SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ बीओ भवो पराइच्चकहा ॥८३॥ | ८३॥ SURRECRUASSES त्ति । तओ अणालवणमुणियमुनभावाए विश्नत्ता मयणलेहाए । सामिणि ! किमेवमुब्बिग्गा विय लक्खीयसि, किन संपन्ना ते गुरुदेवयाणं पूया ? किन्न सम्माणियाओ सहीओ ? किन कया अत्थिजणपडिवत्ती ? किन्न गहिओ कलाकलाबो ? किन्न परितुट्ठो ते गुरुयणो ? किन विणीओ ते परिवारो? किनाणुरत्तो सहीसत्थो ? किन संजायइ ते समीहियं ति ? आणवेउ सामिणी, जइ अकहणीयं न होइ । तओ कुसुमावलीए ससंभम सहत्थेग अलए संजमे ऊग भणियं । अस्थि पियसहीए वि नाम अकहणीय । ता सुण कुसुमावचयपरिस्समेण मे जरकला विय संवुत्ता, तजणिो य परिपीडेइ म परियावाणलो, तन्निमित्ता य वियम्भइ अङ्गेसु अरई, न उण किंचि अन्न उब्वेयकारणं लक्खेमि ति। मयणलेहाए भणियं-जइ एवं, ता गेण्ह कप्पूरवीडगाणि, परिवीएमि ते कीलाखेयनीसह अङ्गं । कुसुमावलीए भणियं-किं मे एयावत्थं गयाए कप्पूरवीडएहि, अलं च परिवीइएण। एहि गच्छामो बालकयलीहरयं । कुसुमावलीसमीपं सहर्षा मदनलेखा । दृष्टा च तया वरशयनीयमध्यगता गुरुचिन्ताभरनिःसहमङ्गं वहन्ती कुसुमावली इति । ततोऽनालपनज्ञातशून्यभाव या विज्ञप्ता मदनलेखया । स्वाभिनि ! किमेव उद्विग्ना इव लक्ष्यसे, किं न संपन्ना ते गुरुजनदेवतानां पूजा ? किं न | संमानिताः सख्यः ? किं न कृता अर्थिजनप्रतिपत्तिः ? किं न गृहीतः कलाकलापः ? किं न परितुष्टस्ते गुरुजनः १ किं न विनीतस्ते परिवारः ? किं नानुरक्तः सखीसार्थः ? किं न संजायते समाहितम्-इति । आज्ञापयतु स्वामिनी, यद्यकथनीयं न भवति । ततः कुसुमावल्या ससंभ्रमं स्वहस्तेनालकान् संयम्य भणितम् । अस्ति प्रियसख्या अपि नाम अकथनीयम् । तावत् शृणु-कुसुमावचायपरिश्रमेण मे ज्वरकला इव संवृत्ता, तज्जनितश्च परिपीडयति मां परितापानलः, तन्निमित्ता च विज़म्भते अङ्गेषु अरतिः, न पुनः किञ्चिद् अन्यद् उद्वेगकारणं लक्षयामि इति । मदनलेखया भणितम्-यद्येवं, तस्माद् गृहाण तावत् कर्पूरवीटकानि, परिवीजयामि ते १ ससंभम से क. Jain Educatiotilational For Private & Personal Use Only R ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy