________________
मराइच्च
कहा
॥९३॥
२४ Jain Education
सोह सयलजणमणाणन्दयारयं दोहिं च नरिन्देहिं कयं बद्धावणयं ति ।
काय तेहि त वारिज्जसुहो गणाविओ दियहो । घोसावियं पुणो वि य जहिच्छियादाण मचत्थं ॥ पत्तंमय तंमि दिणे तत्तो कुसुमावली पसत्यंमि । बन्धुजुवईहि सहिया पमक्खणकए मुहुर्त्तमि || आसन्दियाए मणहरधवल दुगुल्लोत्थयाए रम्माए । ठविया पुण्याभिमुद्दो रङ्गावलिच उरन्तंमि ॥ मणिपट्टम्मनिमिया चलणा संकन्तरायसोहिल्ले । तप्फंसमुहासायणरसपल्लविए व्व विमलम्मि || वैच्छी उत्तेण य नहमऊहपडिवन्नसलिलसङ्केण । पक्खा लिउमणवज्जं निम्मवियं तीए नहयम्मं ॥ रतं परिहाणा अहियं विसन्तवयणसयवत्ता । आसन्नरविसमागमपुव्यदिसिवहु व आरता ।। शोभं सकलजनमन आनन्दकारकं द्वाभ्यां च नरेन्द्राभ्यां कृतं वर्द्धापनकमिति ।
कृत्वा च ताभ्यां ततो विवाहशुभो गणितो दिवसः | घोषितं पुनरपि च यथेप्सितानमत्यर्थम् ॥ प्राप्ते च तस्मिन् दिने ततः कुसुमावली प्रशस्ते । बन्धुयुवतिभिः सहिता प्रम्रक्षणकृते मुहूर्ते ॥ आसन्दिकायां मनोहरधवलदुकूलावस्तृतायां रम्यायाम् । स्थापिता पूर्वाभिमुखी रङ्गावलीचा तुरन्ते ॥ मणिपट्टके स्थापितौ चरणौ संक्रान्तरागशोभावति । तत्स्पर्शसुखास्वादनरसपल्लविते इव विमले || वात्सीपुत्रेण च नखमयूखप्रतिपन्नसलिलशङ्केन । प्रक्षाल्यानवद्यं निर्मितं तस्या नखकर्म || रक्तांशुकपरिधाना अधिक विकसद्वदनशतपत्रा । आसन्नरविसमागम पूर्वदिग्वधूरिवारक्ता ॥ १ वारिज्जयं विवाह: ( पाइ. ना.) २ रंगावलिविभूषितचत्वारिकायाम् । ३ नापितेन वात्सीपुत्रो नापित: ( पाइ, ना.)
tional
For Private & Personal Use Only
बीओ भवो
॥९३॥
inelibrary.org