SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥९१॥ एयमालिहिये पेच्छिऊण मए कयं इमं दुबईखण्डंति । कुमारेण भणियं -- जुज्जइ पढमलिहियं दण सहियाणं अवत्थाणुवाय करणं ति । मग्गिया णेण पत्तछेजकत्तरी । कप्पिओ य नागवल्लीदले रायहंसियावत्थाणुरुवो वररायहंसओ, फुडक्खरा य एसा हियसंवायेणनिमित्तं ग.ह त्ति जहा मरिऊण न संपत्ती पियाए कलिऊण एस वरहंसो । धारेइ कह वि पाणे अणुकूलनिमित्त जोएण ॥ तओ नियसिरोहराओ ओसारिऊण दिन्ना इमीए तिसमुहसारभूया पारिओसियं मुत्तावली, समध्वियं च नागवल्लीदलं । ईसि हिसिऊण भणिया य एसा, वत्तव्वा तुमए कुसुमावली । जहा अस्थि अम्हाणं दर्द चित्ताणुराओ मुणियं तुमए इम, विन्नायं च अम्हेहिं पिते चित्तकोसलं; ता पुणो एवं चैव चित्ताणुराइणो जणस्स नियचित्तकोसल्लाइस एणं आणन्दं करिज्जासि त्ति । तओ 'जं अनेन पुनरुक्तोपन्यासमात्रेण द्विपदीखण्डेन सूचिता । मदनलेखया भणितम् - महाराजपुत्र ! न एपा स्वामिन्या सूचिता, किं तु एतदालिखितं दृष्ट्वा मया कृतमिदं द्विपदीखण्डमिति । कुमारेण भणितम् - युज्यते प्रथमलिखितं दृष्ट्वा सहृदयानामवस्था नुवादकरणमिति । मार्गिता तेन पत्रच्छेयकर्तरी । कल्पितश्च नागवल्लीदले राजहंसिकाऽवस्थानुरूपो वरराजहंसः स्फुटाक्षरा चैपा हृदयसंवादननिमित्तं गाथेति । यथा मृत्वा ; न संप्राप्तिः प्रियायाः कलयित्वा एप वरहंसः । धारयति कथमपि प्राणान् अनुकूलनिमित्तयोगेन || ततो निजशिरोधराद् अपसार्य दत्ताऽस्यास्त्रिसमुद्रसारभूता पारितोषिकं मुक्तावली, समर्पितं च नागवल्लीदलम् । ईषद् विस् भणिता चैपा, वक्तव्या त्वया कुसुनावली । यथा - अस्ति अस्माकं दृढं चित्रानुरागः ज्ञातं त्वयेदम् विज्ञातं चास्माभिरपि ते चित्रकौश १ संठावण क. Jain Education International For Private & Personal Use Only बीओ भवो ॥९१॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy