SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ पढमो भव समराइच्चकहा ॥६२॥ ॥६२॥ तिव्वाहिलासं वा; तहा खेत्तवत्थुपमाणाइकमं वा, हिरण-सुवण्णपमाणाइक्कम वा, धण-धनपमाणाइक्कम वा, दुपय-चउप्पय- पमाणाइक्कम वा, कवियपमाणाइक्कम वा तहा अन्ने य एवंजाइए संसारसागरहिण्डणनिमित्तभए सहपरिणामभावओ चेव नो आयरइ त्ति । तहा इमे एयारूवे उत्तरगुणे य पडिब्रजइ । तं जहा-उड़दिसिगुणवयं वा, अहोदिसिगुणवयं वा, तिरियदिसिगुणव्ययं वा तहा भोगोवभोगपरिमाणलक्खणगुणव्ययं वा, उवभोग-परिभोगहे उ-खरकम्माइपरिवजणं वाःतहा अवज्झाणायरिय-पमायायरिय-हिंसप्पयाण-पावकम्मोवएसलक्खणाणत्थदण्डविरइगुणवयं बा,तहा सावजजोगपरिवजण-निरवजजोगपडि सेवणालक्खणसामाइयसिक्खावयं वा, तहा दिसिवयगहियस्स दिसापरिमाणस्स पइदिणपमाणकरणदेसावगासियसिक्खाक्यं वा, तहा आहार-सरीरसकार बम्भचेरअव्वावारलक्खणपोसहसिक्खावयं वा, तहा नायागयाणं, कप्पणिज्जाणं, अन्न-पाणाईणं दव्वाणं देसकाल-सद्धा-सकारकमजुयं पराए भत्तीए आयाणुग्गहटाए संजयाणं दाणं ति, इइलक्खणातिहिसंविभागसिक्खावयं वा । से य एवं कुसलपरिणामजुत्ते पडिवनगुणव्वयङ्गक्रीडां वा, परविवाहकरणं वा, कामभोगतीबाऽभिलाषं वा; तथा क्षेत्रवारतुप्रमाणाऽतिक्रमं वा, हिरण्य-सुवर्णप्रमाणाऽतिक्रमं वा, धनधान्यप्रमाणातिक्रमं वा, द्विपद-चतुष्पदप्रमाणातिक्रमं वा, कुप्यप्रमाणातिक्रमं वा; तथा अन्यांश्च एवंजातिकान् संसारसागरहिण्डननिमित्तभूतान् शुभपरिणामभावत एव नो आचरति इति । तथा इमान् एतद्रपान् उत्तरगुणांश्च प्रतिपद्यते । तद्यथा-उर्ध्व दिग्गुणवतं वा; अधो दिग्गुणवतं वा, तिर्यदिगुणवतं वा, तथा भोगोपभोगपरिमाणलक्षणगुणवतं वा. उपभोग-परिभोगहेतु-खरकमोदिपरिवर्जन वा; तथा अपध्यानाचरित-प्रमादाचरित-हिंसाप्रदान-पापकर्मोपदेशलक्षणानर्थदण्डविरतिगुणवतं वा, तथा सावद्ययोगपरिवर्जन-निरवद्ययोगप्रतिसेवनालक्षणसामायिकशिक्षात्रतं वा, तथा दिग्नतगृहीतस्य दिक्परिमाणस्य प्रतिदिनप्रमाणकरणदेशावकाशिकशिक्षात्रतं वा, तथा आहार-शरीरसत्कार-ब्रह्मचर्य-अव्यापारलक्षणपोपधशिक्षात्रतं वा, तथा न्यायागतानाम् , कल्पनीयानाम् , अन्न-पानादीनां द्रव्याणां देशकाल-श्रद्धा-सत्कार GEECHECRUAGES Jain Education Infemational For Private & Personal Use Only Minelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy