SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ समराइच्च बीओ भवो ॥९ ॥ ॥९॥ ACAREERENCER तमं ति तओ चित्ताणुराइणीए अहं तह पउत्तिनिमित्तं पेसिया रायधृयाए कुसुमावलीए, तहा स हत्यारोवियाणुराएण य एसा अहिणवुप्पन्ना पियगुमचरी नियनागाल्लीसमुप्पन्नदलमहग्यं च तम्बोलं अहिणवुप्पनाणिय कक्कोलयफलाई 'एयाई च किल इटविसिटाणं दिजन्ति, ता तुम चे जोग्गो' त्ति कलि ऊण पेसियाई सामिणीए, एसा वि चित्तगया रायहंसिया पावउ ते सणसुहेल्लि ति, भणिउमुरणीयाई च त ए । तओ कुमारेण सहरिसय गिण्हि ऊण कया कण्णे पियङ्गुमञ्जरी आवील मोत्तूण, समाणियं च तम्बोलं, अब्भहियजामहरिसेण पलोइया रायहंसिया, वाइयं च से अवत्थास्यगं उवरि लिहियं दुवईखण्डं । तओ तम्बोलसमाणणपज्जाउलवेयणयाए मयणवियारओ य परिखलन्त विसयमहुरक्खरं भणियं च णेण-अहो ! से चित्तकोसल्लं । अह किं पुण दंसणाओ चेव मुणिज्जमाणा वि अवत्था इमेण पुणरुत्तोवन्नासमेत्तेण दुवईखण्डेण सूइया । मयणले हार भणिय-महारायउत्त! न एसा सामिणीए सूइया, किंतु ज्ञात्वा सादरमभिनन्दिता कुमारेण । ततः ससंभ्रमं तस्य चरणयुगलं प्रणम्य भणितं मदनलेखया-महाराजपुत्र ! 'चित्रानुरागी त्वम्' इति ततः चित्रानुरागिण्याऽई तव प्रवृत्तिनिमित्तं प्रेषिता राजदुहित्रा कुसुमावल्या, तथा स्वहस्तारोपितानुरागेण च एषाऽभिनवोत्पन्ना प्रिय गुमञ्जरी निजनागवतीसमुत्पन्नालमहा च ताम्बूलमभिनवोत्पन्नानि च कल्लोलकफलानि 'एतानि च किल इष्टविशिष्टेभ्यो दीयन्ते, ततस्त्वमेव सरोग्यः' इति कलयित्वा प्रेषितानि स्वामिन्या, एषाऽपि चित्रगता राजहंसिका प्राप्नोतु ते दर्शनसुखकेलिमिति भणित्वोपनीतानि च तया । ततः कुमारेण सहर्ष गृहीत्वा कृता कर्ण प्रियङ्गमञ्जरी आत्रीडां (ईषद्वी डां) मुक वा, समानीतं च ताम्बूलम् , अभ्यधिकजातहर्पण प्रलोकिता राजहंसिका, वाचितं च तस्या अवस्थासूचकमुपरि लिखितं द्विपदीखण्डम् । ततः ताम्बूलसमान यनपर्याकुलबदनाया मदनविकारतश्च परिस्खल विषममधुराक्षरं मणितं चानेन-अहो ! तस्याश्चित्रकौशल्यम् । अथ किं पुनदर्शनादेव ज्ञायमानापि अवस्था १ वयणेन क. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy