SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा 110011 Jain Educatio ational सारीर - माणसेहिं दुक्खेहि अभिदुयम्मि संसारे । सुलहमिणं जे दुःखं दुलहा सद्धम्मपडिवत्ती ॥ धन्नोsहं जेण मए अणोरपारम्मि भवसमुद्दम्मि । भवसयस हस्सदुलहं लद्धं सद्धम्मरयणमिणं ॥ एस पभावेण पालिज्जन्तस्स सइ पयत्तेणं । जम्मन्तरम्मि जीवा पावन्ति न दुक्खदोगच्चं ॥ ता एसोच्चि सफलो मज्झमणायरणदोसपरिहीणो । सद्धम्मलाभगरुओ जम्मो णाइम्मि संसारे || विलिइ य मज्झ हिययम्मि जो कओ तस्स अग्गिसम्मस्स । परिभवकोवुप्पाओ तवइ अकज्जं कयं पच्छा || for पुण पडिवो मे सव्वेसु चैव जीवेसु । जिणवयणाओ अहयं विसेसओ अग्गिसम्मम्मि || इसो सुपरिणामो तेणं विणिवाइओ उ पावेणं । मरिऊणं उववन्नो देवो सोहम्मकप्पम्मि || तया च दह्यमानोऽनाकुलं गुरुकसत्त्वसंपन्नः । चिन्तयति भावितमना धर्मे जिनप्रणीते ॥ शारीर- मानसैर्दुःखैः अभिद्रुते संसारे । सुलभमिदं यद् दुःखं दुर्लभा सद्धर्मप्रतिपत्तिः || धन्योऽहं येन मया अनवरपारे भवसमुद्रे । भवशतसहस्र दुर्लभं लब्धं सद्धर्मरत्नमिदम् ॥ एतस्य प्रभावेण पाल्यमानस्य सदा प्रयत्नेन । जन्मान्तरे जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम् ॥ तत एतद् एवं सफलं मम अनावरणदोषपरिहीनम् । सद्धर्मलाभगुरुकं जन्म अनादौ संसारे ॥ विलिखति च मम हृदये यः कृतस्तस्य अग्निशर्मणः । परिनवकोपोत्पादः 'तपति अकार्य कृतं पश्चात् ॥ इदानीं पुनः प्रतिपन्नो मैत्रीं सर्वेषु एवं जीवेषु । जिनवचनाद् अहं विशेषतः अग्निशर्मणि ॥ इतः स शुभ परिणामः तेन विनिपातितस्तु पापेन । मृत्वा उपपन्नो देवः सौधर्मकल्पे | For Private & Personal Use Only पढमो भवो ॥७०॥ linelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy