________________
समराइच्च
पढमो भवं
कहा
वरविविहदेवच्छन्दयविरइयपल्लङ्कसयसनाहाई । परिलम्बियपमुसुयमुत्तावलिजणियसोहाई ॥ तियसतरुकुसुममण्डियकुटिमसंकन्तभमरवन्द्राई । धूवघडियाउलाई परिलम्बियरयणदामाई ॥ अह तेसु तियससुन्दरिनिवहेण समं पुरा सुकयपुण्णो । चिट्ठइ परितुटमणो भुञ्जन्तो दिव्ववरभोए ॥ भुञ्जिसे सो वि दिव्वे भोए चन्दाणणे विमाणम्मि । सुरसुन्दरीहिं सद्धिं जहिच्छिए सागरमशृणं ॥
P॥४॥
॥७४॥
याकिनीमहत्तरामनु-परमगुणानुरागि-भगवत-श्रीहरिभद्रसूरिवररचितायां 'समराइचकहाए' पढमो भवो सम्मत्तो।
वरविविधदेवच्छन्दकविरचितपल्यङ्कशतसनाथानि । परिलम्बितपट्टांशुकमुक्तावलिजनितशोभानि ॥ त्रिदशतरुकुसुममण्डितकुट्टिमसंक्रान्तभ्रमरवृन्दानि । धूपघटिकाकुलानि परिलम्बितरत्नदामानि ॥ अथ तेषु त्रिदशसुन्दरीनिवहेन समं पुरा सुकृतपूर्णः(पुण्यः) । तिष्ठति परितुष्टमना भुञ्जानो दिव्यवरभोगान् ॥ अभुक्त सोऽपि दिव्यान् भोगान् चन्द्रानने विमाने । सुरसुन्दरीभिः सार्धं यथेच्छितान् सागरमनूनम् ॥
१ भुजिंतुक
Jain Educationalational
For Private & Personal Use Only
Callinelibrary.org