________________
पढमो भवो
कहा
॥५७॥
1५७||
RS
अह किं पुण तं सासयं ठाणं, को वा तस्स साहओ उवाओ ति? | विजयसेणेण भणियं-महाराय ? सासयं ठाणं नाम, जत्थ पाणिणो अविहकम्ममलकलङ्कविप्पमुक्का, जम्म-जरा-मरण-रोय-सोयाइउवद्दवरहिया, निरुवमनाणदंसणसुहभाइणो, अणंतं आयामिदीहमदं कालं चिट्ठन्ति । तं पुण सयलाइसयरयणायरेहि, तेलोकवन्धवेहि, सुरासुरपूइरहि, सव्यन्नहि भणियं । इमस्स चेव चोदसरज्जूसियस्स खेत्तलोगस्स चूडामणिभूयं परमपयं ठाणं ति । साहओ उण उवाओ इमस्स सम्मत्त-नाण-चरणलक्खणो पडिवाइओ त्ति । एसो य गिहिधम्मसाहधम्मेहिं ववत्थिओ। तत्य गिहिधम्मो दुवालसविहो । तं जहा-पञ्च अणुब्बयाई, तिण्णि गुणव्वयाई, चत्तारि सिक्खावयाई ति । साहुधम्मो उण दसविहो । तं जहा
खन्ती य मदव-उज्जव-मुत्ती-तव-संजमे य बोधव्वे । सच्चं सोयं आकिश्चणं च बम्भं च जइधम्मो ॥
सति शाश्वते स्थाने तस्योपाये च परममुनिभणिते । एकान्तसाधके सुपुरुषाणां यत्नस्तत्र युक्तः ॥ इति । अथ किं पुनः तत् शाश्वतं स्थानम् , को वा तस्य साधक उपायः ? इति । विजयसेनेन भणितम्-महाराज ! शाश्वतं स्थानं नाम, यत्र प्राणिनः अष्टविधकर्ममलकलङ्कविप्रमुक्ताः, जन्म-जरा-मरण-रोग-शोकायुपद्रवरहिताः; निरुपमज्ञान-दर्शन-सुखभाजिनः अनन्तं आगामिदीर्घाद्धं कालं तिष्ठन्ति । तत् पुनः सकलाऽतिशयरत्नाक, त्रैलोक्यबान्धवैः, सुरासुरपूजितैः सर्वज्ञैः भणितम् । अस्य एव चतुर्दश- | रज्जूच्छितस्य क्षेत्रलोकस्य चूडामणिभूतं परमपदं स्थानम्-इति । साधकः पुनः उपायः अस्य सम्यक्त्व-ज्ञान-चरणलक्षणः प्रतिपादितः । इति । एष च गृहिधर्म-साधुधमैः व्यवस्थितः । तत्र गृहिधमों द्वादशविधः । तद्यथा-पञ्च अणुव्रतानि, त्रीणि गुणवतानि, चत्वारि शिक्षाब्रतानि इति । साधुधर्मः पुनः दशविधः । तद्यथा
क्षान्तिश्च मार्दवा-ऽऽर्जवे-मुक्तिः तपः--संयमौ च बोद्धव्यौ । सत्यं शौचं आकिश्चन्यं च ब्रह्म च यतिधर्मः ॥
Jain Education Letional
For Private & Personal Use Only
Kinelibrary.org