________________
समराइच्च
वीओ
कहा
॥७९॥
॥७९॥
य तेण तत्थ उजाणे नाइदूरदेससंठिया कुसुमपरिमलमुयन्धवेणिमहुयरावली विदुमलयायम्बहत्थपल्लवा उव्वेल्लन्नकोमलतणुबाहुलया रम्भाखम्भमगहरोरुजुयला थलामलारत्तकोमलचलणजुयला उजाण देवय व उउलच्छिपरियरिया नियमाउलगस्स चेव महासामन्तस्स लच्छिकन्ताभिहाणस्स धृया सहियणसहिया वसन्तकीलमणुहवन्ती कुसुमावली नाम कन्नगा। तओतं दट्टणमणन्तभवन्मत्थरागदोसेण साहिलासं पुलोइया। दिटो य एसो वि तीर तो विभागाओ तस्स भमेण चेव तुरियतुरियमोसरन्तीए कुसुमावलीए। चिन्तियमिमीए-कह कीलासुन्दरुजाण इस रम्याए भयवं मयरद्धओ वि एत्थेव कीलासुहमणुहवइ ति । एत्यन्तरम्मि भणिया पियंकराभिहाणाए चेडीए । सामिणि ! अलं अलमोलकणेण, एसो खु राइजो पुरिसदत्तस्स पुत्तो तुह चेव पिउच्छागम्भसंभवो सीहो नाम कुमारी त्ति । पदमागमणायपरिग्गरं च सामिणि एवमोसकमागि पेच्छिय मा अदक्खिणं ति संभाविस्सइ । ता चिट्टियउ इहं, कीरउ यमानाप्रशोमं वासगृहमिव बसन्तलक्ष्म्याः की सुन्दरं नामोद्यानम् , प्रवृत्तश्च क्रीडितुं विचित्रकी भिरिति । दृष्टा च तेन तत्रोद्याने नानिदूरदेशसंस्थिता कुसुमपरिमल घुगन्धवेणीमधुकरापली विद्रुमलताताम्रहस्तपल्लवा उद्बलत्कोमलतनुवा हुलता रम्भ स्तम्भमनोहरोरुयुगला स्थलकमलारक्तकोमलचरणयुगला उद्य नदेवता इव ऋतुलक्ष्मीपरिचरिता निजमातुलकस्यैव महासामन्तस्य लक्ष्मीकान्ताभिधानस्य दुहिता सखीजनसहिता वसन्तकी मिनुभवन्ती कुसुम वली नाम कन्यका । ततस्तां दृष्ट्वा अनन्नयाभ्यस्सर गोपेण साभिलाष दृष्टा । दृष्टश्च एषोऽपि तवा ततो विभागात् तस्व अमेणेव त्वस्तित्वरितमपसरन्त्या कुसुमावल्या । चिन्तितमनवा--कथं क्रीडासुन्दरोद्यानस्य रम्यता भगवान् मकरध्वजोऽपि अत्रैव क्रीडासुखमनुभवतीति । अत्रानारे भणिता प्रियङ्कर भिधानया चेट्या । स्वामिनि ! अलं अलमवयस्कनेन (अपसरणेन); एपः खलु राज्ञः पुरुषदत्तस्य पुत्रः तवैव पितृष्वमृगर्भसंभवः सिंहो नाम कुमार इति । प्रथमागमनकृतपरिग्रहां च स्वामिनी एवमवध्वस्कन्ती (असरन्ती) दृष्ट्वा मा अदाक्षिण्यामिति संभावयिष्यति । तावत् तिष्ठतु इह, क्रियतामस्य महा
S
ॐॐॐॐॐ
ARALE
Jain Educati
o
nal
For Private & Personal Use Only
Pinelibrary.org