________________
मराइच
कहा
॥१२॥
महारायउत्तो आणवेई' ति भणिऊण पणामपुच्चयं निग्गया मयणलेहा, पत्ता य कुसुमावलीसमीवं । आइक्खिओ तीए जहावत्तो लपीओ भवो वुत्तन्तो, समप्पियं नागवल्लीदलं, दिवो य कुसुमावलीए बरहंसओ, वाइया य गाहा, परितुट्टा हियएणं ॥ ____ एवं च पइदिणं मयणसरगोयरावडियमणमणाणन्दयारेहिं विजाहरी-चक्कवाय-महुयरपमुहचित्तपयपेपणेहिं पत्रमाणाणुरा
P९२॥ याणं जाब बोलेन्ति थेवदियहा, ताव राइणो पुरिसदत्तस्स पत्थणामहग्य दिन्ना लच्छिकन्तनरवइणा कुमारसीहस्स कुसुमावलि त्ति । निवेइयं च एवं पियंकरियाए कुसुमावलीए । जहा
दिन्ना सीहकुमारस्स सुयणु सिष्टे य बहलपुलयाए । अङ्गेसु परिओसो मयणो ब्व वियम्भिओ तिस्सा ॥
एत्थन्तरंमि य अथिनिवहसमीहियभहियदिन्नदविणजायं वजन्तमङ्गलतूररवापूरियदिसामण्डलं नचन्त वेसविलयायणुप्पंकबद्ध-५ ल्यम् । तस्मात् पुनः पुनरेवमेव चित्रानुरागिणो जनस्य निजचित्रकौशल्यातिशयेन आनन्दं करिष्यसीति । ततो 'यद् महाराजपुत्र आज्ञापयति' इति भणित्वा प्रणामपूर्वकं निर्गता मानलेखा, प्राप्ता च कुसुमावलीसमीपम् । आख्यातस्तया यथावृत्तो वृत्तान्तः, समर्पितं नागवल्लीदलम् । दृष्टश्च कुसुमावल्या वरहंसः, वाचिता च गाथा, परितुष्टा हृदयेन ।
एवं च प्रतिदिनं मदनशरगोचरापतितजनमनआनन्कार विद्याधरी-चक्रवाक-मधुकरप्रमुखचित्रप्रयोगप्रपणैः प्रवर्धमानानुरागयोर्याबदतिक्रामन्ति स्तोकदिवसाः, तावद् राज्ञः पुरुप इत्तस्य प्रार्थनामहा इत्ता लक्ष्मीकान्तनरपतिना कुमारसिंहस्य कुसुमावलीति । निवेदित चैतत् प्रियङ्कर्या कुसुमावल्याः । यथापत्ता सिंहकुमारस्य सुतनो ! शिष्टे च बहलपुलकायाः। अङ्गेपु परितोषो मदन इव विजृम्भितस्तस्याः ॥ अत्रान्तरे च अर्थिनिवहसमीहिताभ्यधिकदत्तद्रविणजातं वाद्यमानमङ्गलतूर्यरवापूरितदिग्मण्डलं नृत्यद्वेश्यावनिताजनोत्पङ्क (समूहः)
Jain Educatic P
ational
For Private & Personal Use Only
implinelibrary.org