________________
पराइच्चकहा
|५८॥
Jain Education
यस उण दुविहस विधम्मस्स मूलवत्थु सम्मतं । तं पुणो अणाइकम्मसंताणवेदियस्स जेन्तुणो दुल्लहं हवइ ति । तं च कम्मं अहा, तं जहा - नाणावर णिज्जं, दरिसणावरणिज्जं, वेयणिज्जं, मोहणिज्जं, आउयं, नामं, गोतं, अन्तरायं च । एयस्स उण निमित्तं-मिच्छत्तं, अन्नाणं, अविरई, पमाओ, कसाया, जोगा यत्ति । एगपरिणामसंचियस्स एयस्स दुविहा ठिई समक्खाया । तं जहा - उक्कोसिया य जहनिया य । तत्थ णं जा सा उक्कोसिया, सा तिच्यासुहपरिणामजणियाणं नाणावरण-दरिसणावरण- वेयणीयअन्तरायाणं तसं सागरोवमकोडाकोडीओ, मोहणिज्जस्स य सत्तरिं, नाम-गोयाणं वीसं, तेत्तीसं च सागरोवमाई आउयस्सति । जहन्ना उण तहाविहपरिणामसंचियस्स वेयणीयस्स वारस मुहुत्ता, नाम-गोयाणं अट्ठ, सेसाणं भिन्नमुहुत्तं ति । एवंठियस्स य इस कम्मस्स अहापवत करणेण जया घंसणघोलणाए कहवि एवं सागरोवमकोडाकोर्डि मोतूण सेसाओ खवियाओ हवन्ति, तीसे वि य णं थेवमेते खविए, तया घणरायदो सपरिणामलक्खणो, नाणावरण-दरिसणावरण -ऽन्तरायपडिवन्नसहाय भावो, मोहणीय
एतस्य पुनः द्विविधस्य अपि धर्मस्य मूलवस्तु सम्यक्त्वम् । तत् पुनः अनादिकर्मसंतानवेष्टितस्य जन्तोः दुर्लभं भवति इति । तच्च कर्म अधा । तद्यथा - ज्ञानावरणीयम्, दर्शनावरणीयम्, वेदनीयम्, मोहनीम्, आयुष्यम्, नाम, गोत्रम्, अन्तराय च । एतस्य पुननिमित्तम् - मिध्यात्वम्, अज्ञानम्, अविरतिः प्रमादः कषायाः, योगश्चेति । एकपरिणामसंचितस्य एतस्य द्विविधा स्थितिः समाख्याता । तद्यथा - उत्कृष्टा च जघन्या च । तत्र या सा उत्कृष्टा, सा तीव्राऽशुभपरिणामजनितानां ज्ञानावरण-दर्शनावरण- वेदनीय-अन्तरायाणां त्रिंशत् सापकोटाकोटिः मोहनीयस्य सप्ततिः, नाम - गोत्रयोः विंशतिः, त्रयस्त्रिंशञ्च सागरोपमाणि आयुष्कस्य इति । जघन्या पुनः तथाविधपरिणामसंचितस्य वेदनीयस्य द्वादश मुहूर्ताः, नाम- गोत्रयोः अष्ट, शेषाणां भिन्नमुहूर्तम् इति । एवंस्थितस्य च अस्य कर्मणः यथाप्रवृत्त करणेन या घर्षणघूर्णनया कथमपि एकां सागरोपमकोटाकोटिं मुक्त्वा शेषाः क्षापेता भवन्ति, तस्या अपि च स्तोकमात्रे
For Private & Personal Use Only
tional
पदमो भवो
॥५८॥
Minelibrary.org