SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ राइच्च पढमो भवो DREARRR ॥६०॥ संदिग्गे, निविण्णे, अणुकम्पापरे, जिणवयणरुई आवि हवई । भणियं च “सम्मत्त उवसममाइएहि लक्खिज्जए उवाएहिं । आयपरिणामरूवं बज्झेहि पसत्थजोगेहि ॥ एत्थ य परिणामो खलु जीवस्स मुहो उ होइ विन्नेओ । किं मलकलङ्कमुक्कं कणयं भुवि सामलं होइ ? ॥ पयईइ य कम्माणं वियागिउं वा विवागममुहंति । अवर वि ण कुप्पइ उवसमओ सव्वकालंपि ॥ नर-विबुहेसरसोक्खं दुक्खं चिय भावओ उ मन्नन्तो । संवेगओ न मोक्खं मोत्तूणं किंचि पत्थेइ" ॥ नारय-तिरिय-नरा-ऽमरभवेमु निव्वेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि ॥ दणं पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं । अविसेसओऽणुकम्प दुहा वि सामत्थओ कुणइ ॥ मन्नइ तमेव सच्चं नीसङ्घ जं जिणेहि पन्नत्तं । मुहपरिणामो सव्वं कशाइविसोत्तियारहिओ ॥ निविष्णः, अनुकम्पापरः, जिनवचनरुचिश्चापि भवति । भणितं च सम्यक वं उपशमादिकैलक्ष्यते उपाथः । आत्मपरिणामरूपं बायैः प्रशस्तयोगैः ॥ अत्र च परिणामः खलु जीवस्य शुभरतु भवति विज्ञेयः। किं मलकलङ्कमुक्तं कनकं भुवि श्यामलं भवति ? ॥ प्रकृतेश्च कर्मणां विज्ञाय वा विपाकमशुभमिति । अपराद्धेऽपि न कुष्यति उपशमतः सर्वकालमपि ।। नर-बिबुधे-श्वरसौख्यं दुःखमेव भावतस्तु मन्यमानः । संवेगतो न मोक्षं मुक्त्वा किंचित् प्रार्थयते ॥ नारक-तिर्यग्-नरा-ऽमरभवेषु निर्वेदतः वसति दुःखम् । अकृतपरलोकमार्गः ममत्वविषवेगरहितोऽपि ॥' दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्तम् । अविशेषतः अनुकम्पा द्विधाऽपि सामर्थ्यतः करोति ॥ -ASHASASHASASSASSISASHASHA RR-CAM in Educat For Private & Personal Use Only Allnelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy