________________
मिराइच्च
कहा
॥८८॥
आरतपल्लवनिवसणोवसोहिओ असोयनिवहो, चडुलकलहंसचालियकैमलो य भवणदीहियानलिणिवण सण्डो, महुयरपरहुयारावमुहलो य सहयार निकुरम्बो, कुसुममहुपाणमुझ्यभमिरभमरालिपरियरिओ य माहवीलयामण्डवो, नागवल्लीनिवहसमालिङ्गिओ य पूगफलीपयरो सुगन्धपरिमलावासियदिसामण्डलो य कुङ्कुमगोच्छनियरो, महुरमारुयन्दोलिरो य लोयणसुहओ कयलीहरओ त्ति । ठिओ य माहवीलयामण्डवम्मि |
एत्यन्तरंमि य मयणलेहाए भणिया कुसुमावली । सामिणि ! महाणुभावाणं सुयणभावाओ पुव्वनिव्यत्तिओ चैव सम्बन्धो हो । सो चेव उचियसंभासण - फुल्ल - तम्बोलप्पयाणाइणा पयासिज्जइति । ता पेसेहि से सरीरपउत्तिपुच्छणापुव्वयं एयम्मि काले असंभावणिज्भावं सहत्यारोवियपियङ्गमञ्जरीकण्णावयंसं कोमलनागवल्लीदलसणाहं च तम्बोलं अहिणवुप्पन्नाणि य ककोलयफलाई नियकलाको सल्ल पिसुणगं च किंचि तहारूवं अच्छेरयभूयं ति । तओ कुसुमावलीए भणियं-जं पियसहि ! ते पडिहायइ, तं सयं चेव भवनदीर्घिकानलिनीवनखण्डः, मधुतरपरभृतारावमुखरश्च सहकारनिकुरम्बः, कुसुममधुपानमुदितभ्रमितृभ्रमरालि परिचरितश्च माधवीलतामण्डपः, नागवलीनिवहसमालिङ्गितश्च पूगफलीप्रकरः, सुगन्धपरिमलावासितदिग्मण्डलश्च कुङ्कुमगुच्छनिकरः, मधुरमारुतान्दोलितं च लोचनसुभगं कदलीगृहकम् - इति । स्थितश्च माधवीलतामण्डपे ||
अत्रान्तरे च मदनलेखया भणिता कुसुमावली | स्वामिनि ! महानुभावानां सुजनभावात् पूर्वनिर्वर्तित एव संबन्धो भवति । स एव उचित संभाषण - पुष्प-ताम्बूलप्रदानादिना प्रकाश्यते इति । तस्मात् प्रेपय तस्य शरीरप्रवृत्तिपृच्छना पूर्वकमेतस्मिन् कालेऽसंभावनीयभावस्वहस्तारोपितप्रियङ्गुमञ्जरीकर्णावतंसं कोमलनागवहीदलसनार्थं च ताम्बूलमभिनवोत्पन्नानि च ककोलकफलानि निजकलाकौशल्यापि१ कमलोयरभ० ख । २ महूर ख.
Jain Education International
For Private & Personal Use Only
बीओ भवो
॥८८॥
www.jainelibrary.org