________________
बीओ भवो
॥७७॥
सव्व चिय धन्नाणं होइ अवस्था परोवयाराए । बालससिस्स व उदओ जणस्स भुवणं पयासेइ ॥ समराहच्च
तो जहासुहेण धम्मनिरयाए परोवयारसंपायणेणं सुलद्धजम्माए अइकन्ता नव मासा अट्ठमराइन्दिया । तो पसत्थे तिहिकहा
करण-मुहत्त-जोए सुकुमालपाणि-पायं सयलजणमणोरहेहिं देवी सिरिकन्ता दारयं पस्य ति । निवेइओ रनो सुहंकरियाभिहाणाए
दासियाए पुत्तजम्मो । परितुट्ठो राया, दिन्नं च तीए पारिओसियं । कारावियं च बन्धणमोयणाइयं करणिज्ज, पबत्तो य नयरे ॥७७॥
महाणन्दो, सोहाविया नयरिमग्गा, पसमाविओ रयो कुङ्कुमजलेणं, विप्पइण्णाई रुण्टन्तमहुयरसणाहाई विचित्तकुसुमाई, कयाओ हट्टभवणसोहाओ, पहभवणेसु समाहयाई मङ्गलतूराइं सहरिसं च नच्चियं रायजणनागरेहिं ति । एवं च पइदिणं महामहन्तमाणन्दसोक्खमणुहवन्ताणं अइक्वन्तो पढममासो । पइटावियं च से नाम बालस्स सुविणयदसणनिमित्तेणं सीहो ति । सो य विसिह पुण्णफलमणुहवन्तो अभग्ग (ज)माणपसरं पणईणं मणोरहेहिं पयाण पुण्णेणनाम । अपि च
सर्बा एव धन्यानां भवति अवस्था परोपकाराय । बालशशिन इवोदयो जनस्य भुवनं प्रकाशयति ।। ततो यथासुखं धर्मनिरतया परोपकारसंपाइनेन सुलब्धजन्मकया अतिक्रान्ता नव मासा अर्द्धाष्टमरात्रिदिवाः । ततः प्रशस्त तिथिकरण-मुहूर्त-योगे सुकुमारपाणि-पाद सकलजनमनोरथैः देवी श्रीकान्ता दारकं प्रसूतेति । निवेदितं राज्ञः शुभंकरीकाभिधानया दास्या
पुत्रजन्म । परितुष्टो राजा, दत्तं च तस्यै पारितोषिकम् । कारितं च बन्धनमोचनादिकं करणीयम् , प्रवृत्तश्च नगरे महानन्दः शोभिता P नगरीमार्गाः, प्रशमितं रजः कुङ्कुमजलेन, विप्रकीर्णानि रवन्मधुकरसनाथानि विचित्रकुसुमानि, कृताः हट्टभवनशोभाः, पथभवनेषु समा| हतानि मङ्गलतूर्याणि, सहर्ष च नर्तितं राजजननागरैरिति । एवं च प्रतिदिनं महामहद् आनन्दसौख्यमनुभवतोरतिक्रान्तः प्रथममासः ।
नम्वर
Jain Educatio
n
al
For Private & Personal Use Only
SONainelibrary.org