SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पराइच्चकहा |७२|| Jain Educationational इयवि य कामगुणे सह-फास-रस-रूप- गन्धेय । दिव्वे समणुहवन्तो हिट्ठो उट्ठेइ सयराहं ॥ सुरयणनयणाणन्दो दिव्वं देवंसुयं अहिखिवन्तो । भासुरवरबोन्दिधरो संप्पुण्णो सारयससिन्ध || तियसविलयाउ तत्थ य तेहि य लडहाउ महुरवयणेहिं । जय जय जय त्ति नन्दा ! थुणन्ति हिद्वाउ एएहिं ॥ तियसा वि परमा गण्डयलावडियकुण्डलुज्जोया । सुरतरुकुसुमाहरणा नमन्ति जयसद्दहलबोलं ॥ अह तं दिव्यपरियणं दणं लोयणेण संभन्तो । दिन्नं हुये व किं मे इमं फलं जस्स दिव्वं ति ॥ काऊण य उवओगं दिव्वेणं ओहिणा विसुद्धेणं । मुणिऊण सुचरियं तो करेइ अह देवकरणिज्जं ॥ सासयजिणपडिमाणं पूयं पूयारुहो महारम्मं । पोत्थयरयणं च तहा वाएड मुहुत्तमेत्तं तु ॥ अह तिससुन्दरीओ निजियमुहयन्दचन्द्रविम्बाओ । पीणुन्नयसुपसाहियवरथणहरबन्धुरङ्गीओ || इतोऽपि च कामगुणान् शब्द-स्पर्श-रस-रूप- गन्धान् च । दिव्यान् समनुभवन् हृष्ट उत्तिष्ठति शीघ्रम् ॥ सुरजननयनानन्दः दिव्यं देवांशुकम् अधिक्षिपन् । भासुरवरशरीरधरः संपूर्णः शारदशशीव || त्रिदशवनितास्तत्र च तैश्च सुन्दरा मधुरवचनैः । जय जय जय इति नन्द ! खुवन्ति हृष्टा एतैः ॥ त्रिदशा अपि परमहृष्टा गण्डतला पतितकुण्डलोद्योताः । सुरतरुकुसुमाभरणा नमन्ति जयशमहलबोलम् ॥ अथ तं दिव्यपरिजनं दृष्ट्वा लोचनेन संभ्रान्तः । दत्तं हुतं वा किं मया इदं फलं यस्य दिव्यमिति ॥ कृत्वा च उपयोगं दिव्येन अवधिना विशुद्धेन । ज्ञात्वा सुचरितं ततः करोति अथ देवकरणीयम् ॥ शाश्वतजिनप्रतिमानां पूजां पूजार्हः महारम्याम् । पुस्तकरत्नं च तथा वाचयति मुहूर्तमात्रं तु ॥ For Private & Personal Use Only पढमो भवो ॥७२॥ hinelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy