________________
बीओ भवो
॥८५॥
समराइच्च
६ मयलञ्छणो, परिचत्तमइरो विव कामपालो, सचीविउत्तो विव पुरन्दरो, तवियतवणिज्जसरिसवण्णो नहमऊहमञ्जरियचलणशुलिवि- कहा भाओ, सूनिगूढसिरासंधाणो अणुबद्धपिण्डियाभाओ, मणहरमऊरजङ्घो, अन्तोनिगूढजाणुसंधाणो, मयरवयणागारजाणुमत्थओ, अइसु
न्दरसुसंगयोरुजुयलो, विउलकडियडाभोभो मणहरतणुमज्झभाओ, पीणवित्थिण्णवच्छत्थलो, उन्नयसिहरेपरिवटुलवाहुजुयलो, अणु॥८५॥
व्वणकोप्परविभाओ, पीणपकोहदेसो, आजाणुलम्बियपसत्यलेहाविभूसियकरयलो, आयम्बतलिणकरहो, सुसमाउत्ताहरपुडो, सममुसंगयधवलदसणो, आरत्ततिभागदीहविसाललोयणो, उत्तुङ्गनासियावंसो, विउलनिडालवट्टो, सुसमाउत्तकण्णपासो, कसिणसुसिणिद्धकुडिलकुन्तलभारो, चन्दणकयङ्गराओ, विमलदुगुल्लनियंसणो, महल्लमुत्ताहलमाविहूसियसिरोहरो, विमलचूडारयणपसाहियउत्तिमङ्गो, किं बहुणा जोपएण-रूवं पिव रूवस्स, लावण्णं पिव लावण्णस्स, सुन्देरं पिव सुन्देरस्स, जोव्वणं पिव जोव्वणस्स, मणोरहो विय वियोगित इव मृगलाञ्छनः परित्यक्तमदिर इव कामपालः, शचीवियुक्त इव पुरन्दरः, तप्ततपनी यसदृशवों नखमयूखमजरितचरणाङ्गुलीविभागः, सुनिगूढशिरासन्धानः अनुबद्धपिण्डिकाभागः, मनोहरमुकुरजङ्घः, अन्तर्निगूढजानुसन्धानः, मकरवदनाकारजानुमस्तकः, अतिसुन्दरसुसङ्गतोरुयुगला, विपुलकटीतटामोगः, मनोहरतनुमध्यभागः, पीनविस्तीर्णवक्षःस्थलः उन्नतशिखर परिवर्तुलबाहयुगलः, अनुल्बणकुपरविभागः, पीनप्रकोष्ठदेशः; आजानुलम्बितप्रशस्तलेखाविभूषितकरतलः आताम्रतलिनकररुहः, सुसमायुक्ताधरपुटः, समसुसंगतधवलदशनः, आरक्तत्रिभागदीर्घविशाललोवनः, उत्तुङ्गनासिकावंशः, विपुलललाटपट्टः, सुसमायुक्तकर्णपाशः, कृष्णसुस्निग्धकुटिलकुन्तलभारः, चन्दन कृताङ्गरागः, विमलदुकूलनिवसनः महामुक्ताफलमालाविभूषितशिरोधरः, विमलचूडारत्नप्रसाधित (भूषित) उत्तमाङ्गः, किं बहुना
कथितेन रूपमिव रूपस्य, लावण्यमिव लावण्यस्य, सौन्दर्यमिव सौन्दर्यस्य, यौवनमिव यौवनस्य, मनोरथ इव मनोरथानां महाराजस्य सम०८
१ रायामपरि० क
REASORR
E ALC
22ducatio
n
al
For Private & Personal Use Only
Olinelibrary.org