SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा ॥५९॥ कम्मनिव्वत्तिओ, अच्चन्तदुब्भेओ कम्मगण्ठी हवइ । भणियं च पढमो भवो "गण्ठि त्ति सुदुम्भेओ कक्खडघणरूढगृढगण्ठि व्य । जीवस्स कम्मजणिओ घणरागदोसपरिणामो"॥ तं च पत्ते समाणे अस्थि एगे जीवे, जे तं भिन्दइ, अत्थि एगे जीवे जे नो भिन्दइ । तत्य णं जे से भिन्दइ से अपुन्चकरणेणं 8॥५९॥ भिन्दइ । तओ तम्मि भिन्ने समाणे अणियट्टीकरणेणं कम्मवणस्स, दावाणलेगदेस, सिवसुहपायवस्स निरुवहयबीयं, संसारचारयस्स मोयावणसमत्थं, चिन्तामणिरयणस्स य लहुयभावजणयं, अणाइम्मि संसारसायरे अपत्तपुव्वं, पसत्थसम्मत्तमोहणीयकम्माणुवेयगोवसमक्खयसमुत्थं, पसम-संवेय-निव्वेया-ऽणुकम्पाइलिङ्ग, सुहायपरिणामस्वं सम्मत्तं पाउणइ, सल्लाहसमकालं च दुवे नाणाणि, तं नहा-मइनाणं च सुयनाणं च । तओ तम्मि पत्ते समाणे से जीवे बहुयकम्ममलमुक्के, आसन्ननियसरूवभावे, पसन्ने, क्षपिते, तदा घनराग-दोष (द्वेष) परिणामलक्षणः, ज्ञानावरण-दर्शनावरण-अन्तरायप्रतिपन्नसहायभावः; मोहनीयकर्मनिवर्तितः अत्यन्तदुभैदः कर्मग्रन्धिर्भवति । भणितं च ग्रन्थिरिति मुदुर्भेदः कर्कशघनरूढगूढग्रन्थिरिव । जीवस्य कर्भजनितः घनराग-दोष (द्वेष) परिणामः ॥ तं च प्राप्ते सति अस्ति एको जीवः, रस्तं भिनत्ति, अस्ति एको जीवः, शे न भिनत्ति । अत्र यः स भिनत्ति, सोऽपूर्वकरणेन भिनत्ति । ततस्तस्मिन् भिन्ने सति अनिवृत्तिकरणेन कर्मवनस्य दावानलैकदेशम् , शिवसुखपादपस्य निरुपहतबीजम् , संसारचारकाद् मोचन समर्थ , चिन्तामणिरत्नस्य च लघुकभावजनकम् , अनादौ संसारसागरे अप्राप्तपूर्वम् , प्रशस्तसम्यक्त्वमोहनीयकर्मानुवेदनोपशमक्षयसमुत्थम् , प्रशम-संवेग-निर्वेदा-ऽनुकम्पादिलिङ्गम् , शुभाऽऽत्मपरिणामरूपं सम्यक्त्वं प्राप्नोति. तल्लाभसमकालं च द्वे ज्ञाने, तद्यथा-मतिज्ञानं च, श्रुतज्ञानं च । ततः तस्मिन् प्राप्ते सति स जीवः बहुकर्ममलमुक्तः, आसन्ननिजस्वरूपभावः, प्रसन्नः, संविग्नः, Jain Education memonal For Private & Personal Use Only Ind.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy