SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मराइच्च बीओ भवो ॥८२॥ 1८२॥ चिरपरिचियं पि पाढेइ नेय मुय-सारियाण संघायं । कीलावेइ मणहरे चडुले न य भवणकलहंसे ॥ विहरइ न हम्मियतले मज्जइ न य गेहदीहियाए उ । सारेइ नेय वीणं पत्तच्छेज्ज पि न करेइ ॥ न य कन्दुएण कीलइ बहु मन्नइ नेय भूसणकलावं । हरिणि ब जूहभट्ठा अणुसरमाणी तयं चेव ।। खणरुद्धनयणपसरा अवसा खणधरियदीहनीसासा । खणरुद्धदेहचेट्ठा खणजंपिरवाय (मिलाण) मुहकमला ॥ एत्थन्तरम्मि तीसे धावीए नियमुया समाणत्ता । नामेण मयणलेहा बीयं हिययं व जा तीए ॥ जहा-कीलासुन्दरुजाणगमणकीलाए ददं परिस्सन्ता कुसुमावली, लहुं च तीए अज्ज विसज्जियाओ सहीओ, ता गिहिऊण पविरलजलसितं तालियण्टं बन्धेऊण कइवयकप्पूरवीडगाणि उबसप्पाहि एयं ति । समाएसाणन्तरं च संपाइयजणणिवयणा रसन्तमणिनेउरा पत्ता कुसुमावलीसमीवं सहरिसा मयणलेहा । दिवा य तीए वरसयणीयमज्झगया गुरुचिन्ताभरनीसह अहं वहन्ती कुसुमावलि चिरपरिचितमपि पाठयति नैव शुक-सारिकानां संघातम् । क्रीडयति मनोहरान् चटुलान् न च भवनकलहंसान् ॥ विहरति न हय॑तले मज्जति न च गेहदीर्घिकायां तु । सारयति नैव वीणां पत्रच्छेद्यमपि न करोति ॥ न च कन्दुकेन क्रीडति बहु मन्यते नैव भूषणकलापम् । हरिणीव यूथभ्रष्टा अनुस्मरन्ती तं चैव ॥ क्षणरुद्धनयनप्रसरा अवशा क्षणधृतदीर्घनिःश्वासा । क्षणरुद्धदेहचेष्टा क्षणकथयितृम्लानमुखकला || अत्रान्तरे तस्या धाच्या निजसुता समाज्ञप्ता । नाम्ना मदनलेखा द्वितीयं हृदयं वा या तस्याः ।। यथा-क्रीडासुन्दरोद्यानगमनक्री या दृढं परिश्रान्ता कुसुमावली, लघु च तयाऽध विसर्जिताः सख्यः; तस्मात् गृहीत्वा प्रविरलजलसिक्तं तालवृन्तं बद्ध्वा कतिपयकर्पूरबीटकानि उपसर्प एतामिति । समादेशानन्तरं च संपादितजननीवचना रसन्मणिनूपुरा प्राप्ता Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy