मरम55 पाषाहानामत आसि जहा वयडपब्बए कुण्डलजुवलय ठावय, तात चव दसाम ति: किमन्नण ॥ पञ्च एणंति । पडिस्सुयमणेणं । तओ दिव्वरूवेण होऊणं नीओ वेयपव्वयं, दंसियं से सिद्धाययणकूड मिरयणावयंसयं कुण्डलजुवलयंका खा। तं चेव पेक्खिऊण विचित्तयाए कम्मपरिणामस्स समुप्पन्नं जाईसरणं । पडिबुद्धो एसो, पब्बइओ य भावो। खामिओ देवेणं । भ्वो। गओ देवो॥ ॥ 595 ॥ ताणं च अहयं, भी धरण, पुरोहियकुमारो त्ति । ता न एवं, देवाणुप्पिया, अणभत्थकुसलमूलाणं विराध्यागं च बुद्धी हवै, ॥ 595॥ न य अविरायाणं विणिजियमहामोह सत्तणं अणुट्ठाणं न निव्वहै, न य इमाओ अन्नं सुन्दरयरं ति । ता समीहियसंपरायणेण करेहि सकलं मणुयत्तणं । धरणेण भणियं । जं भयवं आणवेइ, किंतु साहेमि जणणिजणयाणमेयवैयरं, कयाइ संबुज्झनि ति । भयवया भणियं । जुत्तमेयं । तओ पडिबुद्धवयंसयसमेओ पविट्ठो नयरिं । कहिओ य णेण जणणिजणयाण वैयरो । पडिबुद्धा य एए । सलानिमित्तमासीद् यथा वैताट्यपर्वते कुण्डलयुगलं स्थापितम् , ततस्तदेव दर्शयामीति, किमन्येन प्रत्ययेनेति । prtishrutmnen| ततो दिव्यरूपेण भूत्वा नीतो वैताध्यपर्वतम् । दर्शितं तस्य सिद्धायतनकूटे रत्नावतंसक कुण्डलयुगलम् । तदेव प्रेक्ष्य विचित्रतया कर्मपरिणामस्य समुत्पन्न जातिस्मरणम् । प्रतिबुद्ध एषः । प्रबजितश्च भावतः, क्षामितो देवेन । गतो देवः । तेषां चाहं भो धरण ! पुरोहितकुमार इति । ततो नैव देवानुप्रिय! अनभ्यस्तकुशलमूलानां विराधकानां च बुद्धिर्भवति । न चाविराधकानां विनिर्जितमहामोहशत्रूणामनुष्ठानं न निर्वहति, न चास्मादन्यत् सुन्दरतरमिति । ततः समाहितसंपानेन कुरु सफलं मनजत्वम । धरणेन भणितम्-यद् भगवानाज्ञापयति, किन्तु कथयामि जननीजनकयोरेतद्व्यतिकरम् , कदाचित् संभोत्स्यते इति । भगवता भणितम्-युक्तमेतद् । ततः प्रतिबुद्धवयस्यसमेतः प्रविष्टो नगरीम् । कथितश्च तेन ज्ञ्नीज्ञ्क्योव्य्तिक्र्ः। प्रतिबुद्धी चैतौ । 1 तं चेव पच्चयनिमित्तं तव दंसेमि k। 2 tatto kha । Jain Education Interational Page #605 -------------------------------------------------------------------------- ________________ smraaickhaa| छट्ठो भवो ॥ 596 ॥ हिओ गिहास्म्प्रिच्चाओ। कयं उचिय्क्र्न्निज्ज्। पवनो जहाविहीए सह जणणिजणएहिं वयंसएहि य अरहदत्तगुरुसमी वे स्म्न्न्त्त्न्न्ण्। ऐक्कन्तो कोई कालो। अहिजिय मुत्तं, आसेवियो किरियाकलावो । संपत्तो एगल्लविहारपडिमापडिवत्तिजोग्गयं । समुप्पन्ना से इच्छा । पुच्छिया य णेण गुरखो, 'उचिओ' त्ति कलिऊण अणुजाणिओ य णेहिं । भावियाओ भाव्न्नाओ। पडिबन्नो एगल्लविहारपडिमं । गामे एगराएण नगरे पञ्चरापण य विहरमाणो समागओ तामलित्तिं । ठिओ पडिमाए ॥ इओ य सा लच्छी देवौरनिवासिया गवेसाविया सुक्यणेण, दिट्ठा य नन्दिवद्धणाभिहाणसन्निवेसे, घडिया य णेणं । तओ सो तं गहेऊण गओ निययदीवं ॥ ऐक्कन्तो कोइ कालो । पुणो आगो तामलितिं । ठिओ बाहिरियाए। दिवो य सो रिसी उजाणमुवगयाए कहवि लच्छीए, ॥ 596 ॥ श्लाधितो gRhaashrmprityaagH| कृतमुचितकरणीयम् । प्रपन्नो यथाविधि सह जननीजनकाभ्यां वयस्यैश्चाई हत्तगुरुसमीपे श्रमणत्वम् । अतिक्रान्तः कोऽपि कालः । अधीतं सूत्रम् । आसेवितः क्रियाकलापः । संप्राप्त एकाकिविहार्प्तिमाप्र्तिप्त्तियोग्य्ताम्। समुत्पन्ना तस्येच्छा, पृष्टाश्च तेन गुरवः । 'उचितः' इति कलयित्वाऽनुज्ञातश्च तैः। भाविताः भावनाः । प्रतिपन्न एकाकि विहारप्रतिमाम् । ग्रामे एकरात्रेण नगरे पश्चरात्रेण विहरन् समागतस्तामलिप्तीम् । स्थितः प्रतिमया । इतश्च सा लक्ष्मीदेवपुरनिर्वासिता गवेषिता सुवदनेन । दृष्टाश्च नन्दीवर्धनाभिधानसन्निवेशे, घटिता च तेन । ततः स तां गृहीत्वा गतो निजद्वीपम् । अतिक्रान्तः कोऽपि कालः । पुनरागतस्तामलिप्तीम् । स्थितो बाह्यायाम् । दृष्टश्च स ऋषिरुद्यानमुपगत या कथमपि लश्या, pratyabhi Jain Education Nonal wwkamanelibrary.org Page #606 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 597 / / 150 पच्चभिन्नाओ य णाए । तओ गरुययाए कम्मेपरिणामस्स वियम्भिओ से कोवान्न्लो। आहया विय वज्जेणं । चिन्तियं च णाए । अहो पारण, पुणो वसो दिट्ठो ति । ता इमं एत्थ पत्तयालं । ठवेमि ऐवस्स समीवे छिनकङ्कणं कण्ठाहरणं, 'अहो मुट्ठा मुद्द' त्ति करेमि कोलाहलं । तओ विवित्तयाए उज्जाणस्स दरिसणेण कण्ठाहरणस्स संभावियचोरभावो चण्डसासणेण राइणा वावाइज्जिस्सइति । गहिया सुए भिक्खुरूवधारिणो सलोत्ता चैव तक्करा वावाइया य । ता 'लिङ्गिणो वि चोरियं करेन्ति' समुप्पन्ना पसिद्धि ति । चिन्तिऊण संपाडियमिमी । धाविया आरक्खिया, गहिओ सो रिसी । बोल्लाविओ तेहि य जाव न जंप त्ति, गवेसियं कण्ठाहरणं; दिहं च नाइदूरे । तओ 'छिन्नकङ्कणं' ति सद्दाविया नैयरिजणवया । साहियं नरवैस्स । 'अहो औन्चो तक्करोति विम्हिओ राया । भणियं च j, निरूविऊण वावाहति । पुच्छिओ दण्डवासिएहिं । जाव न जंपइ चि, तओ ऽअहो से कवडवेसो ' त्ति अहिययरं कुविएहिं ज्ञातश्च तथा । ततो गुरुकतया कर्मपरिणामस्य विजृम्भितस्तस्य कोपानलः । आहतेव वज्रेण । चिन्तितं च तया - अहो मे पापपरिणतिः पुनरप्येष दृष्ट इति । तत इदमत्र प्राप्तकालम् । स्थापयाम्येतस्य समीपे छिन्नकङ्कणं कण्ठाभरणम्, 'अहो मुषिता मुषिता' इति करोनि कोलाहलम् । ततो विविक्ततयोद्यानस्य दर्शनेन कण्ठाभरणस्य संभावितचौरभावश्चण्डशासनेन राज्ञा व्यापादयिष्यते इति । गृहीताच वो भिक्षुरूपधारिणः सलोप्त्रा एव तस्करा व्यापादिताश्च । ततो ऽलिङ्गिनोऽपि चौर्य कुर्वन्ति' समुत्पन्ना प्रसिद्धिरिति । चिन्तयित्वा संपादितमनया । धाविता आरक्षकाः, गृहीतः स ऋषिः । वादितश्च तैश्च यावन्न जल्पतीति, गवेषितं कण्ठाभरणम् दृष्टं च नातिदूरे ॥ ततः 'छिन्नकङ्कणम्, इति शब्दायिता नगरीजनवजाः । कथितं नरपतये । 'अहो अपूर्व: तस्करः' इति विस्मितो राजा । भणितं च तेन निरूप्य व्यापादयतेति' / 1 पावकम्मस्स क । 2 एयसमीवे k। 3 नयर-क । छट्टो भवो । ॥ 597 ॥ www.ainelibrary.org Page #607 -------------------------------------------------------------------------- ________________ समराइचकहा । ॥ 598 ॥ 1 पाविओ वज्झामं ति । निहया सूलिया । उक्खित्तो मुणिवरो । आघोसियं चण्डालेणं । भो भो नायरया, एएण समणवे सधारिणा पदव्याहारो कओ विवाइज्जइ एसो; ता अन्नो वि जै परदव्यावहारं करिस्सर, तं पि राया सुतिक्खेणं दण्डेण एवं चैव वावाइसइति । भणिण मुक्को यसो भयवं चण्डालेहिमुवरि सूलियाए । तबप्पहावेण धरणितलमुवगया सूलिया, न विद्धो खु अहासन्निहि देवयानिओएणं, निवडिया कुसुमबुडी । 'जयै भयवं धम्मो ऽति उडाइओ कलयलो । साहियं नरवैस्स । संजायपमोओ आगओ राया । वन्दिओ णेण भयवं । पुच्छिओ विहियमणेणं । भयवं, कहं पुण इमं वत्तं ति । न जंपियं भयत्रया । भणिय मन्तिणा । देव, वयविसेससंगओ खु एसो, कहमियाणि पि मन्तहस्सह । ता तं चेत्र सत्थवाहधरिणि सहावेऊण पुच्छेह । पृष्टो दण्डपाशिकैः यावन्न जल्पतीति । ततः 'अहो तस्य कपटवेशः' इति अधिकतरं कुपितैः प्रापितो वध्यस्थानमिति । निहता शूलिका तो मुनिवरः । आघोषितं चाण्डालेन । भो भो नागरा ! एतेन श्रमणवेषधारिणा परद्रव्यापहारः कृत इति व्यापाद्यते एषः, ततोस् न्योऽपि परद्रव्यापहारं करिष्यति तमपि राजा सुतीक्ष्णेन दण्डेन एवमेव व्यापादयिष्यति इति । भणित्वा मुक्तश्व स भगवान् चाण्डालैरुपरि शूलिकायाम् । तपःप्रभावेण धरणीतलमुपगता शूलिका । न विद्धः खलु यथासन्निहितदेवतानियोगेन निपतिता कुसुमवृष्टिः । 'जयति भगवान् धर्मः इत्युत्थितः कलकलः । कथितं नरपतये । संजातप्रमोदचागतो राजा । वन्दितस्तेन भगवान् । पृष्टो विस्मितमनसा । भगवान् ! कथं पुनरिदं वृत्तमिति । न जल्पितं भगवता । भणितं मन्त्रिणा - देव ! व्रतविशेषसंगतः खल्वेषः, कथमिदानीमपि मन्त्रयिष्यते । ततस्तामेव सार्थवाहगृहिणी शब्दाययित्वा पृच्छत । 1 उद्धाओ क ख । क्वी भवो । ॥ 598 ॥ Page #608 -------------------------------------------------------------------------- ________________ समराइच्चकहा । / / 599 / / ओ पेसिया दण्डवासिया । जेणरवाओ इमं वैयरं आयण्णिऊन पलाणा एसा न दिट्ठा दण्डवासिएहिं । निवेश्य च राइणो देव, पलाणा खु ऐसा, न दीसए गेहमाइएयुं । भणियं च णेणं । अरे सम्मं गवेसिऊणं आणे । गया दण्डवासिया । गविट्ठा आरामसुन्नदेव लाइए । न दिट्ठा एसा । दिट्ठो य कुओइ एयमायणिय एयवैयरेणेव पलायमाणो सुवयणो । गहिओ दण्डवासिएडिं, आणीओ नरवैसमीवं । निवेश्यं राहणो । देव, नत्थि सा तामलित्तीए, एसो य किल तीए भत्तारो त्ति, दिट्ठो य पलायमाणो गहि अम्हेहि; संपयं देवो पमाणं ति । निरूविओ सुवयणो, भणिओ य एसो । भद्द, कहिं ते घरिणित्ति । तेण भणियं । देव, न जाणामि । राइणा भणियं । ता कीस तुमं पलाणो त्ति । मुत्रयणेण भणियं । देव, भरण । राइणा भणियं । कुओ निरवराहस्स भयं । सुत्रयणेण भणियं । देव, अस्थि अवराहो । राइणा भणियं । को अवराहो । सुवयणेण भणियं । देव, तहाविहकलत्तसंगहो । ततः प्रेषिता दण्डपाशिकाः । जनरवादिमं व्यतिकरमाकर्ण्य पलायितैषा । न दृष्टा दण्डपाशिकैः । निवेदितं च राज्ञे । देव ! पलायिता खल्वेपा, न दृश्यते गेहादिषु । भणितं च तेन-अरे सम्यग्भावेपयित्वाऽऽनयत । गता दण्डपाशिकाः । गवेषिताऽऽरामशून्यदेवकुलादिषु । न दृद्वैषा । कुतश्चिदेतदाकर्ण्य एतद्व्यतिकरेणैव पलायमानः सुवदनः । गृहीतो दण्डपाशिकैः आनीतो नरपतिसमीपम् । निवेदितं राज्ञे । देव ! नास्ति सा तामलिप्याम् एष च किल तस्था भर्तेति दृष्टश्च पलायमानो गृहीतोऽस्माभिः साम्प्रतं देवः प्रमाणमिति । निरूपितः सुत्रैनः भतिः । भद्र ! कुत्र ते गृहिणीति । तेन भणितम्-देव ! न जानामि । राज्ञा भणितम् - ततः कस्मात्त्वं पलायित इति । सुवदनेन भणितम् -देव ! भयेन । राज्ञा भणितम् कुतो निरपराधस्य भयम् । सुवदनेन भणितम् - देव ! अस्त्यपरावः । राज्ञा भणितम् - कोऽपराधः । सुवदनेन भणितम्-देव ! 1 साय जण क । 2 सा क 3 मे समीर्व इत्यधिकः क । छट्टो भवो । ॥ 599 / / Page #609 -------------------------------------------------------------------------- ________________ स्म्राइच्खा। मना त्ति । राइणा भणियं । भो अभयमेव तुज्झ । ता साहेहि अवितह, को उण भयवश्रो तीए य वैयरो ति । निरूविओ सुवयणेण ॥ भयवं, पच्चभिन्नाओ य णेणं । तओ महापुरिसचरियविम्हयक्खित्तहियएणं बाहोल्ललोयणं जंपियमणेणं । देव, अगाचिक्खणीओ वैयरो, ता ण सक्कुणोमि आचिक्खिउं । राइणा मणियं । भद्द, ईइसो एस संसारो, किमेत्थ अपुन्चयं ति ता साहेउ भद्दो । सुयवणेण भणियं । देव, जै एवं, ता विवित्तमाइसौ देवो । तओराइणा पुलोइओ परियमो ओसरिओ य । तओ धरगदंपणसंजायपच्छायावेण ॥ 600 ॥ जंपियं सुवयणेणं । देव पावकम्मो अहं पुरिससारमेओ, न उण पुरिसो त्ति । निवेइयं देवस्स । पुरिसो खु देव अकजायरणविरओ सच्चाहिसन्धी कयन्नुओ परलोयभीरू परोवयारनिरओ य हवै, जहा एस भयवं ति । राइणा भणियं । कहमेवंविहो पुरिससारमेओ. हवै तिता पत्थुयं भणम् । तओ साहिओ सुक्यणेणं दीवदंसणाइओ अट्ठसुबन्नलक्खपयाणपज्जवसाणो ध्र्न्न्विय्रो। तुठो य से राया। ॥ 600 ॥ RECIPES तथाविधकलत्रसंग्रह इति । राज्ञा भणितम्-भो ! अभयमेव तव । ततः कथयावितथम् , कः पुनर्भगवतस्तस्याश्च व्यतिकर इति । निरूपितः सुवदनेन भगवान् , प्रत्यभिज्ञातश्च तेन । ततो महापुरुषचरितविस्मयाक्षिप्तहृदयेन बाष्पालो वनं जल्पितमनेन । देव । अनाख्यानीयो व्यतिकरः, ततो न शक्नोम्याख्यातुम् । राज्ञा भणितम्-भद्र ! ईदृश एष संसारः, किमत्रापूर्वमिति, ततः कथयतु भद्रः । सुवदनेन भणितम्-देव ! यद्येवं ततो विविक्तमादिशतु देवः । ततो राज्ञा दृष्टः परिजनोऽपसृतश्च । ततो धरणदर्शनसंजातपश्चात्तापेन जल्पितं सुवदनेन । देव ! पापकर्माऽहं पुरुषसारमेयः, न पुनः पुरुष इति । निवेदितं देवाय पुरुषः खलु देव । अकार्याचरणविरतः सत्याभिसन्धिः कृतज्ञः परलोकभीरुः परोपकारनिरतश्च भवति, यथेष भगवानिति । राज्ञा भणितम्-कथमेवंविधः पुरुषसारमेयो भवतीति, ततः प्रस्तुत 5 भण! ततः कथितः सुवदनेन द्वीपदर्शनादिकोऽष्टसुवर्णलक्षप्रदानपर्यवसानो धरणव्यतिकरः । तुष्टश्च तस्य राजा । मुक्तश्च तेन सुवदनः । AAR For Private & Personal use only Page #610 -------------------------------------------------------------------------- ________________ छट्टो समराइच कहा भ्वो। ॥ 601 ॥ ॥ 601 // MOSAROSALAMAUSAMMALS मुक्को य णेण सुवयणो । वन्दिऊण भयवन्तं लज्जापराहीणयाए तुरियमेव गओ सुवयणो । धरणाणुरारण य अज्जमंगुसमीवे सोऊण धम्म परियाणिऊण मिच्छत्तं पच्छाणुयावाणलदकम्मिन्धणो पवन्नो समणतणं । राया वि पूइऊण भयवन्तं पविट्ठो नयरिं ॥ लच्छी वि महाभयाभिभूया पलाइऊण तामलित्तीओ अहरियवेसणालंकारा तकरहिं जाममेत्ताए सबरीए पत्ता कुसस्थलाभिहाणं सन्निवेसं । तत्थ पुण तीए चेव रयणीए पारद्धं पुरोहिएणं रायमहिसीए सम्बविग्यविधाययं चरुकम्मं । पज्जालिओ सन्निवेसपाहिरियाए चउप्पहथण्डिलंमि जलणो, वीण्णा निसियकड्रियासिणो दिसावाला, समारोविओ नहभिन्नतन्दुलसमेओ चरू, पत्थुओ मन्तजावो । एत्थन्तरंमि जलन्तमबलोइऊण 'सत्यो भविस्सइ' ति आगया लच्छी, सिवारासमणन्तरं च दिवा दिसाबालेहिं । पेच्छिऊण 'अहो एसा सा रक्खसि' ति भीया य एए, मुक्काई मण्डलग्गाई, थम्भिया उरुया, पयपियाओ भुयाओ, विमुक्का विय । वन्दित्वा भगवन्तं लज्जापराधीनतया त्वरितमेव गतः सुवदनः । धरणानुरागेन च आर्यमगुसमीपे श्रुत्वा धर्म परिज्ञाय मिथ्यात्वं पश्चादनुतापानलदग्धकर्मेन्धनः प्रपन्नः श्रमणत्वम् । राजापि पूजयित्वा भगवन्तं प्रविष्टो नगरीम् । / लक्ष्मीरपि महाभयाभिभूता पलाय्य तामलिप्त्या अपहृतवसनालंकारास्तस्कममात्रायां शवयां प्राप्ता कुशस्थलाभिधानं सन्निवेशम् । तत्र पुनस्तस्यामेव रजन्यां प्रारब्धं पुरोहितेन राजमहिष्याः सर्वविघ्नविघातकं चरुकर्म । प्रज्वालितः सन्निवेशबाह्यायां चतुष्पथस्थण्डिले चलनः, वितीर्णा निशितकृष्टासयो दिक्पालाः, समारोपितो नखभिन्नतन्दुलसमेतश्चरुः, प्रस्तुतो मन्त्रजापः । अत्रान्तरे ज्वलन्तमवलोक्य 'सार्थो भविष्यति' इत्यागता लक्ष्मीः । शिवारावसमनन्तरं च दृष्टा दिक्पालैः । प्रेक्ष्य 'अहो एषा सा राक्षसी' इति भीताश्चैते, 1-सारालंकारा k। 2 रयणीए k। sama051 Jaintallation mational Majainelibrary.org Page #611 -------------------------------------------------------------------------- ________________ समराइच्चकहा । ॥ 602 ॥ तरि निवडा विट्टे । एत्थन्तरंमि 'भो भो मा बीहसु, इत्थिया अहं' ति भणमाणी समागया पुरोहियसमीवं । दिट्ठा विगवसणा । तओ पोरुसमवलम्बिऊण 'खखसी एस' त्ति केसेसु गहिया अणेणं । 'अरे मा बीहसु' त्ति विवोहिया दिसावाला । उट्टिया य एए । बद्धा खु एसा । पेसिया सन्निवेसं । साहियं नरवैस्स । तेण वि य 'न पीइसज्झा रक्खसि ' त्ति खाविऊण नियम, विट्टालिऊण असुइणा, कयत्थिऊण नाणाविडम्बनाहिं, निव्भच्छिऊण य सरोसं तओ निवासिय त्ति । अलभमाणी य गामा पवेसं परिभमन्ती अडवीए पुण्वकयकम्मपरिणामेण विय घोररूवेणं वावाइया मैन्देणं । समुप्पन्ना य एसा धूमवहाए रेगते सरससागरोवमट्टिई नारगोति ॥ मुक्तानि मण्डलाम्राणि, स्तम्भिता ऊरवः, प्रकम्पिता भुजाः । विमुक्ता इव जीवितेन जीवितेन निपतिता धरणीपृष्ठे । अत्रान्तरे 'भो भो ! मा बिभीत, स्त्री अहम्' इति भणन्ती समागता पुरोहितसमीपम् । दृष्टा विगतवसना । ततः पौरुषमवलम्ब्य 'राक्षसी एषा' इति केशेषु गृहीतासर् । 'अरे मा बिभीत' इति विबोधिता दिक्पालाः । उत्थितायते । वद्धा खल्वेषा । प्रेषिता सन्निवेशम् । कथितं नरपतेः । तेनापि च 'न प्रीतिसाध्या राक्षसी' इति खादयित्वा निजमांसं संसृज्याशुचिना, कदर्थयित्वा नानाविडम्बनाभिर्निर्भस्य च सरोषं ततो निर्वासितेति । अलभमाना च ग्रामादिषु प्रवेशं परिभ्रमन्त्यटव्यां पूर्वकृतकर्म परिणामेनेव घोररूपेण व्यापादिता मृगेन्द्रेण । चैषा धूमप्रभायां निरयपृथिव्यां सप्तदशसागरोपमस्थितिर्नारक इति । 1 पारओ ti ka-kha Jain Educationtional cho bhavo / // 602 // ainelibrary.org Page #612 -------------------------------------------------------------------------- ________________ समराइच्च कहा । ॥603 ॥ धरणोवि भगवं अहासंजयं विहरिऊण पत्रडूमाणसुहपरिणामो काऊण संलेहणं पवन्नो पायवगमणं । विवन्नो कालक्क मेणं, समुपपन्नो आरणाभिहाणे देवलोए चन्दकन्ते विमाणे एकवीससागरोवमाऊ वैमाणिओ ति. ॥ छ भवग्गणं समत्तं ॥ धरणोऽपि च भगवान् यथासंयमं विहृत्य प्रवर्धमानशुभपरिणामः कृत्वा संलेखनां प्रपन्नः पादपगमनम् । विपन्नः कालक्रमेण, समु त्पन्न आरणाभिधाने देवलोके चन्द्रकान्ते विमाने एकविंशतिसागरोपमायुर्वैमानिक इति । इति श्रीयाकिनी महत्तरासूनुपरमगुणानुरागिभगवच्छ्री हरिभद्रसूरिविरचितायां समरादित्यकथायां पण्डित भगवानदासकृते संस्कृतछायानुवादे षष्ठो भवः समाप्तः ॥ छट्टो भवो । ॥603 ॥ Page #613 -------------------------------------------------------------------------- ________________ * श्रतभक्तिमां सहायक पुण्यात्माओ * समराइच कहा I604नी. 60 करो. 50 शेठ रमणीकलाल अमृतलाल नाणावटी-तळाजा ह: चंदुलाल रमणीकलाल 501 पारेख कालीदास देवचंदना श्रेयार्थे ह: जसुभाई नटवरलाल-रेयलवाळा 50) स्व. शाह चंपकलाल परमाणुंद मोरारजीना स्मरणार्थे-तळाजा 501] a.sau. लीलावतीबेन ka9याण रूगनाथभाइ-कामरेल तळाजाथी सिद्धगिरिना छीपाळता संघनी स्मृत्य 501 a. सौ, श्रीमती लीलावतीबेन जयंतिलाल गोपाळजी वारैया-तळाजा 501] शाह पनालाल ललुभाई- भावनगर 501सलत डुंगरशी कुलचंद हः धीरजलाल डुंगरशी-तळाजावाळा 50) शाह जेराजभाई भीमजीभाई वरवाळा-ठळीया 25) स्व. शाह धनजीभाई लखमीचंदकुंढडा 25) शाह चत्रभुज गोरधनभाई तळाजा 25जी शाह जयंतिलाल वीरचंदभाई-तळाजा 25) शाह भाणजी प्रेमचंद तळाजा 25 शाह हिंमतलाल ठाकरशी-तळाजा ra51) विमळाबेन वृदावनभाई गांधी-भावनगर 25शाह नटवरलाल धनाभाई-शाहपुर अमदावाद Jain Education Thermonal For Private & Personal use only www.janelibrary.org Page #614 -------------------------------------------------------------------------- ________________