________________
समराइच्चकहा
||62||
किमेयमेवं पलवसि ? | मयणलेहाए भणियं - सामिणि ! किं वा एत्थ असंबद्धं ति । किं अणुचिया माणतसर निवासिणो रायहंसी वरहंसस्स | तओ देवेण भणियं भो सुबुद्धि ! पहवइ महाराओं मम पाणाणं पि । तओ सुबुद्धिणा भणियं-देव ! जुत्तमेयं ति । एवं च जाव वीसत्यमन्तिएणं चिहन्ति, ताव आगया उज्जाणवाली पल्लविया नाम चेडी । विश्नत्ता य तीए कुसुमावली | सामिणि ! देवी आणवे । गच्छ तुम दन्तवलहियं, जओ आणत्तं देवेण 'अज्ज सविसेस सोहा संपायणाभिरामं सज्जेयब्वं भवणुज्जाणं, एत्थ किल महाराय पुत्रेण सीहकुमारेण आगन्तव्वं' ति । तओ एयमायण्णिय 'जं देवी आणवेइ' त्ति सहरिसं गया दन्तवलहियं । इओ य सज्जियं भवज्जाणं । तओ य सायरं उवणिमन्तिऊण कुसुमावलीदंसणूसुययाए अभिप्पेयागमणो चेत्र आणीओ सीहकुमारो । कओ भोपाया उयारो । पच्छा पविट्टो भवणुज्जाणं । दिट्ठो य तेण गिहसारियारावमुहलो दक्खालयामण्डवो नववरो विव दनेन चन्द्रसदृशवदनया भणितं कुसुमावल्या । सखि ! असंबद्धप्रलापिनि ! किमेतदेवं प्रलपसि ? | मदनलेखया भणितम् - स्वामिनि ! किं त्रासंबद्धमिति । किमनुचिता मानससरोनिवासिनो राजहंसी बरहंसस्य । ततो देवेन भणितम् - भो सुबुद्धे ! प्रभवति महाराजो मम प्राणानामपि । ततः सुबुद्धिना भणितम् - देव ! युक्तमेतद् इति । एवं च यावद् विश्वस्तमन्त्रितेन तिष्ठतः, तावदागता उद्यानपाली पल्लविका नाम चेटी । विज्ञप्ता च तया कुसुमावली | स्वामिनि ! देवी आज्ञापयति । गच्छ त्वं दन्तवलभिकां, यतः आज्ञप्तं देवेन 'अद्य सविशेषशोभासंपादनाभिरामं सज्जितव्यं भवनोद्यानम् अत्र किल महाराजपुत्रेण सिंहकुमारेण आगन्तव्यम्' इति । तत एतमाकर्ण्य 'यद् देवी आज्ञापयति' इति सहर्षं गता दन्तवलभिकाम् । इतश्च सज्जितं भवनोद्यानम् । ततः सादरमुपनिमन्त्र्य कुसुमावलीदर्शनोत्सुकतयाऽभिप्रेतागमन एव आनीतः सिंहकुमारः । कृतः तस्य भोजनसंपादनादिक उपचारः । पश्चात् प्रविष्टो भवनोद्यानम् । दृष्टश्च तेन गृहसारिकारावमुखरो द्राक्षालतामण्डपो नववर इव आरक्तपल्लवनिवसनोपशोभितोऽशोकनिवहः, चटुलकलहंसचालित कमलच
Jain Educatiomational
For Private & Personal Use Only
वीओ भवं
॥८७॥
inelibrary.org