________________
समराइच्चकहा
॥६७॥
Jain Education
विरया, वायालीसेसणादोसपरिमुद्धपिण्डग्रहिणो, संजोयणाइपञ्चदशे सरहियमियकालभोहणो, पञ्चसमिया, तिगुत्ता, निरइयारवयपरिपालनत्यमेव इरियासमियाइपणवीसभावणोववेया, अणसण- मृणोयरियाइ - पायच्छित्त-विणयाइसबाहिरन्भिन्तरतवो गुणप्पहाणा, मायागपडिमा धारिणी, विचित्तदव्वाभिग्गहरया, अण्हाण-लोय-लद्धावलद्धविरिणो, निष्पडिकम्मसरीरा, समतण-मणि-लेड्ठुकञ्चना, किंबहुना, अद्वापसी लङ्गस हस्तधारिणो, उबमाईयविबुहजण पसंसियपसम सुहसमेया, अणेगगामा -ऽऽयर-नगर-पट्टणमडम्ब - दोणमूह - संनिवेससयसंकुलं विहरिऊण मेर्णि, मिच्छत्तपङ्क मग्गपडिबद्धे य सद्धम्मक्रहणदिवायरांदणं बोहिऊण भव्य कमलारे, महातचच्चरणपरिकम्मियसरीरा जिगोवइद्वेण मग्गेण कालमासे कालं काऊण पाओवगमणेण देहं परिश्चयन्ति । तओ अहं पि इयाणि इमेण चैव विणा देहं परिच्चइस्सं ति । पत्तो य मए भवसय सहस्सदुल्लहो, सयललोयालोयदिवायरो, सासय सुहष्ययाणेक कप्पपाययो ज्ञदेशिते धर्मे कृतानुरागा अगारवासाद् अनगारितां प्रव्रजन्ति । ततश्च प्राणवध-मृषावाद - अदत्तादान-मैथुन - परिग्रहविरताः, द्वित्वारिंशदेपणादशेषपरिशुद्धपिण्डग्राहिणः संयोजनादिपश्च शेषरहितमितकालभोजिनः, पञ्चसमिताः, त्रिगुप्ताः, निरतिचार व्रत परिपालनार्थमेव ईर्यासमितादिपञ्चविंशति नाव नोपपेताः अनशन कुनो रिकादि- प्रायश्चित्त-विनयादिस बाह्याभ्यन्तरतमो गुणप्रधानाः, मासादिकानेकप्रतिमाधारिणः विचित्रद्रव्याभिप्रहरताः अस्नान- लोव-उपाऽपलब्धवृत्तयः, निष्प्रतिकर्मशरीराः, समतृण-मणि -लेष्टु-काञ्चताः, कि बहुना, अष्टादशशील ङ्गसहखवारिणः, उपमातीतविबुधजनप्रशंसितप्रशमसुखसमेताः, अनेकप्रामा-कर - नगर - पट्टन मडम्ब - द्रोणमुखसंनिवेशशतसंकुलां विहृत्य मेदिनीम्, मिध्यात्वपङ्कमार्गप्रतिश्रद्धांश्च सद्धर्मकथनदिवाकरोदयेन बोधयित्वा भव्यकमलाकरान, महातपश्चरणपरिकर्मितशरीराः जिनोपदिष्टेन मार्गेण कालमासे कालं कृत्वा पादपोपगमनेन देहं परित्यजन्ति । ततोऽहमपि इदानीम् - अनेन एव विधिना १ मणिमुत्त० ख । मिच्छत्तघण० क स्व
tional
For Private & Personal Use Only
पढमो भवो
॥६७॥
inelibrary.org