SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पराइच्चकहा ॥६९॥ ૧૮ Jain Education पुव्वयं महादानं, काराविया भत्तिविहवाणुरूवा जिणाययणाईसु अहादिया महिमा, सम्माणिओ य पणइवग्गो, बहुमाणिया परजणवया, दिन्नं चन्दसेणाभिहाणस्स जेट्ठपुत्तस्स रज्जं, पडिवन्ना भावओ पव्वज्जा । 'सुए य इओ गमिस्सामि, जत्थ भयवं विजय सेणायरिओ' त्ति चिन्तिऊण ठिओ विवित्तदेसम्म सव्वशइयं पडिमं । इओ य सो अग्गिसम्मतावसो अपडिकन्तो चेव तन्नियाणाओ कालं काऊण विज्जुकुमारेसु दिवडूपलिओ मट्टिई देवो जाओ ति । दिनो य तेण उवओगो 'किं मए हुयं वा, ज वा, दाणं वा दिन्नं, जेण मए एसा दिव्या देवड़ी पत्त' त्ति । आभोइओ य णेग पुव्वजम्मवुत्तन्तो, कुविओ य उचरिं गुणसेणस्स । विहङ्गेणाहोइऊण आगओ तस्स समीवं । दिट्ठो य णेण पडिमं ठिओ गुणसेणो । तओ य--- पडिमं ठिस्स तेणं विधिया को हमूढ हियएण । निरयाणलजलिय सिहा (निहा) अइघोरा पंसुबुद्धि ति ॥ तीय ज्झमाणो अणालं गरुयसत्त संपन्नो । चिन्तेइ भावियमणो धम्मम्मि जिणप्पणीयमि ॥ दानम्, कारिता भक्तिविभवानुरूपा जिनायतनादिषु अष्टाहिका महिमा सम्मानितश्च प्रणयिवर्गः बहुमानिताः पौरजानपदाः, दत्तं चन्द्रसेनाभिधानस्य ज्येष्ठपुत्रस्य राज्यम् प्रतिपन्ना भावतः प्रवज्या | 'श्वश्व इतो गमिष्यामि, यत्र भगवान् विजयसेनाचार्यः' इति चिन्तयित्वा स्थितो विविक्तदेशे सर्वरात्रिकी प्रतिमाम् । saara अग्निशर्मतापसः अप्रतिक्रान्त एव तन्निदानात् कालं कृत्वा विद्युत्कुमारेपु पत्योपम स्थितिर्देवो जात इति । दत्तश्च तेन उपयोगः 'किं मया हुतं वा, इष्टं वा, दानं वा दत्तम्, येन मया एषा दिव्या देवधिः प्राप्ता' इति । आभोगितश्च तेन पूर्वजन्मवृत्तान्तः कुपितच उपरि गुणसेनस्य । विभङ्गेन आभोग्य आगतस्तस्य समोपम् । दृष्टश्च तेन प्रतिमां स्थितः गुणसेनः । ततश्च प्रतिमां स्थितस्य तेन विकुर्विता क्रोधमूढहृदयेन । निश्यानलज्वलितशिखा (निभा) अतिघोरा पांशुवृष्टिरिति ॥ tional For Private & Personal Use Only पढमो भवो ॥६९॥ Anelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy