________________
समराइच
बीओ भवो।
बीओ भवो
कहा
॥७५॥
॥७५॥
गुणसेण-अग्गिसम्मा जं भणियमिहासि तं गयमियाणि । सीहा-णन्दा य तहानं भणियं तं निसामेह ॥ अस्थि इहेव जम्बुद्दीवे दीवे अपरविदेहे खेत्ते अपरिमियगुणनिहाणं तियसपुरवराणुगारि उजाणारामभूसियं समत्थमेइणितिलयभूयं जयउरं नाम नयरं ति । जत्थ सुरूवो उज्जलनेवत्थो कलावियवखणो लज्जालुओमहिलायणो, नत्य य परदारपरिभोयम्मि किलीवो, परच्छिद्दावलोयणम्मि अन्धो, पराक्वायभासणम्मि मूओ, परदबावहरणम्मि संकुचियहत्थो, परोवयारकरणेक्कतल्लिच्छो पुरिसवग्गो । तत्थ य निसियनिक्कड़ियासिनिद्दलियदरियरिउहत्थिमत्थउच्छलियबहलरुहिरारत्तमुत्ताहलकुसुमपयरचियसमरभूमिमाओ राया नामेण परिसदत्तो त्ति । देवी य से सयलन्तेउरप्पहाणा सिरिकन्ता नाम । सो इमाए सह निरुपमे भोंए भुजि । इओय सो चन्दाण
गणसेना-ऽग्निशर्माणौ यद भणितभिहासीत् तद् गतमिदानीम् । सिंहा-ऽऽनन्तौ च तथा यद् भणितं तद् निशम्यताम् । अस्ति इहैव जंबूद्वीपे द्वीपे अपरविदेहे क्षेत्रे अपरिमितगुणनिधानं त्रिदशपुरखरनुकारि उद्यानारामभूषितं समस्तमेदिनीतिलकभूतं जयपुरं नाम नगरमिति । यत्र सुरूप उज्ज्वलनेपथ्यः कलाविचक्षणो लज्जालुमहिलाजनः, स्त्र च परदारपरिभोगे क्लीवः, परच्छिद्रावलोकने अन्धः, परापवाभाषणे मूकः, परद्रव्यापहरणे संकुचितहस्तः, परोपकारकरणैकतल्लिप्सः पुरुषवर्गः । तत्र च निशीतनिष्कासितासिनिर्दलितहप्तरिपुस्तिमस्तकोच्छलितबहलरुविरारक्तमुक्ताफलकुसुमप्रकर सिमरभूमिभागो राजा नाम्ना पुरुषदत्त इति ! देवी च तस्य सकलान्तःपुरप्रधाना श्रीकान्ता नाम । सोऽनया सह निरुपमान् भोगानभुङ्क्त । इतश्च स चन्द्राननविमानाधिपतिदेवो यथायुः पालयित्वा ततश्च्युतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org