SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ समराइच्च पढमो भवं कहा वरविविहदेवच्छन्दयविरइयपल्लङ्कसयसनाहाई । परिलम्बियपमुसुयमुत्तावलिजणियसोहाई ॥ तियसतरुकुसुममण्डियकुटिमसंकन्तभमरवन्द्राई । धूवघडियाउलाई परिलम्बियरयणदामाई ॥ अह तेसु तियससुन्दरिनिवहेण समं पुरा सुकयपुण्णो । चिट्ठइ परितुटमणो भुञ्जन्तो दिव्ववरभोए ॥ भुञ्जिसे सो वि दिव्वे भोए चन्दाणणे विमाणम्मि । सुरसुन्दरीहिं सद्धिं जहिच्छिए सागरमशृणं ॥ P॥४॥ ॥७४॥ याकिनीमहत्तरामनु-परमगुणानुरागि-भगवत-श्रीहरिभद्रसूरिवररचितायां 'समराइचकहाए' पढमो भवो सम्मत्तो। वरविविधदेवच्छन्दकविरचितपल्यङ्कशतसनाथानि । परिलम्बितपट्टांशुकमुक्तावलिजनितशोभानि ॥ त्रिदशतरुकुसुममण्डितकुट्टिमसंक्रान्तभ्रमरवृन्दानि । धूपघटिकाकुलानि परिलम्बितरत्नदामानि ॥ अथ तेषु त्रिदशसुन्दरीनिवहेन समं पुरा सुकृतपूर्णः(पुण्यः) । तिष्ठति परितुष्टमना भुञ्जानो दिव्यवरभोगान् ॥ अभुक्त सोऽपि दिव्यान् भोगान् चन्द्रानने विमाने । सुरसुन्दरीभिः सार्धं यथेच्छितान् सागरमनूनम् ॥ १ भुजिंतुक Jain Educationalational For Private & Personal Use Only Callinelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy