________________
समराइच्च
कहा
110611
जोन्वणमणुवमसोहं कलाकलावपरिवडियच्छायं । जणमणनयणानन्दं चन्दो व्य कमेण संपत्तो |
अनया य संपत्त जोव्वणस्स कुसुमचावस्स वि हिययाणुकूलो तरुणजण हिययाणन्दयारी आगओ वसन्तसमओ । जत्थ सविसेसं कुसुममय कोदण्डमण्डली संधियसिलीमुहो रई दंसिऊण जगहिययाई विधिरं पयत्तो मयणो । अनन्तरं च तस्स चेत्र जयजयसो व्व कोइला कओ कोलाहलो, विरहरिगज्झन्तपहियसंघाय धूमपडलं व वियम्भियं सहयारेसु भमरजालं, गयवइयामसाणजलणेहि विव पलित्तं दिसामण्डलं किं कुसुमेहिं ति । तओ एवंत्रि वसन्तसमए सो सीहकुमारो अणेयतरुणजण वे ढिओ महाविभूईए केलिनिमित्तं गओ मुहुयाद्दजयितरुणीजण चित्तविन्भमुल्लोलं सुरहिमलयपवणपणच्चावियकुसुमभर भज्ज माणलयाविड विजालं मयमुइयमुहमहुरकुलो गीयमाणसोहं वासहरं पिव बसन्तलच्छीए कीलासुदरं नाम उज्जाणं, पवत्तो य कीलिउं विचित्तकीलाहिं ति । दिट्ठा प्रतिष्ठापितं च तस्य नाम बालस्य स्वप्नदर्शननिमित्तेन सिंह इति । स च विशिष्टं पुण्यफलमनुभवन् अभग्न ( ज्य) मानप्रसरं प्रणदिनां मनोरथैः प्रजानां पुण्येन
यौवनमनुपमशोभं कलाकलाप परिवर्धितजनमनोनयनानन्दं चन्द्र इव क्रमेण संप्राप्तः ॥
अन्य च संप्राप्यवनस्य कुसुमचापस्यापि हत्या नुकूलः तरुणजनहृदयानन्दकारी आगतो वसन्तसमयः । यत्र सविशेषं कुसुममकोदण्डमण्डलीसंधित शिलीमुखो रतिं दर्शयित्वा जनत्यानि व्यद्धुं प्रवृत्तो मदनः । अनन्तरं च तस्यैव जयजयशब्द इव कोकिलाभिः कृतः कोलाहलः विरहाग्निः ह्यमानपधिक संघ धूमपटलमिव विजृम्भितं सहकारेषु भ्रमरजालम्, गत पतिकाश्मशान ज्वलनैरिव प्रदीप्तं दिग्मण्डलं किंशुककुसुमैरिति । त एवंविधे वसन्तसमये स सिंह कुमारोऽनेक तरुणजनवेष्टितो महाविभूत्या केलिनिमित्तं गतः प्रमुक्तिपरभृताशद,जनिततरुणीजनचित्तविभ्रभोल्लोलं सुरभिमलयपत्रनप्रन तितकुसुमभर भज्यमान लता विटपिजालं मदमुदितमुखर मधुकर कुलोपगी
For Private & Personal Use Only
Jain Educatioimmational
बीओ भवो
॥७८॥
ainelibrary.org