________________
पढमो भवं
४
॥६४।
समराइच्च- क्खेवणं वा; तहा अप्पडिलेहियदुप्पडिलेहियसेज्जासंथारदुरूहणं वा, अप्पमज्जियदुप्पमज्जियसेज्जासंथारदुरूहगं वा, अप्पडिलेहिय-
दुप्पडिलेहियउच्चार-पासवणविगिश्वणयं वा, अप्पमजिय-दुप्पमजियउच्चार-पासवणविगिचणयं वा, पोसहोववासस्स सम्म अण
णुपालणयं वा, तहा सचित्तनिक्खिवणयं वा, सचित्तपिहणयं वा, कालाइक्कम वा, परववएसं वा, मच्छरियं वा, अन्ने य एवंजाइए ॥६४॥ गुणव्वयसिक्खावयाइयारे नायरइ । तओ णं से एमेयाणुरूवेणं कप्पेणं विहरिऊण तीसे कम्मढिईए परिणामविसेसेणं तम्मि वा
जम्मे, अणेगेसु वा जम्मेसु संखेज्जेसु सागरोवमेसु खविएसु सबविरइलक्खणं खमा-मदव-उज्जव-मुत्ती-तव-संजम-सच्चसोया-ऽऽकिश्चण-बम्भचेररूवं जइधम्म पाउणइ । तओ एवं चेव उवसमसेढी, एवं चेव खवगसेोढे त्ति । भणियं च
सम्मतम्मि उ लद्धे पलियपुहत्तेण सावओ होज्जा । चरणोवसमखयाणं सागरसंखन्तरा होन्ति ॥ यिकस्य अनवस्थितस्य करणं वा; तथा आनयनप्रयोग वा, प्रेषणप्रयोगं वा, शब्दानुपातित्वं वा, रूपानुपातित्वं वा, बहिप्पुद्गलप्रक्षेपणं वा; तथा अप्रतिलिखित-दुष्प्रतिलिखितशय्यासंस्तारदूरोहणं वा, अप्रमार्जित-दुष्प्रमार्जितशय्यासंस्तारदूरोहणं वा, अप्रतिलिखित-दुष्प्रतिलिखितउच्चार-प्रस्रवणवित्यजनं वा, अप्रमार्जित-दुष्प्रमार्जितउच्चार-प्रस्रवणवित्यजनं वा, पौषधोपवासस्य सम्यग् अननुपालनकं वा, तथा सचित्तनिक्षेपणकं था, सचित्तपिधानकं वा, कालातिक्रमं वा, परव्यपदेशं वा, मात्सर्य वा, अन्यांश्च एवंजातिकान् गुणव्रत-शिक्षाव्रतातिचारान् नाचरति । ततः स एवमेतदनुरूपेण कल्पेन विहृत्य तस्याः कर्मस्थितेः परिणाम विशेषेण तस्मिन् वा जन्मनि, अनेकेषु | वा जन्मसु संख्येयेषु सागरोपमेषु क्षपितेषु सर्वविरतिलक्षणं क्षमा-मार्दवा-ऽऽर्जव-मुक्ति-तपः-संयम-सत्य-शौचा-ऽऽकिश्चन्य-ब्रह्मचर्यरूपं MI यतिधर्म प्राप्नोति । तत एवमेव उपशमश्रेणी, एवमेव क्षपकश्रेणी इति । भणितं
सम्यक्त्वे तु लब्धे पल्यपृथक्त्वेन श्रावको भवेत् । चरणोपशमक्षयाणां सागरसंख्यान्तराणि भवन्ति ।।
Jain Educational atonal
For Private & Personal use only
Alinelibrary.org