SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ लाबीओ भवो समराइच्च कहा ॥९५॥ ॥९५॥ SANGRECIRCURR महमासलच्छिया इव उम्मिल्ला से मुहाम्म वरतिलओ । उवरिरइयालयावलिअलिउलवलएहि परियरिओ। अह कलसहायडियसभवणवाविरयरायहंसाई । चलणेसु पिणद्धाई मणहरमणिने उराई से ॥ नहससिमऊहसंवलियरयणसंजणियविउणस हाहिं । पडिवन्नाओ मणिविढियाहि तह अगुलीओ ति ॥ बद्धं च दइयहिययं व तीए वियडे नियम्बविम्बम्मि । सुरऊ सववरतूरं निम्मलमणिमेहलादामं ॥ बाहुलयामुलेसुं रइयाओ जणमणेकणोओ उ । बाहुसरियाउ तीसे मयरद्धयवागुराओ व्व ॥ बद्धो य थणहरोवरि मणहरवरपउमरायदलघडिओ। पवरो पबंगबन्धो नियम्बसंसत्तो तह य ।। मुत्ताहारो थणबद्धसंगसंजायकामओ व्य । कण्ठमवलम्बिऊणं नीवि से फुसिउमाढत्तो॥ नवशरत्कालविकसित कुवलयदलकान्तिरागशोभावत् । कृतमुज्ज्वलमपि कज्जलरञ्जितं लोचनयोर्युगम् ।। मधुमासलक्ष्मीरिवोन्मिलितस्तस्या मुखे वरतिलकः । उपरिरचितालकावल्यलिलवलयैः परिचरितः ॥ अथ कलशब्दाकर्षितस्वभवनवापीरतराजहंसे । चरणयोः पिनद्धे मनोहरमणिन पुरे तस्याः ।। नखशशिमयूखसंवलितरत्नसंजनितद्विगुणशोभाभिः । प्रतिपन्ना मणिवेष्टिकाभिस्तथाऽङ्गुल्य इति ।। बद्धं च दयितहृदयमिव तया विकटे नितम्बबिम्बे । सुरतोसत्ववरतूर्य निर्मलमणिमेखलादाम ।। बाहुलतामूलयो रचिता जनमनश्चोरास्तु । बाहुसरिकाः (बाहुमालाः) तस्या मकरध्वजवागुरा इव ।। बद्धश्च स्तनभरोपरि मनोहरभरपद्मरागदलघटितः । प्रवरः प्लवङ्गबन्धो नितम्बसंसक्तः तथा च ॥ मुक्ताहारः स्तनबद्धसङ्गसंजातकामराग इव । कण्ठमवलम्ब्य नीवीं तस्या स्प्रष्टुमारब्धः ॥ १ इक्कणाओ चोराः (दे. ना.) AASHISHASHASHASSASSASSASRHA ORS Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy