________________
समराइच
कहा
॥५६॥
सिद्धिगामी य, केवलमसंपत्तवीओ त्ति । तओ मए भणिय-भय कहिं पुणो सो जलमरणाणन्तरं उपवजिहिइ त्ति ? कया वाली
पढमो भयो बीयसंपत्ती मुत्तिसंपत्ती य भविस्सइ ? । भगवया भणियं-मुण, जलमरणाणन्तरं वाणमन्तरेसु उपवजिहि त्ति । तओ तम्मि चेव जम्मे आणन्दतित्थयरसमीवे सासयमुहकप्पपायवेकवीयं सम्मत्तं पाविहिइ । तओ चउगइसमावन्नो संखेज्जेसु समइथिएसु भग्ग
॥५६॥ हणेसु, इहेव गन्धारजणयए पाविऊण नरवइत्तणं, अमरतेयविज्जाहरसमणगणिसमीवे पवज्जिऊण पन्चज्जं, संपत्तकेवलो मुर्ति पाविस्सइ ति । तओ ममेयं सोऊण जाओ संवेओ, नियत्ता भवचारगाओ मई। तओ अणुनविय जणणि-जणए, काऊण जहोचियं करणिज्ज, निक्खन्तो मुगहीयनामधेयस्स भगवओ इन्ददत्तगणहरस्स समीवे । ता एयं मे निव्वेयकारणं ति । गुणसेणेण भणियंभय ! कयत्थो सि, सोहणं निव्वेयकारणं । जं पुण इमं भणियमासि । जहा
सइ सासयम्भि ठाणे तस्सोबाए य परममुणिमणिए। एगन्तसाहए सुपुरिसाण जत्तो तहिं जुत्तो ।। त्ति म्यकत्वा-इति । ततो मया भणितम्-भगवन् ! कुत्र पुनः स जलमरणानन्तरम्-उपपस्यते ? इति, का वा बीज-सम्क्य -संप्राप्तिः, | मुक्तिसंप्राप्तिश्च भविष्यति । भगवता भणितम्-शणु, जलमरणानन्तरं वानव्यन्तरेषु उपपत्स्यते इति । ततः तस्मिन् एव जन्मनि
आनन्दतीर्थकरसमीपे शाश्वतसुखकल्पपाइपैक बीजं सम्यक्त्वं प्राप्स्यति । ततः चतुर्गतिसमापन्नः संख्येयेपु समतिगतेषु भवग्रहणेषु, इहैव गान्धारजनपदे प्राप्य नरपतित्वम् , मरतेजोविद्याधरश्रमणगणिसमीपे प्रपद्य प्रव्रज्याम , संप्रामकेवलः मुक्तिं प्रापयति इति । सतो मम एतत् श्रुत्वा जातः संवेगः, निवृता भवचारकाद् मतिः । ततोऽनुज्ञाप्य जननी-जनकान् , कृत्वा यथोचितं करणीयम् , निष्कान्तः सुगृहीतनामधेयस्थ भगवत इन्द्रदत्तगणधरस्य समीपे । तत एतद् मम निर्वेदकारणम् इति । गुणसेनेन भणितम्-भगवन् ! कृतार्थोऽसि, शोभनं निर्वेदकारणम् । यद् पुनर् इदं भणितमासीत् । यथा
Jain Educatie
a tional
For Private & Personal Use Only
Dastainelibrary.org