SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पढमो भवो उमराहच्चकहा ६५॥ ॥६५॥ एवं अप्पडिवडिए सम्मत्ते देव-मणुयजम्मेसु । अनयरसेढिवज्ज एगभवेणं च सव्वाई ॥ तओ खबगसेढिपरिसमत्तीए सासयं अणन्तं, केवलबरनाणदसणं पाउणइ । तओ कमेणं खवियसेसभवावग्गाहिकम्मसे, सव्वकम्मविप्पमुक्के पाउणइ सासयं ठाणं ति । एत्यन्तरम्मि य गुरुवयणायण्णणजणियमुहपरिणामाणलदबहुकम्मेन्धणेणं, भावओ पवनसम्मत्ता-णुव्यय-गुणव्यय-सिक्खावयगुणहाणेण भणियं गुणसेणेणं-भयवं ! धन्नोऽहं. जेण मए पावमलपक्खालणं, रागाइविसघायणं, पसमाइगुणकारणं, भवचारयनिस्सारणं सुयं ते वयणं ति । ता आइसह संपयं, जंमए कायव्वं ति । अहवा आइट्ट चेव भयवया । ता देहि मे ताव गिहिधम्मसारभूए अणुवयाइए गुणहाणे । गुरुणा भणियं-किंचमेयं तएजारिसाणं भवसत्ताणं ति विहिपुब्वयं दिन्नाणि से अणुव्ययाणि, अणुसासिओ य बहुविहं । तओ वन्दिऊण परमभत्तीए सपरिवारं गुरुं पविट्ठो नयरं । कयभो एवम्-अप्रतिपतिते सम्यक्त्वे देव-मनुजजन्मसु । अन्यतरश्रेणिवर्जम्-एकभवेन च सर्वाणि ।। ततः क्षपकश्रेणिपरिसमातौ शाश्वतम् , अनन्तम् , केवलवरज्ञानदर्शनं प्राप्नोति । ततः क्रमेण क्षपितशेषभवोपग्राहिकर्माशः, सर्वकर्म|| विप्रनुक्तः प्राप्नोति शाश्वतं स्थानमिति ।। अत्रान्तरे च गुरुवचनाऽऽकर्णनजनितशुभपरिणामानलदग्धबहुकर्मेन्धनेन, भावतः प्रपन्नसम्र क्त्वा-ऽणुव्रत-गुणव्रत-शिक्षाव्रतगुणस्थानेन भणितं गुणसेनेन-भगवन् ! धन्योऽहम् , येन मया पापमलप्रक्षालनम् , रागादिविषघातनम् , प्रशमादिगुणकारणम् ; भवचारकनिस्सारणं श्रुतं तव वचनम्-इति । तत आदिशत सांप्रतम् , यद् मया कर्तव्यमिति । अथवा आदिष्टमेव भगवता । ततो देहि मम तावद् गृहिधर्मसारभूतानि अणुव्रतादिकानि गुणस्थानानि । गुरुणा भणितम्-'कृत्यमेतत् त्वादृशानां भव्यसत्त्वानाम्' इति विधिपूर्वकं दत्तानि तस्य अणुव्रतानि, अनुशासितश्च बहुविधम् । ततो वन्दित्वा परमभक्त्या सपरिवार गुरु १ मेयंति एयारिसाणं० ख RA १७ Jain Education National For Private & Personal Use Only Minelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy