SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पढमो भत्रो मराइच्च-] कहा ॥७१॥ ॥७१॥ AAAAAACARALL अह सागरोवमाऊ जाओ चन्दाणणे विमाणम्मि । देवाणुप्पत्तिविहिं समासओ एत्य बुच्छामि ॥ ओहेणं चिय जह ते इवन्ति जं च ऽच्छरादओ तेसिं । निबत्तन्तियरे जह परमं देवस्स करणिज्जं ॥ जह मेहा-ऽसणि-तियसिन्दचाव-विज्जूण संभवो होइ । गयणम्मि खणेण तहा देवाण वि होइ उप्पत्ती ॥ सो पुण मोत्तूण इमं देहं विमलम्मि देवसयणिज्जे । निव्वत्तेइ सरीरं दिव्वं अन्तोमुहुत्तेणं ॥ तम्मि समयम्मि तत्थ य गायन्ति मणोहराइ गेयाई । कुसुमपयरं मुयन्ति य संभमरयं तियसविलयाओ ।। नच्चन्ति दिव्वविन्भमसंपाइयतियसकोउहल्लाओ । वजन्तविविहमणहरतिसरीवीणासणाहाओ ।। देवा य हरिसियमणा करेन्ति उकिसीहनायं च । मुणिऊण तस्स जम्मं सुदुल्लहं सयल वणम्मि ॥ अथ सागरोपमायुः जातः चन्द्रानने विमाने । देवानाम्-उत्पत्तिविधि समासतोऽत्र वक्ष्यामि ॥ ओघेन एव यथा ते भवन्ति यच्च अप्सरआदयस्तेषाम् । निवर्तयन्ति इतरे (?) यथा परमं देवस्य करणीयम् ॥ यथा मेघा-ऽशनि-त्रिदशेन्द्रचाप-विद्युतां संभवो भवति । गगने क्षणेन तथा देवानामपि भवति उत्पत्तिः ॥ स पुनः मुक्त्वा इमं देहं विसले देवशयनीये । निर्वर्तयति शरीरं दिव्यम्-अन्तर्मुहूर्तेन ॥ तस्मिन् समये तत्र च गायन्ति मनोहराणि गेयानि । कुसुभप्रकरं मुञ्चन्ति च सभ्रमरकं त्रिदशवनिताः ॥ नृत्यन्ति दिव्यविभ्रमसंपादितत्रिदशकुतूहलाः । वाद्यमानविविधमनोहरत्रिस्वरीवीणासनाथाः ॥ देवाश्च दृष्टमनसः कुर्वन्ति उत्कृष्टसिंहनादं च । ज्ञात्वा तस्य जन्म सुदुर्लभं सकलभुवने । १ ससंभमं ख. २ जम्मम्मि क. GRECRURRRRRRRRECRAC Jain Educatilisational For Private & Personal Use Only Ninelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy