________________
BORG
बीओ भवो
॥७६॥
समराइच्च-14 णविमाणाहिबई देवो अहाउय पालिऊण तओ चुओ सिरिकन्ताए गम्भे उववन्नी त्ति । दिवो य णाए सुविणयम्मि तीए चेव कहा | रयणीए निधूमसिहिसिहाजालसरिसकेसरसडाभारभासुरो विमलफलिह-मणिसिला-निहस-हंस-हारधवलो आपिङ्गलवदृसुपसन्त- ।
लोयणो मियङ्कलेहासरिसनिग्गयदाढो पिहुलमणहरवच्छत्थलो अइतणुयमज्झभाओ सुवट्टियकढिणकडियडो आवलियदीहलङ्गुलो सुपइटिओरुसंठाणो किंबहुणा, सबसुन्दराहिरामो सीहकिसोरगो वयणेणमुयरं पविसमाणो ति । पासिऊण य तं मुहविउद्धार जहाविहिणा सिट्ठो दइयस्स । तेण भणियं-अणेयसामन्तपणिवइयचलणजुयलो महारायसदस्स निवासटाणं पुत्तो ते भविस्सइ । तो सा तं पडिसणेऊण जहासुहं चिट्ठइ । पत्ते य उचियकाले महापुरिसगम्भाणुभावेण जाओ से दोदलो। जहा-देमि सबसत्ताणमभयदाणं, दीणाणाहकिवणाणं च इस्सरियसंपयं, जइजणाणं च उवट्ठम्भदाणं सवाययणाणं च करेमि पूर्य ति । निवेइओ य इमो तीए भत्तारस्स । अब्भहियजायहरिसेणं संपाडिओ य तेणं । तस्स संपायणेण जाओ महापमोओ जणवयाणं । अवि यश्रीकान्ताया गर्भ उत्पन्न इति । दृष्टश्चानया (तया) स्वप्ने तस्यामेव रजन्यां निर्धूमशिखिशिखाजालसदृशकेसरसटाभारभासुरो विमलस्फटिक-मणिशिला-निकष-हंस-हारधवल आपिङ्गलसुप्रशान्तलोचनो मृगाङ्कलेखासदृशनिर्गतदाढः पृथुलमनोहरवक्षःस्थलो अतितनुकम ध्यभागः सुवतितकठिनकटितट आवलितदीर्घलागूलः सुप्रतिष्ठितोरुसंस्थानः, किं बहुना, सर्वाङ्गसुन्दराभिरामः सिंहकिशोरको वदनेनोदरं प्रविशन्निति । दृष्ट्वा च तं सुखविबुद्धया यथाविधिना शिष्टो दयितस्य । तेन भणितम्-अनेकसामन्तप्रणिपतितचरणयुगलो महाराजशब्दस्य निवासस्थानं पुत्रस्ते भविष्यति । ततः सा तं प्रतिश्रुःय यथासुखं तिष्ठति । प्राप्ते चोचितकाले महापुरुषगर्भानुभावेन जातः तस्या दोहदः । यथा-इदामि सर्वसत्त्वानामभयदानम् , दीनानाथकृपणानां च ऐश्वर्यसंपदम् , यनिजनानां च उपष्टम्भदानम् , सर्वायतनानां च करोमि पूजामिति । निवेदितश्चायं तया भत्रे । अभ्यधिकजातहर्षेण संपादितस्तेन । तस्य संपादनेन जातो महाप्रमोदो जनपदा
For Private & Personal Use Only
Jain Education Intemational
www.jainelibrary.org