SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पमो भव समराइच्च कहा सिक्खावए भावओ अपरिवडियपरिणामे नो खलु समायरइ इमे अइयारे । तं जहा-उडदिसिपमाणाइकमं वा, अहोदिसिपमाणाइक्कम वा, तिरियदिसिपमाणाइक्कम वा, खेत्तवुद्धिं वा, सइअन्तरद्धं वा, तहा सचित्ताहारं वा, सचित्तपडिबद्धाहारं वा, अप्पउलिओसहिमक्खणं वा, दुप्पउलिओसहिमक्खणं वा, तुच्छोसहिभक्खणं वा; तहा इङ्गालकम्मं वा, वणकम्मं वा, सोगडिकम्मं वा, भाडियकम्मं वा, फोडियकम्मं वा, दन्तवाणिज्जवा, लक्खवाणिज्जवा, केसवाणिज्ज वा, रसवाणिज्जं वा, विसवाणिज्जं वा, जन्तपीलणकम्मं वा, निल्ल. उछणकम्मं वा, दवग्गिदावणयं वा, असइपोसणं वा, सर-दह-तलायसोसणयं वा, तहा कन्दप्पं वा कुक्कुइयं वा, मोहरियं वा, संजुत्ताहिगरणं वा, उवभोगपरिभोगाइरेग वा, तहा मणदुप्पणिहाणं वा, वयदुप्पणिहाणं वा, कायदुप्पणिहाणं वा, सामाइयस्स सइअकरणं वा, सामाइयस्स अणवट्ठियस्स करणं वा तहा आणवणपओगंवा, पेसवणपओगं वा, सदाणुवाइत्तं वा, रूबाणुवाइत्तं वा, बहियापोग्गलपक्रमयुतं परया भक्त्या आत्मानुग्रहार्थाय संयतानां दानमिति, इतिलक्षणाऽतिथिसंविभागशिक्षावतं वा । स चैवं कुशलपरिणामयुक्तः प्रतिपन्नगुणव्रत-शिक्षाव्रतः भावत अपरिपतितपरिणामः नो खलु समाचरति इमान् अतिचारान् । तद्यथा-ऊर्ध्वदिक्प्रमाणातिक्रमं वा, अधोदिक्प्रमाणातिक्रमं वा, तिर्यग्दिकप्रमाणातिक्रमं वा, क्षेत्रवृद्धि वा, स्मृत्यन्तद्धि वा; तथा सचित्ताहारं वा, सचित्तप्रतिबद्धाहारं वा, अपक्वौषधिभक्षणं वा, दुष्पक्वौषधिभक्षणं वा, तुच्छौषधिभक्षणं वा, तथा अंगारकर्म वा, वनकर्म वा, शकटकर्म वा, भाटककर्म वा, स्फोटिकर्म वा, दन्तवाणिज्यं बा, लाक्षावाणिज्यं वा, केसवाणिज्यं वा, रसवाणिज्यं वा, विषवाणिज्य वा, यन्त्रपीडनकर्म वा नि छनकर्म वा, वाग्निदापनं वा, असतीपोषणं वा, सरो-द्रह-तडागशोषणकं वा; तथा कन्दर्य वा, कौकुच्यं वा, मौखयं वा, संयुक्ताधिकरणं वा, उपभोगपरिभोगाऽतिरेकं वा; तथा मनोदुष्प्रणिधानं वा, वचोदुष्पणिघानं वा, कायदुष्प्रणिधानं वा, सामायिकस्य स्मृत्यकरणं वा, सामा १ साडिया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy