________________
राइच्चकहा
८१ ॥
यतेण सारायं अपेच्छन्तमद्धच्छिपेच्छिएहिं कुमारमवलोएन्ती कुसुमावली । चिन्तियं च णेण । समागओ मयणो रईए, जइ विही अणुत्रत्तिस्सइ । तओ पच्चासन्नमागन्तूण कुमारमहिणन्दिय भणियं संभरायणेणं । वच्छे ! कुसुमावलि ! देवी मुत्तावली आणवेइ 'अइचिरं कीलियं, मा सरीरखेदो ते भविस्सर, ता लहुं आगन्तव्वं' ति । तओ सा 'जं अम्मा आणवेइ' त्ति भणिऊण ससंभमं कुमारमवलोएन्ती निग्गया उज्जाणाओ, पत्ता य कुमारं चैव चिन्तयन्ती निययगेहं । तओ देवि पणमिऊणमारूढा दन्तवलहियं । तओ कुमारं चैव अणुसरन्ती विमुकदीहनीसासा समुत्रविद्वा पल्लङ्कसय णिज्जेः विसज्जिओ य तीए संमाणिउं सहीसत्थो । अह सेवि पत्ता सेज्जं अणवरयमुक्कनीसासा । मयणसरसल्लियमणा नियकज्जनियत्तवावारा ।
नालिes चित्तयम्मं न यङ्गरायं करेइ करणिज्जं । नाहिलसs आहारं अहिणन्दइ नेय नियभवणं ||
च तेन । अत्रान्तरे च आगतः कुसुमावलीजनन्या आह्वाननिमित्तं प्रेषितः संभरायणो नाम कन्यान्तःपुरमहत्कः ( कञ्चुकी) । दृष्टा च तेन सानुरागमपश्यन्तमर्द्धाक्षिप्रेक्षितैः कुम रमवलोकयन्ती कुसुमावली । चिन्तितं च तेन । समागतो मनो रत्या, यदि विधिरनुवर्तिऽयते । ततः प्रत्यासन्नमागत्य कुमारमभिनन्द्य भणितं संभरायणेन । वत्से ! कुसुमावलि देवी मुक्तावली आज्ञापयति 'अतिचिरं क्रीडितं, मा शरीरखेदो ते भविष्यति तस्माद् लघु आगन्तव्यम्' इति । ततः सा यदम्बा आज्ञापयति' इति भणित्वा ससंभ्रमं कुमारमवलोकयन्ती निर्गता उद्यानात् प्राप्ता च कुमारमेव चिन्तयन्ती निजकगेहम् । ततो देवीं प्रणम्यारूढा दन्तवलभिकाम्। ततः कुमारमेवानुम्मरन्ती विमुक्तदीर्घनिःश्वासा समुपविष्टा पल्यङ्कशयनीये; विसज्जितश्च तया संमान्य सखीसार्थः ।
૧
Jain Educationational
अथ सेवितुं प्रवृत्ता शय्यां अनवरतमुक्तनिःश्वासा | मदनशरशल्यितमनाः निजकार्यनिवृत्त व्यापारा || नाखिति चित्रकर्म न चाङ्गरागं करोति करणीयम् । नाभिलषति आहारम् अभिनन्दति नैव निजभवनम् ॥
For Private & Personal Use Only
बीओ भवो
॥८१॥
inelibrary.org