________________
समराइच-1
कहा
SAHARAP
॥६८॥
सयलतेलोकनिरुवमचिन्तामणी, वियडसंसारजलहिपोयभूओ, धम्मसारही, भयवं विजयसेणायरिओ त्ति । अओ पवज्जामो धीरपु. पादपदमो भवो रिससेवियं कम्मवणदावाणलं एयस्स समीवे महापवज्ज ति । चिन्तिऊण सदाविया णेण सुबुद्धिपमुहा मन्तिणो । कहिओ य तेसिंग निययाहिप्पाओ । तओ तप्पसङ्गओ चेवोवलद्धजिणवयणसारहिं भणियं च तेहि-अहो ! महापुरिससहावाणुरूवं देवेण मन्तियं । खर
॥६८॥ पवणचालियनलिणजलमज्झगयचन्दबिम्बचञ्चलम्मि जीवलोए किच्चमेयं भवियाण अहासुहं, मा करेह पडिवन्धं ति । अन्नं च-देव ! को नाम कस्सइ मुहित्तणं पवजिऊणं तं पलित्तजालावलीपरिगयाओ गेहाओ निसरन्तं वारेइ ? पलित्तं च सव्वदुक्खजलणेण संसारगेहं ति । ता बहुमयं नाम अम्हाणमेयं देवस्स ववसियं । असमत्था य अम्हे बुद्धिविहवेण भवओ मरणं निवारे ति । तओ राइणा एयमायण्णिउण 'एवमेयं ति, 'को तुम्भे मोत्तूण मम अन्नो हिओ' अहिणन्दिउण सबहुमाणं पहट्टमुहकमलेणं दवावियं आघोसणादेहं परित्यक्ष्यामि इति । प्राप्तश्च मया भवशतसहस्रदुर्लभः, सकललोकालोकदिवाकरः, शाश्वतसुखप्रहानैककल्पपादपः, सकलत्रैलोक्यनिरुपमचिन्तामणिः. विकट संसारजलधिपोतभूतः, धर्मसारथिः, भगवान् विजयसेनाचार्य इति । अतः प्रव्रजामः धीरपुरुषसेवितां कर्मवनदावानलम् -एतस्य समीपे महाप्रव्रज्याम्-इति चिन्तयित्वा शब्दायिताः तेन सुबुद्धिप्रमुखा मन्त्रिणः । कथितश्च तेषां निजकाभिप्रायः । ४ ततः तत्प्रसङ्गतः एव उपलब्धजिनवचनसारैः भणितं च तैः-अहो! महापुरुषवभावानुरूपं देवेन मन्त्रितम् । खरपवनचालितनलिनजलमध्यगतचन्द्रबिम्बचञ्चले जीवलोके कृत्यमेतद् भव्यानाम् , यथासुखम् , मा कुरुत प्रतिबन्धम्-इति । अन्यच्च-देव ! को नाम कस्यचिद् सुधीत्वं प्रपद्य तं प्रदीप्तज्वालावलीपरिगताद् गेहाद् निस्सरन्तं वारयति ? प्रदीप्तं च सर्वदुःखज्वलनेन संसारगेहम्-इति । ततो बहुमतं नाम अस्माकम्-एतद् देवस्य व्यवसितम् । असमर्थाश्च वयं बुद्धिविभवेन भवतो मरणं निवारयितुम् इति ततो राज्ञा एतद् आकर्ण्य 'एवमेतद् इति, को युष्मान् मुक्त्वा मम अन्यो हितः' अभिनन्द्य सबहुमान प्रहृष्टमुखकमलेन दापितम्-आघोषणापूर्वकं महा
A R
Jain Education
For Private & Personal use only
Bowlinelibrary.org