________________
वीओ भवो
31॥८९॥
IA अणुचिट्ठउ पियसही । तो मयणलेहाए वणियासमुग्गयं चित्तवट्टियं च उवणेऊण भणिया कुसुमावली । सामिणि ! चित्ताणुराई मराइच्च-8 कहा
खु सो जणो; ता आलिहउ एत्थ सामिणो समाणवरहंसयविउत्तं तदसणूसुयं च रायहंसियं ति। तओ मुणियमयण लेहाभिप्पायाए ईसि विहसिऊण आलिहिया तीए जहोवइटा रायहंसिया । मयणले हाए वि य अवस्थास्यगं से लिहियं इमं उवरि दुवईखण्डं । जहा
अहिणवनेहनिब्भरुक्कण्ठियनिरुपच्छायवयणिया । सरसमुणालवलयंगासम्मि वि सइ मन्दाहिलासिया ॥ ॥८९॥
दाहिणपवणविहुयकमलायरए वि अदिनदिट्ठिया । पियसंगमकए न उत्तम्मइ कह वररायहंसिया ॥ तओ घेत्तूण एयं चित्तवाट्टियं पुव्यवणियं च पाहुडं गया माहवीलयामण्डवं मयणलेहा । 'कुसुमावलीपियसहि' ति परियणाओ मुणिऊण सायरमभिणन्दिया कुमारेणं । तओ ससंभमं तस्स चलणजुयलं पणमिऊण भणियं मयणलेहाए-महारायपुत्त ! 'चित्ताणुराई शुनकं किश्चित् तथारूपमाश्चर्यभूतमिति । ततः कुसुमावल्या भणितम्-यत् प्रियसखि ! तप प्रतिभाति, तत् स्वयमेवानुतिष्ठतु प्रियसखी । ततो मदनलेखया वर्णिकासमुद्रकं चित्रवर्तिका चोपनीय भणिता कुसुमावली | स्वामिनि ! चित्रानुरागी खलु स जनः; तत आलिखतु अत्र स्वामिनी समानवरहसवियुक्तां तद्दर्शनोत्सुकां च राजहंसिकामिति । ततो ज्ञातमदनलेखाभिप्रायया ईषद् विहस्य आलिखिता तया यथोपदिष्ठा राजहंसिका । मदनलेखयाऽपि चावस्थासूचकं तस्य लिखितमिदमुपरि द्विपदीखण्डम् । यथा
अभिनवस्नेहनिर्भरोत्कण्ठितनिरुपच्छायवदनीया । सरसमृणालवलयग्रासेऽपि सदा मन्दाभिलाषिका ।
दक्षिणपवनविधूतकमलाकरेऽपि अत्तदृष्टिका । प्रियसङ्गमकृते नोत्ताम्यति कथं वरराजहंसिका ? ॥ ततो गृहीत्वा एतां चित्रवर्तिका पूर्ववर्णितं च प्राभृतं गता माधवीलतामण्डपं मदनलेखा । 'कुपुमावलीप्रियसखी' इति परिजनात् १ पब्वाय कखः । २ दलय क.
Jain Educatio
n
al
For Private & Personal Use Only
Winelibrary.org