SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा ॥८०॥ इस महाणुभावस्स रायकन्नोचिओ उवयारो तओ हरिसवसपुलइयङ्गीए सविन्भमं साहिलासं च अवलोइऊण कुमारं भणियं इमीए । हला ! पियंकरिए ! तुमं चेवsत्थ कुसला, ता निवेएहि, किं मए एयस्स कायव्वं ति । तीए भणियं सामिणि ! पढमागयाओ अम्हे, ता अलंकरावीय आसणपरिग्गहेणं इमं पएस एसो, कीरउ से सज्जणजणाण सम्बन्धपायववीयभूयं सागयं दिज्जउ से सहत्थेण कालोचियं वसन्तकुसुमाभरणसणाहं तम्बोलं ति । कुसुमावलीए भणियं-हला ! न सक्कुणोमि अइसज्झसेण इमं एयस्स काउं; ता तुमं चैव एत्थ कालोचियं करेहि त्ति । एत्थन्तरम्मि य पत्तो तमुद्देसं कुमारो । तओ सज्जिऊणासणं भणिओ पियंकरीए - 'साग रहविरहियस्स कुसुमचास्स, इह उवविसउ महाणुभावो' । तओ सो सपरिओसं ईसि विहसिऊण 'आसि य अहं एत्तियं कालं रविरहिओ, न उण संपयं' ति भणिऊणमुवविहो । उवणीयं च पियंकरियाए माहवीकुसुममालासणाहं कलधोयमयतलियाए तम्बोलं, गहियं च तेण । एत्थन्तरम्भि य आगओ कुसुमावली जणणीए आहवणनिमित्तं पेसिओ संभरायणो नाम कन्नन्तेउरमहगो । दिट्ठा नुभावस्य राजकन्योचितोपचारः ततो हर्षवशपुलकिताङ्गया सविभ्रमं साभिलाषं च अवलोक्य कुमारं भणितमनया । सखि ! प्रियङ्करिके ! त्वमेवात्र कुशला, तावत् निवेदय, किं मया एतस्य कर्तव्यमिति । तया भणितम् - स्वामिनि ! प्रथमागता वयं तस्माद् अलंकातामासनपरिग्रहेण इमं प्रदेशं एषः क्रियतां तस्य सज्जनजनानां संबन्धपादपबीजभूतं स्वागतम्, दीयतां तस्य स्वहस्तेन कालोचितं वसन्तकुसुमाभरणसनाथं ताम्बूलमिति । कुसुमावल्या भणितम् - सखि ! न शक्नोमि अतिसाध्यसेनेदमेतस्य कर्तुम्; तस्मात् त्वमेवात्र कालोचितं कुरु इति । अत्रान्तरे च प्रप्तस्तमुद्देशं कुमारः । ततः सज्जित्वाऽऽसनं भणितः प्रियङ्कर्या - स्वागतं रतिविरहितस्य कुसुमचापस्य, इह उपविशतु महानुभावः' । ततः स सपरितोष ईषद् विहस्य 'आसं चाहं एतावन्तं कालं रतिविरहितो, न पुनः साम्प्रतम्, इति णित्बोपविष्टः । उपनीतं च प्रियङ्कर्या माधवीकुसुममालासनाथं कलधौतमयतरिकायां (सुवर्णमयभाजनविशेषे ) ताम्बूलम् गृहीतं 1 For Private & Personal Use Only Jain Educaticational -66% बीओ भव 116011 ainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy