________________
लाबीओ भवो
समराइच्च
कहा
॥९५॥
॥९५॥
SANGRECIRCURR
महमासलच्छिया इव उम्मिल्ला से मुहाम्म वरतिलओ । उवरिरइयालयावलिअलिउलवलएहि परियरिओ। अह कलसहायडियसभवणवाविरयरायहंसाई । चलणेसु पिणद्धाई मणहरमणिने उराई से ॥ नहससिमऊहसंवलियरयणसंजणियविउणस हाहिं । पडिवन्नाओ मणिविढियाहि तह अगुलीओ ति ॥ बद्धं च दइयहिययं व तीए वियडे नियम्बविम्बम्मि । सुरऊ सववरतूरं निम्मलमणिमेहलादामं ॥ बाहुलयामुलेसुं रइयाओ जणमणेकणोओ उ । बाहुसरियाउ तीसे मयरद्धयवागुराओ व्व ॥ बद्धो य थणहरोवरि मणहरवरपउमरायदलघडिओ। पवरो पबंगबन्धो नियम्बसंसत्तो तह य ।। मुत्ताहारो थणबद्धसंगसंजायकामओ व्य । कण्ठमवलम्बिऊणं नीवि से फुसिउमाढत्तो॥ नवशरत्कालविकसित कुवलयदलकान्तिरागशोभावत् । कृतमुज्ज्वलमपि कज्जलरञ्जितं लोचनयोर्युगम् ।। मधुमासलक्ष्मीरिवोन्मिलितस्तस्या मुखे वरतिलकः । उपरिरचितालकावल्यलिलवलयैः परिचरितः ॥ अथ कलशब्दाकर्षितस्वभवनवापीरतराजहंसे । चरणयोः पिनद्धे मनोहरमणिन पुरे तस्याः ।। नखशशिमयूखसंवलितरत्नसंजनितद्विगुणशोभाभिः । प्रतिपन्ना मणिवेष्टिकाभिस्तथाऽङ्गुल्य इति ।। बद्धं च दयितहृदयमिव तया विकटे नितम्बबिम्बे । सुरतोसत्ववरतूर्य निर्मलमणिमेखलादाम ।। बाहुलतामूलयो रचिता जनमनश्चोरास्तु । बाहुसरिकाः (बाहुमालाः) तस्या मकरध्वजवागुरा इव ।। बद्धश्च स्तनभरोपरि मनोहरभरपद्मरागदलघटितः । प्रवरः प्लवङ्गबन्धो नितम्बसंसक्तः तथा च ॥
मुक्ताहारः स्तनबद्धसङ्गसंजातकामराग इव । कण्ठमवलम्ब्य नीवीं तस्या स्प्रष्टुमारब्धः ॥ १ इक्कणाओ चोराः (दे. ना.)
AASHISHASHASHASSASSASSASRHA
ORS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org