________________
पढमो भवो
समराइच्च
कहा
॥७३॥
॥७३॥
तिवलीतरङ्गभङ्गुरमज्झविरायन्तहाररम्माओ । मुहलरसणाहिणन्दियवित्थिण्णनियम्बबिम्बाओ । तत्ततवणिज्जसन्निहमणहरथोरोरुजुयलकलियाओ । नहयन्दसमुज्जोवियकुम्मुन्नयचलणसोहाओ । गाढपरिओसपसरियविलाससिङ्गारभावरम्माओ । पेच्छइ समूसियाओ वम्महसरसल्लियमणाओ। किंकरगणे य धणियं अणुरते दिव्वविहवसंपन्ने । तियसभवणाइ पेच्छह सामिय ! इय जंपिरे लडहे ॥ तियसविलयाहि समयं जयसदपणामियप्पभावाहिं । मोहणवियक्खणाहिं पेच्छइ तो तियसभवणाई ॥ वित्थिण्णमरगयसिलासंचयसंजणियवियडपीढाई। मणिरयणखइयमणहरफलिहमणिभित्तिजुत्ताई॥
वेरुलियखम्भविरइयविचित्तवरसालिभज्जियसयाई । तह दिव्यखग्गचामरपज्जुत्तकुडन्तरालाई ॥ अथ त्रिदशसुन्यः निर्जितमुखचन्द्रचन्द्रबिम्बाः । पीनोन्नतसुप्रसाधितवरस्तनभरबन्धुराङ्गयः ॥ त्रिवलीतरङ्गभगुरमध्यविराजद्धाररम्याः । मुखररसना(मेखला)ऽभिनन्दितविस्तीर्णनितम्बबिम्बाः ।। तप्ततपनीयसंनिभमनोहरस्थूलोरुयुगलकलिताः । नखचन्द्रसमुयोतितकूर्मोन्नतचरणशोभाः ।। गाढपरितोषप्रसृतविलासशृङ्गारभावरम्याः । प्रेक्षते समुच्छिता मन्मथशरशल्यितमनसः ।। किंकरगणांश्च गाढम्-अनुरक्तान दिव्यविभवसंपन्नान् । त्रिदशभवनानि प्रेक्षध्वं स्वामिक ! इति जल्पाकान् सुन्दरान् । त्रिशवनिताभिः समकं जयशब्दप्रणामितप्रभावामिः । मोहनविचक्षणाभिः प्रेक्षते ततः त्रिदशभवनानि ।। विस्तीर्णमरकाशलासंचयसंजनितविकटपीठानि । मणिरत्नखचितमनोहरस्फटिकमणिभित्तियुक्तानि ॥ वैडूर्यस्तम्भविरचितविचित्रवरशालभञ्जिकाशतानि । तथा दिव्यखड्गचामरप्रयुक्तकुटान्तरालानि ॥
HORRRRRRA
सम०७
For Private & Personal Use Only
Ninelibrary.org