SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा ॥९४॥ Jain Educatio tional दुव्वङ्कुर - दहि-अक्खयवावडहत्थाहिं रत्तवसणाहिं । जुवईहि अविवाहिं विहिणा य पमक्खिया ताहिं ॥ पुष्क- फलोदय भरिएहि कणयकलसेहि महाविया नवरं । ऊमिणिया सुपसत्थं सव्वङ्गं पुष्णेवत्तेणं ॥ दिन्ना य अक्खया से गुरूहि परिओ सबहलपुल एहिं । सव्वोसहिगन्धड्डे घणकेसे उत्तिमम्मि ॥ तत्तो वि य सवियणा नवर पसाहिज्जिउं समादत्ता । जावयरसेण पढमं मणहरचलणा कया तीसे ॥ नियकन्तिसच्छणय कुङ्कुमराएण जङ्घियाओ से । पीणे थणकलसजुए अभिलिहिया पत्तलेहाओ || कालेयमीसचन्दणरसेण निम्मज्जियं च मुहकमलं । दइओ व साणुराओ कओ य से समयणो अहरो || नवसरयकालवियसियकुवलयदलकन्तिरायसोहिल्लं । कयमुज्जलं पि कज्जलयरञ्जियं लोयणाण जुयं ॥ दूर्वाङ्कुर-दध्य-क्षतव्यापृतहस्ताभिः । युवतिभिरविधवाभिर्विधिना च प्रम्रक्षिता ताभिः ।। पुष्प - फलोदयभृतैः कनककलशैः स्नपिता नवरम् । प्रोञ्छिता सुप्रशस्तं सर्वाङ्गः पुण्यवस्त्रेण ॥ दत्ता चाक्षतास्तस्या गुरुभिः परितोषवहलपुरकैः । सर्वौषधिगन्धाढ्ये घनकेशे उत्तमाङ्गे ॥ ततोऽपि च शशिवदना नवरं प्रसाधयितुं समाख्धा । यावकरसेन प्रथमं मनोहरचरणौ कृतौ तस्याः ॥ निजकान्तिसच्छायेन च कुङ्कुमरागेण जङ्घिके तस्याः ! पीने स्तनकलशयुगेऽभिलिखिताः पत्रलेखाः || काले मिश्रचन्दनरसे निर्मार्जितं च मुखकमलम् । दयित इव सानुरागः कृतश्च तस्याः समदनोऽधरः ॥ १ व्यत्तेण ख. For Private & Personal Use Only बीओ भवो ॥९४॥ nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy