SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ समराइच्च कहा पढमो भयो ॥६१॥ एवंविहपरिणामो सम्मदिट्ठी जिणेहि पन्नत्तो । एसो य भवसमुदं लइ थेवेण कालेणं ॥ तो य तीसे वि य णं ठिईए पलिओवमहत्तमेने खीणे परमत्थओ सुहयरपरिणामगन्भं देसविरइं पडिवज्जइ । तं जहा-धुलगपाणाइवायविरमणं वा, थूलगमुसावायविरमणं वा, थूलयादत्तादाणविरमणं वा, परदारगमणविरमणं वा, सदारसंतोसं वा, अपरिमियपरिग्गहविरमणं वा । से य एवं देसविरइपरिणामजुत्ते, पडिवन्नाणुब्बए, भावओ अपरिवडियपरिणामे नो खलु समायरइ इमे अइयारे । तं जहा-बन्धं वा, वह वा, छविच्छेयं वा, अइभारारोवणं वा, भत्तपाणवोच्छेयं वा तहा सहसभक्खाणं वा, रहस्समक्खाणं वा, सदारमन्तभेयं वा, मोसोवएसं वा, कूडलेहकरणं वा तहा तेणादडं वा, तक्करपओगंवा, विरुद्धरजाइकम वा, कूडतुल-कूडमाणे वा, तप्पडिरूवगववहारं वा तहा इत्तरियपरिग्गहियागमणं वा, अपरिग्गहियागमणं वा, अणङ्गकीडं वा, परविवाहकरणं वा, कामभोग मन्यते तदेव सत्यं निःशवं यद् जिनैः प्रज्ञप्तम् । शुभपरिणामः सर्व काङ्क्षादिविश्रोतसिकारहितः ।। एवंविधपरिणामः सम्यग्दृष्टिर्जिनैः प्रज्ञाप्तः । एष च भवसमुद्रं लवन्ते स्तोकेन कालेन । ___ ततश्च तस्या अपि च स्थितेः पल्योपमपृथक्त्वमात्रे क्षीणे परमार्थतः शुभतरपरिणामगर्दा देशविरतिं प्रतिपद्यते । तद्यथा-स्थूलकप्राणातिपातविरमणं वा, स्थूलक मृषावादविरमणं वा, स्थूलकाऽदत्तादानविरमणं वा, परदारगमनविरमणं वा, स्वदारसंतोष वा, अपरिमितपरिग्रह विरमणं वा। स च एवं देशविरतिपरिणामयुक्तः, प्रतिपन्नाऽणुव्रतः भावतोऽपरिपतितपरिणामः नो खलु समाचरति इमान् अतिचारान् । तद्यथा-बन्धं वा, वधं वा, छवि (शरीर) च्छेदं वा, अतिभाराऽऽरोपणं वा, भक्त-पानव्युच्छेदं वा; तथा सहसाऽभ्याख्यानं वा, रहस्याऽभ्याख्यानं वा, स्वदारमन्त्रभेदं वा, मृषोपदेशं वा, कूटलेखकरणं वा, तथा स्तेनाहृतं वा, तस्करप्रयोग वा, विरुद्धराज्यातिक्रमं वा, कूटतुला-कूटमानं वा, तत्प्रतिरूपकव्यवहारं वा; तथा इत्वरिकपरिगृहीतागमनं वा, अपरिगृहीतागमनं वा, अन ACCES सम०६ Educatie Iational For Private & Personal Use Only Nainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy