________________
समराइच्च
कहा
॥६६॥
ROCURESCHOREOGarat
यणोवयारो य परिणयप्पाए दियहे पुणो वि निग्गओ ति । वन्दिया य णेण देवगुरवो । कालोइयमणुसासिओ य गुरुणा । तो य पढमो भवो कंचि वेल पज्जुवासिऊण विहिणा पुणो नयरं पविट्ठो त्ति । एवं उभयकालं गुरुदंसण-तव्वयणसुणणसोक्खमणुहवन्तस्स अईओ मासो, परिणओ से धम्मो । कप्पसमत्तीए य गओ अन्नत्थ भयवं विजयसेणायरिओ त्ति । तओ अक्वन्तेसु कइवयदिणेसु राइणो गुणसेणस्स ॥६॥ पासायतलसंठियस्स कहवि सोऊग हाहारवसद्दगभिण मरण नरवइणो विव पयाणढकं, संसाररक्खसस्त विव अट्टहासं, जीवलोयस्स विव पमायचरियं मयगडिण्डिमसई, पेच्छि ऊग तं कयन्तवसवत्तिणं, चउपुरिसधरयकाय, कन्दन्तबन्धुजणपरिवारियं सर्व, परमसंवेगभावियमइस्स, इन्दयालसरिसजीवलोयमवगच्छि ऊग धम्मज्झाणजलपक्खालियपावलेवस्स समुप्पन्ना चिन्ता-अम्हे वि एवं चेव मरणधम्मागो ति । अहो ! णु खलु एवं विरसावसाणे जीवलोए ते धन्ना, जे तेलोकबन्धुभूए, अचिन्तचिन्तामणिसन्निहे, परमरिसिसव्वन्नुदेसिए धम्मे कयाणुराया अगारवासाणो अणगारिश्र पव्वयन्ति । तओ य पाणवह-मुसावाय-अदत्तादाण-मेहुण-परिग्गह-14 प्रविष्टो नगरम् । कृतमोजनोपकारच परिणतत्राये दिवसे पुनरपि निर्गत इति । वन्दिताश्च अनेन देवगुरवः । कालोचितमनुशासितश्च
गुरुणा । ताश्च कांचिद् वेला पर्युपास्य विधिना पुनर्नगरं प्रविष्ट इति । एवम्-उभयकालं गुरुदर्शन-तद्वचनश्रवणसौख्यमनुभवतः अतीतो | मासः, परिणतस्तस्य धर्मः । कल्पसमाप्तौ च गतोऽन्त्र भगवान् विजयसेनाचार्य इति । ततोऽतिक्रान्तेषु कतिपय दिनेषु राज्ञो गुणसे- | नस्य प्रासादतलसंस्थितस्य कथमपि श्रुत्वा हाहारवशब्दगर्भाणं मरणनरपतेरिव प्रयाणढकाम् , संसारराक्षसस्य इव अट्टाहासम् , जीवलोकस्य इव प्रमादचरितं मृतकडिण्डिमशब्दम् ; प्रेक्ष्य तत् कृतान्तवशवतिनं, चतुष्पुरुषधृतकायम् , क्रन्द्व न्धुजनपरिवारितं शवम् ; परमसंवेगभावितमतेः, इन्द्रजालसदृशजीवलोकम् अवगम्य धर्मध्यान जलप्रक्षालितपापलेपस्य समुत्पन्ना चिन्ता-वयमपि एवमेव मरण| धर्माण इति । अहो ! नु खलु एवं विरसावसाने जीवलोके ते धन्याः, ये त्रैलोक्यबन्धुभूते, अचिन्त्यचिन्तामणिसन्निभे, परमर्षिस
Jain Educati
o
nal
For Private & Personal Use Only
Linelibrary.org