SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥८६॥ I मणोरहाणं महारायस्त पुत्तो सीहकुमारो ति । तओ मुणियअन्नहावियारभाव निबन्धणाए चिन्तियं मयणलेहाए । ठाणे खु सामिणीए अराओ । अवान कमलायरं वज्जिय लच्छी अन्नत्थ अहिरमह । तस्स वि य भगवओ अणङ्गस्स विय रई न एयं वज्जिय अन्ना उचिय त्ति । चिन्तिऊण जंपियमिमीए । सामिणि ! सुन्दरो खु सो कुमारो नियगुणेहिं । जहा उण अज्जसुबुद्धी मए देवीपेसणगयाए राणा सह मन्तयन्तो सुओ, जइ तं तहा भविस्सह, तओ रइसणाहो विय पञ्चवाणो सयलसुन्दरो भविस्सह ति । कुसुमावलीए भणियं'किं सुओ ?' त्ति । तीए भणियं एवं सुओ । अज्जसुबुद्धिणा भणियं देव ! महारायपुरिसदत्तस्स सीहकुमारस्स कए कुसुमावलिं मग्गमाणस्स गरुओ अणुबन्धो । दढं च तेण एत्थ वुत्तन्ते अहं भणिओ म्हि 'तहा तुमए कायव्वं, जहा एसा कुसुमावली सरिसगुणेणं कुमारसीहेणं संजुज्जइ' त्ति । अन्नं च, देव ! न तं वज्जिय कुसुमावलीए अम्नो उचिओ ति । एत्थन्तरम्मि लज्जा - हरिसनिन्भराए किंपि अभणणीयं अवत्थन्तरं पाविऊण अलियकोवकलङ्कसंपायणेण चन्दसरिसवयणाए भणियं कुसुमावलीए । हला ! असंबद्धपलाविणि! पुत्रः सिंहकुमार इति । ततो ज्ञातान्यथाविकारभावनिबन्धनया चिन्तितं मदनलेखया । स्थाने खलु स्वामिन्या अनुरागः । अथवा न कमलाकरं वर्जित्वा लक्ष्मीः अन्यन्नाभिरमते । तस्यापि च भगवतोऽनङ्गस्येव रतिः नैतां वर्जित्वाऽन्या उचितेति । चिन्तयित्वा कथितमनया | स्वामिनि ! सुन्दरः खलु स कुमारो निजगुणैः । यथा पुनरार्यसुबुद्धिर्भया देवीप्रेषणगतया राज्ञा सह मन्त्रयन् श्रुतः, यदि तथा भविष्यति, ततो रतिसनाथ इव पञ्चमाणः सकलसुन्दरो भविष्यति इति । कुसुमावल्या भणितं किं श्रुतः' इति । तथा भणितम्एवं श्रुतः- आर्यसुबुद्धिना भणितम् - देव ! महाराजपुरुषत्तस्य सिंहकुमारस्य कृते कुसुमावलीं मार्गयतो गुरुकोऽनुबन्धः । दृढं च तेन अत्र वृत्तान्तेऽहं भणितोऽस्मि तथा त्वया कर्तव्यं यथा एपा कुसुमावली सदृशगुणेन सिंहकुमारेण संयुज्यते' इति । अन्यच्च देव ! न तं वर्जित्वा कुसुमावल्या अन्य उचित इति । अत्रान्तरे लज्जा - हर्षनिर्भरया किमप्यभणनीयमवस्थान्तरं प्राप्य अलिककोपकलङ्कसंपा For Private & Personal Use Only Jain Education International वीओ भवो ॥८६॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy