SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ राइच्च- कहा ८४॥ रस तत्थ सन्जीकरेहि मे अत्थुरणं, जेण तहिं गयाए अवेइ एसो परियावाणलो त्ति । तओ मयणलेहाए भणियं । जं सामिणी आणवेइ । ६ वीओ भवो गयाओ य सभवणुज्जाणतिलयभूयं बालकयली हरयं । सज्जीकयं च से मयणलेहाए सुन्दरमत्थुरणं । निवन्ना य तत्थ कुसुमावली । समप्पियाणि से कप्पूरवीडयाणि । वीसम्भकालावणियपरिओसं च तालियण्टेण वीइउमारद्धा मयणलेहा । कुसुमावली पुण अय- ॥८४॥ | ण्डदिनसुन्नहुंकारा निहुयमुक्कनीसास तं चेव हिययसल्लभूयं पुणो पुणो अणुसरन्ती चिट्टइ। तओ मयणलेहाए चिन्तियं-किं पुण इमीए इमस्स अन्नहावियारभावस्स कारणं ति । पुच्छिया य तीए । सामिणि ! पत्ते इमम्मि तरुणजणाविभमुल्लोलसागरे वसन्तसमए कि तुमए अज्ज कीलासुन्दरं गच्छन्तीए गयाए वा तत्थ अच्छरियं दिट्ट ति । तओ मयणावत्थासहावओ चेव वामत्तणेणं मयणस्स अणभिप्पेयं पि भणियं कुसुमावलीए-सहि ! दिट्ठो मए कीलासुन्दरुज्जाणम्मि रहविरहिओ विव कुसुमाउहो, रोहिणी विओइओ विव क्रीडाखेदनिःसहमङ्गम् । कुसुमावल्या भणितम्-कि मे एतद्वस्थां गतायाः कर्पूरवीटकैः, अलं च परिवीजितेन । एहि गच्छामो बालकदलीगृहकम् । तत्र सज्जीकुरु मे आस्तरणम् , येन तस्मिन् गताया अपैति एष परितापानल इति । ततो मदनलेखया भणितम्-यत् स्वामिनी आज्ञापयति । गताश्च स्वभवनोद्यानतिलकभूतं बालकदलीगृहकम् । सज्जीकृतं च तस्य मदनलेखया सुन्दरमास्तरणम् । निपन्ना (सुप्ता) च तत्र कुसुमावली । समर्पितानि च तस्याः कपूरबीटकानि । विश्रम्भकथाऽऽलापजनितपरितोषां च तालवृन्तेन वीजितुमारब्धा मदनलेखा । कुसुमावली पुनरकाण्डदत्तशून्यहुंकारा निभृतमुक्तनिःश्वासं च तमेव हृदयशल्यभूतं पुनः पुनरनुस्मरन्ती तिष्ठति । ततो मानलेखया चिन्तितम्-किं पुनरस्या अस्य अन्यथाविकारभावस्य कारणम्-इति । पृष्टा च तया । स्वामिनि ! प्राप्तेऽस्मिन् तरुणज| नविभ्रमोल्लोलसागरे वसन्तसमये किं त्वया अद्य क्रीडासुन्दरं गच्छन्त्या गतया वा तत्राश्चर्य दृष्टम्-इति । ततो मदनावस्थास्वभावत एव वामत्वेन मदनस्य अनभिप्रेतमपि भणितं कुसुमावल्या-सखि ! दृष्टो मया क्रीडासुन्दरोद्याने रतिविरहित इव कुसुमायुधः, रोहिणी AGAR Jain Education C otional For Private & Personal Use Only REnelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy